Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 86.2 sakhyaṃ kṛtvā tatastena tasmād eva sa śuśruve /
MBh, 1, 29, 23.2 sakhyaṃ cānantam icchāmi tvayā saha khagottama //
MBh, 1, 30, 2.2 sakhyaṃ me 'stu tvayā deva yathecchasi puraṃdara /
MBh, 1, 30, 8.1 pratigṛhyatām idānīṃ me sakhyam ānantyam uttamam /
MBh, 1, 104, 3.2 pradadau kuntibhojāya sakhā sakhye mahātmane //
MBh, 1, 122, 3.2 sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ //
MBh, 1, 122, 5.1 na sakhyam ajaraṃ loke jātu dṛśyeta karhicit /
MBh, 1, 122, 6.1 maivaṃ jīrṇam upāsiṣṭhāḥ sakhyaṃ navam upākuru /
MBh, 1, 122, 6.2 āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam //
MBh, 1, 122, 8.2 tayoḥ sakhyaṃ vivāhaśca na tu puṣṭavipuṣṭayoḥ //
MBh, 1, 122, 9.4 sakhyaṃ bhavati mandātman sakhipūrvaṃ kim iṣyate /
MBh, 1, 122, 9.6 naiva tīrṇam upātiṣṭha sakhyaṃ navam upākṛdhi /
MBh, 1, 122, 35.6 sāmyāddhi sakhyaṃ bhavati vaiṣamyān nopapadyate /
MBh, 1, 122, 35.7 na sakhyam ajaraṃ loke vidyate jātu kasyacit /
MBh, 1, 122, 35.9 maivaṃ jīrṇam upāssva tvaṃ sakhyaṃ bhavad upākṛdhi /
MBh, 1, 122, 35.10 āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam /
MBh, 1, 122, 36.2 sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ /
MBh, 1, 126, 38.3 atyantaṃ sakhyam icchāmītyāha taṃ sa suyodhanaḥ //
MBh, 1, 128, 10.1 prārthayeyaṃ tvayā sakhyaṃ punar eva nararṣabha /
MBh, 1, 154, 15.5 tayor vivāhaḥ sakhyaṃ ca na tu puṣṭavipuṣṭayoḥ //
MBh, 1, 154, 23.2 prārthayāmi tvayā sakhyaṃ punar eva narādhipa /
MBh, 1, 154, 25.7 sakhyaṃ tad eva bhavatu śaśvad yad abhimanyase /
MBh, 1, 154, 25.8 evam anyonyam uktvā tau kṛtvā sakhyam anuttamam /
MBh, 1, 158, 54.2 tathaiva sakhyaṃ bībhatso cirāya bharatarṣabha //
MBh, 2, 48, 42.2 vaivāhikena pāñcālāḥ sakhyenāndhakavṛṣṇayaḥ //
MBh, 2, 57, 13.2 etāvatā ye puruṣaṃ tyajanti teṣāṃ sakhyam antavad brūhi rājan /
MBh, 3, 147, 32.1 tena tasyābhavat sakhyaṃ rāghavasya mahātmanaḥ /
MBh, 3, 195, 31.2 sakhyaṃ ca viṣṇunā me syād bhūteṣvadroha eva ca /
MBh, 3, 223, 11.1 mahākulīnābhir apāpikābhiḥ strībhiḥ satībhis tava sakhyam astu /
MBh, 3, 258, 16.1 īśānena tathā sakhyaṃ putraṃ ca nalakūbaram /
MBh, 3, 264, 11.2 sakhyaṃ vānararājena cakre rāmas tato nṛpa //
MBh, 3, 264, 57.1 sakhyaṃ vānararājena śakrapratimatejasā /
MBh, 3, 293, 16.2 sakhyaṃ duryodhanenaivam agacchat sa ca vīryavān //
MBh, 5, 7, 10.1 samaṃ hi bhavataḥ sakhyaṃ mayi caivārjune 'pi ca /
MBh, 5, 10, 19.2 sakhyaṃ bhavatu te vṛtra śakreṇa saha nityadā /
MBh, 5, 10, 22.2 tejasor hi dvayor devāḥ sakhyaṃ vai bhavitā katham //
MBh, 5, 33, 98.1 samair vivāhaṃ kurute na hīnaiḥ samaiḥ sakhyaṃ vyavahāraṃ kathāśca /
MBh, 5, 35, 17.2 virocanaitat pṛcchāmi kiṃ te sakhyaṃ sudhanvanā //
MBh, 5, 35, 18.2 na me sudhanvanā sakhyaṃ prāṇayor vipaṇāvahe /
MBh, 5, 67, 7.3 pravadann arjune sakhyaṃ nāhaṃ gacche 'dya keśavam //
MBh, 5, 88, 62.2 adadāt kuntibhojāya sakhā sakhye mahātmane //
MBh, 5, 94, 12.1 anekajananaṃ sakhyaṃ yayoḥ puruṣasiṃhayoḥ /
MBh, 5, 139, 1.3 sakhyena caiva vārṣṇeya śreyaskāmatayaiva ca //
MBh, 6, 102, 68.1 śape mādhava sakhyena satyena sukṛtena ca /
MBh, 7, 26, 8.1 śakrasakhyād dvipabalair vayasā cāpi vismitam /
MBh, 7, 85, 65.1 so 'bhijātyā ca bhaktyā ca sakhyasyācāryakasya ca /
MBh, 9, 42, 29.2 tenendraḥ sakhyam akarot samayaṃ cedam abravīt //
MBh, 9, 46, 25.2 dhanādhipatyaṃ sakhyaṃ ca rudreṇāmitatejasā //
MBh, 12, 2, 7.1 sakhyaṃ ca vāsudevena bālye gāṇḍivadhanvanaḥ /
MBh, 12, 2, 8.1 sa sakhyam agamad bālye rājñā duryodhanena vai /
MBh, 12, 136, 54.1 satāṃ sāptapadaṃ sakhyaṃ savāso me 'si paṇḍitaḥ /
MBh, 12, 136, 146.1 sakhyaṃ sodarayor bhrātror daṃpatyor vā parasparam /
MBh, 12, 137, 32.2 na kṛtasya na kartuśca sakhyaṃ saṃdhīyate punaḥ /
MBh, 12, 137, 33.2 kṛtasya caiva kartuśca sakhyaṃ saṃdhīyate punaḥ /
MBh, 12, 150, 19.1 bandhutvād athavā sakhyācchalmale nātra saṃśayaḥ /
MBh, 12, 167, 12.2 saṃjīvayitvā sakhye vai prādāt taṃ gautamaṃ tadā //
MBh, 12, 246, 15.1 tanmanaḥ kurute sakhyaṃ rajasā saha saṃgatam /
MBh, 12, 330, 66.2 sakhyaṃ caivātulaṃ kṛtvā rudreṇa sahitāvṛṣī /
MBh, 13, 10, 34.3 sakhye cāpi parā prītistayoścāpi vyavardhata //
MBh, 13, 75, 8.1 sa tām ekāṃ niśāṃ gobhiḥ samasakhyaḥ samavrataḥ /
MBh, 14, 79, 15.1 sakhyaṃ hyetat kṛtaṃ dhātrā śāśvataṃ cāvyayaṃ ca ha /
MBh, 14, 79, 15.2 sakhyaṃ samabhijānīhi satyaṃ saṃgatam astu te //