Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Avadānaśataka
Mahābhārata
Manusmṛti
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Rasaprakāśasudhākara
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 28.1 ekāhadhanino 'nnena dinenaikena śudhyati /
Vasiṣṭhadharmasūtra
VasDhS, 16, 10.2 dhanasvīkaraṇaṃ pūrvaṃ dhanī dhanam avāpnuyād iti //
Ṛgveda
ṚV, 1, 33, 4.1 vadhīr hi dasyuṃ dhaninaṃ ghanena ekaś carann upaśākebhir indra /
ṚV, 1, 150, 2.1 vy aninasya dhaninaḥ prahoṣe cid araruṣaḥ /
ṚV, 4, 1, 9.2 sa kṣety asya duryāsu sādhan devo martasya sadhanitvam āpa //
ṚV, 4, 2, 15.2 divas putrā aṅgiraso bhavemādriṃ rujema dhaninaṃ śucantaḥ //
Avadānaśataka
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 2, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām /
AvŚat, 3, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 4, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 6, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 7, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 8, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 9, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 10, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 11, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati nadyā ajiravatyā adhastān nāvikagrāme /
AvŚat, 12, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaram anuprāptaḥ /
AvŚat, 13, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 14, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 15, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 16, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 17, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 18, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 19, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 20, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 21, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ /
AvŚat, 22, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 23, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
Mahābhārata
MBh, 1, 74, 11.4 durvṛttāḥ pāpakarmāṇaścaṇḍālā dhanino 'pi vā /
MBh, 1, 122, 31.9 gokṣīraṃ pibato dṛṣṭvā dhaninastatra putrakān /
MBh, 3, 297, 63.3 puruṣaṃ tvidānīm ākhyāhi yaśca sarvadhanī naraḥ //
MBh, 3, 297, 65.2 atītānāgate cobhe sa vai sarvadhanī naraḥ //
MBh, 3, 297, 66.2 vyākhyātaḥ puruṣo rājan yaśca sarvadhanī naraḥ /
MBh, 5, 70, 23.2 jīvanti dhanino loke mṛtā ye tvadhanā narāḥ //
MBh, 6, 9, 6.1 yakṣānugā mahārāja dhaninaḥ priyadarśanāḥ /
MBh, 6, 11, 9.2 jātāḥ kṛtayuge rājan dhaninaḥ priyadarśanāḥ //
MBh, 8, 14, 11.2 dhaninām iva veśmāni hatāny agnyanilāmbubhiḥ //
MBh, 12, 25, 16.2 gomato dhaninaścaiva paripālyā viśeṣataḥ //
MBh, 12, 69, 34.2 dhanino balamukhyāṃśca sāntvayitvā punaḥ punaḥ //
MBh, 12, 89, 25.1 dhaninaḥ pūjayennityaṃ yānācchādanabhojanaiḥ /
MBh, 12, 89, 26.1 aṅgam etanmahad rājñāṃ dhanino nāma bhārata /
MBh, 12, 126, 42.2 tathā narendra dhaninām āśā kṛśatarī mayā //
MBh, 12, 134, 5.2 ānantikāṃ tāṃ dhanitām āhur vedavido janāḥ //
MBh, 12, 170, 1.2 dhanino vādhanā ye ca vartayanti svatantriṇaḥ /
MBh, 12, 185, 12.2 sukhitā duḥkhitāḥ kecinnirdhanā dhanino 'pare //
MBh, 12, 285, 6.2 ūrujā dhanino rājan pādajāḥ paricārakāḥ //
MBh, 12, 309, 86.1 iha loke hi dhaninaḥ paro 'pi svajanāyate /
MBh, 12, 317, 26.2 nopabhogāt paraṃ kiṃcid dhanino vādhanasya vā //
MBh, 13, 112, 109.2 arogā rūpavantaste dhaninaśca bhavantyuta //
MBh, 13, 122, 10.2 pratigrahītā dānasya moghaṃ syād dhanināṃ dhanam //
MBh, 13, 133, 8.2 mahābhogo mahākośo dhanī bhavati mānavaḥ //
MBh, 15, 12, 17.1 labdhaṃ praśamayed rājā nikṣiped dhanino narān /
Manusmṛti
ManuS, 8, 61.1 yādṛśā dhanibhiḥ kāryā vyavahāreṣu sākṣiṇaḥ /
ManuS, 8, 179.2 mahāpakṣe dhaniny ārye nikṣepaṃ nikṣiped budhaḥ //
ManuS, 10, 121.2 dhaninaṃ vāpy upārādhya vaiśyaṃ śūdro jijīviṣet //
Amarakośa
AKośa, 2, 30.1 harmyādi dhanināṃ vāsaḥ prāsādo devabhūbhujām /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 124.1 dhaninām īdṛśāḥ kṣudrāḥ prāyo vācālatāphalāḥ /
Daśakumāracarita
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
Divyāvadāna
Divyāv, 2, 111.0 pūrṇo 'pi dhanibhiḥ śreṣṭhibhiḥ sārthavāhairanyaiścājīvibhiḥ parivṛto 'vatiṣṭhate //
Divyāv, 2, 318.0 sa tenoktaḥ bhrātaḥ kathaya katarasya dhaninaḥ sārthavāhasya vā tavārthāya duhitaraṃ prārthayāmīti //
Divyāv, 8, 1.0 buddho bhavāñ śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāṃllābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ //
Divyāv, 11, 2.1 ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām //
Divyāv, 12, 1.1 sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā //
Divyāv, 12, 5.1 yadā tu śramaṇo gautamo loke utpannaḥ tadā śramaṇo gautamaḥ satkṛto gurukṛto mānitaḥ pūjito rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ janapadānāṃ dhanināṃ śreṣṭhināṃ sārthavāhānām lābhī ca śramaṇo gautamaḥ saśrāvakasaṃghaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 13, 15.1 tasyāstādṛśīṃ vibhūtiṃ śrutvā nānādeśanivāsirājaputrā amātyaputrā gṛhapatiputrā dhaninaḥ śreṣṭhiputrāḥ sārthavāhaputrāśca bhāryārtham yācanakān preṣayanti //
Divyāv, 13, 19.1 anāthapiṇḍadena gṛhapatinā śrutam yathā śiśumāragirau bodho gṛhapatistasya duhitā evaṃ rūpayauvanasamuditā sā nānādeśanivāsināṃ rājāmātyagṛhapatidhanināṃ śreṣṭhisārthavāhaputrāṇāmarthāya prārthyata iti //
Kāmasūtra
KāSū, 3, 4, 46.1 prāyeṇa dhanināṃ dārā bahavo niravagrahāḥ /
KāSū, 6, 4, 17.10 anena vā pratibaddham anena saṃdhiṃ kṛtvā nāyakaṃ dhaninam avāpsyāmi /
KāSū, 7, 1, 1.15 sā ca māturaviditā nāma nāgarikaputrair dhanibhir atyarthaṃ prīyeta /
Kātyāyanasmṛti
KātySmṛ, 1, 116.1 nāśakto dhanine dātuṃ daṇḍaṃ rājñe ca tatsamam /
KātySmṛ, 1, 473.1 anekārthābhiyoge 'pi yāvat saṃsādhayed dhanī /
KātySmṛ, 1, 509.1 grāhyaṃ syād dviguṇaṃ dravyaṃ prayuktaṃ dhanināṃ sadā /
KātySmṛ, 1, 523.2 tatra ṛṇaṃ sodayaṃ dāpyo dhaninām adhamarṇakaḥ //
KātySmṛ, 1, 528.1 ādhiṃ duṣṭena lekhyena bhuṅkte yam ṛṇikād dhanī /
KātySmṛ, 1, 529.1 ādhātā yatra na syāt tu dhanī bandhaṃ nivedayet /
KātySmṛ, 1, 585.1 pīḍanenoparodhena sādhayed ṛṇikaṃ dhanī /
KātySmṛ, 1, 589.1 pīḍayet tu dhanī yatra ṛṇikaṃ nyāyavādinam /
KātySmṛ, 1, 619.2 yathābhiyogaṃ dhanine dhanaṃ dāpyo damaṃ ca saḥ //
KātySmṛ, 1, 849.1 tad ṛṇaṃ dhanine deyaṃ nānyathaiva pradāpayet /
Liṅgapurāṇa
LiPur, 1, 67, 27.1 dhanī prajāvān āyuṣmān kīrtimāṃś ca bhavennaraḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 7.2 tapaś caivāgnihotraṃ ca sarvaṃ tad dhanināṃ dhanam //
NāSmṛ, 2, 1, 20.2 putro 'satoḥ strīdhaninoḥ strīhārī dhaniputrayoḥ //
NāSmṛ, 2, 1, 20.2 putro 'satoḥ strīdhaninoḥ strīhārī dhaniputrayoḥ //
NāSmṛ, 2, 1, 65.2 dhanasvīkaraṇe yena dhanī dhanam upāśnute //
NāSmṛ, 2, 1, 82.1 santo 'pi na pramāṇaṃ syur mṛte dhanini sākṣiṇaḥ /
Suśrutasaṃhitā
Su, Cik., 15, 39.2 sukhinaḥ sukumārāśca dhaninaścāpi ye narāḥ //
Tantrākhyāyikā
TAkhy, 2, 167.1 vinipatitam āryam api janaṃ dṛṣṭvā dhanyandho mūkaś ca bhavati dhanamadāvalepāt //
TAkhy, 2, 288.1 eko dhanī aparo bhogavān //
Yājñavalkyasmṛti
YāSmṛ, 2, 18.2 daṇḍaṃ ca svapaṇaṃ caiva dhanine dhanam eva ca //
YāSmṛ, 2, 26.1 ādhyādīnāṃ vihartāraṃ dhanine dāpayed dhanam /
YāSmṛ, 2, 33.1 pranaṣṭādhigataṃ deyaṃ nṛpeṇa dhanine dhanam /
YāSmṛ, 2, 41.1 gṛhītānukramād dāpyo dhaninām adhamarṇikaḥ /
YāSmṛ, 2, 60.2 yātaś ced anya ādheyo dhanabhāg vā dhanī bhavet //
YāSmṛ, 2, 93.2 dhanī vopagataṃ dadyāt svahastaparicihnitam //
Śatakatraya
ŚTr, 1, 45.2 ataś cānaikāntyād gurulaghutayā 'rtheṣu dhaninām avasthā vastūni prathayati ca saṃkocayati ca //
ŚTr, 3, 28.2 mṛdusparśā śayyā sulalitalatāpallavamayī sahante santāpaṃ tad api dhanināṃ dvāri kṛpaṇāḥ //
Bhāratamañjarī
BhāMañj, 5, 170.1 na sevyā dhanino nīcā nānugamyā madoddhatāḥ /
BhāMañj, 13, 54.1 dhanināmeva dhanyānāṃ yajñadānādikāḥ kriyāḥ /
BhāMañj, 13, 116.1 hīnavaṃśāḥ kulīnatvaṃ dhaninaśca daridratām /
BhāMañj, 13, 118.1 dhanino vyādhisaṃtaptā daridrāśca nirāmayāḥ /
BhāMañj, 13, 720.1 dhanināṃ nirdhanānāṃ ca vibhāgaṃ sukhaduḥkhayoḥ /
BhāMañj, 13, 724.1 dhanino darpapūrṇasya bhrūbhaṅgādvakradarśinaḥ /
BhāMañj, 13, 728.2 nirdhanāddhanināmeva kṛcchrādduḥkhaviṣūcikā //
Garuḍapurāṇa
GarPur, 1, 15, 129.1 dhanī dhanaprado dhanyo yādavānāṃ hite rataḥ /
GarPur, 1, 65, 10.1 mahadbhirāyurākhyātaṃ hyalpaliṅgo dhanī naraḥ /
GarPur, 1, 65, 18.2 samaiḥ strīratnadhanino madhye nimnaiśca kanyakāḥ //
GarPur, 1, 65, 23.2 dhanino vipulaiḥ pārśvairniḥsvā raktaiśca nimnagaiḥ //
GarPur, 1, 65, 42.2 saṃvṛtaiścaiva nimnaiśca dhaninaḥ parikīrtitāḥ //
GarPur, 1, 65, 48.2 vajrākārāśca dhanināṃ matsyapucchanibhā budhe //
GarPur, 1, 65, 62.1 bṛhatkarṇāśca dhanino rājānaḥ parikīrtitāḥ /
GarPur, 1, 65, 82.1 chatrākāraiḥ śirobhistu nṛpā nimnaśirā dhanī /
GarPur, 1, 110, 26.1 dhaninaḥ śrotriyo rājā nadī vaidyastu pañcamaḥ /
Hitopadeśa
Hitop, 1, 152.2 dānopabhogahīnena dhanena dhanino yadi /
Hitop, 1, 152.3 bhavāmaḥ kiṃ na tenaiva dhanena dhanino vayam //
Hitop, 1, 161.5 yad dadāti yad aśnāti tad eva dhanino dhanam /
Hitop, 2, 95.3 parikṣīyata evāsau dhanī vaiśravaṇopamaḥ //
Kathāsaritsāgara
KSS, 5, 2, 33.2 tatra satyavratākhyo 'sti niṣādādhipatir dhanī //
KSS, 5, 2, 44.2 ucchrāyapātaparyāyaṃ darśayad dhaninām iva //
KSS, 6, 1, 15.2 dhanī vitastādattākhyo bhikṣupūjaikatatparaḥ //
Mātṛkābhedatantra
MBhT, 8, 9.1 sa brahmavettā sa dhanī sa rājā bhuvi pūjitaḥ /
Narmamālā
KṣNarm, 1, 58.2 nītaḥ svajanako yena nidhanaṃ bandhane dhanī //
Rasaprakāśasudhākara
RPSudh, 4, 19.3 dehaṃ lohaṃ ca matimān sudhanī sādhayedidam //
Śukasaptati
Śusa, 6, 5.2 iha loke hi dhanināṃ paro 'pi svajanāyate /
Śusa, 20, 2.2 tatra ca karṣukaḥ sūrākhyo dhanī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 159.2 idaṃ tu dhanibhir deyamanyair deyaṃ yathocyate //