Occurrences

Gītagovinda

Gītagovinda
GītGov, 1, 32.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 34.1 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 36.1 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 37.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 38.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 39.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 40.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 41.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 44.2 murārim ārāt upadarśayantī asau sakhī samakṣam punaḥ āha rādhikām //
GītGov, 1, 53.2 svacchandam vrajasundarībhiḥ abhitaḥ pratiaṅgam āliṅgitaḥ śṛṅgāraḥ sakhi mūrtimān iva madhau mugdhaḥ hariḥ krīḍati //
GītGov, 2, 1.2 kvacit api latākuñje guñjanmadhuvratamaṇḍalī mukharaśikhare līnā dīnā api uvāca rahaḥ sakhīm //
GītGov, 2, 20.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 22.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 24.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 26.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 28.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 30.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 32.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 34.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 36.2 api bhrāmyadbhṛṅgīraṇitaramaṇīyā na mukulaprasūtiḥ cūtānām sakhi śikhariṇī iyam sukhayati //
GītGov, 4, 1.2 prāha premabharodbhrāntam mādhavam rādhikāsakhī //
GītGov, 4, 16.2 harivirahākulaballavayuvatisakhīvacanam paṭhanīyam //
GītGov, 4, 18.1 āvāsaḥ vipināyate priyasakhīmālā api jālāyate tāpaḥ api śvasitena dāvadahanajvālākalāpāyate /
GītGov, 5, 1.2 iti madhuripuṇā sakhī niyuktā svayam idam etya punaḥ jagāda rādhām //
GītGov, 5, 3.1 tava virahe vanamālī sakhi sīdati //
GītGov, 5, 5.1 tava virahe vanamālī sakhi sīdati //
GītGov, 5, 7.1 tava virahe vanamālī sakhi sīdati //
GītGov, 5, 9.1 tava virahe vanamālī sakhi sīdati //
GītGov, 5, 11.1 tava virahe vanamālī sakhi sīdati //
GītGov, 5, 19.2 cala sakhi kuñjam satimirapuñjam śīlaya nīlanicolam //
GītGov, 6, 1.2 taccaritam govinde manasijamande sakhī prāha //
GītGov, 6, 10.2 hariḥ iti vadati sakhīm anuvāram //
GītGov, 7, 4.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 6.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 8.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 10.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 12.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 14.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 16.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 18.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 20.1 atha āgatām mādhavam antareṇa sakhīm iyam vīkṣya viṣādamūkām /
GītGov, 7, 50.2 kim aphalam avasam ciram iha virasam vada sakhi viṭapodare //
GītGov, 7, 54.1 na āyātaḥ sakhi nirdayaḥ yadi śaṭhaḥ tvam dūti kim dūyase svacchandam bahuvallabhaḥ saḥ ramate kim tatra te dūṣaṇam /
GītGov, 7, 56.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 58.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 60.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 62.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 64.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 66.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 68.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 70.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 72.1 ripuḥ iva sakhīsaṃvāsaḥ ayam śikhī iva himānilaḥ viṣam iva sudhāraśmiḥ yasmin dunoti manaḥgate /
GītGov, 9, 1.2 anucintitaharicaritām kalahāntaritām uvāca sakhī //
GītGov, 9, 2.2 kim aparam adhikasukham sakhi bhavane //
GītGov, 10, 1.2 savrīḍam īkṣitasakhīvadanām dinānte sānandagadgadapadam hariḥ iti uvāca //
GītGov, 11, 12.1 adhigatam akhilasakhībhiḥ idam tava vapuḥ api ratiraṇasajjam /
GītGov, 11, 14.1 smaraśarasubhaganakhena kareṇa sakhīm avalambya salīlam /
GītGov, 11, 18.1 sā mām drakṣyati vakṣyati smarakathām pratyaṅgam āliṅganaiḥ prītim yāsyati raṃsyate sakhi samāgatya iti cintākulaḥ /
GītGov, 11, 19.2 dhūrtānām abhisārasatvarahṛdām viṣvaknikuñje sakhi dhvāntam nīlanicolacāru sudṛśām pratyaṅgam āliṅgati //
GītGov, 11, 21.2 dvāre nikuñjanilayasya harim nirīkṣya vrīḍāvatīm atha sakhī nijagāda rādhām //
GītGov, 12, 1.1 gatavati sakhīvṛnde amandatrapābharanirbharasmaraparavaśākūtasphītasmitasnapitādharām /