Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Liṅgapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 3, 14, 2.2 sam indro yo dhanaṃjayo mayi puṣyata yad vasu //
AVŚ, 7, 50, 8.2 gojid bhūyāsam aśvajid dhanaṃjayo hiraṇyajit //
Bhāradvājagṛhyasūtra
BhārGS, 2, 21, 6.2 uccair vāji pṛtanājit satrāsāhaṃ dhanaṃjayam /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 3, 7.2 dhanaṃjayaṃ raṇe raṇe //
Vaitānasūtra
VaitS, 2, 1, 14.8 dhanaṃjayaṃ raṇe raṇa iti mathyamānam anumantrayate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 34.2 dhanaṃjayaṃ raṇe raṇe //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 2, 4.2 samīdhe dasyuhantamamiti mano vai pāthyo vṛṣā sa enaṃ tata ainddha dhanaṃjayaṃ raṇe raṇa iti yathaiva yajustathā bandhuḥ //
Ṛgveda
ṚV, 1, 74, 3.2 dhanañjayo raṇe raṇe //
ṚV, 3, 42, 6.1 vidmā hi tvā dhanañjayaṃ vājeṣu dadhṛṣaṃ kave /
ṚV, 6, 16, 15.2 dhanañjayaṃ raṇe raṇe //
ṚV, 8, 45, 13.1 vidmā hi tvā dhanañjayam indra dṛᄆhā cid ārujam /
ṚV, 9, 46, 5.1 sa pavasva dhanañjaya prayantā rādhaso mahaḥ /
ṚV, 9, 84, 5.2 dhanañjayaḥ pavate kṛtvyo raso vipraḥ kaviḥ kāvyenā svarcanāḥ //
Ṛgvedakhilāni
ṚVKh, 4, 6, 2.1 uccair vāji pṛtanāṣāṭ sabhāsāhaṃ dhanañjayam /
ṚVKh, 4, 6, 9.1 ghṛtād ulluptaṃ madhumat suvarṇam dhanañjayaṃ dharuṇaṃ dhārayiṣṇu /
Liṅgapurāṇa
LiPur, 1, 21, 81.1 bṛhadratho bhīmakarmā bṛhatkīrtir dhanañjayaḥ /