Occurrences

Aitareyabrāhmaṇa
Gautamadharmasūtra
Āpastambaśrautasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāvyālaṃkāra
Matsyapurāṇa
Tantrākhyāyikā
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Śukasaptati
Śyainikaśāstra
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
Gautamadharmasūtra
GautDhS, 2, 3, 46.1 corasamaḥ sacivo matipūrve //
Āpastambaśrautasūtra
ĀpŚS, 20, 15, 8.1 śataṃ śatam ekaikasyāḥ sacivāḥ /
Arthaśāstra
ArthaŚ, 1, 7, 9.2 kurvīta sacivāṃstasmāt teṣāṃ ca śṛṇuyān matam //
Buddhacarita
BCar, 4, 103.2 atha śrānto mantre bahuvividhamārge sasacivo na so 'nyatkāmebhyo niyamanamapaśyatsutamateḥ //
BCar, 5, 40.1 sacivaistu nidarśito yathāvad bahumānātpraṇayācca śāstrapūrvam /
BCar, 8, 82.1 śrutavinayaguṇānvitastatastaṃ matisacivaḥ pravayāḥ purohitaśca /
BCar, 9, 80.1 tataḥ sabāṣpau sacivadvijāvubhau niśamya tasya sthirameva niścayam /
Mahābhārata
MBh, 1, 2, 139.2 ayudhyamānaṃ sacivaṃ vavre kṛṣṇaṃ dhanaṃjayaḥ /
MBh, 1, 39, 29.1 tato rājā sasacivaḥ phalānyādātum aicchata /
MBh, 1, 39, 30.1 sa taṃ gṛhya nṛpaśreṣṭhaḥ sacivān idam abravīt /
MBh, 1, 55, 16.1 tataḥ saṃmantrya sacivair vṛṣaduḥśāsanādibhiḥ /
MBh, 1, 61, 89.5 duryodhanasya sacivaṃ mantriṇaṃ śakuneḥ samam /
MBh, 1, 67, 31.3 tasmai sasacivāya tvaṃ prasādaṃ kartum arhasi //
MBh, 1, 124, 12.1 tasmiṃstato 'hani prāpte rājā sasacivastadā /
MBh, 1, 124, 12.5 kurūn anyāṃśca sacivān ādāya nagarād bahiḥ /
MBh, 1, 132, 2.2 gṛhītvā dakṣiṇe pāṇau sacivaṃ vākyam abravīt //
MBh, 1, 154, 22.2 droṇāya darśayāmāsur baddhvā sasacivaṃ tadā /
MBh, 1, 162, 3.2 babhūva so 'sya sacivaḥ saṃpradīpta ivāgninā //
MBh, 1, 162, 9.2 sarvaṃ visarjayāmāsa tam ekaṃ sacivaṃ vinā //
MBh, 1, 163, 12.2 ādideśa mahīpālastam eva sacivaṃ tadā /
MBh, 1, 186, 11.1 rājā ca rājñaḥ sacivāśca sarve putrāśca rājñaḥ suhṛdastathaiva /
MBh, 1, 190, 7.1 tataḥ sarve suhṛdastatra tasya samājagmuḥ sacivā mantriṇaśca /
MBh, 2, 30, 45.1 bhrātṛbhir jñātibhiścaiva suhṛdbhiḥ sacivaistathā /
MBh, 3, 17, 11.1 gṛhītvā tu dhanuḥ sāmbaḥ śālvasya sacivaṃ raṇe /
MBh, 3, 46, 35.1 ye cāsya sacivā mandāḥ karṇasaubalakādayaḥ /
MBh, 3, 106, 13.2 muhūrtaṃ vimanā bhūtvā sacivān idam abravīt //
MBh, 3, 106, 15.1 evam uktā narendreṇa sacivās te narādhipa /
MBh, 3, 107, 3.1 sa rājyaṃ sacive nyasya hṛdayena vidūyatā /
MBh, 3, 110, 28.1 tato 'ṅgapatir āhūya sacivān mantrakovidān /
MBh, 3, 117, 4.1 kiṃ nu te tatra vakṣyanti saciveṣu suhṛtsu ca /
MBh, 3, 140, 9.1 kuberasacivāścānye raudrā maitrāś ca rākṣasāḥ /
MBh, 3, 261, 7.2 mantrayāmāsa sacivair dharmajñaiśca purohitaiḥ //
MBh, 3, 263, 41.1 saṃvasatyatra sugrīvaś caturbhiḥ sacivaiḥ saha /
MBh, 3, 264, 10.1 sugrīvaḥ preṣayāmāsa sacivaṃ vānaraṃ tayoḥ /
MBh, 3, 264, 23.2 jāmbavān ṛkṣarājaśca sugrīvasacivāḥ sthitāḥ //
MBh, 3, 264, 67.1 sacivāścāsya catvāraḥ śuklamālyānulepanāḥ /
MBh, 3, 266, 65.2 kathitas tena sugrīvas tvadvidhaiḥ sacivair vṛtaḥ //
MBh, 3, 267, 46.2 bhrātā vai rākṣasendrasya caturbhiḥ sacivaiḥ saha //
MBh, 3, 277, 39.1 sā haimaṃ ratham āsthāya sthaviraiḥ sacivair vṛtā /
MBh, 4, 64, 26.2 sacivaiḥ saṃvṛto rājā rathe nāga iva śvasan //
MBh, 5, 8, 8.2 duryodhanasya sacivair deśe deśe yathārhataḥ /
MBh, 5, 25, 10.2 sasātyakīn viṣaheta prajetuṃ labdhvāpi devān sacivān sahendrān //
MBh, 5, 27, 17.2 nityaṃ pāñcālāḥ sacivāstaveme janārdano yuyudhānaśca vīraḥ //
MBh, 5, 32, 8.2 tathā suhṛdbhiḥ sacivaiśca rājan ye cāpi tvām upajīvanti taiśca //
MBh, 5, 47, 40.1 brūyācca mā pravṛṇīṣveti loke yuddhe 'dvitīyaṃ sacivaṃ rathastham /
MBh, 5, 47, 102.1 nityaṃ punaḥ sacivair yair avocad devān apīndrapramukhān sahāyān /
MBh, 5, 60, 2.1 aśakyā devasacivāḥ pārthāḥ syur iti yad bhavān /
MBh, 5, 93, 34.2 anyonyasacivā rājaṃstān pāhi mahato bhayāt //
MBh, 5, 134, 10.2 īṣad ujjihataḥ kiṃcit sacivāḥ śatrukarśanāḥ //
MBh, 5, 169, 7.2 ye cāsya rākṣasāḥ śūrāḥ sacivā vaśavartinaḥ //
MBh, 5, 192, 16.1 tasmād vidhāya nagare vidhānaṃ sacivaiḥ saha /
MBh, 7, 47, 5.1 atha karṇasya sacivān ṣaṭ śūrāṃścitrayodhinaḥ /
MBh, 7, 53, 30.2 mantrajñaiḥ sacivaiḥ sārdhaṃ suhṛdbhiḥ kāryasiddhaye //
MBh, 7, 89, 9.1 sacivaiścāparair mukhyair bahubhir mukhyakarmabhiḥ /
MBh, 8, 4, 34.1 sacivo vṛṣavarmā te sūtaḥ paramavīryavān /
MBh, 8, 23, 6.1 pārthasya sacivaḥ kṛṣṇo yathābhīśugraho varaḥ /
MBh, 9, 28, 78.1 duryodhanasya sacivā ye kecid avaśeṣitāḥ /
MBh, 12, 81, 2.1 kiṃśīlaḥ kiṃsamācāro rājño 'rthasacivo bhavet /
MBh, 12, 86, 25.2 dūtasya hantā nirayam āviśet sacivaiḥ saha //
MBh, 12, 88, 9.2 dharmajñaḥ sacivaḥ kaścit tat prapaśyed atandritaḥ //
MBh, 12, 93, 9.1 asatpāpiṣṭhasacivo vadhyo lokasya dharmahā /
MBh, 12, 95, 3.2 saṃtuṣṭapuṣṭasacivo dṛḍhamūlaḥ sa pārthivaḥ //
MBh, 12, 97, 16.2 saṃtuṣṭabhṛtyasacivo dṛḍhamūlaḥ sa pārthivaḥ //
MBh, 12, 99, 3.2 dadarśa suralokasthaṃ śakreṇa sacivaṃ saha //
MBh, 12, 104, 25.2 yacchanti sacivā guhyaṃ mitho vidrāvayantyapi //
MBh, 12, 105, 53.1 asaṃbhave śriyo rājan hīnasya sacivādibhiḥ /
MBh, 12, 112, 36.1 na mantrayeyam anyaiste sacivaiḥ saha karhicit /
MBh, 12, 112, 38.1 mayā saṃmantrya paścācca na hiṃsyāḥ sacivāstvayā /
MBh, 12, 112, 49.2 sacivenopanītaṃ te viduṣā prājñamāninā //
MBh, 12, 118, 9.1 sacivaṃ deśakālajñaṃ sarvasaṃgrahaṇe ratam /
MBh, 12, 118, 15.1 sacivaṃ yaḥ prakurute na cainam avamanyate /
MBh, 12, 140, 29.1 kulīnān sacivān kṛtvā vedavidyāsamanvitān /
MBh, 12, 221, 34.1 saṃtuṣṭabhṛtyasacivāḥ kṛtajñāḥ priyavādinaḥ /
MBh, 13, 9, 19.1 putrān pautrān paśūṃścaiva bāndhavān sacivāṃstathā /
MBh, 15, 14, 11.1 catvāraḥ sacivā yasya bhrātaro vipulaujasaḥ /
MBh, 15, 16, 16.2 akṣudrasacivaścāyaṃ kuntīputro mahāmanāḥ //
MBh, 15, 33, 2.2 sacivā bhṛtyavargāśca guravaścaiva te vibho //
Manusmṛti
ManuS, 7, 54.2 sacivān sapta cāṣṭau vā prakurvīta parīkṣitān //
ManuS, 7, 120.2 rājño 'nyaḥ sacivaḥ snigdhas tāni paśyed atandritaḥ //
Rāmāyaṇa
Rām, Bā, 4, 23.2 upopaviṣṭaiḥ sacivair bhrātṛbhiś ca paraṃtapaḥ //
Rām, Bā, 66, 2.1 tataḥ sa rājā janakaḥ sacivān vyādideśa ha /
Rām, Bā, 66, 3.1 janakena samādiṣṭāḥ sacivāḥ prāviśan purīm /
Rām, Ay, 1, 33.2 niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata //
Rām, Ay, 29, 15.1 sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ /
Rām, Ay, 60, 14.1 tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam /
Rām, Ay, 77, 19.2 bharataḥ sacivān sarvān abravīd vākyakovidaḥ //
Rām, Ay, 85, 36.2 vālavyajanam ādāya nyaṣīdat sacivāsane //
Rām, Ay, 97, 12.1 ebhiś ca sacivaiḥ sārdhaṃ śirasā yācito mayā /
Rām, Ay, 97, 13.1 tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam /
Rām, Ār, 24, 4.2 nardamānā mahānādaṃ sacivāḥ paryavārayan //
Rām, Ār, 30, 4.2 upopaviṣṭaṃ sacivair marudbhir iva vāsavam //
Rām, Ār, 31, 10.1 ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam /
Rām, Ār, 33, 1.2 sacivān abhyanujñāya kāryaṃ buddhvā jagāma ha //
Rām, Ār, 35, 21.1 sa sarvaiḥ sacivaiḥ sārdhaṃ vibhīṣaṇapuraskṛtaiḥ /
Rām, Ār, 38, 9.1 saṃpṛṣṭena tu vaktavyaṃ sacivena vipaścitā /
Rām, Ār, 39, 6.1 vadhyāḥ khalu na hanyante sacivās tava rāvaṇa /
Rām, Ār, 39, 8.2 svāmiprasādāt sacivāḥ prāpnuvanti niśācara //
Rām, Ār, 39, 12.1 ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai /
Rām, Ki, 2, 5.1 tataḥ sa sacivebhyas tu sugrīvaḥ plavagādhipaḥ /
Rām, Ki, 2, 7.1 tataḥ sugrīvasacivā dṛṣṭvā paramadhanvinau /
Rām, Ki, 2, 12.1 tataḥ sugrīvasacivāḥ parvatendraṃ samāśritāḥ /
Rām, Ki, 3, 20.2 tasya māṃ sacivaṃ vittaṃ vānaraṃ pavanātmajam //
Rām, Ki, 3, 24.1 sacivo 'yaṃ kapīndrasya sugrīvasya mahātmanaḥ /
Rām, Ki, 3, 25.1 tam abhyabhāṣa saumitre sugrīvasacivaṃ kapim /
Rām, Ki, 6, 1.1 ayam ākhyāti me rāma sacivo mantrisattamaḥ /
Rām, Ki, 7, 22.1 tataḥ prahṛṣṭaḥ sugrīvo vānaraiḥ sacivaiḥ saha /
Rām, Ki, 24, 37.1 ete hi sacivā rājaṃs tāraprabhṛtayas tava /
Rām, Ki, 30, 23.1 tataḥ sacivasaṃdiṣṭā harayo romaharṣaṇāḥ /
Rām, Ki, 31, 1.1 aṅgadasya vacaḥ śrutvā sugrīvaḥ sacivaiḥ saha /
Rām, Ki, 31, 2.1 sacivān abravīd vākyaṃ niścitya gurulāghavam /
Rām, Ki, 36, 1.2 hanumantaṃ sthitaṃ pārśve sacivaṃ vākyam abravīt //
Rām, Ki, 45, 10.2 parikālayate krodhād dhāvantaṃ sacivaiḥ saha //
Rām, Ki, 46, 7.1 vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha /
Rām, Ki, 56, 13.1 mama pitrā viruddho hi sugrīvaḥ sacivaiḥ saha /
Rām, Su, 1, 77.2 ikṣvākusacivaścāyaṃ nāvasīditum arhati //
Rām, Su, 32, 37.1 ahaṃ sugrīvasacivo hanūmānnāma vānaraḥ /
Rām, Su, 33, 66.2 sugrīvasacivaṃ devi budhyasva pavanātmajam //
Rām, Su, 47, 13.2 anvāsyamānaṃ sacivaiḥ surair iva sureśvaram //
Rām, Su, 56, 114.1 rāmadūtaṃ ca māṃ viddhi sugrīvasacivaṃ kapim /
Rām, Yu, 2, 15.2 madvidhaiḥ sacivaiḥ sārdham ariṃ jetum ihārhasi //
Rām, Yu, 11, 20.1 badhyatām eṣa tīvreṇa daṇḍena sacivaiḥ saha /
Rām, Yu, 11, 28.1 tasmād ekaikaśastāvad bruvantu sacivāstava /
Rām, Yu, 11, 41.1 atha saṃskārasampanno hanūmān sacivottamaḥ /
Rām, Yu, 11, 44.1 arthānarthanimittaṃ hi yad uktaṃ sacivaistava /
Rām, Yu, 11, 46.1 cārapraṇihitaṃ yuktaṃ yad uktaṃ sacivaistava /
Rām, Yu, 15, 27.2 pareṣām abhighātārtham atiṣṭhat sacivaiḥ saha //
Rām, Yu, 19, 5.1 ete sugrīvasacivāḥ kiṣkindhānilayāḥ sadā /
Rām, Yu, 20, 5.1 na tāvat sadṛśaṃ nāma sacivair upajīvibhiḥ /
Rām, Yu, 20, 8.2 īdṛśaiḥ sacivair yukto mūrkhair diṣṭyā dharāmyaham //
Rām, Yu, 22, 2.2 jātodvego 'bhavat kiṃcit sacivāṃścedam abravīt //
Rām, Yu, 22, 5.2 visarjayitvā sacivān praviveśa svam ālayam //
Rām, Yu, 24, 17.2 eṣa mantrayate sarvaiḥ sacivaiḥ saha rāvaṇaḥ //
Rām, Yu, 26, 2.2 muhūrtaṃ dhyānam āsthāya sacivān abhyudaikṣata //
Rām, Yu, 26, 3.1 atha tān sacivāṃstatra sarvān ābhāṣya rāvaṇaḥ /
Rām, Yu, 28, 15.2 māmakāḥ sacivāḥ sarve śīghraṃ punar ihāgatāḥ //
Rām, Yu, 31, 63.2 dadarśāsīnam avyagraṃ rāvaṇaṃ sacivaiḥ saha //
Rām, Yu, 31, 72.1 tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṃstadā /
Rām, Yu, 32, 23.2 vṛto yastaistu sacivaistasthau tatra mahābalaḥ //
Rām, Yu, 39, 6.2 na lakṣmaṇasamo bhrātā sacivaḥ sāmparāyikaḥ //
Rām, Yu, 41, 2.2 sacivānāṃ tatasteṣāṃ madhye vacanam abravīt //
Rām, Yu, 45, 1.2 kiṃcid dīnamukhaścāpi sacivāṃstān udaikṣata //
Rām, Yu, 46, 15.2 ete prahastasacivāḥ sarve jaghnur vanaukasaḥ //
Rām, Yu, 48, 61.2 yūpākṣaḥ sacivo rājñaḥ kṛtāñjalir uvāca ha //
Rām, Yu, 51, 7.2 sacivaiḥ samayaṃ kṛtvā sa sabhye vartate pathi //
Rām, Yu, 51, 8.2 budhyate sacivān buddhyā suhṛdaścānupaśyati //
Rām, Yu, 51, 12.1 kāle dharmārthakāmān yaḥ saṃmantrya sacivaiḥ saha /
Rām, Yu, 51, 13.2 rājā sahārthatattvajñaiḥ sacivaiḥ saha jīvati //
Rām, Yu, 51, 18.2 vyavahāreṇa jānīyāt sacivān upasaṃhitān //
Rām, Yu, 71, 2.1 nānāpraharaṇair vīraiścaturbhiḥ sacivair vṛtaḥ /
Rām, Yu, 72, 21.1 ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ /
Rām, Yu, 80, 1.1 tataḥ paulastyasacivāḥ śrutvā cendrajitaṃ hatam /
Rām, Yu, 80, 32.3 ityevam uktvā sacivān khaḍgam āśu parāmṛśat //
Rām, Yu, 80, 33.2 niṣpapāta sa vegena sabhāyāḥ sacivair vṛtaḥ //
Rām, Yu, 80, 51.2 nivāryamāṇaṃ sacivair idaṃ vacanam abravīt //
Rām, Yu, 115, 16.2 pratyudyayau tadā rāmaṃ mahātmā sacivaiḥ saha //
Rām, Yu, 116, 21.1 ayodhyāyāṃ tu sacivā rājño daśarathasya ye /
Rām, Yu, 116, 53.1 abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha /
Rām, Utt, 11, 2.2 udatiṣṭhan susaṃrabdhāḥ sacivāstasya rakṣasaḥ //
Rām, Utt, 14, 1.1 tataḥ sa sacivaiḥ sārdhaṃ ṣaḍbhir nityaṃ balotkaṭaiḥ /
Rām, Utt, 14, 7.2 vyathitāścābhavaṃstatra sacivāstasya rakṣasaḥ //
Rām, Utt, 14, 9.1 ye tu te rākṣasendrasya sacivā ghoravikramāḥ /
Rām, Utt, 16, 4.2 rākṣasaścintayāmāsa sacivaistaiḥ samāvṛtaḥ //
Rām, Utt, 16, 22.2 vismitāścābhavaṃstatra sacivāstasya rakṣasaḥ //
Rām, Utt, 21, 29.1 tataḥ sa sacivaiḥ sārdhaṃ rākṣaso bhīmavikramaḥ /
Rām, Utt, 22, 7.2 sacivā rākṣasendrasya sarvalokabhayāvaham //
Rām, Utt, 27, 22.2 yuddhārtham abhyadhāvanta sacivā rāvaṇājñayā //
Rām, Utt, 29, 39.2 aham api tava gacchato drutaṃ saha sacivair anuyāmi pṛṣṭhataḥ //
Rām, Utt, 31, 23.2 upopaviṣṭaḥ sacivaiḥ sārdhaṃ rākṣasapuṃgavaḥ /
Rām, Utt, 31, 24.2 uvāca sacivāṃstatra mārīcaśukasāraṇān //
Saundarānanda
SaundĀ, 1, 47.2 karmasu pratirūpeṣu sacivāṃstānnyayūyujan //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 78.2 hlādayāmāsatur vākyaiḥ sacivau sajalānilaiḥ //
BKŚS, 4, 132.2 sacivaiḥ sahitaś cakāra rājā sutasaṃprāptiphalaṃ kriyāvicāram //
BKŚS, 5, 1.1 atha saṃpreṣitāsthānaḥ sacivān abravīn nṛpaḥ /
BKŚS, 5, 10.2 sacivair abhyanujñātas tatheti pratipannavān //
BKŚS, 5, 284.1 sāntaḥpuraparīvāraḥ sadārasacivas tataḥ /
BKŚS, 6, 4.1 tataḥ sacivabhāryāṇāṃ tasminn eva dine sutāḥ /
BKŚS, 12, 30.1 adhunā dhriyamāṇe 'pi samarthasacive mayi /
BKŚS, 13, 22.1 tenoktaṃ mantrisacivair vijñāpyaṃ kāryam āgatam /
BKŚS, 14, 43.1 pṛthivī tu samāhūya sacivau bhartur abravīt /
BKŚS, 17, 159.2 parīkṣya bahuśo rājñā sacivo guṇavān iva //
Daśakumāracarita
DKCar, 1, 2, 8.2 so 'pi māmavekṣya citraguptaṃ nāma nijāmātyamāhūya tamavocat saciva naiṣo 'muṣya mṛtyusamayaḥ /
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 287.0 yuṣmadgṛhe yaḥ sacivaratnamāryaketurasti sa īdṛgvidhānāmanekeṣāṃ rājyānāṃ dhuramudvoḍhuṃ śaktaḥ //
Harivaṃśa
HV, 15, 12.3 kaṇḍarīkaś ca yogātmā tasyaiva sacivo 'bhavat //
HV, 15, 46.1 nigṛhītas tadāhaṃ tu sacivair mantrakovidaiḥ /
HV, 17, 1.3 āvāṃ te sacivau syāva tava priyahitaiṣiṇau //
HV, 17, 4.2 bhaviṣyataḥ sakhāyau ca dvāv imau sacivau tava //
HV, 19, 17.2 śrāvayāmāsa rājānaṃ ślokaṃ taṃ sacivau ca tau //
HV, 19, 19.2 sacivau cāsya pāñcālaḥ kaṇḍarīkaś ca bhārata //
Kirātārjunīya
Kir, 6, 43.1 tad upetya vighnayata tasya tapaḥ kṛtibhiḥ kalāsu sahitāḥ sacivaiḥ /
Kir, 7, 1.1 śrīmadbhiḥ sarathagajaiḥ surāṅganānāṃ guptānām atha sacivais trilokabhartuḥ /
Kir, 8, 39.2 upaplutās tatkṣaṇaśocanīyatāṃ cyutādhikārāḥ sacivā ivāyayuḥ //
Kir, 10, 6.1 nṛpatimuniparigraheṇa sā bhūḥ surasacivāpsarasāṃ jahāra cetaḥ /
Kir, 10, 14.2 sasaciva iva nirjane 'pi tiṣṭhan munir api tulyarucis trilokabhartuḥ //
Kir, 13, 14.2 upalabdhaguṇaḥ parasya bhede sacivaḥ śuddha ivādade ca bāṇaḥ //
Kir, 13, 39.2 dṛśyate hi bhavato vinā janair anvitasya sacivair iva dyutiḥ //
Kāvyālaṃkāra
KāvyAl, 4, 41.1 yadi vopekṣitaṃ tasya sacivaiḥ svārthasiddhaye /
Matsyapurāṇa
MPur, 148, 31.2 babhāṣe sacivāndaityaḥ prabhūtavaradarpitaḥ //
Tantrākhyāyikā
TAkhy, 1, 446.1 kadācid asau vanyadviparadanakoṭipāṭitavakṣā ekadeśasthaḥ kṣutkṣāmatanuḥ kṣudhā parigatān tān sacivān āha //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 20.2 akaroḥ sacivaṃ dūtaṃ sauhṛdādatha sārathim //
Bhāratamañjarī
BhāMañj, 1, 183.2 iti bruvāṇaṃ sacivāstakṣakastamaveṣṭayat //
BhāMañj, 1, 947.1 abhyarthito 'tha sacivairnṛpatiḥ sa nijaṃ puram /
BhāMañj, 1, 1179.2 prabhuṃ necchanti sacivā yattato 'nyatkimadbhutam //
BhāMañj, 1, 1183.2 hato 'sau sacivo rājñāmiti bhāgyānugāḥ śriyaḥ //
BhāMañj, 7, 188.2 nipātya karṇasacivānrājaputrānprahāriṇaḥ //
BhāMañj, 13, 342.1 sarvātmanā viśuddheṣu saciveṣu nareśvaraḥ /
BhāMañj, 13, 427.1 bahavaḥ saṃhatā dhūrtāḥ saṃmataṃ sacivaṃ navam /
BhāMañj, 13, 915.1 taruṇā dhūrtasacivā vṛddhānāṃ vacanaṃ vayaḥ /
Hitopadeśa
Hitop, 2, 108.2 vidyāphalaṃ vyasaninaḥ kṛpaṇasya saukhyaṃ rājyaṃ pramattasacivasya narādhipasya //
Hitop, 2, 128.2 ekaṃ bhūmipatiḥ karoti sacivaṃ rājye pramāṇaṃ yadā taṃ mohāt śrayate madaḥ sa ca madālasyena nirvidyate /
Hitop, 2, 130.2 yaḥ kuryāt sacivāyattāṃ śriyaṃ tadvyasane sati /
Kathāsaritsāgara
KSS, 1, 4, 30.2 daṇḍādhipatinā caiva kumārasacivena ca //
KSS, 1, 4, 32.1 āgacchantīṃ ca sāyaṃ tāṃ kumārasacivo haṭhāt /
KSS, 1, 4, 49.2 āyayau prathame yāme kumārasacivo niśi //
KSS, 1, 4, 56.1 kumārasacivaṃ nagnaṃ mañjūṣāyāṃ sasaṃbhramam /
KSS, 1, 7, 98.1 ityuktvā sacivānsvairaṃ sa suśarmā mahīpatiḥ /
KSS, 2, 2, 217.2 sahasrānīko 'sau sacivasahitaḥ sapriyatamo mahāprasthānāya kṣitipatir agacchaddhimagirim //
KSS, 2, 3, 28.1 evaṃ kṛtvā ca sacivānvatsarājo jagāda saḥ /
KSS, 2, 6, 60.1 tau cāpyapūjayadrājā sacivau svakarārpitaiḥ /
KSS, 3, 1, 12.1 tataḥ sametya sacivaiḥ svakāryabhraṃśarakṣibhiḥ /
KSS, 3, 1, 58.2 sacivaḥ ko bhavetteṣāṃ kṛte vāpyathavākṛte //
KSS, 3, 1, 59.1 sacivāyattasiddhestu tatprajñaivārthasādhanam /
KSS, 3, 1, 149.1 sarve ca tasya vacasā munipuṃgavasya yaugandharāyaṇamukhāḥ sacivāstataste /
KSS, 3, 3, 171.2 vidhāsyannudyogaṃ tvaritamatha saṃmantrya sacivaiḥ sa cakre kauśāmbīṃ prati gamanabuddhiṃ narapatiḥ //
KSS, 3, 4, 1.1 tato lāvāṇakāt tasmād anyedyuḥ sacivaiḥ saha /
KSS, 3, 4, 68.1 evamuktvā sa vatseśaḥ sacivābhyarthitaḥ śubhām /
KSS, 3, 4, 120.1 āyayau rājabhavanaṃ sa rājā sacivānvitaḥ /
KSS, 3, 5, 6.1 tatas taṃ saha devībhyāṃ sacivaiś ca tapaḥsthitam /
KSS, 3, 5, 9.1 ānandayacca sacivān prātaḥ svapnena tena saḥ /
KSS, 3, 6, 211.2 pṛṣṭaś ca sacivaiḥ sarvaṃ yathātattvam avarṇayat //
KSS, 4, 3, 1.2 vijane sacivair yuktam anyedyur idam abravīt //
KSS, 4, 3, 92.2 rājā nananda ca tadā mahiṣīsametaḥ satkṛtya tatra sacivātmajamaṇḍalaṃ tat //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.2 koṣṭhasya vyomna āntarasyākāśasya guṇarūpo yaḥ śabdastasya yena vāgindriyasacivena vivakṣāyatnapūrveṇa vibhajya vaicitryaṃ kriyate so 'smindehe udānaśabdāt jñeyaḥ /
Narmamālā
KṣNarm, 3, 9.2 sajjīkṛtaṃ śrīsacivairbhogamitrairniyoginaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 33.2 hṛdayasphuṭanabhayārtair arditum abhyarthyate sacivaiḥ //
Rājanighaṇṭu
RājNigh, Kar., 20.1 kṛṣṇadhattūrakaḥ siddhaḥ kanakaḥ sacivaḥ śivaḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 49.1 rītyāṃ puṣpāñjane rītiḥ sacivo mantridhūrtayoḥ /
Tantrasāra
TantraS, 9, 8.0 vijñānākalasya te eva vigalatkalpe tatsaṃskārasacivā prabudhyamānā śuddhavidyā mantrasya //
Tantrāloka
TĀ, 11, 71.2 saṃvidvimarśasacivaḥ sadaiva sa hi jṛmbhate //
Śukasaptati
Śusa, 4, 6.24 tataḥ sa viḍambitaḥ sacivena /
Śyainikaśāstra
Śyainikaśāstra, 4, 55.2 bhavanti vāñchitārthāptyai śyenāḥ susacivā iva //
Kokilasaṃdeśa
KokSam, 1, 29.2 tatrārāmāḥ surabhisacivaṃ tvāṃ sakhe mānayeyus tulyaprītirbhavati hi jano rājavad rājamitre //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 11.1 hṛṣṭastuṣṭo 'vasattatra sacivaiḥ saha so 'ndhakaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 8.2 gamyatāṃ sacivaiḥ prokte gato 'sau vasudhādhipaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 31.2 prāptā sā sacivaiḥ sārddhaṃ yatra revā mahānadī //