Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 20, 20.2 imānaṣṭādaśa dvīpānsasamudrān saparvatān //
LiPur, 1, 21, 9.1 mahodadhīnāṃ prabhave dvīpānāṃ prabhave namaḥ /
LiPur, 1, 46, 1.2 saptadvīpā tathā pṛthvī nadīparvatasaṃkulā /
LiPur, 1, 46, 2.2 śākaḥ puṣkaranāmā ca dvīpāstvabhyantare kramāt //
LiPur, 1, 46, 3.1 saptadvīpeṣu sarveṣu sāmbaḥ sarvagaṇairvṛtaḥ /
LiPur, 1, 46, 12.2 saptadvīpeṣu tiṣṭhanti nānāśṛṅgā mahodayāḥ //
LiPur, 1, 46, 47.2 pañcasveteṣu dvīpeṣu sarvasādhāraṇaṃ smṛtam //
LiPur, 1, 48, 1.2 asya dvīpasya madhye tu merur nāma mahāgiriḥ /
LiPur, 1, 48, 33.2 merupādāśrito viprā dvīpo'yaṃ madhyamaḥ śubhaḥ //
LiPur, 1, 49, 1.3 anu dvīpaṃ sahasrāṇāṃ dviguṇaṃ dviguṇottaram //
LiPur, 1, 49, 2.2 dvīpaiś ca saptabhir yuktā lokālokāvṛtā śubhā //
LiPur, 1, 49, 28.2 mahāvṛkṣāḥ samutpannāś catvāro dvīpaketavaḥ //
LiPur, 1, 49, 31.1 saketur dakṣiṇe dvīpe jambūrlokeṣu viśrutā /
LiPur, 1, 51, 31.1 pratidvīpe muniśreṣṭhāḥ parvateṣu vaneṣu ca /
LiPur, 1, 52, 11.2 sarvadvīpādrivarṣeṣu bahavaḥ parikīrtitāḥ //
LiPur, 1, 53, 1.2 plakṣadvīpādidvīpeṣu sapta saptasu parvatāḥ /
LiPur, 1, 53, 5.1 sapta vai śālmalidvīpe tāṃstu vakṣyāmyanukramāt /
LiPur, 1, 53, 6.2 kuśadvīpe tu saptaiva dvīpāś ca kulaparvatāḥ //
LiPur, 1, 53, 6.2 kuśadvīpe tu saptaiva dvīpāś ca kulaparvatāḥ //
LiPur, 1, 53, 13.2 krauñcadvīpe tu sapteha krauñcādyāḥ kulaparvatāḥ //
LiPur, 1, 53, 16.2 ete ratnamayāḥ sapta krauñcadvīpasya parvatāḥ //
LiPur, 1, 53, 20.2 dvīpasya tasya pūrvārdhe citrasānusthito mahān //
LiPur, 1, 53, 22.1 dvīpasyārdhe parikṣiptaḥ parvato mānasottaraḥ /
LiPur, 1, 53, 24.1 sa eva dvīpapaścārdhe mānasaḥ pṛthivīdharaḥ /
LiPur, 1, 53, 25.1 tasmindvīpe smṛtau dvau tu puṇyau janapadau śubhau /
LiPur, 1, 53, 27.2 puṣkaradvīpavistāravistīrṇo'sau samantataḥ //
LiPur, 1, 53, 28.2 evaṃ dvīpāḥ samudraistu saptasaptabhir āvṛtāḥ //
LiPur, 1, 53, 29.1 dvīpasyānantaro yastu samudraḥ saptamastu vai /
LiPur, 1, 53, 29.2 evaṃ dvīpasamudrāṇāṃ vṛddhirjñeyā parasparam //
LiPur, 1, 55, 82.2 saptadvīpasamudrāṅgāṃ saptabhiḥ sarpate divi //
LiPur, 1, 82, 32.1 saptapātālapādaś ca saptadvīporujaṅghakaḥ /
LiPur, 1, 87, 20.2 saptadvīpeṣu sarveṣu parvateṣu vaneṣu ca //
LiPur, 1, 103, 11.1 yāś ca sarveṣu dvīpeṣu devalokeṣu nimnagāḥ /
LiPur, 2, 32, 4.1 saptadvīpasamudrādyaiḥ parvatairabhisaṃvṛtā /
LiPur, 2, 32, 5.1 athavā madhyato dvīpaṃ navakhaṇḍaṃ prakalpayet /