Occurrences

Atharvaveda (Paippalāda)
Bhāradvājagṛhyasūtra
Āpastambaśrautasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 1, 96, 2.1 vayam agne dhanavantaḥ syāmālaṃ yajñāyota dakṣiṇāyai /
Bhāradvājagṛhyasūtra
BhārGS, 2, 4, 4.3 anamīvāḥ pradiśaḥ santu mahyaṃ gomad dhanavad aśvavad ūrjasvat suvīravad iti caitayā //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 1.3 gomad dhanavad aśvavat puruṣavaddhiraṇyavat suvīravat svāhety avasite juhoti //
ĀpŚS, 16, 34, 4.5 vayam agne dhanavantaḥ syāmālaṃ yajñāyota dakṣiṇāyai /
Mahābhārata
MBh, 1, 82, 5.11 rūpavantam arūpī ca dhanavantaṃ ca nirdhanaḥ /
MBh, 1, 137, 5.4 śrutavanto 'pi vidvāṃso dhanavadvaśagā aho /
MBh, 5, 36, 65.1 na manuṣye guṇaḥ kaścid anyo dhanavatām api /
MBh, 5, 133, 35.2 dhanavantaṃ hi mitrāṇi bhajante cāśrayanti ca //
MBh, 12, 128, 49.2 sarvaṃ dhanavataḥ prāpyaṃ sarvaṃ tarati kośavān /
MBh, 12, 170, 11.2 nityodvigno hi dhanavānmṛtyor āsyagato yathā //
MBh, 12, 170, 14.1 dhanavān krodhalobhābhyām āviṣṭo naṣṭacetanaḥ /
MBh, 12, 251, 18.2 na hyatyantaṃ dhanavanto bhavanti sukhino 'pi vā //
MBh, 13, 62, 25.2 annadaḥ paśumān putrī dhanavān bhogavān api //
MBh, 13, 103, 37.2 rūpavān dhanavāṃścāpi naro bhavati dīpadaḥ //
MBh, 13, 113, 27.2 rūpavān kīrtimāṃścaiva dhanavāṃścopapadyate //
MBh, 13, 149, 6.3 vidyāyukto hyavidyaśca dhanavān durgatastathā //
Manusmṛti
ManuS, 3, 40.1 rūpasattvaguṇopetā dhanavanto yaśasvinaḥ /
ManuS, 3, 263.2 dhanavantaṃ prajāvantaṃ sāttvikaṃ dhārmikaṃ tathā //
Rāmāyaṇa
Rām, Ay, 61, 16.1 nārājake janapade dhanavantaḥ surakṣitāḥ /
Saundarānanda
SaundĀ, 8, 40.2 dhanavatsu caranti tṛṣṇayā dhanahīneṣu carantyavajñayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 62.1 asti paścāt samudrānte svācāradhanavatprajam /
BKŚS, 23, 47.2 dhanavanmitralābhaṃ hi nidhilābhādikaṃ viduḥ //
Daśakumāracarita
DKCar, 2, 8, 134.0 apahṛtāni dhanavatāṃ dhanāni taskarādibhiḥ //
Kāmasūtra
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 6, 5, 11.1 tatrāpi dhanavadadhanavator dhanavati viśeṣaḥ /
KāSū, 6, 5, 11.1 tatrāpi dhanavadadhanavator dhanavati viśeṣaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 71.1 alubdhā dhanavantaś ca dharmajñāḥ satyavādinaḥ /
KātySmṛ, 1, 916.2 mūlyam eva pradāpyaḥ syād yady asau dhanavān bhavet //
Kūrmapurāṇa
KūPur, 2, 39, 93.1 tataḥ svargāt paribhraṣṭo dhanavān bhogavān bhavet /
Yājñavalkyasmṛti
YāSmṛ, 3, 333.2 vaiśyaś ca dhānyadhanavān asya śāstrasya dhāraṇāt //
Bhāratamañjarī
BhāMañj, 13, 727.2 gṛhyate dhanavānyāvanna dasyunṛpamanyubhiḥ //
BhāMañj, 13, 1680.1 annapradaḥ sudhāvarṣī jāyate dhanavānsadā /
Garuḍapurāṇa
GarPur, 1, 63, 6.2 alpaliṅgī ca dhanavānsyācca putrādivarjitaḥ //
GarPur, 1, 65, 74.1 nirdhanā dhanavantaśca ardhendusadṛśairnarāḥ /
GarPur, 1, 135, 4.3 dhanavānputravāṃścānte ṛṣiloke mahīyate //
Hitopadeśa
Hitop, 1, 117.7 dhanavān balavān loke sarvaḥ sarvatra sarvadā /
Hitop, 1, 170.2 dhanavān iti hi madas te kiṃ gatavibhavo viṣādam upayāsi /
Kālikāpurāṇa
KālPur, 56, 58.2 dīrghāyuḥ kāmabhogī ca dhanavānabhijāyate //
Rasaratnasamuccaya
RRS, 7, 33.1 dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ /
Rasendracūḍāmaṇi
RCūM, 3, 31.2 dhanavanto vadānyāśca sarvopaskarasaṃyutāḥ //
Rasārṇava
RArṇ, 12, 263.1 śarvarīm uṣitastatra dhanavāṃśca dine dine /
Āryāsaptaśatī
Āsapt, 2, 194.1 guṇam adhigatam api dhanavān na cirān nāśayati rakṣati daridraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 36.1 dhanavāndānaśīlaśca nīrogo lokapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 59.2 dīrghāyuṣo jīvaputrā dhanavantaḥ suśobhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 96.2 vanaspatigate some dhanavāṃśca varānane //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 183.1 yakṣarāṭkoṭidhanavān marutkoṭisvavīryavān /