Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 2, 77.1 ṛṇāni trīṇyapākṛtya tyaktvā bhāryādhanādikam /
KūPur, 1, 3, 13.1 nyāyāgatadhanaḥ śānto brahmavidyāparāyaṇaḥ /
KūPur, 1, 11, 152.2 kūṣmāṇḍī dhanaratnāḍhyā sugandhā gandhadāyinī //
KūPur, 1, 11, 208.1 dharmāntarā dharmameghā dharmapūrvā dhanāvahā /
KūPur, 1, 16, 47.1 brāhmaṇān pūjayāmāsa dattvā bahutaraṃ dhanam /
KūPur, 1, 27, 46.2 vasudāradhanādyāṃstu balāt kālabalena tu //
KūPur, 1, 31, 21.2 pūrvajanmanyahaṃ vipro dhanadhānyasamanvitaḥ /
KūPur, 2, 6, 24.1 yo 'pi sarvadhanādhyakṣo dhanānāṃ saṃpradāyakaḥ /
KūPur, 2, 6, 24.1 yo 'pi sarvadhanādhyakṣo dhanānāṃ saṃpradāyakaḥ /
KūPur, 2, 20, 11.2 aryamṇe tu dhanaṃ vindyāt phālgunyāṃ pāpanāśanam //
KūPur, 2, 20, 17.1 vidyām abhīṣṭāṃ jīve tu dhanaṃ vai bhārgave punaḥ /
KūPur, 2, 21, 23.1 na śrāddhe bhojayenmitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ /
KūPur, 2, 23, 51.1 anāthaṃ caiva nirhṛtya brāhmaṇaṃ dhanavarjitam /
KūPur, 2, 26, 40.1 ārogyakāmo 'tha raviṃ dhanakāmo hutāśanam /
KūPur, 2, 26, 70.1 dvijātibhyo dhanaṃ lipset praśastebhyo dvijottamaḥ /
KūPur, 2, 26, 71.1 vṛttisaṅkocamanvicchenneheta dhanavistaram /
KūPur, 2, 26, 71.2 dhanalobhe prasaktastu brāhmaṇyādeva hīyate //
KūPur, 2, 29, 31.2 sa tasya harati prāṇān yo yasya harate dhanam //
KūPur, 2, 33, 3.1 dhānyānnadhanacauryaṃ tu kṛtvā kāmād dvijottamaḥ /
KūPur, 2, 33, 74.2 anāturaḥ sati dhane kṛcchrārdhena sa śudhyati //
KūPur, 2, 39, 86.2 rūpavān jāyate loke dhanabhogasamanvitaḥ //