Occurrences

Avadānaśataka
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Tantrākhyāyikā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Rasaratnākara
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
Buddhacarita
BCar, 1, 89.2 dhanadapuram ivāpsaro'vakīrṇaṃ muditamabhūnnalakūbaraprasūtau //
Mahābhārata
MBh, 2, 10, 12.2 upatiṣṭhanti dhanadaṃ pāṇḍavāpsarasāṃ gaṇāḥ //
MBh, 2, 10, 14.2 ete gāyanti nṛtyanti dhanadaṃ hlādayanti ca /
MBh, 2, 10, 14.3 maṇibhadro 'tha dhanadaḥ śvetabhadraśca guhyakaḥ /
MBh, 2, 10, 19.4 upāsate mahātmānaṃ tasyāṃ dhanadam īśvaram //
MBh, 2, 10, 22.3 vṛtaḥ sakhāyam anvāste sadaiva dhanadaṃ nṛpa /
MBh, 2, 10, 22.13 drumaḥ kiṃpuruṣeśaśca upāste dhanadeśvaram /
MBh, 2, 10, 22.26 dhanadaṃ rākṣasāścānye gandharvāśca samāsate /
MBh, 2, 11, 31.4 puraṃdaraśca devendro varuṇo dhanado yamaḥ /
MBh, 2, 23, 4.1 vijayāya prayāsyāmi diśaṃ dhanadarakṣitām /
MBh, 2, 24, 1.3 prayayāvuttarāṃ tasmād diśaṃ dhanadapālitām //
MBh, 3, 149, 22.2 drakṣyase dhanadodyānaṃ rakṣitaṃ yakṣarākṣasaiḥ //
MBh, 3, 150, 5.1 dhanadasyālayāccāpi visṛṣṭānāṃ mahābala /
MBh, 3, 156, 28.1 upāsīnasya dhanadaṃ tumburoḥ parvasaṃdhiṣu /
MBh, 3, 157, 4.2 tatra hyāyāti dhanada ārṣṭiṣeṇo yathābravīt //
MBh, 3, 158, 33.1 pāṇḍavāś ca mahātmānaḥ praṇamya dhanadaṃ prabhum /
MBh, 3, 161, 6.2 maṇipravekān sumanoharāṃś ca yathā bhaveyur dhanadasya rājñaḥ //
MBh, 3, 175, 2.1 paulastyaṃ ya āhvayad yuddhe dhanadaṃ baladarpitaḥ /
MBh, 5, 98, 4.2 śakyante vaśam ānetuṃ tathaiva dhanadena ca //
MBh, 5, 109, 8.2 ādhipatyena kailāse dhanado 'pyabhiṣecitaḥ //
MBh, 5, 112, 4.1 ajaikapādahirbudhnyai rakṣyate dhanadena ca /
MBh, 5, 193, 41.1 taṃ śaśāpa susaṃkruddho dhanadaḥ kurunandana /
MBh, 8, 12, 66.1 tair āhatau sarvamanuṣyamukhyāv asṛkkṣarantau dhanadendrakalpau /
MBh, 8, 48, 9.2 sūryasya bhāsā dhanadasya lakṣmyā śauryeṇa śakrasya balena viṣṇoḥ //
MBh, 9, 10, 49.1 yayā māyāvino dṛptān subahūn dhanadālaye /
MBh, 12, 44, 13.2 mumude tacca labdhvā sa kailāsaṃ dhanado yathā //
MBh, 12, 271, 28.1 mitraśca varuṇaścaiva yamo 'tha dhanadastathā /
MBh, 12, 278, 8.1 indro 'tha dhanado rājā yakṣarakṣo'dhipaḥ sa ca /
MBh, 12, 278, 10.1 hṛte dhane tataḥ śarma na lebhe dhanadastathā /
MBh, 13, 19, 16.2 dhanadaṃ samatikramya himavantaṃ tathaiva ca /
MBh, 13, 20, 7.2 mandākinīṃ ca nalinīṃ dhanadasya mahātmanaḥ //
MBh, 13, 20, 9.2 nivedayata māṃ kṣipraṃ dhanadāyeti cābravīt //
MBh, 13, 20, 17.1 tatasteṣāṃ niṣaṇṇānāṃ dhanado vākyam abravīt /
MBh, 13, 20, 34.2 dadarśādbhutasaṃkāśaṃ dhanadasya gṛhād varam //
Rāmāyaṇa
Rām, Bā, 1, 18.1 dhanadena samas tyāge satye dharma ivāparaḥ /
Rām, Ay, 29, 17.2 yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā //
Rām, Ār, 33, 7.1 meghapratimanādena sa tena dhanadānujaḥ /
Rām, Ār, 33, 20.2 gandharvāpsarasaś caiva dadarśa dhanadānujaḥ //
Rām, Ār, 33, 35.2 nāmnā subhadraṃ nyagrodhaṃ dadarśa dhanadānujaḥ //
Rām, Ki, 42, 22.2 dhanado ramate śrīmān guhyakaiḥ saha yakṣarāṭ //
Rām, Su, 20, 22.1 śūreṇa dhanadabhrātā balaiḥ samuditena ca /
Rām, Su, 48, 11.1 dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ /
Rām, Yu, 7, 3.2 sumahat kadanaṃ kṛtvā vaśyaste dhanadaḥ kṛtaḥ //
Rām, Yu, 16, 18.1 praviśya nagarīṃ laṅkāṃ bhavadbhyāṃ dhanadānujaḥ /
Rām, Yu, 22, 10.2 tato dīnām adainyārhāṃ dadarśa dhanadānujaḥ /
Rām, Yu, 82, 20.1 vibhīṣaṇavacaḥ kuryād yadi sma dhanadānujaḥ /
Rām, Yu, 92, 15.1 śūreṇa dhanadabhrātrā balaiḥ samuditena ca /
Rām, Yu, 115, 24.2 dhanadasya prasādena divyam etanmanojavam //
Rām, Yu, 115, 50.2 uttarāṃ diśam uddiśya jagāma dhanadālayam //
Rām, Utt, 11, 30.2 uvāca dhanadaṃ vākyaṃ śṛṇu putra vaco mama //
Rām, Utt, 11, 36.1 na hi kṣamaṃ tvayā tena vairaṃ dhanada rakṣasā /
Rām, Utt, 14, 5.2 anujñātā yayuścaiva yuddhāya dhanadena te //
Rām, Utt, 15, 25.1 āgneyam astraṃ sa tato mumoca dhanado raṇe /
Rām, Utt, 15, 26.2 jaghāna mūrdhni dhanadaṃ vyāvidhya mahatīṃ gadām //
Rām, Utt, 15, 28.2 nandanaṃ vanam ānīya dhanadaḥ śvāsitastadā //
Rām, Utt, 15, 29.1 tato nirjitya taṃ rāma dhanadaṃ rākṣasādhipaḥ /
Rām, Utt, 16, 1.1 sa jitvā bhrātaraṃ rāma dhanadaṃ rākṣasādhipaḥ /
Rām, Utt, 18, 8.2 dhanadasyānujaṃ yo māṃ nāvagacchasi rāvaṇam //
Rām, Utt, 26, 4.2 apsarogaṇasaṃghānāṃ gāyatāṃ dhanadālaye //
Rām, Utt, 29, 8.1 aham indraṃ vadhiṣyāmi varuṇaṃ dhanadaṃ yamam /
Rām, Utt, 40, 4.1 tava śāsanam ājñāya gato 'smi dhanadaṃ prati /
Rām, Utt, 40, 9.1 tacchāsanam ahaṃ jñātvā dhanadasya mahātmanaḥ /
Amarakośa
AKośa, 1, 79.2 manuṣyadharmā dhanado rājarājo dhanādhipaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 309.1 dhanadasyorum ālambya tasya yūthapateḥ karam /
BKŚS, 12, 79.2 vṛttāntaḥ kathitaś cāyam athokto dhanadena saḥ //
BKŚS, 21, 167.1 dhanaṃ me dhanadasyeva saiva caikā sutā yataḥ /
Daśakumāracarita
DKCar, 2, 7, 55.0 sā ceyaṃ kathānekajanāsyasaṃcāriṇī tasya kanakalekhādhiṣṭhānadhanadājñākaranirākriyātisaktacetasaḥ kṣatriyasyākarṣaṇāyāśakat sa cāharaharāgatyādareṇātigarīyasārcayann arthaiśca śiṣyānsaṃgṛhṇannidhigatakṣaṇaḥ kadācitkāṅkṣitārthasādhanāya śanair ayāciṣṭa //
Divyāvadāna
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 198.1 anantadṛṣṭir akṣudrā dhātrīśā dhanadapriyā /
Liṅgapurāṇa
LiPur, 1, 35, 6.1 varuṇaścaiva vāyuś ca somo dhanada eva ca /
LiPur, 1, 82, 52.2 yakṣo yakṣeśadhanado jṛmbhako maṇibhadrakaḥ //
LiPur, 2, 46, 15.1 upendrāmbhojagarbhendrayamāmbudhanadeśvarāḥ /
Matsyapurāṇa
MPur, 12, 7.2 punaḥ puruṣatām eti yathāsau dhanadopamaḥ //
MPur, 67, 15.2 candroparāgakaluṣaṃ dhanado me vyapohatu //
MPur, 82, 14.1 caturmukhasya yā lakṣmīryā lakṣmīrdhanadasya ca /
MPur, 92, 7.2 gandhamādanaśṛṅge tu dhanadaḥ syādudaṅmukhaḥ //
MPur, 148, 94.2 padmarāgamahāratnaviṭapaṃ dhanadasya tu //
MPur, 150, 56.2 vivyādha dhanadaṃ tīkṣṇaiḥ śarairvakṣasi dānavaḥ //
MPur, 150, 64.2 dhanadānucarānyakṣānniṣpipeṣa sahasraśaḥ //
MPur, 150, 83.2 sa tena paṭṭiśenājau dhanadasya stanāntaram //
MPur, 150, 92.2 muktvā kujambho dhanadaṃ rākṣasendramabhidravan //
MPur, 150, 100.2 abhidudrāva vegena padātirdhanadaṃ nadan //
MPur, 150, 105.1 abhimānadhanā vīrā dhanadasya padānugāḥ /
MPur, 150, 107.2 samāropyāmararipurjitvā dhanadamāhave //
MPur, 153, 178.2 dhanadaṃ caiva saptatyā varuṇaṃ ca tathāṣṭabhiḥ //
MPur, 154, 23.2 kiṃ tvaṃ bibheṣi dhanada saṃnyasyaiva kuberatām //
MPur, 154, 443.2 nānākāramahāratnabhūṣaṇaṃ dhanadāhṛtam //
MPur, 154, 489.1 dhanadaścāpi divyāni haimānyābharaṇāni ca /
MPur, 161, 15.2 dhanadaśca dhanādhyakṣo yakṣaḥ kiṃpuruṣādhipaḥ //
MPur, 162, 7.2 dhanado varuṇaścaiva yamaḥ śakraḥ śacīpatiḥ //
MPur, 171, 56.2 pūṣā mitraśca dhanado dhātā parjanya eva ca //
MPur, 174, 17.2 vimānayodhī dhanado vimāne puṣpake sthitaḥ //
Nāradasmṛti
NāSmṛ, 2, 18, 24.2 agner indrasya somasya yamasya dhanadasya ca //
NāSmṛ, 2, 18, 29.2 anugṛhṇāti dānena tadā sa dhanadaḥ smṛtaḥ //
Nāṭyaśāstra
NāṭŚ, 3, 30.1 uttarasyāṃ diśi tathā dhanadaṃ saṃniveśayet /
NāṭŚ, 3, 45.1 mātṝr nāṭyasya sarvāstā dhanadaṃ ca sahānugaiḥ /
Tantrākhyāyikā
TAkhy, 2, 264.1 bhoḥ somilaka dhanado 'smi //
TAkhy, 2, 284.1 dhanado vihasyābravīt //
Viṣṇupurāṇa
ViPur, 3, 2, 11.2 triśūlaṃ caiva śarvasya śibikāṃ dhanadasya ca //
Abhidhānacintāmaṇi
AbhCint, 2, 103.2 paulastyavaiśravaṇaratnakarāḥ kuberayakṣau nṛdharmadhanadau naravāhanaśca //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 33.2 uddīpitasmararujāṃ vrajabhṛdvadhūnāṃ harturhariṣyati śiro dhanadānugasya //
BhāgPur, 3, 23, 39.2 siddhair nuto dyudhunipātaśivasvanāsu reme ciraṃ dhanadavallalanāvarūthī //
BhāgPur, 4, 12, 2.1 dhanada uvāca /
BhāgPur, 4, 14, 26.2 parjanyo dhanadaḥ somaḥ kṣitiragnirapāmpatiḥ //
BhāgPur, 4, 15, 14.1 tasmai jahāra dhanado haimaṃ vīra varāsanam /
Bhāratamañjarī
BhāMañj, 13, 1244.2 śrīmānsuyodhano nāma smarendradhanadopamaḥ //
BhāMañj, 13, 1382.1 sa kailāsataṭaṃ prāpya dadarśa dhanadālayam /
BhāMañj, 13, 1384.2 prītimāsādya vipulāmāmantrya dhanadaṃ yayau //
BhāMañj, 13, 1648.1 dhanadasya pure ramye merau vā nandane vane /
BhāMañj, 13, 1651.1 dhanadasya puraṃ yānti vratino 'tithipūjakāḥ /
Garuḍapurāṇa
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 17, 1.2 punaḥ sūryārcanaṃ vakṣye yaduktaṃ dhanadāya hi /
GarPur, 1, 46, 33.2 dhanade nṛpapīḍādamarthaghnaṃ rogadaṃ jale //
GarPur, 1, 89, 47.1 sukhado dhanadaścānyo dharmado 'nyaśca bhūtidaḥ /
GarPur, 1, 132, 15.2 striyo gatāstau dhanadau dhanapānamapaśyatām //
Kathāsaritsāgara
KSS, 1, 2, 19.2 vindhyāṭavyāṃ piśācatvamādiśad dhanadeśvaraḥ //
KSS, 1, 2, 22.2 itīha dhanadenāsya śāpānto vihitastadā //
KSS, 1, 6, 97.1 dhanadasya sakhā yakṣaḥ sāto nāmāsmi bhūpate /
Kṛṣiparāśara
KṛṣiPar, 1, 243.1 oṃ dhanadātha sarvalokahitāya dehi me dhanaṃ svāhā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 143.2 dhanadārcāparāṇi syur vaiṣṇavī na daśāyutā //
KAM, 1, 145.1 dhanadārcāvivṛddhyarthaṃ mahāvittalayasya ca /
Maṇimāhātmya
MaṇiMāh, 1, 16.1 indreṇa sthāpitaṃ vajraṃ kośaś ca dhanadena tu /
Rasaratnākara
RRĀ, V.kh., 16, 1.2 saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayetteṣu sattvam /
Ānandakanda
ĀK, 1, 6, 52.2 mākṣīkajīrṇasūtastu dhanadatvaṃ dadāti vai //
ĀK, 1, 11, 27.2 buddhyā jīvasamaḥ śrīmānviṣṇuvaddhanadopamaḥ //
Haribhaktivilāsa
HBhVil, 2, 209.1 dhanadaṃ cottare nyasya rudram aiśānagocare /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 41, 6.2 dhanadaṃ janayāmāsa sarvalakṣaṇalakṣitam //
SkPur (Rkh), Revākhaṇḍa, 67, 108.1 dhanado lokapāleśo rakṣakaśceśvarasya ca /
SkPur (Rkh), Revākhaṇḍa, 68, 1.2 dhanadasya tu tattīrthaṃ tato gacched yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 68, 3.2 pañcāmṛtena rājendra snāpayed dhanadaṃ budhaḥ //
SkPur (Rkh), Revākhaṇḍa, 68, 9.2 dhanadasya tu yastīrthe vidyādānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 78, 30.1 dhanadatvaṃ dhaneśena tasmiṃstīrthe hyupārjitam /
SkPur (Rkh), Revākhaṇḍa, 90, 7.1 dhanadasya hṛtaṃ cittaṃ hṛtaḥ śakrasya vāraṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 107, 2.1 dhanadena tapastaptvā prasanne padmasambhave /
SkPur (Rkh), Revākhaṇḍa, 133, 11.3 yakṣāṇām īśvaraścāhaṃ bhavāmi dhanadastviti //
SkPur (Rkh), Revākhaṇḍa, 133, 24.2 śoṣayeddhanado vittaṃ tasya pāpasya bhārata //
SkPur (Rkh), Revākhaṇḍa, 158, 2.1 dhanadastatra viśrānto muhūrtaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 168, 13.2 sakhitvaṃ ceśvaro dattvā dhanadatvaṃ jagāma ha //
SkPur (Rkh), Revākhaṇḍa, 194, 47.2 dhanado 'pi dadau vittaṃ sarvabrāhmaṇavāñchitam //
SkPur (Rkh), Revākhaṇḍa, 231, 14.2 varuṇeśāśca pañcaiva pañcaiva dhanadeśvarāḥ //