Occurrences

Atharvaprāyaścittāni
Arthaśāstra
Mahābhārata
Saundarānanda
Saṅghabhedavastu
Amarakośa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 2, 2, 7.0 tām eva prāyaścittiṃ kṛtvā yajeteti dvaipāyanaḥ //
AVPr, 2, 3, 5.0 tām eva prāyaścittiṃ kṛtvā yajeteti dvaipāyanaḥ //
Arthaśāstra
ArthaŚ, 1, 6, 9.1 harṣād vātāpir agastyam atyāsādayan vṛṣṇisaṃghaśca dvaipāyanam iti //
Mahābhārata
MBh, 1, 1, 1.6 nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedanidhiṃ namāmi /
MBh, 1, 1, 16.2 dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā /
MBh, 1, 1, 19.2 yathāvat sa ṛṣis tuṣṭyā sattre dvaipāyanājñayā //
MBh, 1, 1, 60.2 kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt //
MBh, 1, 1, 63.4 tasyākhyānavariṣṭhasya kṛtvā dvaipāyanaḥ prabhuḥ /
MBh, 1, 1, 63.6 tasya cintayataścāpi ṛṣer dvaipāyanasya ca /
MBh, 1, 1, 64.1 idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayacchukam /
MBh, 1, 1, 158.1 dvaipāyanaḥ keśavo droṇaputraṃ paraspareṇābhiśāpaiḥ śaśāpa /
MBh, 1, 1, 165.2 dvaipāyanasya vadato nāradasya ca dhīmataḥ //
MBh, 1, 2, 75.2 anyeṣāṃ caiva viprāṇām ṛṣer dvaipāyanasya ca //
MBh, 1, 2, 187.1 drauṇidvaipāyanādīnāṃ śāpāścānyonyakāritāḥ /
MBh, 1, 2, 242.1 dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
MBh, 1, 50, 9.1 ṛtviksamo nāsti lokeṣu caiva dvaipāyaneneti viniścitaṃ me /
MBh, 1, 57, 71.1 evaṃ dvaipāyano jajñe satyavatyāṃ parāśarāt /
MBh, 1, 57, 71.2 dvīpe nyastaḥ sa yad bālastasmād dvaipāyano 'bhavat //
MBh, 1, 57, 95.4 viduraḥ śūdrayonau tu jajñe dvaipāyanād api //
MBh, 1, 69, 51.7 śrīḥ kīrtir viśadā nṝṇāṃ dvaipāyanavaco yathā //
MBh, 1, 90, 6.2 śṛṇu rājan purā samyaṅ mayā dvaipāyanācchrutam /
MBh, 1, 99, 13.2 kanyāputro mama purā dvaipāyana iti smṛtaḥ //
MBh, 1, 100, 30.1 evaṃ vicitravīryasya kṣetre dvaipāyanād api /
MBh, 1, 107, 7.2 kṣucchramābhipariglānaṃ dvaipāyanam upasthitam /
MBh, 1, 107, 13.1 atha dvaipāyano jñātvā tvaritaḥ samupāgamat /
MBh, 1, 144, 4.4 pathi dvaipāyanaṃ sarve dadṛśuḥ svaṃ pitāmaham //
MBh, 1, 144, 18.2 abravīt pārthivaśreṣṭham ṛṣir dvaipāyanastadā //
MBh, 1, 158, 19.2 gaṅgā bhavati gandharva yathā dvaipāyano 'bravīt //
MBh, 1, 176, 2.2 dadṛśuḥ pāṇḍavā rājan pathi dvaipāyanaṃ tadā //
MBh, 1, 182, 14.2 dvaipāyanavacaḥ kṛtsnaṃ saṃsmaran vai nararṣabha //
MBh, 1, 187, 32.3 atha dvaipāyano rājann abhyāgacchad yadṛcchayā //
MBh, 1, 188, 20.2 tata utthāya bhagavān vyāso dvaipāyanaḥ prabhuḥ /
MBh, 1, 188, 22.1 tato dvaipāyanastasmai narendrāya mahātmane /
MBh, 1, 190, 5.8 tato dvaipāyanaḥ kṛṣṇo yudhiṣṭhiram athābravīt /
MBh, 1, 199, 28.3 nagaraṃ māpayāmāsur dvaipāyanapurogamāḥ /
MBh, 1, 199, 35.5 dvaipāyanaṃ puraskṛtya dhaumyasyānumate sthitaḥ /
MBh, 1, 199, 36.5 dvaipāyanaṃ puraskṛtya dhaumyasyānumate sthitaḥ /
MBh, 1, 199, 49.8 dvaipāyanaṃ ca sampūjya visṛjya ca narādhipa /
MBh, 2, 12, 18.3 dhaumyadvaipāyanādyaiśca mantrayāmāsa mantribhiḥ /
MBh, 2, 30, 17.1 dhaumyadvaipāyanamukhair ṛtvigbhiḥ puruṣarṣabhaḥ /
MBh, 2, 30, 33.1 tato dvaipāyano rājann ṛtvijaḥ samupānayat /
MBh, 2, 34, 9.2 dvaipāyane sthite vipre kathaṃ kṛṣṇo 'rcitastvayā //
MBh, 2, 69, 12.2 dvaipāyanena kṛṣṇena nagare vāraṇāvate //
MBh, 3, 25, 6.2 dvaipāyanaprabhṛtayo nāradaś ca mahātapāḥ //
MBh, 3, 27, 22.1 dvaipāyano nāradaś ca jāmadagnyaḥ pṛthuśravāḥ /
MBh, 3, 46, 2.3 dvaipāyanād ṛṣiśreṣṭhāt saṃjayaṃ vākyam abravīt //
MBh, 3, 91, 24.1 lomaśasyopasaṃgṛhya pādau dvaipāyanasya ca /
MBh, 4, 1, 1.3 dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ /
MBh, 5, 60, 4.1 iti dvaipāyano vyāso nāradaśca mahātapāḥ /
MBh, 6, 64, 4.2 devadevo 'si devānām iti dvaipāyano 'bravīt //
MBh, 9, 28, 38.1 dvaipāyanavacaḥ śrutvā śiner naptā kṛtāñjaliḥ /
MBh, 9, 28, 43.2 dvaipāyanaprasādācca jīvato mokṣam āhave //
MBh, 9, 29, 53.2 dvaipāyanahradaṃ khyātaṃ yatra duryodhano 'bhavat //
MBh, 9, 48, 19.1 dvaipāyanaḥ śukaścaiva kṛṣṇaśca madhusūdanaḥ /
MBh, 9, 48, 22.1 dvaipāyanaśca dharmātmā tatraivāplutya bhārata /
MBh, 9, 62, 67.2 dvaipāyanasya rājendra tataḥ kauravam abravīt //
MBh, 10, 15, 12.2 drauṇir dīnamanā rājan dvaipāyanam abhāṣata //
MBh, 10, 15, 33.3 dvaipāyanavacaḥ śrutvā garbheṣu pramumoca ha //
MBh, 12, 1, 4.1 dvaipāyano nāradaśca devalaśca mahān ṛṣiḥ /
MBh, 12, 23, 1.3 novāca kiṃcit kauravyastato dvaipāyano 'bravīt //
MBh, 12, 26, 1.2 dvaipāyanavacaḥ śrutvā kupite ca dhanaṃjaye /
MBh, 12, 34, 1.2 yudhiṣṭhirasya tad vākyaṃ śrutvā dvaipāyanastadā /
MBh, 12, 38, 27.2 dvaipāyanena ca tathā devasthānena jiṣṇunā //
MBh, 12, 247, 1.3 dvaipāyanamukhād bhraṣṭaṃ ślāghayā parayānagha //
MBh, 12, 309, 92.1 idaṃ dvaipāyanavaco hitam uktaṃ niśamya tu /
MBh, 12, 310, 27.2 evaṃvidhaste tanayo dvaipāyana bhaviṣyati //
MBh, 12, 318, 61.1 so 'bhivādya mahātmānam ṛṣiṃ dvaipāyanaṃ munim /
MBh, 12, 319, 9.1 nāradenābhyanujñātastato dvaipāyanātmajaḥ /
MBh, 12, 319, 25.1 tato dvaipāyanasutaṃ bahumānapuraḥsaram /
MBh, 12, 327, 101.2 evaṃ me 'kathayad rājan purā dvaipāyano guruḥ //
MBh, 12, 337, 4.2 nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedamahānidhānam //
MBh, 13, 14, 4.1 dvaipāyanaprabhṛtayastathaiveme tapodhanāḥ /
MBh, 13, 118, 6.2 dvaipāyanasya saṃvādaṃ kīṭasya ca yudhiṣṭhira //
MBh, 13, 153, 16.2 dvaipāyanādīn viprāṃśca taiśca pratyabhinanditaḥ //
MBh, 14, 4, 1.3 dvaipāyana maruttasya kathāṃ prabrūhi me 'nagha //
MBh, 14, 14, 2.2 dvaipāyanena kṛṣṇena devasthānena cābhibhūḥ //
MBh, 14, 62, 3.2 śrutvā dvaipāyanavaco dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 64, 19.1 dvaipāyanābhyanujñātaḥ puraskṛtya purohitam /
MBh, 14, 91, 16.1 dvaipāyanastathoktastu punar eva yudhiṣṭhiram /
MBh, 15, 26, 2.1 dvaipāyanaḥ saśiṣyaśca siddhāścānye manīṣiṇaḥ /
MBh, 15, 26, 15.1 dvaipāyanaprasādācca tvam apīdaṃ tapovanam /
MBh, 15, 34, 26.2 dvaipāyanābhyanujñātā niṣedur vipulaujasaḥ //
MBh, 15, 43, 12.2 ṛṣir dvaipāyano yatra purāṇastapaso nidhiḥ /
MBh, 18, 5, 54.1 dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
Saundarānanda
SaundĀ, 7, 29.2 suto 'sya yasyāṃ suṣuve mahātmā dvaipāyano vedavibhāgakartā //
SaundĀ, 7, 30.1 dvaipāyano dharmaparāyaṇaśca reme samaṃ kāśiṣu veśyavadhvā /
Saṅghabhedavastu
SBhedaV, 1, 195.0 tasya suvarṇadvaipāyanaḥ suvarṇadvaipāyana iti saṃjñā saṃvṛttā sa paraṃ vismayam upagataḥ tato 'sau gautamariṣiḥ kathayati upādhyāya itaś cyutasya me kā gatir bhaviṣyati kā upapattiḥ ko 'bhisaṃparāya iti //
SBhedaV, 1, 195.0 tasya suvarṇadvaipāyanaḥ suvarṇadvaipāyana iti saṃjñā saṃvṛttā sa paraṃ vismayam upagataḥ tato 'sau gautamariṣiḥ kathayati upādhyāya itaś cyutasya me kā gatir bhaviṣyati kā upapattiḥ ko 'bhisaṃparāya iti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Amarakośa
AKośa, 2, 443.2 vyāso dvaipāyanaḥ pārāśaryaḥ satyavatīsutaḥ //
Kirātārjunīya
Kir, 3, 10.2 udāracetā giram ityudārāṃ dvaipāyanenābhidadhe narendraḥ //
Kūrmapurāṇa
KūPur, 1, 1, 4.2 dvaipāyanasya bhagavāṃstato vai romaharṣaṇaḥ //
KūPur, 1, 18, 25.1 dvaipāyanācchuko jajñe bhagavāneva śaṅkaraḥ /
KūPur, 1, 30, 1.2 sa śiṣyaiḥ saṃvṛto dhīmān gururdvaipāyano muniḥ /
KūPur, 1, 32, 3.1 sa tāmanvīkṣya munibhiḥ saha dvaipāyanaḥ prabhuḥ /
KūPur, 1, 32, 9.1 dṛṣṭvā dvaipāyanaṃ viprāḥ śiṣyaiḥ parivṛtaṃ munim /
Liṅgapurāṇa
LiPur, 1, 24, 125.2 yadā bhaviṣyati vyāso nāmnā dvaipāyanaḥ prabhuḥ //
LiPur, 1, 63, 85.1 dvaipāyano hyaraṇyāṃ vai śukam utpādayatsutam /
Matsyapurāṇa
MPur, 47, 246.3 devasundararūpeṇa dvaipāyanapuraḥsaraḥ //
MPur, 69, 8.1 dvaipāyana ṛṣistadvadrauhiṇeyo'tha keśavaḥ /
MPur, 164, 17.2 parāśarasutaḥ śrīmāngururdvaipāyano'bravīt //
MPur, 171, 64.2 prādurbhāvaḥ pauṣkaraste mayā dvaipāyaneritaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 2.2 yaṃ pravrajantam anupetam apetakṛtyaṃ dvaipāyano virahakātara ājuhāva /
BhāgPur, 1, 8, 7.2 dvaipāyanādibhirvipraiḥ pūjitaiḥ pratipūjitaḥ //
BhāgPur, 1, 19, 10.2 maitreya aurvaḥ kavaṣaḥ kumbhayonir dvaipāyano bhagavān nāradaśca //
BhāgPur, 2, 1, 8.2 adhītavān dvāparādau piturdvaipāyanādaham //
BhāgPur, 3, 4, 9.1 tasmin mahābhāgavato dvaipāyanasuhṛtsakhā /
BhāgPur, 3, 7, 1.2 evaṃ bruvāṇaṃ maitreyaṃ dvaipāyanasuto budhaḥ /
BhāgPur, 3, 20, 3.1 dvaipāyanād anavaro mahitve tasya dehajaḥ /
BhāgPur, 3, 25, 4.2 dvaipāyanasakhas tv evaṃ maitreyo bhagavāṃs tathā /
BhāgPur, 11, 16, 28.2 dvaipāyano 'smi vyāsānāṃ kavīnāṃ kāvya ātmavān //
Bhāratamañjarī
BhāMañj, 1, 11.1 bhrāturdvaipāyanaḥ kṣetre putrānmāturanujñayā /
BhāMañj, 1, 214.1 jātaḥ sa yamunātīre dvaipāyana iti smṛtaḥ /
BhāMañj, 1, 469.1 bhagavānyamunādvīpe dvaipāyana iti śrutaḥ /
BhāMañj, 7, 799.2 pṛṣṭo dhanaṃjayeneti hṛṣye dvaipāyano 'bravīt //
BhāMañj, 13, 188.1 iti dvaipāyanenoktaḥ kṛṣṇena ca vibodhitaḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 4.2 asmin arthe purā ślokā yathā dvaipāyanoditāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 4.2 vaiśaṃpāyanasaṃjñaṃ tu śiṣyaṃ dvaipāyanasya ha //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 10.2 dvaipāyanaprasādena jñānavānasi me mataḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 91.1 etatkathāntaraṃ puṇyamṛṣerdvaipāyanātpurā /