Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasārṇava
Tantrāloka
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 71, 5.2 aiśvaryaṃ prati saṃgharṣastrailokye sacarācare //
MBh, 3, 41, 16.1 avadhyo nāma nāstyasya trailokye sacarācare /
MBh, 3, 81, 109.1 tvayā sṛṣṭam idaṃ viśvaṃ trailokyaṃ sacarācaram /
MBh, 5, 97, 19.2 dhakṣyate mātale sarvaṃ trailokyaṃ sacarācaram //
MBh, 6, BhaGī 9, 10.1 mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram /
MBh, 6, BhaGī 11, 7.1 ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram /
MBh, 12, 248, 17.1 tato divaṃ bhuvaṃ khaṃ ca jagacca sacarācaram /
MBh, 13, 14, 129.1 nirdadāha jagat kṛtsnaṃ trailokyaṃ sacarācaram /
MBh, 13, 81, 15.2 nāvamanyā hyahaṃ saumyāstrailokye sacarācare //
MBh, 13, 84, 71.2 vyadīpayat tejasā ca trailokyaṃ sacarācaram //
MBh, 13, 85, 31.1 vayaṃ ca bhagavan sarve jagacca sacarācaram /
MBh, 13, 86, 14.1 abhavat kārttikeyaḥ sa trailokye sacarācare /
Manusmṛti
ManuS, 11, 237.2 tapasaiva prapaśyanti trailokyaṃ sacarācaram //
Rāmāyaṇa
Rām, Bā, 1, 67.1 karmaṇā tena mahatā trailokyaṃ sacarācaram /
Rām, Bā, 20, 11.1 eṣo 'strān vividhān vetti trailokye sacarācare /
Rām, Ār, 50, 9.1 pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram /
Rām, Ki, 39, 43.2 asyāhus tan mahāvegam odanaṃ sacarācaram //
Agnipurāṇa
AgniPur, 18, 44.3 rudrāṇāṃ ca śataṃ lakṣaṃ yair vyāptaṃ sacarācaraṃ //
Matsyapurāṇa
MPur, 9, 38.1 sve sve'ntare sarvamidamutpādya sacarācaram /
MPur, 13, 19.1 na tvayā rahitaṃ kiṃcidbrahmāṇḍe sacarācaram /
MPur, 23, 6.2 dīpayanviśvamakhilaṃ jyotsnayā sacarācaram //
MPur, 25, 8.2 aiśvaryaṃ prati saṃgharṣastrailokye sacarācare //
MPur, 52, 23.2 abhedātpūjitena syātpūjitaṃ sacarācaram //
MPur, 150, 165.2 tato'stratejasā vyāptaṃ trailokyaṃ sacarācaram //
MPur, 154, 30.1 tvamananta karoṣi jagadbhavatāṃ sacarācaragarbhavibhinnaguṇām /
MPur, 154, 32.1 sacarācaranirmathane kimiti kitavastu kṛto vihito bhavatā /
Viṣṇupurāṇa
ViPur, 2, 8, 102.1 yatrotametatprotaṃ ca yadbhūtaṃ sacarācaram /
Yājñavalkyasmṛti
YāSmṛ, 3, 128.2 jaghanād antarikṣaṃ ca jagacca sacarācaram //
YāSmṛ, 3, 145.2 ime lokā eṣa cātmā tasmācca sacarācaram //
Garuḍapurāṇa
GarPur, 1, 11, 3.1 lamityanena bījena plāvayetsacarācaram /
Rasārṇava
RArṇ, 1, 30.2 khaṇḍajñānena deveśi rañjitaṃ sacarācaram //
Tantrāloka
TĀ, 6, 161.2 ākramya nāde līyeta gṛhītvā sacarācaram //
Haribhaktivilāsa
HBhVil, 4, 270.2 kṛṣṇena sahitaṃ tatra trailokyaṃ sacarācaram //
HBhVil, 5, 383.2 śālagrāmaśilāyāṃ tu trailokyaṃ sacarācaram /
HBhVil, 5, 417.3 tenoḍhaṃ tu bhavet sarvaṃ trailokyaṃ sacarācaram //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 61.1 manodṛśyam idaṃ sarvaṃ yat kiṃcit sacarācaram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 24.2 sṛṣṭaṃ ca tatpurā rājanpaśyeyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 9, 20.1 vedebhyaḥ sakalaṃ jātaṃ yatkiṃcitsacarācaram /
SkPur (Rkh), Revākhaṇḍa, 10, 26.2 anāvṛṣṭihataṃ sarvaṃ sīdate sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 14, 43.1 vyāptam āsīt tadā viśvaṃ trailokyaṃ sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 14, 65.1 citādhūmākulaṃ sarvaṃ trailokyaṃ sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 20, 7.2 kāṣṭhabhūte tu saṃjāte trailokye sacarācare //
SkPur (Rkh), Revākhaṇḍa, 50, 33.2 tena sarvamidaṃ dattaṃ trailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 82, 12.1 sarvarogavinirmukto bhunakti sacarācaram /
SkPur (Rkh), Revākhaṇḍa, 118, 24.2 na nandati jagatsarvaṃ trailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 168, 4.2 yuṣmadvidhair dīpabhūtaiḥ paśyanti sacarācaram //
Sātvatatantra
SātT, 2, 74.1 yal līlātanubhir nityaṃ pālyate sacarācaram /
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.2 atha pṛthivyaptejovāyvākāśāni tattvāni tatra guror bṛhatprasādena śāstrāṇi ca yena yogenātītena trailokyaṃ sacarācaraṃ jātam eva /
UḍḍT, 14, 22.3 sacarācare oṃ sacarācare oṃ huṃ huṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ kṣakṣakṣaḥ hasaḥ oṃ saṃ huṃ hrīṃ sarveśa viṣṇubalena śaṃkaradarpeṇa vāyuvegena ravitejasā candrakāntyā vairaṃ bāṇaśūrpaṇaṃ sarvaṃ viṣaharaṃ vada sarvarakṣāṃsi hi nāśaya 2 bhañjaya 2 sarvaduṣṭān mohaya 2 deva huṃ phaṭ svāhā huṃ phaṭ svāhā /
UḍḍT, 14, 22.3 sacarācare oṃ sacarācare oṃ huṃ huṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ kṣakṣakṣaḥ hasaḥ oṃ saṃ huṃ hrīṃ sarveśa viṣṇubalena śaṃkaradarpeṇa vāyuvegena ravitejasā candrakāntyā vairaṃ bāṇaśūrpaṇaṃ sarvaṃ viṣaharaṃ vada sarvarakṣāṃsi hi nāśaya 2 bhañjaya 2 sarvaduṣṭān mohaya 2 deva huṃ phaṭ svāhā huṃ phaṭ svāhā /