Occurrences

Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 29.0 yo aśvatthaḥ śamīgarbha āruroha tve sacā //
BaudhŚS, 18, 14, 3.0 tiṣṭhā harī kasya vṛṣā sute sacety aindravāyavasya //
Jaiminīyabrāhmaṇa
JB, 1, 226, 6.4 indraṃ some sacā sute /
Maitrāyaṇīsaṃhitā
MS, 2, 13, 6, 6.1 indrā id dharyoḥ sacā saṃmiślā ā vacoyujā /
MS, 3, 11, 3, 7.2 daivyā hotārā bhiṣajā pātam indraṃ sacā sute //
MS, 3, 11, 4, 2.2 sa bibheda balaṃ madyaṃ namucā āsure sacā //
MS, 3, 11, 4, 3.1 tam indraṃ paśavaḥ sacāśvinobhā sarasvatī /
MS, 3, 11, 4, 7.1 yuvaṃ surāmam aśvinā namucā āsure sacā /
Pañcaviṃśabrāhmaṇa
PB, 14, 10, 1.0 ka īṃ veda sute saceti satobṛhatyaḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 8.9 āruroha tve sacā /
Vaitānasūtra
VaitS, 2, 1, 7.1 yo aśvatthaḥ śamīgarbha āruroha tve sacā /
VaitS, 8, 1, 3.1 bṛhaspatisave tad vo gāya sute sacā vayam enam idā hya iti /
VaitS, 8, 1, 18.1 sarvajity ṛṣabhe marutstome sāhasrāntye tad vo gāya sute sacā vayam enam idā hya iti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 33.1 vayaṃ surāmam aśvinā namucāv āsure sacā /
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 1.1 yat pṛthivyā anāmṛtaṃ saṃbabhūva tve sacā /
VārŚS, 1, 4, 3, 7.2 yad antarikṣasyānāmṛtaṃ saṃbabhūva tve sacā /
VārŚS, 1, 4, 3, 22.2 yad divo 'nāmṛtaṃ saṃbabhūva tve sacā /
Āpastambaśrautasūtra
ĀpŚS, 19, 2, 19.1 yuvaṃ surāmam aśvinā namucāv āsure sacā /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
ĀśvŚS, 9, 11, 21.0 tad vo gāya sute sacā stotram indrāya gāyata tyam u vaḥ satrāsāhaṃ satrā te anu kṛṣṭaya iti vā stotriyānurūpāḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 25.2 yuvaṃ surāmam aśvinā namucāvāsure sacā vipipānā śubhaspatī indraṃ karmasv āvatam ity āśrāvyāhāśvinau sarasvatīmindraṃ sutrāmāṇaṃ yajeti //
Ṛgveda
ṚV, 1, 5, 2.2 indraṃ some sacā sute //
ṚV, 1, 7, 2.1 indra iddharyoḥ sacā sammiśla ā vacoyujā /
ṚV, 1, 9, 3.2 sacaiṣu savaneṣv ā //
ṚV, 1, 10, 4.2 brahma ca no vaso sacendra yajñaṃ ca vardhaya //
ṚV, 1, 40, 1.2 upa pra yantu marutaḥ sudānava indra prāśūr bhavā sacā //
ṚV, 1, 63, 3.2 tvaṃ śuṣṇaṃ vṛjane pṛkṣa āṇau yūne kutsāya dyumate sacāhan //
ṚV, 1, 71, 4.2 ād īṃ rājñe na sahīyase sacā sann ā dūtyam bhṛgavāṇo vivāya //
ṚV, 1, 81, 8.1 mādayasva sute sacā śavase śūra rādhase /
ṚV, 1, 83, 5.2 ā gā ājad uśanā kāvyaḥ sacā yamasya jātam amṛtaṃ yajāmahe //
ṚV, 1, 93, 11.2 ā yātam upa naḥ sacā //
ṚV, 1, 122, 8.1 asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ /
ṚV, 1, 130, 1.2 havāmahe tvā vayam prayasvantaḥ sute sacā /
ṚV, 1, 135, 3.2 tavāyam bhāga ṛtviyaḥ saraśmiḥ sūrye sacā /
ṚV, 1, 139, 7.3 vi tāṃ duhre aryamā kartarī sacāṃ eṣa tāṃ veda me sacā //
ṚV, 1, 139, 7.3 vi tāṃ duhre aryamā kartarī sacāṃ eṣa tāṃ veda me sacā //
ṚV, 1, 140, 7.2 punar vardhante api yanti devyam anyad varpaḥ pitroḥ kṛṇvate sacā //
ṚV, 1, 167, 7.2 sacā yad īṃ vṛṣamaṇā ahaṃyu sthirā cij janīr vahate subhāgāḥ //
ṚV, 1, 174, 6.2 pra ye paśyann aryamaṇaṃ sacāyos tvayā śūrtā vahamānā apatyam //
ṚV, 2, 17, 7.1 amājūr iva pitroḥ sacā satī samānād ā sadasas tvām iye bhagam /
ṚV, 3, 12, 2.1 indrāgnī jarituḥ sacā yajño jigāti cetanaḥ /
ṚV, 3, 53, 10.1 haṃsā iva kṛṇutha ślokam adribhir madanto gīrbhir adhvare sute sacā /
ṚV, 3, 54, 2.2 yayor ha stome vidatheṣu devāḥ saparyavo mādayante sacāyoḥ //
ṚV, 3, 60, 4.1 indreṇa yātha sarathaṃ sute sacāṃ atho vaśānām bhavathā saha śriyā /
ṚV, 4, 1, 3.2 agne mṛᄆīkaṃ varuṇe sacā vido marutsu viśvabhānuṣu /
ṚV, 4, 3, 9.1 ṛtena ṛtaṃ niyatam īḍa ā gor āmā sacā madhumat pakvam agne /
ṚV, 4, 5, 10.1 adha dyutānaḥ pitroḥ sacāsāmanuta guhyaṃ cāru pṛśneḥ /
ṚV, 4, 31, 5.2 abhakṣi sūrye sacā //
ṚV, 4, 32, 3.2 sakhibhir ye tve sacā //
ṚV, 4, 32, 4.1 vayam indra tve sacā vayaṃ tvābhi nonumaḥ /
ṚV, 4, 37, 3.2 juhve manuṣvad uparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam //
ṚV, 4, 50, 11.1 bṛhaspata indra vardhataṃ naḥ sacā sā vāṃ sumatir bhūtv asme /
ṚV, 5, 16, 5.2 ye vayaṃ ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe //
ṚV, 5, 19, 4.1 priyaṃ dugdhaṃ na kāmyam ajāmi jāmyoḥ sacā /
ṚV, 5, 44, 12.1 sadāpṛṇo yajato vi dviṣo vadhīd bāhuvṛktaḥ śrutavit taryo vaḥ sacā /
ṚV, 5, 48, 4.2 sacā yadi pitumantam iva kṣayaṃ ratnaṃ dadhāti bharahūtaye viśe //
ṚV, 5, 56, 8.2 ā yasmin tasthau suraṇāni bibhratī sacā marutsu rodasī //
ṚV, 5, 56, 9.2 yasmin sujātā subhagā mahīyate sacā marutsu mīᄆhuṣī //
ṚV, 5, 65, 3.1 tā vām iyāno 'vase pūrvā upa bruve sacā /
ṚV, 5, 74, 2.2 kasminn ā yatatho jane ko vāṃ nadīnāṃ sacā //
ṚV, 6, 24, 1.1 vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī /
ṚV, 6, 26, 4.2 tvaṃ tugraṃ vetasave sacāhan tvaṃ tujiṃ gṛṇantam indra tūtoḥ //
ṚV, 6, 26, 6.2 tvaṃ rajim piṭhīnase daśasyan ṣaṣṭiṃ sahasrā śacyā sacāhan //
ṚV, 6, 45, 22.1 tad vo gāya sute sacā puruhūtāya satvane /
ṚV, 6, 57, 4.2 tatra pūṣābhavat sacā //
ṚV, 6, 59, 3.1 okivāṃsā sute sacāṃ aśvā saptī ivādane /
ṚV, 7, 1, 21.2 mā tve sacā tanaye nitya ā dhaṅ mā vīro asman naryo vi dāsīt //
ṚV, 7, 1, 22.1 mā no agne durbhṛtaye sacaiṣu deveddheṣv agniṣu pra vocaḥ /
ṚV, 7, 22, 4.2 kṛṣvā duvāṃsy antamā sacemā //
ṚV, 7, 32, 2.1 ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate /
ṚV, 7, 59, 3.2 asmākam adya marutaḥ sute sacā viśve pibata kāminaḥ //
ṚV, 7, 81, 2.1 ud usriyāḥ sṛjate sūryaḥ sacāṁ udyan nakṣatram arcivat /
ṚV, 7, 93, 8.1 etā agna āśuṣāṇāsa iṣṭīr yuvoḥ sacābhy aśyāma vājān /
ṚV, 8, 1, 1.2 indram it stotā vṛṣaṇaṃ sacā sute muhur ukthā ca śaṃsata //
ṚV, 8, 4, 2.1 yad vā rume ruśame śyāvake kṛpa indra mādayase sacā /
ṚV, 8, 4, 3.2 āpitve naḥ prapitve tūyam ā gahi kaṇveṣu su sacā piba //
ṚV, 8, 21, 15.2 ni ṣadāma sacā sute //
ṚV, 8, 25, 24.2 maho vājināv arvantā sacāsanam //
ṚV, 8, 32, 20.1 piba svadhainavānām uta yas tugrye sacā /
ṚV, 8, 33, 4.2 yaḥ sammiślo haryor yaḥ sute sacā vajrī ratho hiraṇyayaḥ //
ṚV, 8, 33, 7.1 ka īṃ veda sute sacā pibantaṃ kad vayo dadhe /
ṚV, 8, 45, 29.2 indraṃ some sacā sute //
ṚV, 8, 46, 7.1 tasmin hi santy ūtayo viśvā abhīravaḥ sacā /
ṚV, 8, 51, 1.2 nīpātithau maghavan medhyātithau puṣṭigau śruṣṭigau sacā //
ṚV, 8, 52, 1.2 yathā trite chanda indra jujoṣasy āyau mādayase sacā //
ṚV, 8, 61, 11.2 yad in nv indraṃ vṛṣaṇaṃ sacā sute sakhāyaṃ kṛṇavāmahai //
ṚV, 8, 66, 6.1 sacā someṣu puruhūta vajrivo madāya dyukṣa somapāḥ /
ṚV, 8, 68, 17.2 sacā pūtakratau sanam //
ṚV, 8, 78, 2.2 sacā manā hiraṇyayā //
ṚV, 8, 92, 29.2 adhā cid indra me sacā //
ṚV, 8, 93, 20.1 kasya vṛṣā sute sacā niyutvān vṛṣabho raṇat /
ṚV, 8, 97, 8.1 asme indra sacā sute ni ṣadā pītaye madhu /
ṚV, 8, 97, 8.2 kṛdhī jaritre maghavann avo mahad asme indra sacā sute //
ṚV, 9, 10, 8.1 nābhā nābhiṃ na ā dade cakṣuś cit sūrye sacā /
ṚV, 9, 70, 4.1 sa mṛjyamāno daśabhiḥ sukarmabhiḥ pra madhyamāsu mātṛṣu prame sacā /
ṚV, 10, 50, 7.1 ye te vipra brahmakṛtaḥ sute sacā vasūnāṃ ca vasunaś ca dāvane /
ṚV, 10, 62, 6.2 navagvo nu daśagvo aṅgirastamo sacā deveṣu maṃhate //
ṚV, 10, 93, 5.2 sacā yat sādy eṣām ahir budhneṣu budhnyaḥ //
ṚV, 10, 95, 8.1 sacā yad āsu jahatīṣv atkam amānuṣīṣu mānuṣo niṣeve /
ṚV, 10, 105, 4.1 sacāyor indraś carkṛṣa āṃ upānasaḥ saparyan /
ṚV, 10, 105, 9.2 sajūr nāvaṃ svayaśasaṃ sacāyoḥ //
ṚV, 10, 131, 4.1 yuvaṃ surāmam aśvinā namucāv āsure sacā /
ṚV, 10, 134, 4.2 rayiṃ na sunvate sacā sahasriṇībhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
Ṛgvedakhilāni
ṚVKh, 3, 3, 1.2 nīpātithau maghavan medhyātithau puṣṭigau śruṣṭigau sacā //
ṚVKh, 3, 4, 1.2 yathā trite chanda indra jujoṣasy āyau mādayase sacā //