Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 11, 43.2 bhramandvīpāni sarvāṇi kṣmābhṛtaḥ sampradharṣayan //
MPur, 14, 16.1 dvīpe tu badarīprāye bādarāyaṇamacyutam /
MPur, 23, 40.2 jagmurbhayaṃ sapta tathaiva lokāścacāla bhūr dvīpasamudragarbhā //
MPur, 24, 11.2 lokaiśvaryamagādrājā saptadvīpapatistadā //
MPur, 43, 20.1 daśa yajñasahasrāṇi rājñāṃ dvīpeṣu vai tadā /
MPur, 43, 25.1 sa hi saptasu dvīpeṣu khaḍgī cakrī śarāsanī /
MPur, 43, 25.2 rathī dvīpānyanucaranyogī paśyati taskarān //
MPur, 48, 14.2 saptadvīpeśvaro jajñe cakravartī mahāmanāḥ //
MPur, 68, 8.1 sa saptadvīpamakhilaṃ pālayiṣyati bhūtalam /
MPur, 92, 30.1 saptadvīpapatirjātaḥ sūryāyutasamaprabhaḥ /
MPur, 97, 18.2 dvīpasaptakapatiḥ punaḥ punarvarmamūrtir amitaujasā yutaḥ //
MPur, 100, 3.2 dvīpāni suralokaṃ ca yatheṣṭaṃ vyacarattadā //
MPur, 100, 4.1 kalpādau saptamaṃ dvīpaṃ tasya puṣkaravāsinaḥ /
MPur, 111, 12.1 saptadvīpāḥ samudrāśca parvatāśca mahītale /
MPur, 113, 1.2 kati dvīpāḥ samudrā vā parvatā vā kati prabho /
MPur, 113, 4.2 dvīpabhedasahasrāṇi sapta cāntargatāni ca /
MPur, 113, 8.1 yojanānāṃ sahasrāṇi śataṃ dvīpasya vistaraḥ /
MPur, 113, 25.2 dvīpasya maṇḍalībhāvāddhrāsavṛddhī prakīrtite //
MPur, 114, 9.1 ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ /
MPur, 114, 9.2 yojanānāṃ sahasraṃ tu dvīpo'yaṃ dakṣiṇottaraḥ //
MPur, 114, 11.1 dvīpo hyupaniviṣṭo'yaṃ mlecchairanteṣu sarvaśaḥ /
MPur, 114, 15.1 yastvayaṃ mānavo dvīpastiryagyāmaḥ prakīrtitaḥ /
MPur, 114, 60.2 dvīpānāṃ vāsināṃ teṣāṃ vṛkṣāṇāṃ prabravīhi naḥ //
MPur, 116, 10.2 āvartanābhigambhīrāṃ dvīporujaghanasthalīm //
MPur, 119, 21.2 pradeśaḥ sa tu rājendra dvīpe tasminmanohare //
MPur, 122, 1.3 kathyamānaṃ nibodha tvaṃ śākaṃ dvīpaṃ dvijottamāḥ //
MPur, 122, 3.1 tenāvṛtaḥ samudro'yaṃ dvīpena lavaṇodadhiḥ /
MPur, 122, 6.2 samoditāḥ pratidiśaṃ dvīpavistāramānataḥ //
MPur, 122, 26.1 dvīpasya pariṇāhaṃ ca hrasvadīrghatvameva ca /
MPur, 122, 45.1 parimaṇḍalastu sumahān dvīpo vai kuśasaṃjñakaḥ /
MPur, 122, 48.2 ānupūrvyātsamāsena kuśadvīpaṃ nibodhata //
MPur, 122, 49.1 atha tṛtīyaṃ vakṣyāmi kuśadvīpaṃ ca kṛtsnaśaḥ /
MPur, 122, 49.2 kuśadvīpena kṣīrodaḥ sarvataḥ parivāritaḥ //
MPur, 122, 50.1 śākadvīpasya vistārāddviguṇena samanvitaḥ /
MPur, 122, 51.2 dvināmānaśca te sarve śākadvīpe yathā tathā //
MPur, 122, 54.2 haritālamayaiḥ śṛṅgairdvīpamāvṛtya sarvaśaḥ //
MPur, 122, 64.1 ityete parvatāḥ sapta kuśadvīpe prabhāṣitāḥ /
MPur, 122, 76.1 śākadvīpena vistāraḥ proktastasya sanātanaḥ /
MPur, 122, 76.2 kuśadvīpaḥ samudreṇa ghṛtamaṇḍodakena ca //
MPur, 122, 77.1 sarvataḥ sumahān dvīpaścandravatpariveṣṭitaḥ /
MPur, 122, 78.1 tataḥ paraṃ pravakṣyāmi krauñcadvīpaṃ yathā tathā /
MPur, 122, 78.2 kuśadvīpasya vistārāddviguṇastasya vistaraḥ //
MPur, 122, 79.1 ghṛtodakaḥ samudro vai krauñcadvīpena saṃvṛtaḥ /
MPur, 122, 80.1 tasmindvīpe nagāḥ śreṣṭhā devano girirucyate /
MPur, 122, 83.1 ete ratnamayāḥ sapta krauñcadvīpasya parvatāḥ /
MPur, 122, 92.1 śālmalo dviguṇo dvīpaḥ krauñcadvīpasya vistarāt /
MPur, 122, 92.1 śālmalo dviguṇo dvīpaḥ krauñcadvīpasya vistarāt /
MPur, 122, 99.1 varṇāśramāṇāṃ vārttā vā triṣu dvīpeṣu vidyate /
MPur, 122, 103.1 śālmalānteṣu vijñeyaṃ dvīpeṣu triṣu sarvataḥ /
MPur, 122, 103.2 vyākhyātaḥ śālmalāntānāṃ dvīpānāṃ tu vidhiḥ śubhaḥ //
MPur, 122, 104.1 parimaṇḍalastu dvīpasya cakravatpariveṣṭitaḥ /
MPur, 123, 1.2 gomedakaṃ pravakṣyāmi ṣaṣṭhaṃ dvīpaṃ tapodhanāḥ /
MPur, 123, 2.2 tasmindvīpe tu vijñeyau parvatau dvau samāhitau //
MPur, 123, 8.2 pūrveṇa tasya dvīpasya sumanāḥ parvataḥ sthitaḥ //
MPur, 123, 10.2 dakṣiṇārdhaṃ tu dvīpasya dhātakīkhaṇḍamucyate //
MPur, 123, 12.1 ataḥ paraṃ pravakṣyāmi saptamaṃ dvīpamuttamam /
MPur, 123, 13.1 āvṛtya tiṣṭhati dvīpaḥ puṣkaraḥ puṣkarairvṛtaḥ /
MPur, 123, 14.2 dvīpasyaiva tu pūrvārdhe citrasānuḥ sthito mahān //
MPur, 123, 16.1 dvīpārdhasya parikṣiptaḥ paścime mānaso giriḥ /
MPur, 123, 21.1 sukhamāyuśca rūpaṃ ca triṣu dvīpeṣu sarvaśaḥ /
MPur, 123, 27.1 evaṃ dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ /
MPur, 123, 27.2 dvīpasyānantaro yastu samudrastatsamastu vai //
MPur, 123, 28.1 evaṃ dvīpasamudrāṇāṃ vṛddhirjñeyā parasparam /
MPur, 123, 35.2 dvirāpatvāt smṛto dvīpo dadhanāccodadhiḥ smṛtaḥ //
MPur, 123, 36.2 śākadvīpe tu vai śākaḥ parvatastena cocyate //
MPur, 123, 37.1 kuśadvīpe kuśastambo madhye janapadasya tu /
MPur, 123, 37.2 krauñcadvīpe giriḥ krauñcastasya nāmnā nigadyate //
MPur, 123, 38.1 śālmaliḥ śālmaladvīpe pūjyate sa mahādrumaḥ /
MPur, 123, 39.1 nyagrodhaḥ puṣkaradvīpe padmavattena sa smṛtaḥ /
MPur, 123, 42.1 dvīpeṣu teṣu sarveṣu prajānāṃ kramaśastu vai /
MPur, 123, 43.2 dvīpeṣu teṣu sarveṣu yathoktaṃ varṣakeṣu ca //
MPur, 123, 62.2 saptadvīpasamudrāṇāṃ yāthātathyena vai mayā //
MPur, 124, 2.1 saptadvīpasamudrāṇāṃ dvīpānāṃ bhāti vistaraḥ /
MPur, 124, 2.1 saptadvīpasamudrāṇāṃ dvīpānāṃ bhāti vistaraḥ /
MPur, 124, 9.1 saptadvīpasamudrāyā vistāro maṇḍalasya tu /
MPur, 124, 16.2 saptadvīpasamudrāyāḥ pṛthivyāḥ sa tu vistaraḥ //
MPur, 124, 50.2 gomedasya paradvīpe uttarāṃ ca diśaṃ caran //
MPur, 126, 42.2 saptadvīpasamudrāṃśca saptabhiḥ saptabhirdrutam //
MPur, 128, 80.1 dvīpānāmudadhīnāṃ ca parvatānāṃ tathaiva ca /
MPur, 172, 33.2 dvādaśārkamahādvīpaṃ rudraikādaśapattanam //