Occurrences

Śāṅkhāyanagṛhyasūtra
Mahābhārata
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Kṛṣiparāśara
Ānandakanda
Haribhaktivilāsa

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 26, 22.0 vasubhyo dhaniṣṭhābhyaḥ //
Mahābhārata
MBh, 3, 219, 10.1 dhaniṣṭhādis tadā kālo brahmaṇā parinirmitaḥ /
MBh, 13, 63, 29.1 goprayuktaṃ dhaniṣṭhāsu yānaṃ dattvā samāhitaḥ /
MBh, 13, 89, 12.1 rājyabhāgī dhaniṣṭhāyāṃ prāpnuyānnāpadaṃ naraḥ /
Amarakośa
AKośa, 1, 110.2 samā dhaniṣṭhāḥ syuḥ proṣṭhapadā bhādrapadāḥ striyaḥ //
Liṅgapurāṇa
LiPur, 1, 61, 46.1 saumyo budho dhaniṣṭhāsu pañcārcir udito grahaḥ /
LiPur, 1, 61, 55.2 śravaṇāntaṃ dhaniṣṭhādi yugaṃ syātpañcavārṣikam //
Matsyapurāṇa
MPur, 54, 13.1 pṛṣṭhaṃ dhaniṣṭhāsu ca pūjanīyamaghaughavidhvaṃsakarāya tacca /
MPur, 55, 9.2 tīkṣṇāṃśave ca śravaṇe ca kukṣau pṛṣṭhaṃ dhaniṣṭhāsu vikartanāya //
MPur, 124, 57.2 śravaṇaṃ ca dhaniṣṭhā ca vāruṇaṃ ca jaradgavam //
Viṣṇupurāṇa
ViPur, 3, 14, 16.1 kāle dhaniṣṭhā yadi nāma tasminbhavanti bhūpāla tadā pitṛbhyaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 28.1 haridevaḥ śraviṣṭhā tu dhaniṣṭhā vasudevatā /
Garuḍapurāṇa
GarPur, 1, 59, 8.1 vāsavastu tathā ṛkṣaṃ dhaniṣṭhā procyate budhaiḥ /
GarPur, 1, 59, 16.2 aśvinī rohiṇī puṣyā dhaniṣṭhā ca punarvasū //
GarPur, 1, 59, 23.2 rohiṇyārdrāṃ tathā puṣyā dhaniṣṭhā cottarātrayam //
GarPur, 1, 59, 36.1 dhaniṣṭhātritayaṃ bhaume budhe vai revatītrayam /
GarPur, 1, 59, 46.2 bhaume caivottarāṣāḍhā dhaniṣṭhā ca budhe hara //
GarPur, 1, 59, 48.2 śravaṇaṃ ca dhaniṣṭhā ca hastāśvanīmṛgās tathā //
GarPur, 1, 60, 11.1 aśvinī revatī citrā dhaniṣṭhā syādalaṅkṛtau /
GarPur, 1, 61, 11.1 praśastā cottarayātrā dhaniṣṭhādiṣu saptasu /
GarPur, 1, 61, 11.2 aśvinī revatī citrā dhaniṣṭhā samalaṃkṛtau //
Kṛṣiparāśara
KṛṣiPar, 1, 105.2 pūrvātrayaṃ dhaniṣṭhā ca indrāgnisaumyavāruṇāḥ /
Ānandakanda
ĀK, 1, 22, 67.1 dhaniṣṭhāyāṃ tu badarīvandākaṃ vidhināhṛtam /
Haribhaktivilāsa
HBhVil, 2, 23.2 rohiṇī śravaṇārdrā ca dhaniṣṭhā cottarātrayaḥ /