Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 80, 4.2 sṛjā marutvatīr ava jīvadhanyā imā apo 'rcann anu svarājyam //
ṚV, 3, 1, 16.1 upakṣetāras tava supraṇīte 'gne viśvāni dhanyā dadhānāḥ /
ṚV, 4, 18, 3.2 tvaṣṭur gṛhe apibat somam indraḥ śatadhanyaṃ camvoḥ sutasya //
ṚV, 5, 41, 8.2 dhanyā sajoṣā dhiṣaṇā namobhir vanaspatīṃr oṣadhī rāya eṣe //
ṚV, 6, 11, 3.1 dhanyā ciddhi tve dhiṣaṇā vaṣṭi pra devāñ janma gṛṇate yajadhyai /
ṚV, 9, 86, 34.2 gabhastipūto nṛbhir adribhiḥ suto mahe vājāya dhanyāya dhanvasi //
ṚV, 10, 30, 14.1 emā agman revatīr jīvadhanyā adhvaryavaḥ sādayatā sakhāyaḥ /
ṚV, 10, 36, 8.1 apām peruṃ jīvadhanyam bharāmahe devāvyaṃ suhavam adhvaraśriyam /
ṚV, 10, 50, 3.1 ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyam iyakṣān /
ṚV, 10, 93, 5.1 uta no naktam apāṃ vṛṣaṇvasū sūryāmāsā sadanāya sadhanyā /
ṚV, 10, 169, 1.2 pīvasvatīr jīvadhanyāḥ pibantv avasāya padvate rudra mṛḍa //