Occurrences

Aitareyabrāhmaṇa
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Rasārṇava
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 4, 4.0 atha yad dvaidham iva kṛtvā dahati dvau vā indravāyū tad asyaindravāyavaṃ rūpaṃ tad asya tenānuśaṃsati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 2, 18.0 avidhānaṃ vidher dvaidhāt //
Gopathabrāhmaṇa
GB, 1, 1, 3, 6.0 tāḥ śrāntās taptāḥ saṃtaptāḥ sārdham eva retasā dvaidham abhavan //
Arthaśāstra
ArthaŚ, 1, 15, 19.1 anupalabdhasya jñānam upalabdhasya niścitabalādhānam arthadvaidhasya saṃśayacchedanam ekadeśadṛṣṭasya śeṣopalabdhir iti mantrisādhyam etat //
Carakasaṃhitā
Ca, Vim., 6, 3.2 evametat prabhāvabalādhiṣṭhānanimittāśayabhedāddvaidhaṃ sadbhedaprakṛtyantareṇa bhidyamānam athavāpi saṃdhīyamānaṃ syādekatvaṃ bahutvaṃ vā /
Ca, Śār., 2, 13.1 śukrādhikaṃ dvaidhamupaiti bījaṃ yasyāḥ sutau sā sahitau prasūte /
Mahābhārata
MBh, 1, 126, 27.1 dvidhā raṅgaḥ samabhavat strīṇāṃ dvaidham ajāyata /
MBh, 3, 177, 30.2 asminn evaṃ matidvaidhe manuḥ svāyambhuvo 'bravīt //
MBh, 3, 218, 17.1 bhedite ca tvayi vibho loko dvaidham upeṣyati /
MBh, 4, 42, 7.1 arthānāṃ tu punar dvaidhe nityaṃ bhavati saṃśayaḥ /
MBh, 5, 165, 19.1 eṣāṃ dvaidhaṃ samutpannaṃ yodhānāṃ yudhi bhārata /
MBh, 6, BhaGī 5, 25.2 chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ //
MBh, 7, 26, 16.2 arjunasya vadhopāye tena dvaidham akalpayat //
MBh, 12, 86, 18.1 tataḥ sākṣibalaṃ sādhu dvaidhe vādakṛtaṃ bhavet /
MBh, 12, 140, 8.1 advaidhajñaḥ pathi dvaidhe saṃśayaṃ prāptum arhati /
MBh, 12, 140, 8.2 buddhidvaidhaṃ veditavyaṃ purastād eva bhārata //
MBh, 12, 245, 5.2 pradhānadvaidhayuktānāṃ jahatāṃ karmajaṃ rajaḥ //
Manusmṛti
ManuS, 2, 14.1 śrutidvaidhaṃ tu yatra syāt tatra dharmāv ubhau smṛtau /
ManuS, 7, 161.2 kāryaṃ vīkṣya prayuñjīta dvaidhaṃ saṃśrayam eva ca //
ManuS, 7, 167.2 dvividhaṃ kīrtyate dvaidhaṃ ṣāḍguṇyaguṇavedibhiḥ //
ManuS, 8, 73.1 bahutvaṃ parigṛhṇīyāt sākṣidvaidhe narādhipaḥ /
ManuS, 8, 73.2 sameṣu tu guṇotkṛṣṭān guṇidvaidhe dvijottamān //
ManuS, 9, 32.1 bhartari putraṃ vijānanti śrutidvaidhaṃ tu kartari /
Rāmāyaṇa
Rām, Ay, 20, 9.2 yeneyam āgatā dvaidhaṃ tava buddhir mahīpate /
Amarakośa
AKośa, 2, 484.2 sandhirnā vigraho yānamāsanaṃ dvaidhamāśrayaḥ //
Liṅgapurāṇa
LiPur, 2, 6, 3.1 jagaddvaidhamidaṃ cakre mohanāya jagatpatiḥ /
Matsyapurāṇa
MPur, 144, 7.1 dvaidhamutpadyate caiva yuge tasmiñśrutismṛtau /
Viṣṇusmṛti
ViSmṛ, 8, 39.1 bahutvaṃ pratigṛhṇīyāt sākṣidvaidhe narādhipaḥ /
ViSmṛ, 8, 39.2 sameṣu ca guṇotkṛṣṭān guṇidvaidhe dvijottamān //
Yājñavalkyasmṛti
YāSmṛ, 2, 78.1 dvaidhe bahūnāṃ vacanaṃ sameṣu guṇināṃ tathā /
YāSmṛ, 2, 78.2 guṇidvaidhe tu vacanaṃ grāhyaṃ ye guṇavattamāḥ //
Rasārṇava
RArṇ, 11, 112.1 tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet /
Ānandakanda
ĀK, 1, 5, 20.1 tataḥ siddhaṃ vijānīyād dvaidhaṃ śulvasya dāpayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 182, 26.2 na ca dvaidhaṃ parityajya hyekaṃ satyaṃ bhaviṣyati //