Occurrences

Atharvaveda (Śaunaka)
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 4, 22, 3.1 ayam astu dhanapatir dhanānām ayaṃ viśāṃ viśpatir astu rājā /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 17.0 avijñātābhyo devatābhya uttarato dhanapataye ca //
Mahābhārata
MBh, 1, 208, 14.3 iṣṭā dhanapater nityaṃ vargā nāma mahābala //
MBh, 2, 10, 22.31 āste kadācid bhagavān bhavo dhanapateḥ sakhā /
MBh, 2, 11, 45.1 tathā dhanapater yakṣā guhyakā rākṣasāstathā /
MBh, 2, 23, 9.1 diśaṃ dhanapater iṣṭām ajayat pākaśāsaniḥ /
MBh, 3, 87, 3.2 jajñe dhanapatir yatra kubero naravāhanaḥ //
MBh, 5, 112, 3.1 nityaṃ proṣṭhapadābhyāṃ ca śukre dhanapatau tathā /
MBh, 5, 112, 8.1 vibhavaścāsya sumahān āsīd dhanapater iva /
MBh, 8, 29, 28.2 sagadād vā dhanapateḥ savajrād vāpi vāsavāt //
MBh, 12, 278, 9.2 ruddhvā dhanapatiṃ devaṃ yogena hṛtavān vasu //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 322.1 nītaś cāsi mayā svapne tadā dhanapateḥ sabhām /
BKŚS, 12, 79.1 tenāhaṃ pānaśauṇḍena nītā dhanapateḥ sabhām /
BKŚS, 13, 5.2 eṣā dhanapateḥ śeṣā svādur āsvādyatām iti //
Matsyapurāṇa
MPur, 139, 46.2 vichāyatāṃ hi samupetya na bhāti tadvadbhāgyakṣaye dhanapatiśca naro vivarṇaḥ //
MPur, 150, 65.2 rathaṃ dhanapateḥ sarve parivārya vyavasthitāḥ //
MPur, 160, 32.2 sa muktaḥ kilbiṣaiḥ sarvairmahādhanapatirbhavet //
Meghadūta
Megh, Pūrvameghaḥ, 7.1 saṃtaptānāṃ tvamasi śaraṇaṃ tatpayoda priyāyāḥ saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya /
Megh, Uttarameghaḥ, 10.1 akṣayyāntarbhavananidhayaḥ pratyahaṃ raktakaṇṭhair udgāyadbhir dhanapatiyaśaḥ kiṃnarair yatra sārdham /
Megh, Uttarameghaḥ, 14.1 matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam /
Megh, Uttarameghaḥ, 15.1 tatrāgāraṃ dhanapatigṛhān uttareṇāsmadīyaṃ dūrāl lakṣyaṃ surapatidhanuścāruṇā toraṇena /
Viṣṇupurāṇa
ViPur, 5, 18, 56.2 toyeśo dhanapatirantakastvameko bhinnārthairjagadabhipāsi śaktibhedaiḥ //
Śatakatraya
ŚTr, 3, 29.1 ye vartante dhanapatipuraḥ prārthanāduḥkhabhājo ye cālpatvaṃ dadhati viṣayākṣepaparyāptabuddheḥ /
Bhāratamañjarī
BhāMañj, 5, 653.1 atrāntare dhanapatiḥ sthūṇākarṇagṛhaṃ svayam /
BhāMañj, 5, 657.2 tyaktaṃ śāpāddhanapatermadrūpaṃ tvaṃ ca rakṣitā //
Garuḍapurāṇa
GarPur, 1, 60, 23.1 skandhasthite dhanapatirmukhe miṣṭānnamāpnuyāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 62, 16.2 koṭidhanapatiḥ śrīmāñjāyate rājapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 38.2 iha lokamanuprāpto mahādhanapatirbhavet //
Uḍḍāmareśvaratantra
UḍḍT, 12, 23.1 ṣaṇmāsena varārohe mahādhanapatir bhavet /
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //