Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāvyālaṃkāra
Sāṃkhyatattvakaumudī
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Janmamaraṇavicāra

Aitareyabrāhmaṇa
AB, 2, 32, 3.0 cakṣur vā etad yajñasya yat tūṣṇīṃśaṃsa ekā satī vyāhṛtir dvedhocyate tasmād ekaṃ sac cakṣur dvedhā //
AB, 2, 32, 3.0 cakṣur vā etad yajñasya yat tūṣṇīṃśaṃsa ekā satī vyāhṛtir dvedhocyate tasmād ekaṃ sac cakṣur dvedhā //
AB, 4, 16, 3.0 tṛtīyaṃ ṣaᄆaham upayanty aṣṭādaśāhāni bhavanti tāni dvedhā navānyāni navānyāni nava vai prāṇā nava svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 5, 19, 7.0 tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annam paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 2.0 etat samādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya jaghanena gārhapatyam upaviśya pātryāṃ dvedhopastṛṇīte syonaṃ te sadanaṃ karomi ghṛtasya dhārayā suśevaṃ kalpayāmi tasmint sīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamāna iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 3.5 sa imam evātmānaṃ dvedhāpātayat /
Jaiminīyabrāhmaṇa
JB, 1, 242, 16.0 tāṃ dvedhā vyūhati //
JB, 1, 320, 11.0 yady u vai samāne yajñakratau dvedhā jigāsati viṣiktā ime rasā yātayāmāno bhavanti //
Kāṭhakasaṃhitā
KS, 11, 1, 47.0 yat samānī devatā dvedhā kriyate tasmāt samānaṃ sac cakṣur dvedhā //
KS, 11, 1, 47.0 yat samānī devatā dvedhā kriyate tasmāt samānaṃ sac cakṣur dvedhā //
KS, 15, 5, 7.0 tān dvedhā taṇḍulān vibhajati //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 5, 29.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 29.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 34.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 34.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 39.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 39.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 47.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 47.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 8, 7, 7.0 so 'bravīd dvedhā vā idam agnaye ca prajāpataye ca sāyaṃ sūryāya ca prajāpataye ca prātar iti //
MS, 2, 3, 6, 33.0 samānaṃ vai cakṣur dvedhā tu //
Taittirīyāraṇyaka
TĀ, 5, 2, 3.7 tasyai dvedhā rasaḥ parāpatat /
Vārāhagṛhyasūtra
VārGS, 16, 11.0 athāsyāḥ patir dvedhā keśān badhnāti nīlalohitena sūtreṇa jīvorṇayā vā //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 4.1 atha dvedhā karoti /
ŚBM, 2, 2, 2, 6.4 teṣāṃ dvedhā vibhakta eva yajñaḥ /
ŚBM, 3, 8, 3, 18.2 sthavimopayaḍbhyo madhyaṃ juhvāṃ dvedhā kṛtvāvadyaty aṇima tryaṅgeṣv athaikacarāyai śroṇer etāvan nu juhvāmavadyati //
ŚBM, 3, 8, 3, 19.2 tryaṅgyasya doṣṇo gudaṃ dvedhā kṛtvāvadyati tryaṅgyāyai śroṇer atha hiraṇyaśakalāv avadadhāty athopariṣṭād ājyasyābhighārayati //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 5, 1, 3, 5.1 dvedhāvadānāni śrapayanti /
ŚBM, 5, 3, 2, 7.1 dvedhā taṇḍulānkurvanti /
ŚBM, 5, 4, 5, 15.2 dvedhopanahya parivahanti tato 'rdhamāsandyāmāsādya pracaratyatha ya eṣo 'rdho brahmaṇo gṛhe nihito bhavati tamāsandyāmāsādyātithyena pracarati yadātithyena pracaratyathopasadbhiḥ pracarati yadopasadbhiḥ pracarati //
ŚBM, 10, 1, 1, 11.1 tad idam annaṃ jagdhaṃ dvedhā bhavati /
ŚBM, 10, 4, 2, 4.1 sa dvedhātmānaṃ vyauhat /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 12.5 tasmāt samānaṃ sat śrotraṃ dvedhaiva śṛṇoti /
Abhidharmakośa
AbhidhKo, 2, 10.1 vipāko jīvitaṃ dvedhā dvādaśa antyāṣṭakādṛte /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 7, 3.1 sahajanmottarotthānabhedād dvedhā samāsataḥ /
AHS, Utt., 27, 1.3 pātaghātādibhir dvedhā bhaṅgo 'sthnāṃ saṃdhyasaṃdhitaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 52.2 hīnādhikatvāt sa dvedhā trayamapyucyate yathā //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.4 aśakyasamucchedatā dvedhā /
STKau zu SāṃKār, 1.2, 1.14 bāhyopāyasādhyaṃ duḥkhaṃ dvedhā /
STKau zu SāṃKār, 5.2, 3.5 vītaṃ ca dvedhā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 100.1 kaṭhinaṃ tutthakaṃ dvedhā karparaṃ barhikaṇṭakam /
AṣṭNigh, 1, 131.1 surasādau gaṇe dvedhā surā kṛṣṇagaurataḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 52.1 kasya rūpam abhūd dvedhā yat kāyam abhicakṣate /
Garuḍapurāṇa
GarPur, 1, 156, 3.2 sahajanmāntarotthena bhedo dvedhā samāsataḥ //
GarPur, 1, 157, 13.1 atīsāraḥ samāsena dvedhā sāmo nirāmakaḥ /
Kathāsaritsāgara
KSS, 1, 2, 11.1 jalāntastadabhūdaṇḍaṃ tasmāddvedhākṛtātpumān /
Rasārṇava
RArṇ, 16, 98.2 baddhasaṃkalikābhāvāt bhaveddvedhā tu vedhakam //
RArṇ, 17, 5.2 anena vidhinā devi bhaveddvedhā tu vedhakaḥ //
Rājanighaṇṭu
RājNigh, 2, 6.1 tac ca sādhāraṇaṃ dvedhānūpajāṅgalayoḥ param /
RājNigh, Pipp., 6.2 jaipālaś ca trivṛd dvedhā tvak patraṃ nāgakeśaram //
RājNigh, Āmr, 205.2 śvetaḥ kṛṣṇaś ca sa dvedhā syāt trayodaśasaṃjñakaḥ //
Tantrāloka
TĀ, 3, 136.1 tathaiva mahaleśādaḥ so 'nyo dvedhāsvaro 'pi san /
TĀ, 3, 154.1 icchāśaktiśca yā dvedhā kṣubhitākṣubhitatvataḥ /
TĀ, 4, 141.1 tatrasthastāpitaḥ somo dvedhā jaṅghe vyavasthitaḥ /
TĀ, 16, 291.2 kriyājñānavibhedena sā ca dvedhā nigadyate //
Janmamaraṇavicāra
JanMVic, 1, 151.1 tatra svayaṃbhuvo dvedhā ke 'py anugrahatatparāḥ /