Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Ṛgveda
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kāśikāvṛtti
Matsyapurāṇa
Nāradasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa

Aitareyabrāhmaṇa
AB, 8, 26, 10.0 apratīto jayati saṃ dhanānīti rāṣṭrāṇi vai dhanāni tāny apratīto jayati //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 32.1 mantratas tu samṛddhāni kulāny alpadhanāny api /
Ṛgveda
ṚV, 1, 100, 13.2 taṃ sacante sanayas taṃ dhanāni marutvān no bhavatv indra ūtī //
Buddhacarita
BCar, 11, 5.2 avāptasārāṇi dhanāni teṣāṃ bhraṣṭāni nānte janayanti tāpam //
Lalitavistara
LalVis, 7, 33.19 daridraiśca dhanāni pratilabdhāni /
Mahābhārata
MBh, 1, 1, 88.2 maṇikāñcanaratnāni gohastyaśvadhanāni ca /
MBh, 2, 53, 24.2 santi me maṇayaścaiva dhanāni vividhāni ca /
MBh, 3, 95, 19.2 na vai dhanāni vidyante lopāmudre tathā mama /
MBh, 3, 181, 35.1 dhanāni yeṣāṃ vipulāni santi nityaṃ ramante suvibhūṣitāṅgāḥ /
MBh, 4, 1, 22.4 lohitāṃścāśmagarbhāṃśca santi tāta dhanāni me /
MBh, 5, 36, 29.1 vṛttatastvavihīnāni kulānyalpadhanānyapi /
MBh, 9, 5, 25.3 tvatpriyārthaṃ hi me sarvaṃ prāṇā rājyaṃ dhanāni ca //
MBh, 9, 46, 23.1 tatrastham eva taṃ rājan dhanāni nidhayastathā /
MBh, 12, 20, 10.1 yajñāya sṛṣṭāni dhanāni dhātrā yaṣṭādiṣṭaḥ puruṣo rakṣitā ca /
MBh, 12, 105, 46.1 anyeṣām api naśyanti suhṛdaśca dhanāni ca /
MBh, 12, 284, 3.1 gṛhāṇyāśritya gāvaśca kṣetrāṇi ca dhanāni ca /
MBh, 15, 18, 12.2 dhanāni ceti viddhi tvaṃ kṣattar nāstyatra saṃśayaḥ //
Manusmṛti
ManuS, 3, 66.1 mantratas tu samṛddhāni kulāny alpadhanāny api /
Rāmāyaṇa
Rām, Ār, 41, 30.1 dhanāni vyavasāyena vicīyante mahāvane /
Rām, Su, 18, 32.1 yāni vaiśravaṇe subhru ratnāni ca dhanāni ca /
Rām, Yu, 13, 5.1 parityaktā mayā laṅkā mitrāṇi ca dhanāni ca /
Rām, Yu, 45, 16.1 na hi me jīvitaṃ rakṣyaṃ putradāradhanāni vā /
Daśakumāracarita
DKCar, 2, 7, 97.0 hriyantāṃ ca gṛhāditaḥ kleśanirasanasahāny arthisārthair dhanāni iti //
DKCar, 2, 8, 134.0 apahṛtāni dhanavatāṃ dhanāni taskarādibhiḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 2.2 prabhūtāni dhanāni ity arthaḥ //
Matsyapurāṇa
MPur, 153, 168.1 astrāṇi tejāṃsi dhanāni dhairyaṃ senābalaṃ vīryaparākramau ca /
Nāradasmṛti
NāSmṛ, 2, 1, 202.1 na bāndhavā na suhṛdo na dhanāni mahānty api /
Śatakatraya
ŚTr, 2, 61.2 kāmibhir yatra hūyante yauvanāni dhanāni ca //
Aṣṭāvakragīta
Aṣṭāvakragīta, 14, 2.1 kva dhanāni kva mitrāṇi kva me viṣayadasyavaḥ /
Bhāratamañjarī
BhāMañj, 13, 110.2 duḥkhairāyānti duḥkhāni dhanānīva dhanairnṝṇām //
Garuḍapurāṇa
GarPur, 1, 115, 25.2 pañcaite hyasthirā bhāvā yauvanāni dhanāni ca //