Occurrences

Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Kathāsaritsāgara
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Amarakośa
AKośa, 2, 126.1 unmattaḥ kitavo dhūrto dhattūraḥ kanakāhvayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 38, 37.1 pibet sadhattūraphalāṃ śvetāṃ vāpi punarnavām /
Kāmasūtra
KāSū, 7, 2, 42.0 dhattūraphalayukto 'bhyavahāra unmādakaraḥ //
Liṅgapurāṇa
LiPur, 1, 48, 4.2 dhattūrapuṣpasaṃkāśaḥ sarvadevaniketanaḥ //
Matsyapurāṇa
MPur, 15, 37.2 padmabilvārkadhattūrapāribhadrāṭarūṣakāḥ //
Suśrutasaṃhitā
Su, Cik., 17, 37.1 dhattūrajaṃ madanakodravajaṃ ca bījaṃ kośātakī śukanasā mṛgabhojinī ca /
Kathāsaritsāgara
KSS, 2, 5, 159.2 madhu dhattūrasaṃyuktaṃ paritoṣādivāhṛtam //
Rasamañjarī
RMañj, 6, 124.1 rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ /
RMañj, 6, 154.2 susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca //
RMañj, 6, 253.2 ekaikaṃ nimbadhattūrabījato gandhakatrayam //
RMañj, 6, 255.1 saptadhā śoṣayitvātha dhattūrasyaiva dāpayet /
RMañj, 6, 255.2 saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ //
RMañj, 7, 23.2 tataścullyāṃ lohapātre taile dhattūrasaṃyute //
RMañj, 9, 42.1 dhattūraṃ mallikāpuṣpaṃ gṛhītvā kaṭisaṃsthitam /
Rasaprakāśasudhākara
RPSudh, 10, 21.2 dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet //
Rasaratnasamuccaya
RRS, 10, 23.2 dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //
RRS, 11, 55.1 śvetārkaśigrudhattūramṛgadūrvārasāṅkuśāḥ /
RRS, 12, 95.1 pāṭhākṣāratrayaṃ kṣveḍaboladhattūrataṇḍulaiḥ /
RRS, 12, 106.1 rasagandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /
RRS, 13, 92.1 dhattūrabījasaṃyogānmehonmādavināśinī /
RRS, 14, 54.2 dhattūrabhārṅgitriphalārasārdraṃ tulyāṃśatāpyaṃ vipacetpuṭeṣu //
Rasaratnākara
RRĀ, R.kh., 3, 37.1 śvetārkaśigrudhattūramṛgadūrvāharītakī /
RRĀ, R.kh., 8, 58.1 ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam /
RRĀ, R.kh., 10, 2.1 dhattūrabījacūrṇāni vastrapūtāni kārayet /
RRĀ, R.kh., 10, 4.1 grāhyaṃ dhattūravat tailamekaikasya pṛthak pṛthak /
RRĀ, R.kh., 10, 4.2 yathā dhattūrajaṃ tailaṃ kvāthād gharme samuddhṛtam //
RRĀ, Ras.kh., 7, 5.1 tataś cullyāṃ lohapātre taile dhattūrasambhave /
RRĀ, V.kh., 3, 7.1 mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā /
RRĀ, V.kh., 3, 67.2 śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ /
RRĀ, V.kh., 3, 72.1 drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ /
RRĀ, V.kh., 3, 78.2 dhattūrastulasī kṛṣṇā laśunaṃ devadālikā //
RRĀ, V.kh., 4, 159.2 mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam //
RRĀ, V.kh., 6, 30.2 kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ //
RRĀ, V.kh., 6, 32.1 piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam /
RRĀ, V.kh., 7, 13.0 vākucībrahmadhattūrabījāni cāmlavetasam //
RRĀ, V.kh., 7, 46.1 dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare /
RRĀ, V.kh., 7, 60.2 dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ //
RRĀ, V.kh., 10, 84.1 kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam /
RRĀ, V.kh., 12, 17.1 tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam /
RRĀ, V.kh., 13, 6.2 dhattūro lāṅgalī pāṭhā balā gaṃdhakatiktakam //
RRĀ, V.kh., 19, 70.1 dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet /
Rasendracintāmaṇi
RCint, 5, 11.1 dhūstūrastulasīkṛṣṇā laśunaṃ devadālikā /
Rasendracūḍāmaṇi
RCūM, 5, 118.2 dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //
Rasādhyāya
RAdhy, 1, 100.2 śvetārkau śigrudhattūramṛgadūrvā harītakī //
RAdhy, 1, 440.1 nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam /
Rasārṇava
RArṇ, 16, 103.2 dhattūrarasaliptāyāṃ mūṣāyāṃ saṃniveśayet //
RArṇ, 17, 2.2 mūṣāṃ tu gostanīṃ kṛtvā dhattūrakusumākṛtim /
RArṇ, 18, 74.2 dhameddhattūrasaṃliptaṃ valīpalitanāśanam //
Rājanighaṇṭu
RājNigh, Kar., 1.1 caturdhā karavīro 'tha dhattūratritayaṃ tathā /
RājNigh, Kar., 17.1 dhattūraḥ kitavo dhūrta unmattaḥ kanakāhvayaḥ /
RājNigh, Kar., 19.1 dhattūraḥ kaṭur uṣṇaś ca kāntikārī vraṇārtinut /
RājNigh, Kar., 22.1 sitanīlakṛṣṇalohitapītaprasavāś ca santi dhattūrāḥ /
Ānandakanda
ĀK, 1, 13, 17.2 tilaparṇyajamodāśca brāhmī bhṛṅgī ca dhutturaḥ //
ĀK, 1, 23, 8.2 dhutturo lokanāthaśca prabhurindro bhavastathā //
ĀK, 1, 23, 180.2 dhattūrāntaiḥ pacedevaṃ baddho bhavati pāradaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 19.2 arkasehuṇḍadhattūralāṅgalīkaravīrakam //
ŚdhSaṃh, 2, 12, 135.1 rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /
ŚdhSaṃh, 2, 12, 191.1 nīlīṃ guñjāṃ ca kāsīsaṃ dhattūraṃ haṃsapādikām /
ŚdhSaṃh, 2, 12, 245.1 śatapuṣpā devadālī dhattūrāgastyamuṇḍikāḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 4.0 dhūrtabījamiti dhattūrabījāni tāni triṭaṅkamitāni hemāhvā svarṇakṣīrī sā ca cokaśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 5.0 dhūrto dhattūrastasya patrāṇāṃ svarasairityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 6.0 dhattūraphalarasairvā vadanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 7.0 parato vakṣyamāṇonmattarase dhattūraphalarasairiti vacanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 9.0 tatsakalaṃ dravyaṃ vastragālitaṃ kṛtvā paścāddhattūrarasena saptavāraṃ bhāvayedityabhiprāyaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 205.2 guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ //
BhPr, 7, 3, 255.2 guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 117.2, 1.0 śāṇasaṃmitaḥ ṭaṃkaṇapramāṇaḥ śuddhaṃ sūtaṃ viṣaṃ gandhaṃ ceti dhattūrabījaṃ triśāṇaṃ sarvebhyo dviguṇā dvādaśa bhāgā hemāhvā hemakṣīrī tasya sthāne vyoṣaṃ trikaṭurityeke //
ŚGDīp zu ŚdhSaṃh, 2, 12, 200.2, 1.0 unmatto dhattūraḥ snuhī sehuṇḍabhedaḥ arkaḥ raviḥ viṣamuṣṭir mahānimbam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 1.0 kanakasya dhattūrabījasya aṣṭa śāṇāḥ aṣṭa ṭaṅkāḥ sūtaḥ śuddhaḥ dvādaśa ṭaṅkaḥ tāmraṃ mṛtaṃ dviśāṇam abhrakaṃ catuḥśāṇaṃ mākṣikaṃ mṛtaṃ dviśāṇaṃ vaṅgo mṛtaḥ dviśāṇaḥ sauvīraḥ añjanaṃ triśāṇaṃ lohaṃ mṛtam aṣṭaśāṇam //
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 3.0 te ke kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ kadalī rambhā palāśo brahmavṛkṣaḥ tilāḥ pratītāḥ niculo vetasavṛkṣaḥ kanako dhattūraḥ suradālī devadālī vāstukaṃ kṣāraśākaṃ eraṇḍo vātāriḥ ete kṣārasaṃbhavāḥ //
MuA zu RHT, 16, 16.2, 2.0 pūrvavaddīrghāṃ dhūrtakusumasaṃkāśāṃ dhattūrapuṣpasaṃkāśāṃ pūrvayantranalikāyāḥ sthāne evaṃvidhāṃ ṣaḍaṅgulāṃ nalikāṃ kuryād iti vyaktiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 24.2, 3.0 dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati //
Rasataraṅgiṇī
RTar, 3, 19.1 dhattūrapuṣpākāreṇa sacchidrāṣṭāṅgulena ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 224, 9.1 bilvārkapuṣpair dhattūrakuśakāśaprasūnakaiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 51.1 kṛṣṇadhattūrapañcāṅgaṃ samabhāgaṃ tu kārayet /
UḍḍT, 13, 16.8 dhattūracūrṇe sāsthicūrṇe sakaṭutailalohacūrṇe ca hute śīghraṃ śatrunāśo bhavati /
UḍḍT, 15, 13.4 droṇakapuṣpādīni kṣudrapuṣpāṇi cūrṇāgre viniṣkṣipya dhattūrabījāni jalasiktāni sajīvavat phalanti /
Yogaratnākara
YRā, Dh., 373.2 guñjāhiphenadhattūrāḥ saptopaviṣajātayaḥ //
YRā, Dh., 387.1 dhattūrabījaṃ gomūtre caturyāmoṣitaṃ punaḥ /
YRā, Dh., 388.1 dhattūro madavarṇāgnivātakṛjjvarakuṣṭhanut /