Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 16, 18.2 ādhiḥ sīmā bāladhano nikṣepopanidhistriyaḥ /
Arthaśāstra
ArthaŚ, 14, 3, 74.2 saputradāraḥ sadhanastrīn pakṣān nātivartate //
ArthaŚ, 14, 3, 76.2 saputradāraḥ sadhanastrīn pakṣān nātivartate //
Buddhacarita
BCar, 2, 10.2 abhyarthitaḥ sūkṣmadhano 'pi cāryastadā na kaścidvimukho babhūva //
Mahābhārata
MBh, 2, 53, 22.2 ayaṃ bahudhano rājan sāgarāvartasaṃbhavaḥ /
MBh, 5, 119, 19.2 nāhaṃ pratigrahadhano brāhmaṇaḥ kṣatriyo hyaham /
MBh, 9, 4, 7.2 akṣadyūte ca nṛpatir jito 'smābhir mahādhanaḥ /
MBh, 12, 60, 35.3 na hi svam asti śūdrasya bhartṛhāryadhano hyasau //
MBh, 12, 149, 39.1 prājño vā yadi vā mūrkhaḥ sadhano nirdhano 'pi vā /
MBh, 12, 220, 18.2 hṛtadāro hṛtadhano brūhi kasmānna śocasi //
MBh, 13, 47, 15.1 śūdrāyāṃ brāhmaṇājjāto nityādeyadhanaḥ smṛtaḥ /
MBh, 13, 47, 27.2 śūdrāyāṃ brāhmaṇājjāto yadyadeyadhanaḥ smṛtaḥ /
MBh, 13, 47, 55.2 tribhir varṇaistathā jātaḥ śūdro deyadhano bhavet //
MBh, 13, 109, 18.2 kṛṣibhāgī bahudhano bahuputraśca jāyate //
MBh, 13, 109, 25.2 bahudhānyo bahudhano bahuputraśca jāyate //
MBh, 13, 118, 18.1 aham āsaṃ manuṣyo vai śūdro bahudhanaḥ purā /
MBh, 14, 1, 9.2 putrair vihīno rājyena svapnalabdhadhano yathā //
MBh, 14, 3, 22.3 yasmin kāle mahāvīryaḥ sa rājāsīnmahādhanaḥ //
Manusmṛti
ManuS, 8, 162.1 nirādiṣṭadhanaś cet tu pratibhūḥ syād alaṃdhanaḥ /
ManuS, 8, 417.2 na hi tasyāsti kiṃcit svaṃ bhartṛhāryadhano hi saḥ //
ManuS, 11, 40.2 hanty alpadakṣiṇo yajñas tasmān nālpadhano yajet //
Rāmāyaṇa
Rām, Bā, 41, 4.2 tapovanagato rājā svargaṃ lebhe tapodhanaḥ //
Rām, Bā, 62, 19.1 brahmaṇaḥ sa vacaḥ śrutvā viśvāmitras tapodhanaḥ /
Rām, Ay, 34, 21.2 tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā //
Rām, Utt, 11, 37.2 sadārapauraḥ sāmātyaḥ savāhanadhano gataḥ //
Saundarānanda
SaundĀ, 3, 31.1 akṛśodyamaḥ kṛśadhano 'pi paraparibhavāsaho 'pi san /
Amaruśataka
AmaruŚ, 1, 95.1 saivāhaṃ pramadā nṛṇāmadhigatāvetau ca tau nūpurāv eṣāsmākamavṛttireva sahajavrīḍādhanaḥ strījanaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 84.1 uvāsa brāhmaṇas tatra somadattas trayīdhanaḥ /
BKŚS, 18, 182.1 athavā naiva śocyo 'yam avipannamahādhanaḥ /
Daśakumāracarita
DKCar, 1, 3, 4.1 kanyāsāreṇa niyukto mānapālo nāma vīraketumantrī mānadhanaś caturaṅgabalasamanvito 'nyatra racitaśibirastaṃ nijanāthāvamānakhinnamānaso 'ntarbibheda iti //
Kirātārjunīya
Kir, 13, 60.1 tena sūrir upakāritādhanaḥ kartum icchati na yācitaṃ vṛthā /
Kāmasūtra
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
Kūrmapurāṇa
KūPur, 1, 3, 13.1 nyāyāgatadhanaḥ śānto brahmavidyāparāyaṇaḥ /
Liṅgapurāṇa
LiPur, 1, 65, 73.2 bahubhūto bahudhanaḥ sarvasāro 'mṛteśvaraḥ //
LiPur, 1, 98, 135.1 varaśīlo varatulo māno mānadhano mayaḥ /
Matsyapurāṇa
MPur, 88, 2.3 bhāreṇālpadhano dadyādvittaśāṭhyavivarjitaḥ //
MPur, 93, 112.1 na vāpyalpadhanaḥ kuryāllakṣahomaṃ naraḥ kvacit /
MPur, 96, 25.1 yo vā śṛṇoti puruṣo 'lpadhanaḥ paṭhedvā devālayeṣu bhavaneṣu ca dhārmikāṇām /
MPur, 150, 25.1 na tu vyarthaśatodghuṣṭasaṃbhāvitadhano naraḥ /
Suśrutasaṃhitā
Su, Śār., 4, 75.1 dṛḍhaśāstramatiḥ sthiramitradhanaḥ parigaṇya cirāt pradadāti bahu /
Tantrākhyāyikā
TAkhy, 2, 216.2 jaradgavadhanaḥ śambhus tathāpi parameśvaraḥ //
Viṣṇupurāṇa
ViPur, 5, 38, 55.2 kālamūlam idaṃ jñātvā bhava sthairyadhano 'rjuna //
Yājñavalkyasmṛti
YāSmṛ, 3, 205.1 nyāyāgatadhanas tattvajñānaniṣṭho 'tithipriyaḥ /
Śatakatraya
ŚTr, 1, 28.1 asanto nābhyarthyāḥ suhṛd api na yācyaḥ kṛśadhanaḥ priyā nyāyyā vṛttir malinam asubhaṅge 'pyasukaram /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 33.2 rājā labdhadhano dadhyau nānyatra karadaṇḍayoḥ //
BhāgPur, 11, 9, 26.2 svānte sakṛcchram avaruddhadhanaḥ sa dehaḥ sṛṣṭvāsya bījam avasīdati vṛkṣadharmaḥ //
Bhāratamañjarī
BhāMañj, 1, 1119.1 tadatathyaṃ kathaṃ kartuṃ śaktaḥ satyadhano janaḥ /
BhāMañj, 7, 386.2 nirgatyāvārayansarvānkṛtavarmā dhanurdhanaḥ //
BhāMañj, 13, 739.1 sadhanaścintyate rājñā dasyunā svajanena ca /
Garuḍapurāṇa
GarPur, 1, 65, 47.1 ghanāṅguliśca sadhanastisro rekhāśca yasya vai /
GarPur, 1, 114, 21.1 sadhano hi tapasvī ca dūrato vai kṛtaśramaḥ /
Kathāsaritsāgara
KSS, 1, 6, 33.2 viśākhilākhyo deśe 'smin vaṇik cāsti mahādhanaḥ //
KSS, 3, 1, 64.1 tasyāṃ ca puryām abhavad vaṇig eko mahādhanaḥ /
KSS, 4, 1, 106.2 nilayaḥ śrīsarasvatyoḥ svayam āttadhano 'rthibhiḥ //
Narmamālā
KṣNarm, 3, 64.1 ayaṃ ca taruṇībhāryo vaṇigvṛddho mahādhanaḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 22.1 nyāyāgatadhanastattvajñānaniṣṭho'tithipriyaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 11.2 pratigrahadhano bhūtvā dambhalobhavivarjitaḥ //