Occurrences

Atharvaveda (Śaunaka)
Kāṭhakagṛhyasūtra
Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Matsyapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Tantrasāra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 7, 60, 4.1 upahūtā bhūridhanāḥ sakhāyaḥ svādusaṃmudaḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 3.13 upahūtā bhūridhanāḥ sakhāyaḥ sādhusaṃmadāḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 27, 3.5 upahūtā bhūridhanāḥ sakhāyaḥ svādusaṃmudaḥ /
Carakasaṃhitā
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Mahābhārata
MBh, 2, 18, 17.2 yataśchidraṃ tataścāpi nayante dhīdhanā balam //
MBh, 2, 65, 2.3 anujñātāḥ sahadhanāḥ svarājyam anuśāsata //
MBh, 2, 68, 6.2 te nirjitā hṛtadhanā vanam eṣyanti pāṇḍavāḥ //
MBh, 3, 198, 84.1 sarvapūjyāḥ śrutadhanās tathaiva ca tapasvinaḥ /
MBh, 12, 95, 5.2 sadhanā dhānyavantaśca dṛḍhamūlaḥ sa pārthivaḥ //
MBh, 13, 24, 51.1 tadbhaktāstadgṛhā rājaṃstaddhanāstadapāśrayāḥ /
MBh, 13, 24, 56.2 kṛśaprāṇāḥ kṛśadhanāsteṣu dattaṃ mahāphalam //
MBh, 13, 123, 10.1 sarve pūjyāḥ śrutadhanāstathaiva ca tapasvinaḥ /
MBh, 13, 130, 35.1 rājāno rājaputrāśca nirdhanā vā mahādhanāḥ /
MBh, 15, 27, 14.2 bhavanto hi śrutadhanāstapasā dagdhakilbiṣāḥ //
MBh, 16, 8, 36.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva mahādhanāḥ //
Manusmṛti
ManuS, 11, 242.2 tat sarvaṃ nirdahanty āśu tapasaiva tapodhanāḥ //
Rāmāyaṇa
Rām, Bā, 56, 19.1 pratyākhyāto vasiṣṭhena gatim anyāṃ tapodhanāḥ /
Rām, Bā, 57, 7.2 anyāṃ gatiṃ gamiṣyāmi svasti vo 'stu tapodhanāḥ //
Rām, Bā, 59, 33.1 tato devā mahātmāno munayaś ca tapodhanāḥ /
Rām, Bā, 76, 12.1 kṛtadārāḥ kṛtāstrāś ca sadhanāḥ sasuhṛjjanāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 208.2 apākrāman parityaktaśastralajjāyaśodhanāḥ //
Daśakumāracarita
DKCar, 2, 6, 109.1 tatrāsangṛhiṇastrayaḥ sphītasāradhanāḥ sodaryā dhanakadhānyakadhanyakākhyāḥ //
Divyāvadāna
Divyāv, 8, 525.0 srutvā ca punarupasaṃkramya supriyaṃ mahāsārthavāhamidamavocan parikṣīṇadhanāḥ sma iti //
Divyāv, 19, 436.1 adhanāḥ sadhanā vyavasthāpitāḥ //
Divyāv, 20, 35.1 ya ime daridrā alpadhanā alpānnapānabhogāḥ te katham yāpayiṣyanti tasyaitadabhavad yannvahaṃ jambudvīpādannādyaṃ saṃhareyaṃ sarvajāmbudvīpān sattvān gaṇayeyam //
Kirātārjunīya
Kir, 1, 18.1 mahaujaso mānadhanā dhanārcitā dhanurbhṛtaḥ saṃyati labdhakīrtayaḥ /
Kir, 1, 43.1 puraḥsarā dhāmavatāṃ yaśodhanāḥ suduḥsahaṃ prāpya nikāram īdṛśam /
Matsyapurāṇa
MPur, 150, 105.1 abhimānadhanā vīrā dhanadasya padānugāḥ /
Bhāratamañjarī
BhāMañj, 6, 272.2 kva nu mānadhanā yūyamapārayaśaso raṇe /
Garuḍapurāṇa
GarPur, 1, 65, 25.1 matsyodarā bahudhanā nābhibhiḥ sukhinaḥ smṛtāḥ /
GarPur, 1, 75, 5.2 te pūjitā bahudhanā bahubāndhavāśca nityojjvalāḥ pramuditā apite bhavanti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 561.2 yadyekajātā bahavaḥ pṛthakkṣetrāḥ pṛthagdhanāḥ /
Tantrasāra
TantraS, 9, 36.0 svakāryakartṛtā tu grāhakarūpatā iti uktaṃ na sā bhūyo gaṇyate ity evaṃ vivekadhanā gurūpaveśānuśīlinaḥ sarvatra pāñcadaśyaṃ pravibhāgena viviñcate //
TantraS, 9, 48.0 etad eva avasthācatuṣṭayaṃ piṇḍasthapadastharūpastharūpātītaśabdair yogino vyavaharanti prasaṃkhyānadhanās tu sarvatobhadraṃ vyāptiḥ mahāvyāptiḥ pracaya iti śabdaiḥ //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 63.2 kṣamādhanā vayaṃ krūrair balāt tvaṃ nīyase śubhe /
Haribhaktivilāsa
HBhVil, 1, 66.2 anyāyopārjitadhanāḥ paradāraratāś ca ye //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 8.1 tatra devāśca gandharvā ṛṣayaśca tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 66.1 yakṣarākṣasagandharvā ṛṣayaśca tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 31.1 dvijavarya kathaṃ ceṣṭā daśa yajñā mahādhanāḥ //