Occurrences

Atharvaprāyaścittāni
Mahābhārata
Saundarānanda
Saṅghabhedavastu
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Atharvaprāyaścittāni
AVPr, 2, 2, 7.0 tām eva prāyaścittiṃ kṛtvā yajeteti dvaipāyanaḥ //
AVPr, 2, 3, 5.0 tām eva prāyaścittiṃ kṛtvā yajeteti dvaipāyanaḥ //
Mahābhārata
MBh, 1, 1, 60.2 kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt //
MBh, 1, 1, 63.4 tasyākhyānavariṣṭhasya kṛtvā dvaipāyanaḥ prabhuḥ /
MBh, 1, 1, 64.1 idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayacchukam /
MBh, 1, 1, 158.1 dvaipāyanaḥ keśavo droṇaputraṃ paraspareṇābhiśāpaiḥ śaśāpa /
MBh, 1, 57, 71.1 evaṃ dvaipāyano jajñe satyavatyāṃ parāśarāt /
MBh, 1, 57, 71.2 dvīpe nyastaḥ sa yad bālastasmād dvaipāyano 'bhavat //
MBh, 1, 99, 13.2 kanyāputro mama purā dvaipāyana iti smṛtaḥ //
MBh, 1, 107, 13.1 atha dvaipāyano jñātvā tvaritaḥ samupāgamat /
MBh, 1, 144, 18.2 abravīt pārthivaśreṣṭham ṛṣir dvaipāyanastadā //
MBh, 1, 158, 19.2 gaṅgā bhavati gandharva yathā dvaipāyano 'bravīt //
MBh, 1, 187, 32.3 atha dvaipāyano rājann abhyāgacchad yadṛcchayā //
MBh, 1, 188, 20.2 tata utthāya bhagavān vyāso dvaipāyanaḥ prabhuḥ /
MBh, 1, 188, 22.1 tato dvaipāyanastasmai narendrāya mahātmane /
MBh, 1, 190, 5.8 tato dvaipāyanaḥ kṛṣṇo yudhiṣṭhiram athābravīt /
MBh, 2, 30, 33.1 tato dvaipāyano rājann ṛtvijaḥ samupānayat /
MBh, 3, 27, 22.1 dvaipāyano nāradaś ca jāmadagnyaḥ pṛthuśravāḥ /
MBh, 5, 60, 4.1 iti dvaipāyano vyāso nāradaśca mahātapāḥ /
MBh, 6, 64, 4.2 devadevo 'si devānām iti dvaipāyano 'bravīt //
MBh, 9, 48, 19.1 dvaipāyanaḥ śukaścaiva kṛṣṇaśca madhusūdanaḥ /
MBh, 9, 48, 22.1 dvaipāyanaśca dharmātmā tatraivāplutya bhārata /
MBh, 12, 1, 4.1 dvaipāyano nāradaśca devalaśca mahān ṛṣiḥ /
MBh, 12, 23, 1.3 novāca kiṃcit kauravyastato dvaipāyano 'bravīt //
MBh, 12, 34, 1.2 yudhiṣṭhirasya tad vākyaṃ śrutvā dvaipāyanastadā /
MBh, 12, 327, 101.2 evaṃ me 'kathayad rājan purā dvaipāyano guruḥ //
MBh, 14, 91, 16.1 dvaipāyanastathoktastu punar eva yudhiṣṭhiram /
MBh, 15, 26, 2.1 dvaipāyanaḥ saśiṣyaśca siddhāścānye manīṣiṇaḥ /
MBh, 15, 43, 12.2 ṛṣir dvaipāyano yatra purāṇastapaso nidhiḥ /
Saundarānanda
SaundĀ, 7, 29.2 suto 'sya yasyāṃ suṣuve mahātmā dvaipāyano vedavibhāgakartā //
SaundĀ, 7, 30.1 dvaipāyano dharmaparāyaṇaśca reme samaṃ kāśiṣu veśyavadhvā /
Saṅghabhedavastu
SBhedaV, 1, 195.0 tasya suvarṇadvaipāyanaḥ suvarṇadvaipāyana iti saṃjñā saṃvṛttā sa paraṃ vismayam upagataḥ tato 'sau gautamariṣiḥ kathayati upādhyāya itaś cyutasya me kā gatir bhaviṣyati kā upapattiḥ ko 'bhisaṃparāya iti //
SBhedaV, 1, 195.0 tasya suvarṇadvaipāyanaḥ suvarṇadvaipāyana iti saṃjñā saṃvṛttā sa paraṃ vismayam upagataḥ tato 'sau gautamariṣiḥ kathayati upādhyāya itaś cyutasya me kā gatir bhaviṣyati kā upapattiḥ ko 'bhisaṃparāya iti //
Amarakośa
AKośa, 2, 443.2 vyāso dvaipāyanaḥ pārāśaryaḥ satyavatīsutaḥ //
Kūrmapurāṇa
KūPur, 1, 30, 1.2 sa śiṣyaiḥ saṃvṛto dhīmān gururdvaipāyano muniḥ /
KūPur, 1, 32, 3.1 sa tāmanvīkṣya munibhiḥ saha dvaipāyanaḥ prabhuḥ /
Liṅgapurāṇa
LiPur, 1, 24, 125.2 yadā bhaviṣyati vyāso nāmnā dvaipāyanaḥ prabhuḥ //
LiPur, 1, 63, 85.1 dvaipāyano hyaraṇyāṃ vai śukam utpādayatsutam /
Matsyapurāṇa
MPur, 69, 8.1 dvaipāyana ṛṣistadvadrauhiṇeyo'tha keśavaḥ /
MPur, 164, 17.2 parāśarasutaḥ śrīmāngururdvaipāyano'bravīt //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 2.2 yaṃ pravrajantam anupetam apetakṛtyaṃ dvaipāyano virahakātara ājuhāva /
BhāgPur, 1, 19, 10.2 maitreya aurvaḥ kavaṣaḥ kumbhayonir dvaipāyano bhagavān nāradaśca //
BhāgPur, 11, 16, 28.2 dvaipāyano 'smi vyāsānāṃ kavīnāṃ kāvya ātmavān //
Bhāratamañjarī
BhāMañj, 1, 11.1 bhrāturdvaipāyanaḥ kṣetre putrānmāturanujñayā /
BhāMañj, 1, 214.1 jātaḥ sa yamunātīre dvaipāyana iti smṛtaḥ /
BhāMañj, 1, 469.1 bhagavānyamunādvīpe dvaipāyana iti śrutaḥ /
BhāMañj, 7, 799.2 pṛṣṭo dhanaṃjayeneti hṛṣye dvaipāyano 'bravīt //