Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 98.2 kati dvīpāḥ samudrāśca parvatāśca nadīnadāḥ /
KūPur, 1, 9, 17.2 saparvatamahādvīpaṃ samudraiḥ saptabhirvṛtam //
KūPur, 1, 22, 24.2 babhrāma sakalāṃ pṛthvīṃ saptadvīpasamanvitām //
KūPur, 1, 38, 3.1 yāvantaḥ sāgarā dvīpāstathā varṣāṇi parvatāḥ /
KūPur, 1, 38, 10.1 priyavrato 'bhyaṣiñcad vai saptadvīpeṣu sapta tān /
KūPur, 1, 38, 11.1 plakṣadvīpeśvaraścaiva tena medhātithiḥ kṛtaḥ /
KūPur, 1, 38, 12.1 jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ /
KūPur, 1, 38, 12.2 dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat //
KūPur, 1, 38, 13.1 śākadvīpeśvaraṃ cāpi havyaṃ cakre priyavrataḥ /
KūPur, 1, 38, 16.1 śākadvīpeśvarasyātha havyasyāpyabhavan sutāḥ /
KūPur, 1, 38, 19.1 krauñcadvīpeśvarasyāpi sutā dyutimato 'bhavan /
KūPur, 1, 38, 20.3 teṣāṃ svanāmabhirdeśāḥ krauñcadvīpāśrayāḥ śubhāḥ //
KūPur, 1, 38, 21.1 jyotiṣmataḥ kuśadvīpe saptaivāsan mahaujasaḥ /
KūPur, 1, 38, 22.2 jñeyāni sapta tānyeṣu dvīpeṣvevaṃ na yo mataḥ //
KūPur, 1, 38, 23.1 śālmaladvīpanāthasya sutāścāsan vapuṣmataḥ /
KūPur, 1, 38, 24.1 plakṣadvīpeśvarasyāpi sapta medhātitheḥ sutāḥ /
KūPur, 1, 38, 25.1 plakṣadvīpādiṣu jñeyaḥ śākadvīpāntikeṣu vai /
KūPur, 1, 38, 25.1 plakṣadvīpādiṣu jñeyaḥ śākadvīpāntikeṣu vai /
KūPur, 1, 38, 26.1 jambudvīpeśvarasyāpi putrāstvāsan mahābalāḥ /
KūPur, 1, 38, 28.1 jambudvīpeśvaro rājā sa cāgnīdhro mahāmatiḥ /
KūPur, 1, 39, 37.2 saptadvīpeṣu viprendrā niśāmadhyasya saṃmukham //
KūPur, 1, 43, 3.1 ete sapta mahādvīpāḥ samudraiḥ saptabhirvṛtāḥ /
KūPur, 1, 43, 3.2 dvīpād dvīpo mahānuktaḥ sāgarādapi sāgaraḥ //
KūPur, 1, 43, 3.2 dvīpād dvīpo mahānuktaḥ sāgarādapi sāgaraḥ //
KūPur, 1, 43, 5.2 dvīpaiśca saptabhiryuktā yojanānāṃ samāsataḥ //
KūPur, 1, 43, 6.1 jambūdvīpaḥ samastānāṃ dvīpānāṃ madhyataḥ śubhaḥ /
KūPur, 1, 45, 24.1 ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ /
KūPur, 1, 45, 24.2 yojanānāṃ sahasraṃ tu dvīpo 'yaṃ dakṣiṇottaraḥ //
KūPur, 1, 47, 9.2 brahmakṣatriyaviṭśūdrāstasmin dvīpe prakīrtitāḥ //
KūPur, 1, 47, 18.2 pītā vaiśyāḥ smṛtāḥ kṛṣṇā dvīpe 'smin vṛṣalā dvijāḥ //
KūPur, 1, 48, 1.3 kṣīrārṇavaṃ samāśritya dvīpaḥ puṣkarasaṃvṛtaḥ //
KūPur, 1, 48, 3.1 sa eva dvīpaḥ paścārdhe mānasottarasaṃjñitaḥ /
KūPur, 1, 48, 4.1 tasmin dvīpe smṛtau dvau tu puṇyau janapadau śubhau /
KūPur, 1, 48, 5.2 tasmin dvīpe mahāvṛkṣo nyagrodho 'marapūjitaḥ //
KūPur, 2, 7, 11.2 vāyurbalavatāmasmi dvīpānāṃ puṣkaro 'smyaham //
KūPur, 2, 43, 19.2 sādrinadyarṇavadvīpā niḥsnehā samapadyata //
KūPur, 2, 43, 26.1 dvīpāṃśca parvatāṃścaiva varṣāṇyatha mahodadhīn /
KūPur, 2, 43, 44.1 sādridvīpā tathā pṛthvī jalaiḥ saṃchādyate śanaiḥ /
KūPur, 2, 44, 110.2 dvīpānāṃ pravibhāgaśca śvetadvīpopavarṇanam //