Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Rasendracūḍāmaṇi
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śukasaptati
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 13.1 agamyāgamanaṃ gurvīsakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā bheṣajakaraṇaṃ grāmayājanaṃ raṅgopajīvanaṃ nāṭyācāryatā gomahiṣīrakṣaṇaṃ yac cānyad apy evaṃ yuktaṃ kanyādūṣaṇam iti //
BaudhDhS, 2, 2, 13.1 agamyāgamanaṃ gurvīsakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā bheṣajakaraṇaṃ grāmayājanaṃ raṅgopajīvanaṃ nāṭyācāryatā gomahiṣīrakṣaṇaṃ yac cānyad apy evaṃ yuktaṃ kanyādūṣaṇam iti //
BaudhDhS, 2, 4, 11.1 mātulapitṛsvasā bhaginī bhāgineyī snuṣā mātulānī sakhivadhūr ity agamyāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 34.19 sakhipatnībhyaḥ svadhā namaḥ svāhā /
Chāndogyopaniṣad
ChU, 8, 2, 5.3 tena sakhilokena sampanno mahīyate //
Gautamadharmasūtra
GautDhS, 1, 5, 23.1 ācāryapitṛsakhīnāṃ ca nivedya pacanakriyā //
GautDhS, 3, 5, 12.1 sakhīsayonisagotrāśiṣyabhāryāsu snuṣāyāṃ gavi cagurutalpasamaḥ //
Mānavagṛhyasūtra
MānGS, 1, 12, 4.2 samasya keśān avṛjinān aghorān śikhā sakhībhyo bhava sarvābhyaḥ /
Pāraskaragṛhyasūtra
PārGS, 3, 10, 46.0 atha kāmodakāny ṛtvikśvaśurasakhisaṃbandhimātulabhāgineyānām //
Vasiṣṭhadharmasūtra
VasDhS, 20, 16.1 yoniṣu gurvīṃ sakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā kṛcchrābdapādaṃ caret //
VasDhS, 20, 16.1 yoniṣu gurvīṃ sakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā kṛcchrābdapādaṃ caret //
Vārāhagṛhyasūtra
VārGS, 14, 23.10 sakhī saptapadī bhava sakhyaṃ te gameyaṃ sakhyātte mā riṣam iti saptama enāṃ prekṣamāṇāṃ samīkṣate //
Āpastambadharmasūtra
ĀpDhS, 1, 21, 9.0 gurvīsakhiṃ gurusakhiṃ ca gatvānyāṃś ca paratalpān //
ĀpDhS, 1, 21, 9.0 gurvīsakhiṃ gurusakhiṃ ca gatvānyāṃś ca paratalpān //
Ṛgveda
ṚV, 3, 1, 15.1 īḍe ca tvā yajamāno havirbhir īḍe sakhitvaṃ sumatiṃ nikāmaḥ /
ṚV, 4, 25, 7.1 na revatā paṇinā sakhyam indro 'sunvatā sutapāḥ saṃ gṛṇīte /
ṚV, 10, 73, 5.1 mandamāna ṛtād adhi prajāyai sakhibhir indra iṣirebhir artham /
ṚV, 10, 73, 6.2 ṛṣvair agacchaḥ sakhibhir nikāmaiḥ sākam pratiṣṭhā hṛdyā jaghantha //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 62.0 sakhy aśiśvī iti bhāṣāyām //
Aṣṭādhyāyī, 4, 2, 80.0 vuñchaṇkaṭhajilaseniraḍhañṇyayaphakphiñiññyakakṭhako 'rīhaṇakṛśāśvarśyakumudakāśatṛṇaprekṣāśmasakhisaṅkāśabalapakṣakarṇasutaṅgamapragadivarāhakumudādibhyaḥ //
Buddhacarita
BCar, 5, 55.1 mahatīṃ parivādinīṃ ca kācidvanitāliṅgya sakhīmiva prasuptā /
Mahābhārata
MBh, 1, 8, 14.2 sakhībhiḥ krīḍatī sārdhaṃ sā kanyā varavarṇinī //
MBh, 1, 9, 3.5 pitṛmātṛsakhīnāṃ ca luptapiṇḍasya tasya me /
MBh, 1, 73, 23.21 yatra yatra sakhībhiḥ sā gatā padam amārgata /
MBh, 1, 73, 34.2 prasādayiṣye śarmiṣṭhām ityuktā hi sakhī mayā /
MBh, 1, 76, 2.3 tābhiḥ sakhībhiḥ sahitā sarvābhir muditā bhṛśam //
MBh, 1, 76, 9.1 iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī /
MBh, 1, 76, 10.2 kathaṃ nu te sakhī dāsī kanyeyaṃ varavarṇinī /
MBh, 1, 77, 19.2 samāvetau matau rājan patiḥ sakhyāśca yaḥ patiḥ /
MBh, 1, 77, 19.3 samaṃ vivāham ityāhuḥ sakhyā me 'si patir vṛtaḥ //
MBh, 1, 78, 20.2 sakhībhartā hi dharmeṇa bhartā bhavati śobhane //
MBh, 1, 93, 21.1 asti me mānuṣe loke naradevātmajā sakhī /
MBh, 1, 93, 24.1 yāvad asyāḥ payaḥ pītvā sā sakhī mama mānada /
MBh, 1, 96, 53.27 ityuktā sā gatā tatra sakhībhiḥ parivāritā /
MBh, 1, 122, 7.2 śūrasya na sakhā klībaḥ sakhipūrvaṃ kim iṣyate //
MBh, 1, 136, 7.2 purābhyāsakṛtasnehā sakhī kuntyāḥ samā sutaiḥ /
MBh, 1, 136, 7.5 pāpā ca pañcaputrā sā pṛthāyāḥ sakhimāninī //
MBh, 1, 146, 22.6 girijāyāḥ sakhī bhūtvā modate nagakanyayā /
MBh, 1, 155, 22.2 tasmād droṇaḥ parājaiṣīn māṃ vai sa sakhivigrahe //
MBh, 1, 178, 16.4 pāñcālarājasya sutā sakhībhiḥ dṛṣṭvā dhanuḥkṣobham udārarūpā /
MBh, 1, 208, 15.1 mama sakhyaścatasro 'nyāḥ sarvāḥ kāmagamāḥ śubhāḥ /
MBh, 1, 209, 20.1 etāstu mama vai sakhyaścatasro 'nyā jale sthitāḥ /
MBh, 1, 211, 14.2 alaṃkṛtāṃ sakhīmadhye bhadrāṃ dadṛśatustadā //
MBh, 1, 212, 1.85 sakhībhiḥ sahitā bhadre bhavāsya vaśavartinī /
MBh, 1, 212, 1.102 krīḍāratiparāṃ bhadrāṃ sakhījanaśatair vṛtām /
MBh, 1, 212, 1.340 krīḍārtham iti bhāṣitvā sakhībhiḥ subhage saha /
MBh, 1, 212, 1.345 jagāma nṛpater veśma sakhībhistvaritā saha /
MBh, 1, 212, 1.352 yathoktaṃ sarvam āropya sakhībhiḥ saha bhāminī /
MBh, 1, 212, 1.380 evam uktā prahṛṣṭābhiḥ sakhībhiḥ parinanditā /
MBh, 1, 212, 1.382 tataścāmarahastā sā sakhī kubjāṅganābhavat /
MBh, 2, 62, 10.2 vāsudevasya ca sakhī pārthivānāṃ sabhām iyām //
MBh, 2, 71, 38.1 mayā tu bhraṃśito rājyād drupadaḥ sakhivigrahe /
MBh, 3, 13, 53.1 kathaṃ nu bhāryā pārthānāṃ tava kṛṣṇa sakhī vibho /
MBh, 3, 50, 11.2 śataṃ sakhīnāṃ ca tathā paryupāste śacīm iva //
MBh, 3, 50, 12.2 sakhīmadhye 'navadyāṅgī vidyut saudāmanī yathā /
MBh, 3, 50, 23.1 sā tān adbhutarūpān vai dṛṣṭvā sakhīgaṇāvṛtā /
MBh, 3, 51, 4.2 tām asvasthāṃ tadākārāṃ sakhyas tā jajñur iṅgitaiḥ //
MBh, 3, 51, 5.1 tato vidarbhapataye damayantyāḥ sakhīgaṇaḥ /
MBh, 3, 51, 6.1 tacchrutvā nṛpatir bhīmo damayantīsakhīgaṇāt /
MBh, 3, 52, 11.1 dadarśa tatra vaidarbhīṃ sakhīgaṇasamāvṛtām /
MBh, 3, 53, 17.1 sakhyaścāsyā mayā dṛṣṭās tābhiścāpyupalakṣitaḥ /
MBh, 3, 66, 23.2 mātaraṃ pitaraṃ caiva sarvaṃ caiva sakhījanam //
MBh, 3, 122, 7.1 sā sakhībhiḥ parivṛtā sarvābharaṇabhūṣitā /
MBh, 3, 122, 8.2 vanaspatīn vicinvantī vijahāra sakhīvṛtā //
MBh, 3, 122, 10.1 tāṃ sakhīrahitām ekām ekavastrām alaṃkṛtām /
MBh, 3, 213, 17.1 sahaivāvāṃ bhaginyau tu sakhībhiḥ saha mānasam /
MBh, 3, 214, 3.2 sakhībhiḥ sahitā prāptā mantrayitvā viniścayam //
MBh, 3, 222, 59.2 kāmakāraḥ sakhīnāṃ hi sopahāsaṃ prabhāṣitum //
MBh, 3, 223, 1.3 yasmin yathāvat sakhi vartamānā bhartāram āchetsyasi kāminībhyaḥ //
MBh, 3, 264, 54.1 sīte vakṣyāmi te kiṃcid viśvāsaṃ kuru me sakhi /
MBh, 4, 10, 12.2 sakhīśca tasyāḥ paricārikāstathā priyaśca tāsāṃ sa babhūva pāṇḍavaḥ //
MBh, 4, 35, 1.2 sa tāṃ dṛṣṭvā viśālākṣīṃ rājaputrīṃ sakhīṃ sakhā /
MBh, 4, 35, 2.2 praṇayaṃ bhāvayantī sma sakhīmadhya idaṃ vacaḥ //
MBh, 4, 35, 8.1 evam uktastu suśroṇyā tayā sakhyā paraṃtapaḥ /
MBh, 4, 35, 22.1 athottarā ca kanyāśca sakhyastām abruvaṃstadā /
MBh, 5, 80, 21.2 dhṛṣṭadyumnasya bhaginī tava kṛṣṇa priyā sakhī //
MBh, 5, 142, 22.1 dhātryā viśrabdhayā guptā sakhījanavṛtā tadā /
MBh, 5, 190, 14.2 dhātrīṇāṃ ca sakhīnāṃ ca vrīḍamānā nyavedayat /
MBh, 8, 63, 73.3 kim uttaraṃ tadā te syāt sakhe satyaṃ bravīhi me //
MBh, 11, 9, 15.1 vrīḍāṃ jagmuḥ purā yāḥ sma sakhīnām api yoṣitaḥ /
MBh, 12, 150, 13.1 tvāṃ saṃrakṣeta pavanaḥ sakhitvena na saṃśayaḥ /
MBh, 13, 95, 43.2 sakhā sakhe yaḥ sakhyeyaḥ paśūnāṃ ca sakhā sadā /
MBh, 13, 104, 15.1 śvacaryām atimānaṃ ca sakhidāreṣu viplavam /
MBh, 13, 107, 109.1 agamyāśca na gaccheta rājapatnīḥ sakhīstathā /
MBh, 13, 112, 68.1 sakhibhāryāṃ guror bhāryāṃ rājabhāryāṃ tathaiva ca /
Rāmāyaṇa
Rām, Ay, 24, 4.1 na pitā nātmajo nātmā na mātā na sakhījanaḥ /
Rām, Ay, 72, 11.1 evam uktā ca tenāśu sakhījanasamāvṛtā /
Rām, Ay, 72, 12.1 tataḥ subhṛśasaṃtaptas tasyāḥ sarvaḥ sakhījanaḥ /
Rām, Ay, 72, 13.1 amantrayata kṛtsnaś ca tasyāḥ sarvasakhījanaḥ /
Rām, Ay, 89, 14.1 sakhīvac ca vigāhasva sīte mandākinīm imām /
Rām, Ār, 50, 33.2 sakhīm iva gatotsāhāṃ śocantīva sma maithilīm //
Rām, Ār, 71, 17.1 sakhībhir iva yuktābhir latābhir anuveṣṭitām /
Rām, Ki, 50, 17.1 mama priyasakhī hemā nṛttagītaviśāradā /
Rām, Yu, 24, 1.2 āsasādāśu vaidehīṃ priyāṃ praṇayinī sakhī //
Rām, Yu, 24, 3.1 sā dadarśa sakhīṃ sītāṃ saramā naṣṭacetanām /
Rām, Yu, 24, 4.1 tāṃ samāśvāsayāmāsa sakhī snehena suvratā /
Rām, Yu, 24, 5.1 sakhīsnehena tad bhīru mayā sarvaṃ pratiśrutam /
Rām, Yu, 25, 2.1 tatastasyā hitaṃ sakhyāścikīrṣantī sakhī vacaḥ /
Rām, Yu, 25, 2.1 tatastasyā hitaṃ sakhyāścikīrṣantī sakhī vacaḥ /
Rām, Utt, 2, 18.2 pulastyasyāśramaṃ divyam anveṣṭuṃ svasakhījanam //
Rām, Utt, 2, 19.1 na ca paśyāmyahaṃ tatra kāṃcid apyāgatāṃ sakhīm /
Rām, Utt, 13, 29.1 tat sakhitvaṃ mayā sārdhaṃ rocayasva dhaneśvara /
Rām, Utt, 13, 31.1 evaṃ tena sakhitvaṃ ca prāpyānujñāṃ ca śaṃkarāt /
Rām, Utt, 13, 35.2 maheśvarasakhitvaṃ tu mūḍha śrāvayase kila //
Rām, Utt, 23, 11.1 rākṣasasya sakhitvaṃ vai bhavadbhiḥ saha rocate /
Agnipurāṇa
AgniPur, 6, 7.2 bhaviṣyatītyācacakṣe kaikeyīṃ mantharā sakhī //
AgniPur, 12, 44.1 ātmanā saṃgataṃ jñātvā tatsakhyā citralekhayā /
Amarakośa
AKośa, 1, 219.2 haṇḍe hañje halāhvāne nīcāṃ ceṭīṃ sakhīṃ prati //
AKośa, 2, 276.1 āliḥ sakhī vayasyātha pativatnī sabhartṛkā /
Amaruśataka
AmaruŚ, 1, 5.2 manyurduḥsaha eṣa yātyupaśamaṃ no sāntvavādaiḥ sphuṭaṃ he nistraṃśa vimuktakaṇṭhakaruṇaṃ tāvatsakhī roditu //
AmaruŚ, 1, 6.1 likhannāste bhūmiṃ bahiravanataḥ prāṇadayito nirāhārāḥ sakhyaḥ satataruditocchūnanayanāḥ /
AmaruŚ, 1, 8.1 kopāt komalalolabāhulatikāpāśena baddhā dṛḍhaṃ nītvā keliniketanaṃ dayitayā sāyaṃ sakhīnāṃ puraḥ /
AmaruŚ, 1, 12.1 kathamapi sakhi krīḍākopād vrajeti mayodite kaṭhinahṛdayastyaktvā śayyāṃ balād gata eva saḥ /
AmaruŚ, 1, 17.2 vrajati ramaṇe niḥśvasyoccaiḥ stanasthitahastayā nayanasalilacchannā dṛṣṭiḥ sakhīṣu niveśitā //
AmaruŚ, 1, 26.1 sā patyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā no jānāti savibhramāṅgavalanāvakroktisaṃsūcanam /
AmaruŚ, 1, 33.1 supto'yaṃ sakhi supyatāmiti gatāḥ sakhyastato'nantaraṃ premāvāsitayā mayā saralayā nyastaṃ mukhaṃ tanmukhe /
AmaruŚ, 1, 33.1 supto'yaṃ sakhi supyatāmiti gatāḥ sakhyastato'nantaraṃ premāvāsitayā mayā saralayā nyastaṃ mukhaṃ tanmukhe /
AmaruŚ, 1, 37.2 na śaknotyākhyātuṃ smitamukhasakhīdattanayanā hriyā tāmyatyantaḥ prathamaparihāse navavadhūḥ //
AmaruŚ, 1, 38.2 tad utprekṣyotprekṣya priyasakhi gatāṃstāṃśca divasān na jāne ko heturdalati śatadhā yan na hṛdayam //
AmaruŚ, 1, 41.1 kānte sāgasi śāyite priyasakhīveśaṃ vidhāyāgate bhrāntyāliṅgya mayā rahasyamuditaṃ tatsaṅgamākāṅkṣayā /
AmaruŚ, 1, 42.2 mayyālāpavati pratīpavacanaṃ sakhyā sahābhāṣate tasyāstiṣṭhatu nirbharapraṇayitā māno'pi ramyodayaḥ //
AmaruŚ, 1, 71.1 sphuṭatu hṛdayaṃ kāmaṃ kāmaṃ karotu tanuṃ tanuṃ na sakhi caṭulapremṇā kāryaṃ punardayitena me /
AmaruŚ, 1, 73.2 asahanasakhīśrotraprāptipramādasasaṃbhramaṃ vigalitadṛśā śūnye gehe samucchvasitaṃ punaḥ //
AmaruŚ, 1, 77.2 tacchūnye punarāsthitāsmi bhavane prāṇāsta ete dṛḍhāḥ sakhyastiṣṭhata jīvitavyasaninī dambhādahaṃ rodimi //
AmaruŚ, 1, 98.2 aṅgaṃ śoṣamupaiti pādapatitaḥ preyāṃstathopekṣitaḥ sakhyaḥ kaṃ guṇam ākalayya dayite mānaṃ vayaṃ kāritāḥ //
AmaruŚ, 1, 100.2 purā yenāvaṃ me ciramanusṛtā cittapadavī sa evānyo jātaḥ sakhi paricitāḥ kasya puruṣāḥ //
AmaruŚ, 1, 101.1 caraṇapatanaṃ sakhyālāpā manoharacāṭavaḥ kṛśataratanorgāḍhāśleṣo haṭhātparicumbanam /
AmaruŚ, 1, 102.2 tataḥ karṇopānte kimapi vadatāghrāya vadanaṃ gṛhītā dharmille sakhi sa ca mayā gāḍhamadhare //
AmaruŚ, 1, 104.2 etāvatsakhi vedmi sāmpratamahaṃ tasyāṅgasaṅge punaḥ ko'yaṃ kāsmi rataṃ nu vā kathamiti svalpāpi me na smṛtiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 29.2 sakhi nūnam asāv eṣa yasyāsau bhavitā sutaḥ //
BKŚS, 5, 90.2 sakhīmukhena kathitaṃ bahukṛtvo 'nuyuktayā //
BKŚS, 10, 195.2 karoti sma sakhīmadhye rājāsthānagatāḥ kathāḥ //
BKŚS, 10, 202.1 ekadā prastutakathāḥ sakhīr iyam abhāṣata /
BKŚS, 10, 202.2 svaptum icchāmy ahaṃ sakhyas tāvan nirgamyatām iti //
BKŚS, 10, 203.2 etāḥ prasthāpitāḥ sakhyaḥ kim akāraṇam etayā //
BKŚS, 10, 204.1 yā sakhībhir vinā nidrāṃ naiva labdhavatī purā /
BKŚS, 14, 30.2 āṣāḍhaṃ vāyumukteti sakhīparivṛtāgamat //
BKŚS, 14, 33.2 alabdhakulavidyāyāḥ sakhi tan mṛṣyatām iti //
BKŚS, 14, 36.2 siddhavidyābhir adyāhaṃ sakhībhir hāsitā yataḥ //
BKŚS, 14, 38.2 gatā vegavatīṃ draṣṭum āṣāḍhaṃ sasakhī sakhīm //
BKŚS, 14, 38.2 gatā vegavatīṃ draṣṭum āṣāḍhaṃ sasakhī sakhīm //
BKŚS, 14, 112.1 iyaṃ maṇḍalitā veṇī mayā sakhi tavāgrataḥ /
BKŚS, 14, 114.2 asaṅgā hi gatiḥ sakhyāḥ kāntaṃ yāntyāḥ smṛter iva //
BKŚS, 15, 38.2 krodhān mānasavegena mama sakhyo vivāsitāḥ //
BKŚS, 15, 39.1 mama prasādaḥ kriyatāṃ svayam ādāya tāḥ sakhīḥ /
BKŚS, 15, 40.2 āsīnā cāsane svasmin sakhībhiḥ parivāritā //
BKŚS, 17, 53.2 yakṣīkāmukam āyātuṃ sakhyaḥ paśyata dhāvata //
BKŚS, 19, 139.1 adyāgacchati yuṣmākaṃ sakhībhiḥ sahitā sakhī /
BKŚS, 19, 139.1 adyāgacchati yuṣmākaṃ sakhībhiḥ sahitā sakhī /
BKŚS, 19, 151.2 sakhīsahitayā varṣaṃ gṛhītabrahmacaryayā //
BKŚS, 20, 114.1 sakhībhir anuyuktāsau bahuśaḥ kleśakāraṇam /
BKŚS, 20, 184.2 yāvad emi sakhīṃ dṛṣṭvā vanditvā ca gurūn iti //
BKŚS, 20, 190.2 vāyumuktā sakhī dṛṣṭā kanyāntaḥpuravartinī //
BKŚS, 20, 192.2 sakhī svāṃ dārikām āha yāhi vijñāyatām iti //
BKŚS, 20, 320.1 so 'ham ādāya viśrabdhaṃ tvatsakhīm āśrame pituḥ /
BKŚS, 20, 364.2 tām apṛcchat kva yāto naḥ sakhā sakhi bhaved iti //
BKŚS, 20, 405.1 sakhe sāvāgninā dagdhaṃ tvatkuṭumbaṃ mamāgrataḥ /
BKŚS, 22, 31.1 sakhyās te duhitā jātā śreyolakṣaṇabhūṣaṇā /
BKŚS, 24, 10.1 eṣā bālasakhīṃ dṛṣṭvā satataṃ rājadārikām /
BKŚS, 25, 107.1 tatas tām uktavān asmi sakhyāḥ kiṃ kāryam āśiṣā /
BKŚS, 25, 109.2 yoṣito hi jitadṛṣṭabhartṛkās toṣayanti jananīsakhījanam //
BKŚS, 27, 76.1 āsīt sumanasaḥ kāpi priyā vidyādharī sakhī /
BKŚS, 27, 81.2 avocat sakhi mā bhaiṣīr janayitvedṛśīṃ sutām //
BKŚS, 28, 43.1 avatīrya ca harmyāgrād dīpikācandrikāsakhīm /
BKŚS, 28, 76.1 aho sakhe salajjāsi bālikā kulapālikā /
Daśakumāracarita
DKCar, 1, 2, 15.1 tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena kā tvam iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata //
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 1, 4, 19.4 tvaṃ sakhīveṣadhāriṇā mayā saha tasya mandiraṃ gaccha /
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 15.3 sā mānasāramahiṣī sakhīsametāyā duhiturnānāvidhāṃ vihāralīlāmanubhavantī kṣaṇaṃ sthitvā duhitrā sametā nijāgāragamanāyodyuktā babhūva /
DKCar, 1, 5, 17.3 kiṃkartavyatāmūḍhāṃ viṣaṇṇāṃ bālacandrikāmīṣadunmīlitena kaṭākṣavīkṣitena bāṣpakaṇākulena virahānaloṣṇaniḥśvāsaglapitādharayā natāṅgyā śanaiḥ śanaiḥ sagadgadaṃ vyalāpi priyasakhi kāmaḥ kusumāyudhaḥ pañcabāṇa iti nūnam asatyamucyate /
DKCar, 1, 5, 17.5 sakhi candramasaṃ vaḍavānalādatitāpakaraṃ manye /
DKCar, 1, 5, 19.5 tato 'vantisundarīrakṣaṇāya samayocitakaraṇīyacaturaṃ sakhīgaṇaṃ niyujya rājakumāramandiramavāpa /
DKCar, 1, 5, 21.1 iti paṭhitvā sādaramabhāṣata sakhi chāyāvanmāmanuvartamānasya puṣpodbhavasya vallabhā tvameva tasyā mṛgīdṛśo bahiścarāḥ prāṇā iva vartase /
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 2, 2, 198.1 sa cāhaṃ saha sakhyā dhanamitreṇa tatra saṃnyadhiṣi //
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 3, 7.1 atha prathamagarbhābhinanditāṃ tāṃ ca priyasakhīṃ didṛkṣuḥ priyaṃvadā vasumatīṃ saha bhartrā puṣpapuramagamat //
DKCar, 2, 3, 65.1 amuṣya vasantotsave saha sakhībhir nagaropavanavihāriṇī ratiriva vigrahiṇī yadṛcchayā darśanapathaṃ gatāsi //
DKCar, 2, 4, 28.0 avāryadurnayaścāhamapasṛtya diṅmukheṣu bhramanyadṛcchayāsyāṃ vārāṇasyāṃ pramadavane madanadamanārādhanāya nirgatya sahasakhībhiḥ kandukenānukrīḍamānāṃ kāśībhartuścaṇḍasiṃhasya kanyāṃ kāntimatīṃ nāma cakame //
DKCar, 2, 4, 74.0 sakhī me tārāvalī sapatnī ca kimapi kaluṣitāśayā rahasi bhartrā madgotrāpadiṣṭā praṇayamapyupekṣya praṇamyamānāpy asmābhir upoḍhamatsarā prāvasat //
DKCar, 2, 4, 116.0 atha madambā maraṇamaṇḍanamanuṣṭhāya sakaruṇaṃ sakhīrāmantrya muhur abhipraṇamya bhavanadevatā yatnanivāritaparijanākranditā piturme śayanasthānamekākinī prāvikṣat //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 39.1 kāmāghrātayāpyanayā kanyayā rahasyarakṣaṇāya na samābhāṣitaḥ sakhījanaḥ parijano vā //
DKCar, 2, 5, 66.1 eṣā khalu nikhilaparijanasaṃbādhasaṃlakṣitāyāḥ sakhī rājadārikāyāḥ //
DKCar, 2, 5, 68.1 yasyāmasahyamadanajvaravyathitonmāditā satī sakhīnirbandhapṛṣṭavikriyānimittā cāturyeṇaitadrūpanirmāṇenaiva samarthamuttaraṃ dattavatī //
DKCar, 2, 5, 74.1 asau ca sakhyā mannimittānyavasthāntarāṇyavarṇayat //
DKCar, 2, 5, 75.1 tadākarṇya ca yadi tatra sakhyā madanugrahonmukhaṃ mānasam //
DKCar, 2, 5, 104.1 tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam //
DKCar, 2, 6, 13.1 tasyāstu sakhī candrasenā nāma dhātreyikā mama priyāsīt //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 169.1 tāmapyasau priyasakhīmivopācarat //
DKCar, 2, 6, 199.1 tasya kanyā kanakavatī nāma matsamānarūpāvayavā mamātisnigdhā sakhī //
DKCar, 2, 6, 203.1 atha tamādāya tasya haste dattvā vakṣyasi putra taveyaṃ bhāryāsakhī nidhipatidattasya sarvaśreṣṭhimukhyasya kanyā kanakavatī nāma //
DKCar, 2, 6, 206.1 sa tathokto niyatamunmukhībhūya tāmeva priyasakhīṃ manyamāno māṃ baddhāñjali yācamānāyai mahyaṃ bhūyastvatprārthitaḥ sābhilāṣamarpayiṣyati //
DKCar, 2, 6, 293.1 avādīcca nātha tvaddarśanād upoḍharāgā tasminkandukotsave punaḥ sakhyā candrasenāya tvatkathābhireva samāśvāsitāsmi //
DKCar, 2, 6, 294.1 tvaṃ kila samudramadhye majjitaḥ pāpena madbhrātrā bhīmadhanvanā iti śrutvā sakhījanaṃ parijanaṃ ca vañcayitvā jīvitaṃ jihāsurekākinī krīḍāvanamupāgamam //
DKCar, 2, 7, 23.0 raktatarā hi nastatrasakhyaśceṭyaśca //
DKCar, 2, 7, 28.0 sā ca svacchandaṃ śayānāḥ karatalālasasaṃghaṭanāpanītanidrāḥ kāścidadhigatārthāḥ sakhīrakārṣīt //
DKCar, 2, 7, 33.0 tataḥ sakhījanenātidakṣiṇena dṛḍhatarīkṛtasnehanigalastayā saṃnatāṅgyā saṃgatyāraṃsi //
DKCar, 2, 7, 35.0 atha saṃtatagītasaṃgītasaṃgatāṅganāsahasraśṛṅgārahelānirargalānaṅgasaṃgharṣaharṣitaśca rāgatṛṣṇaikatantrastatra randhra āndhranāthena jayasiṃhena salilataraṇasādhanānītenānenānekasaṃkhyenānīkena drāgāgatyāgṛhyata sakalatraḥ sā cānīyata trāsataralākṣī dayitā naḥ saha sakhījanena kanakalekhā //
DKCar, 2, 7, 99.0 sa cāhaṃ dayitāyāḥ sakhīṃ hṛdayasthānīyāṃ śaśāṅkasenāṃ kanyakāṃ kadācit kāryāntarāgatāṃ rahasy ācakṣi kaccidayaṃ janaḥ kadācidāsīddṛṣṭaḥ iti //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
Harṣacarita
Harṣacarita, 1, 34.1 pratiśāpadānodyatāṃ sāvitrīm sakhi saṃhara roṣam asaṃskṛtamatayo 'pi jātyaiva dvijanmāno mānanīyā ityabhidadhānā sarasvatyeva nyavārayat //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 79.1 sajjo 'yamupacaraṇacaturaḥ sahapāṃśukrīḍāparicayapeśalaḥ preyān sakhījanaḥ kṣititalāvataraṇāya //
Harṣacarita, 1, 82.1 evamuktā muktamuktāphaladhavalalocanajalalavā sarasvatī pratyavādīt priyasakhi tvayā saha vicarantyā na me kāṃcid api pīḍām utpādayiṣyati brahmalokavirahaḥ śāpaśoko vā //
Harṣacarita, 1, 93.1 uvāca ca sāvitrī sakhi madhuramayūravirutayaḥ kusumapāṃśupaṭalasikatilatarutalāḥ parimalamattamadhupaveṇīvīṇāraṇitaramaṇīyā ramayanti māṃ mandīkṛtamandākinīdyuterasya mahānadasyopakaṇṭhabhūmayaḥ //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ vā sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Harṣacarita, 1, 211.1 sā na kācidyā na bhavasi me svasā sakhī praṇayinī prāṇasamā ca //
Harṣacarita, 1, 230.1 itarā tu sakhīsnehena sāvitrīmapi viditavṛttāntāmakarot //
Kirātārjunīya
Kir, 6, 16.2 lalitāḥ sakhīr iva bṛhajjaghanāḥ suranimnagām upayatīḥ saritaḥ //
Kir, 8, 8.2 iti priyaṃ kāṃcid upaitum icchatīṃ puro 'nuninye nipuṇaḥ sakhījanaḥ //
Kir, 8, 11.1 sakhījanaṃ premagurūkṛtādaraṃ nirīkṣamāṇā iva namramūrtayaḥ /
Kir, 8, 30.1 vibhinnaparyantagamīnapaṅktayaḥ puro vigāḍhāḥ sakhibhir marutvataḥ /
Kir, 8, 36.2 iti pralīnāṃ nalinīvane sakhīṃ vidāṃbabhūvuḥ sucireṇa yoṣitaḥ //
Kir, 8, 45.2 upāyayuḥ kampitapāṇipallavāḥ sakhījanasyāpi vilokanīyatām //
Kir, 8, 48.2 sakhīṣu nirvācyam adhārṣṭyadūṣitaṃ priyāṅgasaṃśleṣam avāpa māninī //
Kir, 8, 51.2 sakhīva kāñcī payasā ghanīkṛtā babhāra vītoccayabandham aṃśukam //
Kir, 9, 36.1 prasthitābhir adhināthanivāsaṃ dhvaṃsitapriyasakhīvacanābhiḥ /
Kir, 9, 39.1 ucyatāṃ sa vacanīyam aśeṣaṃ neśvare paruṣatā sakhi sādhvī /
Kir, 9, 78.2 virahavidhuram iṣṭā satsakhīvaṅganānāṃ hṛdayam avalalambe rātrisambhogalakṣmīḥ //
Kir, 10, 47.1 sakhi dayitam ihānayeti sā māṃ prahitavatī kusumeṣuṇābhitaptā /
Kir, 10, 48.2 gataghṛṇa gamitāni satsakhīnāṃ nayanayugaiḥ samam ārdratāṃ manāṃsi //
Kumārasaṃbhava
KumSaṃ, 1, 29.2 reme muhur madhyagatā sakhīnāṃ krīḍārasaṃ nirviśatīva bālye //
KumSaṃ, 1, 58.2 ārādhanāyāsya sakhīsametāṃ samādideśa prayatāṃ tanūjām //
KumSaṃ, 3, 61.1 tasyāḥ sakhībhyāṃ praṇipātapūrvaṃ svahastalūnaḥ śiśirātyayasya /
KumSaṃ, 3, 75.2 sakhyoḥ samakṣam iti cādhikajātalajjā śūnyā jagāma bhavanābhimukhī kathaṃcit //
KumSaṃ, 5, 6.1 kadācid āsannasakhīmukhena sā manorathajñaṃ pitaraṃ manasvinī /
KumSaṃ, 5, 15.2 yathā tadīyair nayanaiḥ kutūhalāt puraḥ sakhīnām amimīta locane //
KumSaṃ, 5, 52.1 sakhī tadīyā tam uvāca varṇinaṃ nibodha sādho tava cet kutūhalam /
KumSaṃ, 5, 56.2 anekaśaḥ kinnararājakanyakā vanāntasaṃgītasakhīr arodayat //
KumSaṃ, 5, 61.1 na vedmi sa prārthitadurlabhaḥ kadā sakhībhir asrottaram īkṣitām imām /
KumSaṃ, 5, 61.2 tapaḥkṛśām abhyupapatsyate sakhīṃ vṛṣeva sītāṃ tadavagrahakṣatām //
KumSaṃ, 6, 1.1 atha viśvātmane gaurī saṃdideśa mithaḥ sakhīm /
KumSaṃ, 7, 19.1 patyuḥ śiraścandrakalām anena spṛśeti sakhyā parihāsapūrvam /
KumSaṃ, 7, 95.2 api śayanasakhībhyo dattavācaṃ kathaṃcit pramathamukhavikārair hāsayāmāsa gūḍham //
KumSaṃ, 8, 5.2 sā sakhībhir upadiṣṭam ākulā nāsmarat pramukhavartini priye //
KumSaṃ, 8, 10.1 rātrivṛttam anuyoktum udyataṃ sā vibhātasamaye sakhījanam /
KumSaṃ, 8, 48.2 tvāṃ vinodanipuṇaḥ sakhījano valguvādini vinodayiṣyati //
KumSaṃ, 8, 59.2 tvaṃ mayā priyasakhīsamāgatā śroṣyateva vacanāni pṛṣṭhataḥ //
KumSaṃ, 8, 77.1 mānyabhaktir athavā sakhījanaḥ sevyatām idam anaṅgadīpanam /
Kāmasūtra
KāSū, 1, 3, 13.2 tathābhūtā vā niratyayasaṃbhāṣaṇā sakhī /
KāSū, 1, 4, 14.1 ekacāriṇaśca vibhavasāmarthyād gaṇikāyā nāyikāyāśca sakhībhir nāgarakaiśca saha caritam etena vyākhyātam //
KāSū, 1, 5, 20.1 agamyāstvevaitāḥ kuṣṭhinyunmattā patitā bhinnarahasyā prakāśaprārthinī gataprāyayauvanātiśvetātikṛṣṇā durgandhā saṃbandhinī sakhī pravrajitā saṃbandhisakhiśrotriyarājadārāśca //
KāSū, 1, 5, 20.1 agamyāstvevaitāḥ kuṣṭhinyunmattā patitā bhinnarahasyā prakāśaprārthinī gataprāyayauvanātiśvetātikṛṣṇā durgandhā saṃbandhinī sakhī pravrajitā saṃbandhisakhiśrotriyarājadārāśca //
KāSū, 1, 5, 22.1 saṃbandhisakhiśrotriyarājadāravarjam iti goṇikāputraḥ //
KāSū, 3, 1, 13.2 aparāhṇikaṃ ca nityaṃ prasādhitāyāḥ sakhībhiḥ saha krīḍā /
KāSū, 3, 2, 16.1 saṃstutā cet sakhīm anukūlām ubhayato 'pi visrabdhāṃ tām antarā kṛtvā kathāṃ yojayet /
KāSū, 3, 2, 18.2 ātmanaśca svayaṃ kṛtvā tvayā kṛtam iti te sakhījanasya purataḥ kathayiṣyāmi /
KāSū, 3, 3, 2.4 kṣveḍitakāni sunimīlitakām ārabdhikāṃ lavaṇavīthikām anilatāḍitakāṃ godhūmapuñjikām aṅgulitāḍitakāṃ sakhībhir anyāni ca deśyāni //
KāSū, 3, 3, 5.22 karṇapattram aṅgulīyakaṃ srajaṃ vā tena yācitā sadhīram eva gātrād avatārya sakhyā haste dadāti /
KāSū, 3, 4, 33.1 svāṃ vā paricārikām ādāv eva sakhītvenāsyāḥ praṇidadhyāt //
KāSū, 3, 4, 37.1 mātā caināṃ sakhībhir dhātreyikābhiśca saha tadabhimukhīṃ kuryāt //
KāSū, 4, 1, 15.1 āvāhe vivāhe yajñe gamanaṃ sakhībhiḥ saha goṣṭhīṃ devatābhigamanam ityanujñātā kuryāt //
KāSū, 5, 1, 11.16 sakhitvenopacarita iti ca /
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 6, 2.1 dhātreyikāṃ sakhīṃ dāsīṃ vā puruṣavad alaṃkṛtyākṛtisaṃyuktaiḥ kandamūlaphalāvayavair apadravyair vātmābhiprāyāṃ nirvartayeyuḥ //
KāSū, 6, 2, 6.11 sakhībhiḥ pūrṇapātrasyāharaṇam /
KāSū, 6, 3, 2.15 sakhyāḥ putrasyotsañjanam dohado vyādhir mitrasya duḥkhāpanayanam iti /
KāSū, 7, 1, 2.2 sakhyaiva tu dāsyā vā mocitakanyābhāvām upagṛhītakāmasūtrām ābhyāsikeṣu yogeṣu pratiṣṭhitāṃ pratiṣṭhite vayasi saubhāgye ca duhitaram avasṛjanti gaṇikā iti prāpyopacārāḥ /
Kāvyādarśa
KāvĀ, 1, 99.1 utsaṅgaśayanaṃ sakhyāḥ stananaṃ gauravaṃ klamaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 87.2 sakhi vaktrāmbujam idaṃ taveti śliṣṭarūpakam //
Kāvyālaṃkāra
KāvyAl, 4, 10.1 sakhi mānaṃ priye dhehi laghutāmasya mā gamaḥ /
Kūrmapurāṇa
KūPur, 2, 32, 29.1 sakhibhāryāṃ samāruhya gatvā śyālīṃ tathaiva ca /
Liṅgapurāṇa
LiPur, 1, 82, 18.1 śubhāvatyāḥ sakhī śāntā pañcacūḍā varapradā /
Matsyapurāṇa
MPur, 27, 35.2 prasādayiṣye śarmiṣṭhām ityuktā hi sakhī mayā /
MPur, 30, 3.1 tābhiḥ sakhībhiḥ sahitā sarvābhirmuditā bhṛśam /
MPur, 30, 10.1 iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī /
MPur, 30, 11.2 kathaṃ tu te sakhī dāsī kanyeyaṃ varavarṇinī /
MPur, 31, 19.2 samāv etau matau rājanpatiḥ sakhyāśca yaḥ patiḥ /
MPur, 31, 19.3 samaṃ vivāha ityāhuḥ sakhyā me 'si patiryataḥ //
MPur, 32, 21.2 sakhībhartā hi dharmeṇa bhartā bhavati śobhane //
MPur, 120, 4.2 sakhījanena saṃtyaktā kāntenābhisamujhitā //
MPur, 120, 19.1 kācidbhugnā sakhīdattajānudeśe nakhakṣatā /
MPur, 154, 142.1 kṛte tu vandane tasyā mātā sakhīmukhena tu /
MPur, 154, 145.1 coditaḥ śailamahiṣīsakhyā munivarastadā /
MPur, 154, 221.2 krodhaḥ krūratarāsaṅgādbhīṣaṇerṣyāṃ mahāsakhīm //
MPur, 154, 257.1 latāṃ pavitrakasthāne pāṇau parabhṛtāṃ sakhīm /
MPur, 154, 287.2 lajjamānā sakhimukhair uvāca pitaraṃ girim //
MPur, 154, 300.3 sakhībhyāmanuyātā tu niyatā nagarājajā //
MPur, 154, 472.1 kāpyakhilīkṛtamaṇḍanabhūṣā tyaktasakhīpraṇayā haram aikṣat /
MPur, 154, 472.2 kāciduvāca kalaṃ gatamānā kātaratāṃ sakhi mā kuru mūḍhe //
MPur, 154, 501.1 sakhībhiḥ sahitā krīḍāṃ cakre kṛtrimaputrakaiḥ /
MPur, 154, 503.2 jāhnavyāstu śivāsakhyāstataḥ so'bhūdbṛhadvapuḥ //
MPur, 156, 1.2 devīṃ sāpaśyad āyāntīṃ sakhīṃ māturvibhūṣitām /
MPur, 158, 40.1 upaviṣṭā tatastasya tīre devī sakhīyutā /
Meghadūta
Megh, Uttarameghaḥ, 17.2 madgehinyāḥ priya iti sakhe cetasā kātareṇa prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi //
Megh, Uttarameghaḥ, 18.2 ekaḥ sakhyās tava saha mayā vāmapādābhilāṣī kāṅkṣaty anyo vadanamadirāṃ dohadacchadmanāsyāḥ //
Megh, Uttarameghaḥ, 28.1 savyāpārām ahani na tathā pīḍayed viprayogaḥ śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te /
Megh, Uttarameghaḥ, 34.1 jāne sakhyās tava mayi manaḥ saṃbhṛtasnehamasmād itthaṃbhūtāṃ prathamavirahe tām ahaṃ tarkayāmi /
Megh, Uttarameghaḥ, 43.1 śabdākhyeyaṃ yadapi kila te yaḥ sakhīnāṃ purastāt karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt /
Megh, Uttarameghaḥ, 54.1 āśvāsyaivaṃ prathamavirahodagraśokāṃ sakhīṃ te śailād āśu trinayanavṛṣotkhātakūṭān nivṛttaḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 72.2 pitṛvyasakhiśiṣyastrī bhaginī tatsakhī snuṣā //
NāSmṛ, 2, 12, 72.2 pitṛvyasakhiśiṣyastrī bhaginī tatsakhī snuṣā //
Viṣṇupurāṇa
ViPur, 5, 13, 37.1 hastanyastāgrahasteyaṃ tena yāti tathā sakhī /
ViPur, 5, 20, 42.1 sakhyaḥ paśyata kṛṣṇasya mukhamatyaruṇekṣaṇam /
ViPur, 5, 20, 46.1 valgatā muṣṭikenaitaccāṇūreṇa tathā sakhi /
ViPur, 5, 20, 47.1 sakhyaḥ paśyata cāṇūraṃ niyuddhārthamayaṃ hariḥ /
ViPur, 5, 30, 75.3 prāha caināmalaṃ caṇḍi sakhi khedātivistaraiḥ //
ViPur, 5, 32, 16.2 kva gato 'sīti nirlajjā maitreyoktavatī sakhīm //
ViPur, 5, 32, 17.2 tasyāḥ sakhyabhavatsā ca prāha ko 'yaṃ tvayocyate //
ViPur, 5, 32, 18.1 yadā lajjākulā nāsyai kathayāmāsa sā sakhī /
ViPur, 5, 32, 24.3 yayau dvāravatīm ūṣāṃ samāśvāsya tataḥ sakhīm //
Viṣṇusmṛti
ViSmṛ, 36, 7.1 svasuḥ sakhyāḥ sagotrāyā uttamavarṇāyāḥ kumāryā antyajāyā rajasvalāyāḥ śaraṇāgatāyāḥ pravrajitāyā nikṣiptāyāś ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 108.2 bhojayec cāgatān kāle sakhisaṃbandhibāndhavān //
YāSmṛ, 3, 231.1 sakhibhāryākumārīṣu svayoniṣv antyajāsu ca /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 24.1 suratarasavilāsāḥ satsakhībhiḥ sametā asamaśaravinodaṃ sūcayanti prakāmam /
Abhidhānacintāmaṇi
AbhCint, 2, 119.2 tasyāḥ siṃho manastātnaḥ sakhyau tu vijayā jayā //
AbhCint, 2, 246.2 nīcāceṭīsakhīhūtau haṇḍehañjehalāḥ kramāt //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 35.1 sapadi sakhivaco niśamya madhye nijaparayorbalayo rathaṃ niveśya /
BhāgPur, 1, 10, 28.2 pibanti yāḥ sakhyadharāmṛtaṃ muhur vrajastriyaḥ saṃmumuhuryadāśayāḥ //
BhāgPur, 4, 6, 34.2 upāsyamānaṃ sakhyā ca bhartrā guhyakarakṣasām //
BhāgPur, 4, 25, 35.1 ete sakhāyaḥ sakhyo me narā nāryaśca mānada /
Bhāratamañjarī
BhāMañj, 1, 335.1 sakhyāḥ patiḥ kṣitipate mama tvaṃ dharmataḥ patiḥ /
BhāMañj, 12, 49.2 vilokya tāraṃ krośantī ruddhā sakhyeva mūrcchayā //
Garuḍapurāṇa
GarPur, 1, 105, 9.1 sakhibhāryākumārīṣu svayoniṣvantyajāsu ca /
GarPur, 1, 106, 5.1 kāmodakāḥ putrasakhisvasrīyaśvaśurartvijaḥ /
Gītagovinda
GītGov, 1, 32.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 34.1 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 36.1 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 37.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 38.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 39.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 40.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 41.2 viharati hariḥ iha sarasavasante nṛtyati yuvatijanena samam sakhi virahijanasya durante //
GītGov, 1, 44.2 murārim ārāt upadarśayantī asau sakhī samakṣam punaḥ āha rādhikām //
GītGov, 1, 53.2 svacchandam vrajasundarībhiḥ abhitaḥ pratiaṅgam āliṅgitaḥ śṛṅgāraḥ sakhi mūrtimān iva madhau mugdhaḥ hariḥ krīḍati //
GītGov, 2, 1.2 kvacit api latākuñje guñjanmadhuvratamaṇḍalī mukharaśikhare līnā dīnā api uvāca rahaḥ sakhīm //
GītGov, 2, 20.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 22.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 24.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 26.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 28.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 30.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 32.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 34.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 36.2 api bhrāmyadbhṛṅgīraṇitaramaṇīyā na mukulaprasūtiḥ cūtānām sakhi śikhariṇī iyam sukhayati //
GītGov, 4, 1.2 prāha premabharodbhrāntam mādhavam rādhikāsakhī //
GītGov, 4, 16.2 harivirahākulaballavayuvatisakhīvacanam paṭhanīyam //
GītGov, 4, 18.1 āvāsaḥ vipināyate priyasakhīmālā api jālāyate tāpaḥ api śvasitena dāvadahanajvālākalāpāyate /
GītGov, 5, 1.2 iti madhuripuṇā sakhī niyuktā svayam idam etya punaḥ jagāda rādhām //
GītGov, 5, 3.1 tava virahe vanamālī sakhi sīdati //
GītGov, 5, 5.1 tava virahe vanamālī sakhi sīdati //
GītGov, 5, 7.1 tava virahe vanamālī sakhi sīdati //
GītGov, 5, 9.1 tava virahe vanamālī sakhi sīdati //
GītGov, 5, 11.1 tava virahe vanamālī sakhi sīdati //
GītGov, 5, 19.2 cala sakhi kuñjam satimirapuñjam śīlaya nīlanicolam //
GītGov, 6, 1.2 taccaritam govinde manasijamande sakhī prāha //
GītGov, 6, 10.2 hariḥ iti vadati sakhīm anuvāram //
GītGov, 7, 4.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 6.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 8.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 10.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 12.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 14.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 16.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 18.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 20.1 atha āgatām mādhavam antareṇa sakhīm iyam vīkṣya viṣādamūkām /
GītGov, 7, 50.2 kim aphalam avasam ciram iha virasam vada sakhi viṭapodare //
GītGov, 7, 54.1 na āyātaḥ sakhi nirdayaḥ yadi śaṭhaḥ tvam dūti kim dūyase svacchandam bahuvallabhaḥ saḥ ramate kim tatra te dūṣaṇam /
GītGov, 7, 56.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 58.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 60.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 62.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 64.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 66.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 68.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 70.1 sakhi yā ramitā vanamālinā //
GītGov, 7, 72.1 ripuḥ iva sakhīsaṃvāsaḥ ayam śikhī iva himānilaḥ viṣam iva sudhāraśmiḥ yasmin dunoti manaḥgate /
GītGov, 9, 1.2 anucintitaharicaritām kalahāntaritām uvāca sakhī //
GītGov, 9, 2.2 kim aparam adhikasukham sakhi bhavane //
GītGov, 10, 1.2 savrīḍam īkṣitasakhīvadanām dinānte sānandagadgadapadam hariḥ iti uvāca //
GītGov, 11, 12.1 adhigatam akhilasakhībhiḥ idam tava vapuḥ api ratiraṇasajjam /
GītGov, 11, 14.1 smaraśarasubhaganakhena kareṇa sakhīm avalambya salīlam /
GītGov, 11, 18.1 sā mām drakṣyati vakṣyati smarakathām pratyaṅgam āliṅganaiḥ prītim yāsyati raṃsyate sakhi samāgatya iti cintākulaḥ /
GītGov, 11, 19.2 dhūrtānām abhisārasatvarahṛdām viṣvaknikuñje sakhi dhvāntam nīlanicolacāru sudṛśām pratyaṅgam āliṅgati //
GītGov, 11, 21.2 dvāre nikuñjanilayasya harim nirīkṣya vrīḍāvatīm atha sakhī nijagāda rādhām //
GītGov, 12, 1.1 gatavati sakhīvṛnde amandatrapābharanirbharasmaraparavaśākūtasphītasmitasnapitādharām /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 14.1 drakṣyasy evaṃ priyasakha sukhaṃ laṅghitādhvā sakhīṃ te sītāṃ kṣetre janakanṛpater utthitāṃ sīrakṛṣṭe /
Hitopadeśa
Hitop, 2, 111.15 tathāpy ahaṃ dūrād eva dṛṣṭvā sakhīṃ prasthāpya sādaraṃ sambhāṣitaḥ /
Hitop, 2, 111.16 tatsakhyā ca mayā pṛṣṭayā samākhyātameṣā kandarpakelināmno vidyādharacakravartinaḥ putrī ratnamañjarī nāma pratijñāpitā vidyate /
Kathāsaritsāgara
KSS, 1, 4, 5.1 sā sakhībhiśca māṃ jñātvā prītipeśalayā dṛśā /
KSS, 1, 4, 13.1 athāgatya samākhyātaṃ tatsakhyā mannibandhanam /
KSS, 1, 4, 15.1 varaṃ hi mṛtyur nākīrtis tatsakhīhṛdayaṃ tava /
KSS, 1, 4, 16.1 tadetatkuru bhadre tvaṃ tāṃ sakhīṃ māṃ ca jīvaya /
KSS, 1, 4, 16.2 tacchrutvā sā gatā sakhyā mātuḥ sarvaṃ nyavedayat //
KSS, 2, 2, 102.1 tato bhāvanikā nāma rājaputryāḥ priyā sakhī /
KSS, 2, 2, 103.1 uvāca cainaṃ matsakhyās tasyāḥ subhaga sāṃpratam /
KSS, 2, 2, 113.1 lokastu tāṃ sakhīyuktāṃ mene dagdhāṃ nṛpātmajām /
KSS, 2, 5, 22.2 sakhyā rahasyadhāriṇyā tasyāmevāruroha sā //
KSS, 2, 5, 72.1 sakhīmukhena kṛtvā ca saṃketaṃ saha tena sā /
KSS, 2, 5, 172.2 pūjāmādāya sāśvāsaṃ sakhījanayutā yayau //
KSS, 2, 6, 71.1 tataḥ pravrājikāṃ tasyāḥ sakhīṃ pitṛkulāgatām /
KSS, 3, 2, 69.2 vasantakoktirityasyāḥ sakhīva vidadhe dhṛtim //
KSS, 3, 3, 6.2 yathā sabhayarambhādisakhīcetāṃsyakampayat //
KSS, 3, 4, 20.1 diṣṭyā na lajjitā devī sapatnyā sakhitulyayā /
KSS, 3, 4, 231.2 bhadrāṃ yogeśvarī nāma sakhī kācidupāyayau //
KSS, 3, 4, 232.2 sakhi mānuṣasaṃsargātkruddhā vidyādharāstvayi //
KSS, 3, 4, 237.1 ityuktā sā tayā sakhyā bhadrā bhayavaśīkṛtā /
KSS, 3, 4, 364.1 taddṛṣṭvā pratyabhijñāya bhadrā papraccha tāḥ sakhīḥ /
KSS, 3, 4, 375.1 āryaputra na me kāryaṃ sakhibhirna ca siddhibhiḥ /
KSS, 3, 4, 378.2 kᄆptopacāras tatsakhyā yogeśvaryā vidūṣakaḥ //
KSS, 3, 6, 57.1 tacchrutvā paryapṛcchyanta sakhyas tā maugdhyato mayā /
KSS, 3, 6, 102.2 utpatya viharantīs tāḥ svasakhīr nijasiddhitaḥ //
KSS, 3, 6, 105.1 evaṃ sakhībhir uktāhaṃ khecarīsiddhilolubhā /
KSS, 3, 6, 106.1 atha tatsiddhilubdhatvād avocaṃ tāḥ sakhīr aham /
KSS, 3, 6, 140.1 athotpatanamantraṃ sā paṭhitvā sasakhījanā /
KSS, 4, 1, 117.2 sthitāsu cāsu tisṛṣu brāhmaṇīṣu sakhīṣvapi //
KSS, 4, 1, 136.1 pañcaitasyāḥ suto 'dyāpi naiko me sakhi dṛśyatām /
KSS, 4, 2, 4.2 mūrtā vidyā ivāyātāḥ sakhyastāṃ paryupāsata //
KSS, 5, 2, 166.1 tatsakhītaśca tad buddhvā sacintāhaṃ niśākṣaye /
KSS, 6, 2, 65.1 tatsakhīyakṣiṇīvṛṣṭairapūri svarṇarāśibhiḥ /
Rasendracūḍāmaṇi
RCūM, 15, 72.1 mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /
Ānandakanda
ĀK, 1, 2, 127.2 ṣaṭkoṇasya dalāgreṣu sakhyaḥ syuḥ sarvasiddhidāḥ //
Āryāsaptaśatī
Āsapt, 2, 22.2 navaparicitadayitaguṇā śocati nālapati śayanasakhīḥ //
Āsapt, 2, 24.2 tadgatim icchantyaḥ sakhi bhavanti viphalaśramāḥ hāsyāḥ //
Āsapt, 2, 32.1 agṛhītānunayāṃ mām upekṣya sakhyo gatā bataikāham /
Āsapt, 2, 33.2 mama sakhyāḥ patasi kare paśyāmi yathā ṛjur bhavasi //
Āsapt, 2, 42.1 atiśīlaśītalatayā lokeṣu sakhī mṛdupratāpā naḥ /
Āsapt, 2, 78.2 niḥsārayatākṣāniti kapaṭaruṣotsāritāḥ sakhyaḥ //
Āsapt, 2, 79.1 ādaraṇīyaguṇā sakhi mahatā nihitāsi tena śirasi tvam /
Āsapt, 2, 96.2 strījātilāñchanam asau jīvitaraṅkā sakhī subhaga //
Āsapt, 2, 102.2 niṣṭhurabhāvād adhunā kaṭūni sakhi raṭati paṭaha iva //
Āsapt, 2, 105.1 āstāṃ mānaḥ kathanaṃ sakhīṣu vā mayi nivedyadurvinaye /
Āsapt, 2, 111.2 tat kathaya kiṃ nu duritaṃ sakhi tvayā chāyayeva kṛtam //
Āsapt, 2, 118.2 ekaḥ sa mandaragiriḥ sakhi garimāṇaṃ samudvahatu //
Āsapt, 2, 120.1 upacārānunayās te kitavasyopekṣitāḥ sakhīvacasā /
Āsapt, 2, 125.1 uddiśya niḥsarantīṃ sakhīm iyaṃ kapaṭakopakuṭilabhrūḥ /
Āsapt, 2, 134.1 utkṣiptabāhudarśitabhujamūlaṃ cūtamukula mama sakhyā /
Āsapt, 2, 138.1 uttamavanitaikagatiḥ karīva sarasīpayaḥ sakhīdhairyam /
Āsapt, 2, 140.1 ṛjunā nidhehi caraṇau parihara sakhi nikhilanāgarācāram /
Āsapt, 2, 150.1 kelinilayaṃ sakhīm iva nayati navoḍhāṃ svayaṃ na māṃ bhajate /
Āsapt, 2, 187.1 kiṃ parajīvair dīvyasi vismayamadhurākṣi gaccha sakhi dūram /
Āsapt, 2, 194.2 majjayati rajjum ambhasi pūrṇaḥ kumbhaḥ sakhi na tucchaḥ //
Āsapt, 2, 199.2 snigdhāṃ priye sagarvāṃ sakhīṣu bālā dṛśaṃ diśati //
Āsapt, 2, 201.1 guṇabaddhacaraṇa iti mā līlāvihagaṃ vimuñca sakhi mugdhe /
Āsapt, 2, 213.1 guṇavidhṛtā sakhi tiṣṭhasi tathaiva dehena kiṃ tu hṛdayaṃ te /
Āsapt, 2, 246.1 tvam asūryaṃpaśyā sakhi padam api na vināpavāraṇaṃ bhramasi /
Āsapt, 2, 253.1 tasyāgrāmyasyāhaṃ sakhi vakrasnigdhamadhurayā dṛṣṭyā /
Āsapt, 2, 258.2 sa khalu sakhīnāṃ nibhṛtaṃ tvayā kṛtārthīkṛtaḥ subhagaḥ //
Āsapt, 2, 277.1 dvāre guravaḥ koṇe śukaḥ sakāśe śiśur gṛhe sakhyaḥ /
Āsapt, 2, 279.1 dalitodvegena sakhi priyeṇa lagnena rāgam āvahatā /
Āsapt, 2, 283.1 dvitrair eṣyāmi dinair iti kiṃ tad vacasi sakhi tavāśvāsaḥ /
Āsapt, 2, 284.2 garvabharamukharite sakhi taccikurān kim aparādhayasi //
Āsapt, 2, 293.1 duṣṭasakhīsahiteyaṃ pūrṇendumukhī sukhāya nedānīm /
Āsapt, 2, 302.2 sakhi sa yaśodātanayo nityaṃ kandalitakandarpaḥ //
Āsapt, 2, 305.2 sakhi sa khalu lokapurataḥ khalaḥ svagarimāṇam udgirati //
Āsapt, 2, 318.2 saubhāgyamānināṃ sakhi kacagrahaḥ prathamam abhiyogaḥ //
Āsapt, 2, 323.1 na nirūpito 'si sakhyā niyataṃ netratribhāgamātreṇa /
Āsapt, 2, 335.1 na vibhūṣaṇe tavāsthā vapurguṇenaiva jayasi sakhi yūnaḥ /
Āsapt, 2, 336.2 sakhi manthayati mano mama dadhibhāṇḍaṃ manthadaṇḍa iva //
Āsapt, 2, 342.1 pratibimbasambhṛtānanam ādarśaṃ sumukha mama sakhīhastāt /
Āsapt, 2, 343.2 tvāṃ sakhi paśyāmi tathā chāyām iva saṃkucanmānām //
Āsapt, 2, 344.2 yadi māṃ rajanijvara iva sakhi sa na niruṇaddhi gehapatiḥ //
Āsapt, 2, 349.1 prātar upāgatya mṛṣā vadataḥ sakhi nāsya vidyate vrīḍā /
Āsapt, 2, 377.1 prathamaṃ praveśitā yā vāsāgāraṃ kathañcana sakhībhiḥ /
Āsapt, 2, 395.2 tatkālakalitalajjā piśunayati sakhīṣu saubhāgyam //
Āsapt, 2, 412.1 bhūṣaṇatāṃ bhajataḥ sakhi kaṣaṇaviśuddhasya jātarūpasya /
Āsapt, 2, 425.1 madhumathanamaulimāle sakhi tulayasi tulasi kiṃ mudhā rādhām /
Āsapt, 2, 428.2 sakhi lohakaṇṭakanibhas tathā madanaviśikho 'pi //
Āsapt, 2, 432.1 mahatoḥ suvṛttayoḥ sakhi hṛdayagrahayogyayoḥ samucchritayoḥ /
Āsapt, 2, 439.2 vakras tad api śanaiścara iva sakhi duṣṭagraho dayitaḥ //
Āsapt, 2, 441.1 mama kupitāyāś chāyāṃ bhūmāv āliṅgya sakhi milatpulakaḥ /
Āsapt, 2, 450.2 kālindyām indīvaram indindirasundarīva sakhi //
Āsapt, 2, 451.1 mama sakhyā nayanapathe militaḥ śakto na kaścid api calitum /
Āsapt, 2, 457.2 yamunāyā iva tasyāḥ sakhi malinaṃ jīvanaṃ manye //
Āsapt, 2, 458.2 laghutā guṇajñatā kiṃ navo yuvā sakhi na te dṛṣṭaḥ //
Āsapt, 2, 468.1 yasyāṅke smarasaṅgaraviśrāntiprāñjalā sakhī svapiti /
Āsapt, 2, 483.1 rodanam etad dhanyaṃ sakhi kiṃ bahu mṛtyur api mamānarghaḥ /
Āsapt, 2, 484.1 roṣeṇaiva mayā sakhi vakro 'pi granthilo 'pi kaṭhino 'pi /
Āsapt, 2, 488.2 pathike tasminn añcalapihitamukho roditīva sakhi //
Āsapt, 2, 494.1 līlāgārasya bahiḥ sakhīṣu caraṇātithau mayi priyayā /
Āsapt, 2, 503.2 añcalam iva cañcalatāṃ mama sakhyāḥ prāpitaṃ cetaḥ //
Āsapt, 2, 512.2 puruṣāyite virājati dehas tava sakhi śikhaṇḍīva //
Āsapt, 2, 521.1 vṛtivivareṇa viśantī subhaga tvām īkṣituṃ sakhīdṛṣṭiḥ /
Āsapt, 2, 528.2 kaṃ vañcayanti na sakhe khalāś ca gaṇikākaṭākṣāś ca //
Āsapt, 2, 571.1 sakhi madhyāhnadviguṇadyumaṇikaraśreṇipīḍitā chāyā /
Āsapt, 2, 572.1 sakhi śṛṇu mama priyo 'yaṃ gehaṃ yenaiva vartmanāyātaḥ /
Āsapt, 2, 582.1 sakhi sukhayaty avakāśaprāptaḥ preyān yathā tathā na gṛhī /
Āsapt, 2, 583.1 satatam aruṇitamukhe sakhi nigirantī garalam iva girāṃ gumpham /
Āsapt, 2, 589.1 sundari darśayati yathā bhavadvipakṣasya tatsakhī kāntim /
Āsapt, 2, 590.2 subhagā subhagety anayā sakhi nikhilā mukharitā pallī //
Āsapt, 2, 593.1 sakhi duravagāhagahano vidadhāno vipriyaṃ priyajane'pi /
Āsapt, 2, 607.1 sakhi na khalu nimalānāṃ vidadhaty abhidhānam api mukhe malināḥ /
Āsapt, 2, 610.2 sotkampena mayā sakhi dṛṣṭā sā mādyati sma yathā //
Āsapt, 2, 611.1 sakhi moghīkṛtamadane pativrate kas tavādaraṃ kurute /
Āsapt, 2, 616.2 sundara sakhī divasakarabimbe tuhināṃśurekheva //
Āsapt, 2, 624.1 sā lajjitā sapatnī kupitā bhītaḥ priyaḥ sakhī sukhitā /
Āsapt, 2, 627.2 uṣasi dadatī pradīpaṃ sakhībhir upahasyate bālā //
Āsapt, 2, 630.1 sadanād apaiti dayito hasati sakhī viśati gharaṇim iva bālā /
Āsapt, 2, 632.1 sakhi lagnaiva vasantī sadāśaye mahati rasamaye tasya /
Āsapt, 2, 633.1 sakhi mihirodgamanādipramodam apidhāya so 'yam avasāne /
Āsapt, 2, 636.2 na sakhīnām api rudatī mamaiva vakṣaḥsthale patitā //
Āsapt, 2, 637.2 udvartanaṃ na sakhyāḥ samāpyate kiṃcid apagaccha //
Āsapt, 2, 643.1 sakhi mama karañjatailaṃ bahusaṃdeśaṃ praheṣyasīty uditā /
Āsapt, 2, 654.2 sakhi durjanasya bhūtiḥ prasarati dūraṃ jvarasyeva //
Āsapt, 2, 656.2 hā gṛhiṇīti pralapaṃś cirāgataḥ sakhi patiḥ patitaḥ //
Āsapt, 2, 660.1 saṃvṛṇu bāṣpajalaṃ sakhi dṛśam uparajyāñjanena valayainām /
Āsapt, 2, 662.1 sakhi viśvagañjanīyā lakṣmīr iva kamalamukhi kadaryasya /
Āsapt, 2, 663.1 hṛdayajñayā gavākṣe visadṛkṣaṃ kimapi kūjitaṃ sakhyā /
Āsapt, 2, 664.1 harati hṛdayaṃ śalākānihito 'ñjanatantur eṣa sakhi mugdhe /
Āsapt, 2, 666.1 hasati sapatnī śvaśrū roditi vadanaṃ ca pidadhate sakhyaḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 13.1 tato'sya kartāsmi yathānurūpaṃ tvayā sasakhyā sadayaṃ gaṇebhyaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 14.1 gaurī tato bharttṛvaco niśamya kāruṇyabhāvāt sahitā sakhībhiḥ /
Śukasaptati
Śusa, 1, 7.3 paścāttatpatnī katiciddināni śokayuktā nirvāhya svairiṇībhiḥ sakhībhiḥ pratibodhitā puruṣāntarābhilāṣukābhavat /
Śusa, 1, 14.7 svabhartari samāyāte sā kathaṃ bhavatviti kathaṃ gṛhaṃ yātviti tvaṃ sakhyastava vā kathayantu /
Śusa, 2, 4.3 sa ca rājaśekharo dravyādidānatoṣitaḥ sakhīyamiti kṛtvā na nivārayāmāsa /
Śusa, 6, 7.8 nijasakhyā mandodaryāstṛptyarthaṃ nityaṃ prāhiṇot /
Śusa, 6, 7.9 anyadā sā sakhī tāṃ papraccha /
Śusa, 6, 7.11 tatastasyāḥ purā sā sakhī kapaṭādbrūte sakhi yadi tvaṃ mama purato guhyaṃ na kathayasi tatkaḥ snehaḥ /
Śusa, 6, 7.11 tatastasyāḥ purā sā sakhī kapaṭādbrūte sakhi yadi tvaṃ mama purato guhyaṃ na kathayasi tatkaḥ snehaḥ /
Śusa, 6, 12.1 sā ca patimukhāt śrutvā sakhīpurī jagāda /
Śusa, 6, 12.7 tataḥ sakhīpatiryayāce /
Śusa, 8, 3.7 yadā ca bahirnirgacchantī patinā nivāritā tadā sakhīṃ prāha sakhi adya tvayā sa mānavo yakṣāyatana ākāraṇīyaḥ yathāhaṃ tatra gatvā taṃ rame /
Śusa, 8, 3.7 yadā ca bahirnirgacchantī patinā nivāritā tadā sakhīṃ prāha sakhi adya tvayā sa mānavo yakṣāyatana ākāraṇīyaḥ yathāhaṃ tatra gatvā taṃ rame /
Śusa, 8, 3.10 tataḥ sakhīvacanātsa pumāṃstatrāyātaḥ /
Śusa, 8, 3.12 tadā ca gatāyāṃ tasyāṃ sā sakhī tadgṛhaṃ prajvālitavatī /
Śusa, 10, 1.3 yadi te 'sti sakhī yāhi śṛṅgārīva sahāyinī //
Śusa, 14, 2.8 na snāti na ca sā bhuṅkte na jalpati sakhīsamam /
Śusa, 14, 5.2 sakhī ca tadiṅgitajñā jagāda bhāmini rūpaṃ vayaśca mā vyarthaṃ vidhehi /
Śusa, 23, 1.1 anyadā sakhyastāṃ puruṣāntarābhisaraṇāyaivamūcuḥ /
Śusa, 23, 1.3 yatrāyāntyacireṇa sarvaviṣayāḥ kāmaṃ tadekāgrataḥ sakhyastatsurataṃ bhaṇāmi rataye śeṣā ca lokasthitiḥ //
Caurapañcaśikā
CauP, 1, 37.1 adyāpi dhavati manaḥ kim ahaṃ karomi sārdhaṃ sakhībhir api vāsagṛhaṃ sukānte /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 11.1, 2.0 priyasakhīdvārā kriyamāṇe 'nuprāśane satīti jñeyam madāvirbhāveṇa anusaṃdhānābhāvāt nirbhedajanyā vyathā nānubhūyate ity arthaḥ //
Haṃsadūta
Haṃsadūta, 1, 3.2 cirādasyāścittaṃ paricitakuṭīrāvakalanād avasthāṃ tastāra sphūṭam atha suṣupteḥ priyasakhīm //
Haṃsadūta, 1, 5.2 parāvṛttaśvāsāṅkuracalitakaṇṭhīṃ kalayatāṃ sakhīsaṃdohānāṃ pramadabharaśālī dhvanirabhūt //
Haṃsadūta, 1, 36.2 amandād āśaṅke sakhi purapuraṃdhrīkalakalād alindāgre vṛndāvanakusumadhanvā vijayate //
Haṃsadūta, 1, 39.1 vilajjaṃ mā rodīr iha sakhi punaryāsyati haris tavāpāṅgakrīḍānibiḍaparicaryāgrahilatām /
Haṃsadūta, 1, 65.2 sakhī tasyā vijñāpayati lalitā dhīralalita praṇamya śrīpādāmbujakanakapīṭhīparisare //
Haṃsadūta, 1, 75.2 aharvṛndaṃ vṛndāvanakusumapālīparimalair durālokaṃ śokāspadamatha kathaṃ neṣyati sakhī //
Haṃsadūta, 1, 77.1 kṛtākṛṣṭikrīḍāṃ kimapi tava rūpaṃ mama sakhī sakṛd dṛṣṭādūrād ahitahitabodhojjhitamatiḥ /
Haṃsadūta, 1, 79.2 dhruvaṃ puṇyabhraṃśād ajani saraleyaṃ mama sakhī praveśastatrāsīt kṣaṇam api yadasyā na sulabhaḥ //
Haṃsadūta, 1, 83.2 sadābhyarṇe nandīśvaragiribhuvo raṅgarasikaṃ bhavantaṃ kaṃsāre bhajati bhavadāptyai mama sakhī //
Haṃsadūta, 1, 85.1 kadācinmūḍheyaṃ nibiḍabhavadīyasmṛtimadād amandādātmānaṃ kalayati bhavantaṃ mama sakhī /
Haṃsadūta, 1, 86.1 tvayā saṃtāpānām upari parimuktāpi rabhasād idānīm āpede tadapi tava ceṣṭāṃ priyasakhī /
Haṃsadūta, 1, 90.1 payorāśisphītatviṣi himakarottaṃsamadhure dadhāne dṛgbhaṅgyā smaravijayirūpaṃ mama sakhī /
Haṃsadūta, 1, 92.1 gurorantevāsī sa bhajati yadūnāṃ sacivatāṃ sakhī kālindīyaṃ kila bhavati kālasya bhaginī /
Haṃsadūta, 1, 96.1 aye rāsakrīḍārasika mama sakhyāṃ navanavā purā baddhā yena praṇayalaharī hanta gahanā /
Haṃsadūta, 1, 98.1 abhūt ko 'pi premā mayi murāriripor yaḥ sakhi purā parāṃ karmāpekṣāmapi tadavalambānna gaṇayet /
Haṃsadūta, 1, 99.2 kathaṃ nāyāsīti smaraṇaparipāṭīprakaṭanaṃ harau sandeśāya priyasakhi na me vāgavasaraḥ //
Haṃsadūta, 1, 100.1 amī kuñjaḥ pūrvaṃ na mama dadhire kāmapi mudaṃ drumālīyaṃ cetaḥ sakhi na katiśo nanditavatī /
Kokilasaṃdeśa
KokSam, 1, 60.2 dūraṃ prāpte mayi vidhivaśāddūyamānāṃ sakhīṃ te smāraṃ smāraṃ dviguṇagamanotsāha eva dhruvaṃ syāḥ //
KokSam, 2, 7.2 itthaṃ yasyāṃ smitalavajuṣo hrepayante navoḍhāṃ sakhyastasyāstanumanupamāṃ bimbitāṃ darśayantyaḥ //
KokSam, 2, 15.2 labdhvā sakhyāstava sa sukṛtī smeravaktrābjarāgaṃ sūte tasyāstanulatikayā tulyavarṇaṃ prasūnam //
KokSam, 2, 38.2 ehyuttiṣṭha priya na kupitāsmīti bāṣpākulākṣī gāḍhāśleṣapracalitakarā rudhyamānā sakhībhiḥ //
KokSam, 2, 40.2 antargehaṃ jaladaśakalairāvṛto rohitāṅkaḥ kenānītaḥ pura iti bhiyā vyāharantī sakhīrvā //
KokSam, 2, 41.2 nirbhindānā nijakaradhṛtaṃ kaṅkaṇaṃ srastaśeṣaṃ paśyantīnāṃ nayanakamale badhnatī vā sakhīnām //
KokSam, 2, 62.2 snānānte te mukhamupasakhi prekṣamāṇe mayi drāgvakṣodaghne payasi punarapyāvayormajjanaṃ tat //
KokSam, 2, 65.2 reṇutrastā iva sumanasāṃ dakṣiṇāḥ kelisakhyaḥ kaṃcitkālaṃ karakisalayairapyadhurlocanāni //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 58, 7.1 mama mātā pitā bhrātā ye cānye sakhibāndhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 94.2 jānīṣva gopakanyāṃ māṃ krīḍāmi sakhibhiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 97, 31.1 tatsakhī tāmuvācātha kasmāttvaṃ paritapyase /
SkPur (Rkh), Revākhaṇḍa, 97, 32.2 sakhivākyena sā rājñī svasthā jātā narādhipa //
SkPur (Rkh), Revākhaṇḍa, 98, 7.2 durbhagatvena dagdhāhaṃ sakhīmadhye sureśvara /
SkPur (Rkh), Revākhaṇḍa, 142, 25.2 sakhībhiḥ sahitā yātā pūrbahiścāmbikārcane //
SkPur (Rkh), Revākhaṇḍa, 168, 13.2 sakhitvaṃ ceśvaro dattvā dhanadatvaṃ jagāma ha //
SkPur (Rkh), Revākhaṇḍa, 169, 26.2 divyānulepanavatī sakhībhiḥ sā surakṣitā //
SkPur (Rkh), Revākhaṇḍa, 169, 30.2 ekasmindivase bālā sakhīvṛndasamanvitā //
SkPur (Rkh), Revākhaṇḍa, 169, 33.1 krīḍantīṃ tāmavekṣyātha sasakhīṃ vimale jale /
SkPur (Rkh), Revākhaṇḍa, 170, 1.2 kāmapramodinīsakhyo nīyamānāṃ ca tena tu /
SkPur (Rkh), Revākhaṇḍa, 225, 18.1 gaurīlokamanuprāptasakhitve 'dyāpi modate /