Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Śatakatraya
Ṭikanikayātrā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Narmamālā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Dhanurveda
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 2, 20, 26.0 emā agman revatīr jīvadhanyā iti sādyamānāsv anvāha vasatīvarīṣv ekadhanāsu ca //
Atharvaveda (Śaunaka)
AVŚ, 12, 3, 4.1 āpas putrāso abhisaṃviśadhvam imaṃ jīvaṃ jīvadhanyāḥ sametya /
AVŚ, 12, 3, 25.2 tā jīvalā jīvadhanyāḥ pratiṣṭhāḥ pātra āsiktāḥ pary agnir indhām //
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 30.2 tad etad dhanyaṃ puṇyaṃ putryaṃ pautryaṃ paśavyam āyuṣyaṃ svargyaṃ yaśasyaṃ sārvakāmikam //
Kauṣītakibrāhmaṇa
KauṣB, 12, 2, 21.0 emā agman revatīr jīvadhanyā ity āgatāsu //
Khādiragṛhyasūtra
KhādGS, 4, 2, 13.0 prāgdvāraṃ dhanyaṃ yaśasyaṃ codagdvāraṃ putryaṃ paśavyaṃ ca dakṣiṇāpaścimadvāre sarve kāmā anudvāraṃ gehadvāram //
Pāraskaragṛhyasūtra
PārGS, 3, 8, 2.0 svargyaḥ paśavyaḥ putryo dhanyo yaśasya āyuṣyaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 1, 2.2 evaṃvrato yad udīrata ā haryatāyeti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śrīmān yaśasvī puṣṭimān dhanyo bhavati //
Āpastambaśrautasūtra
ĀpŚS, 20, 20, 9.5 prajāpate viśvasṛj jīvadhanya idaṃ no deva pratiharya havyam iti ṣaṭ prājāpatyā upariṣṭād abhiṣekasya juhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 35.0 sa eṣa śūlagavo dhanyo lokyaḥ puṇyaḥ putryaḥ paśavyāyuṣyo yaśasyaḥ //
Ṛgveda
ṚV, 1, 80, 4.2 sṛjā marutvatīr ava jīvadhanyā imā apo 'rcann anu svarājyam //
ṚV, 3, 1, 16.1 upakṣetāras tava supraṇīte 'gne viśvāni dhanyā dadhānāḥ /
ṚV, 4, 18, 3.2 tvaṣṭur gṛhe apibat somam indraḥ śatadhanyaṃ camvoḥ sutasya //
ṚV, 5, 41, 8.2 dhanyā sajoṣā dhiṣaṇā namobhir vanaspatīṃr oṣadhī rāya eṣe //
ṚV, 6, 11, 3.1 dhanyā ciddhi tve dhiṣaṇā vaṣṭi pra devāñ janma gṛṇate yajadhyai /
ṚV, 9, 86, 34.2 gabhastipūto nṛbhir adribhiḥ suto mahe vājāya dhanyāya dhanvasi //
ṚV, 10, 30, 14.1 emā agman revatīr jīvadhanyā adhvaryavaḥ sādayatā sakhāyaḥ /
ṚV, 10, 36, 8.1 apām peruṃ jīvadhanyam bharāmahe devāvyaṃ suhavam adhvaraśriyam /
ṚV, 10, 50, 3.1 ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyam iyakṣān /
ṚV, 10, 93, 5.1 uta no naktam apāṃ vṛṣaṇvasū sūryāmāsā sadanāya sadhanyā /
ṚV, 10, 169, 1.2 pīvasvatīr jīvadhanyāḥ pibantv avasāya padvate rudra mṛḍa //
Buddhacarita
BCar, 1, 53.1 dhanyo 'smyanugrāhyamidaṃ kulaṃ me yanmāṃ didṛkṣurbhagavānupetaḥ /
BCar, 3, 23.2 dhanyāsya bhāryeti śanairavocañśuddhairmanobhiḥ khalu nānyabhāvāt //
Carakasaṃhitā
Ca, Sū., 5, 97.1 dhanyaṃ maṅgalyamāyuṣyaṃ śrīmadvyasanasūdanam /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Śār., 8, 40.5 tasyāṃ ca pravāhamāṇāyāṃ striyaḥ śabdaṃ kuryuḥ prajātā prajātā dhanyaṃ dhanyaṃ putram iti /
Ca, Śār., 8, 40.5 tasyāṃ ca pravāhamāṇāyāṃ striyaḥ śabdaṃ kuryuḥ prajātā prajātā dhanyaṃ dhanyaṃ putram iti /
Ca, Cik., 1, 30.1 āyuṣyāṃ pauṣṭikīṃ dhanyāṃ vayasaḥ sthāpanīṃ parām /
Ca, Cik., 1, 3, 27.2 āyuṣyaṃ pauṣṭikaṃ dhanyaṃ svaravarṇaprasādanam //
Ca, Cik., 1, 3, 47.2 bhavatyāyuḥpradā dhanyā jarāroganibarhaṇī //
Ca, Cik., 1, 3, 53.2 medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet //
Ca, Cik., 2, 1, 20.2 maṅgalyo'yaṃ praśasyo'yaṃ dhanyo'yaṃ vīryavān ayam //
Mahābhārata
MBh, 1, 1, 4.2 uvāca tān ṛṣīn sarvān dhanyo vo 'smyadya darśanāt /
MBh, 1, 2, 236.22 dhanyam ārogyam āyuṣyaṃ puṇyaṃ satkarmasādhakam /
MBh, 1, 38, 8.3 te 'tra dhanyāḥ śubhadhiyo ye dharme satataṃ ratāḥ /
MBh, 1, 56, 25.1 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ puṇyaṃ tathaiva ca /
MBh, 1, 57, 16.2 indramāleti vikhyātaṃ dhanyam apratimaṃ mahat /
MBh, 1, 59, 53.1 āyuṣyaścaiva puṇyaśca dhanyaḥ śrutisukhāvahaḥ /
MBh, 1, 61, 101.1 dhanyaṃ yaśasyaṃ putrīyam āyuṣyaṃ vijayāvaham /
MBh, 1, 70, 2.3 dhanyaṃ yaśasyam āyuṣyaṃ kīrtayiṣyāmi te 'nagha //
MBh, 1, 113, 38.5 dhanyo 'smyanugṛhīto 'smi tvaṃ no dhātrī kulasya hi /
MBh, 1, 116, 21.1 dhanyā tvam asi bāhlīki matto bhāgyatarā tathā /
MBh, 1, 116, 30.55 dhanyā tvam asi vārṣṇeyi nāsti strī sadṛśī tvayā /
MBh, 1, 125, 17.2 dhanyo 'smyanugṛhīto 'smi rakṣito 'smi mahāmate /
MBh, 1, 210, 2.22 śayānaḥ śayane dhanye satyabhāmāsahāyavān /
MBh, 1, 212, 1.287 vayaṃ dhanyāḥ sma lokeṣu bāndhavaiḥ sahitā vibho /
MBh, 2, 70, 18.1 dhanyaṃ vaḥ pitaraṃ manye tapomedhānvitaṃ tathā /
MBh, 2, 70, 19.1 dhanyāṃ cātīndriyajñānām imāṃ prāptāṃ parāṃ gatim /
MBh, 3, 1, 31.2 dhanyā vayaṃ yad asmākaṃ snehakāruṇyayantritāḥ /
MBh, 3, 42, 3.1 dhanyo 'smy anugṛhīto 'smi yan mayā tryambako haraḥ /
MBh, 3, 263, 30.1 drakṣyantyāryasya dhanyā ye kuśalājaśamīlavaiḥ /
MBh, 3, 270, 22.1 dhanyo 'si yasya te nidrā kumbhakarṇeyam īdṛśī /
MBh, 3, 292, 16.1 dhanyas te putra janako devo bhānur vibhāvasuḥ /
MBh, 3, 292, 17.1 dhanyā sā pramadā yā tvāṃ putratve kalpayiṣyati /
MBh, 3, 292, 20.1 dhanyā drakṣyanti putra tvāṃ bhūmau saṃsarpamāṇakam /
MBh, 3, 292, 21.1 dhanyā drakṣyanti putra tvāṃ punar yauvanage mukhe /
MBh, 3, 297, 53.2 dhanyānām uttamaṃ kiṃ svid dhanānāṃ kiṃ svid uttamam /
MBh, 3, 297, 54.2 dhanyānām uttamaṃ dākṣyaṃ dhanānām uttamaṃ śrutam /
MBh, 5, 25, 8.1 te vai dhanyā yaiḥ kṛtaṃ jñātikāryaṃ ye vaḥ putrāḥ suhṛdo bāndhavāśca /
MBh, 5, 40, 10.1 gṛhe sthāpayitavyāni dhanyāni manur abravīt /
MBh, 5, 131, 3.1 kṣatradharmaratā dhanyā vidurā dīrghadarśinī /
MBh, 7, 11, 8.1 dhanyaḥ kuntīsuto rājā yasya grahaṇam icchasi /
MBh, 7, 11, 12.1 dhanyaḥ kuntīsuto rājā sujātā cāsya dhīmataḥ /
MBh, 7, 87, 71.2 nimittāni ca dhanyāni yathā bhīma vadanti me //
MBh, 8, 50, 46.1 nimittāni ca dhanyāni pārthasya praśaśaṃsire /
MBh, 10, 9, 32.1 dhanyastvam asi gāndhāre yastvam āyodhane hataḥ /
MBh, 12, 39, 5.1 dhanyā tvam asi pāñcāli yā tvaṃ puruṣasattamān /
MBh, 12, 41, 2.1 dhanyāḥ pāṇḍusutā loke yeṣāṃ brāhmaṇapuṃgavāḥ /
MBh, 12, 50, 4.1 aho dhanyo hi loko 'yaṃ sabhāgyāśca narā bhuvi /
MBh, 12, 82, 27.1 dhanyaṃ yaśasyam āyuṣyaṃ svapakṣodbhāvanaṃ śubham /
MBh, 12, 142, 7.2 yasya vai tādṛśī bhāryā dhanyaḥ sa manujo bhuvi //
MBh, 12, 270, 1.2 dhanyā dhanyā iti janāḥ sarve 'smān pravadantyuta /
MBh, 12, 270, 1.2 dhanyā dhanyā iti janāḥ sarve 'smān pravadantyuta /
MBh, 12, 282, 18.1 abhigamya dattaṃ tuṣṭyā yad dhanyam āhur abhiṣṭutam /
MBh, 12, 314, 36.2 yadi prīta upādhyāyo dhanyāḥ smo munisattama //
MBh, 12, 331, 11.1 dhanyāśca sarva evāsan brahmaṃste mama pūrvakāḥ /
MBh, 12, 332, 1.2 dhanyo 'syanugṛhīto 'si yat te dṛṣṭaḥ svayaṃ prabhuḥ /
MBh, 13, 2, 94.1 dhanyaṃ yaśasyam āyuṣyam idam ākhyānam uttamam /
MBh, 13, 8, 11.1 dhanyaḥ syāṃ yadyahaṃ bhūyaḥ saumya brāhmaṇako 'pi vā /
MBh, 13, 17, 169.3 svargyam ārogyam āyuṣyaṃ dhanyaṃ balyaṃ tathaiva ca //
MBh, 13, 26, 62.1 idaṃ medhyam idaṃ dhanyam idaṃ svargyam idaṃ sukham /
MBh, 13, 66, 17.1 dhanyaṃ yaśasyam āyuṣyaṃ jaladānaṃ viśāṃ pate /
MBh, 13, 69, 15.2 svādukṣīrapradā dhanyā mama nityaṃ niveśane //
MBh, 13, 83, 29.2 jāmadagnyaṃ prati vibho dhanyam āyuṣyam eva ca //
MBh, 13, 87, 3.3 dhanyaṃ yaśasyaṃ putrīyaṃ pitṛyajñaṃ paraṃtapa //
MBh, 13, 107, 25.2 dhanyaṃ paścānmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ //
MBh, 13, 107, 105.2 gṛhe vāsayitavyāste dhanyam āyuṣyam eva ca //
MBh, 13, 107, 106.1 gṛhe pārāvatā dhanyāḥ śukāśca sahasārikāḥ /
MBh, 13, 116, 35.1 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat /
MBh, 13, 134, 25.1 dhanyāḥ smo 'nugṛhītāḥ smo devi dharmaparāyaṇā /
MBh, 14, 89, 17.2 diṣṭyāsi pārtha kuśalī dhanyo rājā yudhiṣṭhiraḥ //
MBh, 15, 36, 23.1 dhanyo 'smyanugṛhīto 'smi saphalaṃ jīvitaṃ ca me /
Manusmṛti
ManuS, 3, 106.2 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ vātithipūjanam //
ManuS, 4, 19.1 buddhivṛddhikarāṇy āśu dhanyāni ca hitāni ca /
Rāmāyaṇa
Rām, Bā, 15, 17.2 prajākaraṃ gṛhāṇa tvaṃ dhanyam ārogyavardhanam //
Rām, Bā, 36, 31.2 kumārasambhavaś caiva dhanyaḥ puṇyas tathaiva ca //
Rām, Bā, 43, 20.1 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ putryam athāpi ca /
Rām, Bā, 46, 22.1 dhanyo 'smy anugṛhīto 'smi yasya me viṣayaṃ mune /
Rām, Bā, 49, 14.1 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava /
Rām, Bā, 64, 22.1 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava /
Rām, Ay, 58, 52.2 dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham //
Rām, Ay, 58, 53.2 sugandhi mama nāthasya dhanyā drakṣyanti tanmukham //
Rām, Ay, 66, 23.2 dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam //
Rām, Ay, 79, 12.1 dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale /
Rām, Ay, 104, 3.1 sa dhanyo yasya putrau dvau dharmajñau dharmavikramau /
Rām, Ār, 12, 10.1 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgavaḥ /
Rām, Su, 6, 10.2 punaśca padmāni sakesarāṇi dhanyāni citrāṇi tathā vanāni //
Rām, Su, 23, 16.2 dhanyāḥ paśyanti me nāthaṃ kṛtajñaṃ priyavādinam //
Rām, Su, 24, 39.1 dhanyā devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ /
Rām, Su, 24, 47.1 dhanyāḥ khalu mahātmāno munayaḥ satyasaṃmatāḥ /
Rām, Su, 53, 3.1 dhanyāste puruṣaśreṣṭhā ye buddhyā kopam utthitam /
Rām, Yu, 4, 5.1 nimittāni ca dhanyāni yāni prādurbhavanti me /
Rām, Yu, 38, 4.1 vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ /
Rām, Utt, 18, 10.2 dhanyaḥ khalu bhavān yena jyeṣṭho bhrātā raṇe jitaḥ //
Rām, Utt, 66, 14.2 uvāca rāghavo vākyaṃ dhanyastvam asi suvrata //
Rām, Utt, 73, 7.1 dhanyo 'smyanugṛhīto 'smi darśanena mahātmanaḥ /
Agnipurāṇa
AgniPur, 8, 12.2 ūcurvṛthā mariṣyāmo jaṭāyurdhanya eva saḥ //
AgniPur, 11, 1.3 dhanyastvaṃ vijayī yasmād indrajidvinipātitaḥ //
Amaruśataka
AmaruŚ, 1, 8.2 bhūyo'pyevamiti skhalan mṛdugirā saṃsūcya duśceṣṭitaṃ dhanyo hanyata eva nihnutiparaḥ preyān rudatyā hasan //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 132.2 agastyavihitaṃ dhanyam idaṃ śreṣṭhaṃ rasāyanam //
AHS, Utt., 1, 45.1 tat pītaṃ dhanyam āyuṣyaṃ vāṅmedhāsmṛtibuddhikṛt /
AHS, Utt., 6, 26.1 vāksvarasmṛtimedhākṛddhanyaṃ brāhmīghṛtaṃ smṛtam /
AHS, Utt., 34, 66.1 āyuṣyaṃ pauṣṭikaṃ medhyaṃ dhanyaṃ puṃsavanaṃ param /
AHS, Utt., 39, 22.2 brahmaṇā vihitaṃ dhanyam idaṃ prāśya rasāyanam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 18.1 dhanyam āyuṣyamojasyaṃ harṣotsāhakaraṃ śivam /
Bodhicaryāvatāra
BoCA, 5, 30.2 dhanyānāṃ gurusaṃvāsātsukaraṃ jāyate smṛtiḥ //
BoCA, 8, 86.1 dhanyaiḥ śaśāṅkakaracandanaśītaleṣu ramyeṣu harmyavipuleṣu śilātaleṣu /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 5.2 rājan dhanyāḥ prajāḥ kāryāḥ sukhaṃ cānububhūṣatā //
BKŚS, 5, 31.1 na caiṣa kevalaṃ dhanyas tena putreṇa pārthivaḥ /
BKŚS, 10, 244.2 saṃdhātā gomukhaś ceti dhanyas trikasamāgamaḥ //
BKŚS, 18, 376.2 yadīyaṃ mūlyam etasya dhanaṃ dhanyās tato vayam //
BKŚS, 19, 188.1 tām ālokya tato yuṣmān manye 'haṃ dhanyajanmanām /
BKŚS, 24, 22.1 sādhu śrāvaka dhanyo 'si yaḥ sarvajñaṃ namasyasi /
BKŚS, 25, 85.1 dhanyo jvaro 'pi yenedaṃ tvadaṅgam upayujyate /
Daśakumāracarita
DKCar, 2, 2, 204.1 atiniṣṇātaśca madanatantre māmabhyupetya dhanamitro rahasyakathayat sakhe saiva dhanyā gaṇikādārikā yāmevaṃ bhavanmano 'bhiniviśate //
Divyāvadāna
Divyāv, 12, 415.1 dhanyāste puruṣā loke ye buddhaṃ śaraṇaṃ gatāḥ /
Harivaṃśa
HV, 1, 21.1 dhanyaṃ yaśasyaṃ śatrughnaṃ svargyam āyurvivardhanam /
HV, 1, 40.1 āyuṣmān kīrtimān dhanyaḥ prajāvāṃś ca bhaven naraḥ /
HV, 4, 25.1 svargyaṃ yaśasyam āyuṣyaṃ dhanyaṃ vedena saṃmitam /
HV, 7, 49.3 prajānāṃ patayo rājan dhanyam eṣāṃ prakīrtanam //
HV, 20, 48.1 dhanyam āyuṣyam ārogyaṃ puṇyaṃ saṃkalpasādhakam /
Harṣacarita
Harṣacarita, 1, 78.1 keṣu vā dhanyeṣu tapovanadhāmasu tapasyantī sthātum icchasi //
Kāmasūtra
KāSū, 6, 1, 9.1 rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ /
Kūrmapurāṇa
KūPur, 1, 1, 124.1 dhanyaṃ yaśasyam āyuṣyaṃ puṇyaṃ mokṣapradaṃ nṛṇām /
KūPur, 1, 13, 34.1 dhanyo 'smyanugṛhīto 'smi yanme sākṣānmunīśvaraḥ /
KūPur, 1, 16, 5.1 dhanyo 'smyanugṛhīto 'smi samprāpto me purātanaḥ /
KūPur, 1, 28, 57.1 dhanyo 'syanugṛhīto 'si tvādṛśo 'nyo na vidyate /
KūPur, 1, 32, 29.1 dhanyāstu khalu te viprā mandākinyāṃ kṛtodakāḥ /
KūPur, 1, 37, 11.1 idaṃ dhanyamidaṃ svargyamidaṃ medhyamidaṃ sukham /
KūPur, 2, 34, 15.1 dhanyāstu khalu te martyā gayāyāṃ piṇḍadāyinaḥ /
Liṅgapurāṇa
LiPur, 1, 40, 46.1 dhanyā dharmaṃ cariṣyanti yugānte dvijasattamāḥ /
LiPur, 1, 94, 25.2 āyuṣmān balavān dhanyaḥ putrapautrasamanvitaḥ //
LiPur, 1, 96, 118.1 dhanyaṃ yaśasyam āyuṣyam ārogyaṃ puṣṭivardhanam /
LiPur, 1, 98, 154.2 dyumaṇis taraṇir dhanyaḥ siddhidaḥ siddhisādhanaḥ //
Matsyapurāṇa
MPur, 53, 63.2 dhanyaṃ yaśasyamāyuṣyaṃ purāṇānāmanukramam /
MPur, 53, 73.2 dhanyaṃ yaśasyamāyuṣyaṃ purāṇānāmanukramam /
MPur, 110, 14.1 idaṃ dhanyamidaṃ svargyamidaṃ satyamidaṃ sukham /
MPur, 154, 130.1 aho dhanyo'si śailendra yasya te kandaraṃ haraḥ /
MPur, 154, 138.1 bhagavantaṃ tato dhanyaṃ patimāpsyasi saṃmatam /
MPur, 154, 171.1 śubhodayānāṃ dhanyānāṃ na kadācitprayacchatām /
MPur, 154, 398.2 sa dhanyadhīrlokapitā caturmukho hariśca yatsaṃbhramavahnidīpitaḥ //
MPur, 175, 55.2 dhanyo'smyanugṛhīto'smi yanme'dya bhagavāñchiśoḥ /
MPur, 175, 68.2 dhanyo'smyanugṛhīto'smi yasya te'haṃ guruḥ sthitaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 208.1 dhanyāste puruṣavyāghrā ye buddhyā krodhamutthitam /
PABh zu PāśupSūtra, 3, 4, 6.2 dhanyo deśo yatra gāvaḥ prabhūtāḥ medhyaṃ cānnaṃ pārthivā dharmaśīlāḥ /
Suśrutasaṃhitā
Su, Utt., 58, 71.1 prajñāhitaṃ ca dhanyaṃ ca sarvarogāpahaṃ śivam /
Varāhapurāṇa
VarPur, 27, 38.2 sa dhanyaḥ sarvadā loke śivalokaṃ ca gacchati //
Viṣṇupurāṇa
ViPur, 1, 9, 128.1 sa ślāghyaḥ sa guṇī dhanyaḥ sa kulīnaḥ sa buddhimān /
ViPur, 2, 3, 24.1 gāyanti devāḥ kila gītakāni dhanyāstu ye bhāratabhūmibhāge /
ViPur, 2, 3, 26.2 prāpsyāma dhanyāḥ khalu te manuṣyā ye bhārate nendriyaviprahīnāḥ //
ViPur, 3, 14, 22.1 api dhanyaḥ kule jāyādasmākaṃ matimānnaraḥ /
ViPur, 4, 2, 42.2 aho dhanyo 'yam īdṛśam anabhimataṃ yonyantaram avāpyaibhir ātmajapautrādibhiḥ saha ramamāṇo 'tīvāsmākaṃ spṛhām utpādayati /
ViPur, 5, 18, 25.1 dhanyāste pathi ye kṛṣṇamito yāntyanivāritāḥ /
ViPur, 5, 19, 21.2 dhanyo 'hamarcayiṣyāmītyāha tau mālyajīvakaḥ //
ViPur, 5, 27, 21.2 dhanyāyāḥ khalvayaṃ putro vartate navayauvane //
ViPur, 6, 2, 7.1 utthāya sādhu sādhv iti śūdra dhanyo 'si cābravīt //
ViPur, 6, 2, 8.2 yoṣitaḥ sādhu dhanyās tās tābhyo dhanyataro 'sti kaḥ //
ViPur, 6, 2, 12.2 yaccāha bhagavān sādhu dhanyāś ceti punaḥ punaḥ //
ViPur, 6, 8, 38.2 dhanyānāṃ kulajaḥ piṇḍān yamunāyāṃ pradāsyati //
Śatakatraya
ŚTr, 2, 30.2 tanvīnetracakorapāvanavidhau saubhāgyalakṣmīnidhau dhanyaḥ ko 'pi na vikriyāṃ kalayati prāpte nave yauvane //
ŚTr, 2, 63.1 dhanyās ta eva dhavalāyatalocanānāṃ tāruṇyadarpaghanapīnapayodharāṇām /
ŚTr, 2, 97.2 jātāḥ śīkaraśītalāś ca marutor atyantakhedacchido dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṅgame //
ŚTr, 2, 99.2 vṛttorustanakāminījanakṛtāśleṣā gṛhābhyantare tāmbūlīdalapūgapūritamukhā dhanyāḥ sukhaṃ śerate //
ŚTr, 3, 15.1 dhanyānāṃ girikandareṣu vasatāṃ jyotiḥ paraṃ dhyāyatāmānandāśru jalaṃ pibanti śakunā niḥśaṅkam aṅkeśayāḥ /
ŚTr, 3, 21.2 matvā viśvam anaśvaraṃ niviśate saṃsārakārāgṛhe saṃdṛśya kṣaṇabhaṅguraṃ tad akhilaṃ dhanyastu saṃnyasyati //
ŚTr, 3, 41.1 sakhe dhanyāḥ kecit truṭitabhavabandhavyatikarā vanānte cittāntarviṣam aviṣayāśītviṣagatāḥ /
ŚTr, 3, 106.2 yeṣāṃ niḥsaṅgatāṅgīkaraṇapariṇatasvāntasantoṣiṇas te dhanyāḥ saṃnyastadainyavyatikaranikarāḥ karma nirmūlayanti //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 17.2 svapneṣv api tāni śubhāśubhāni viḍlepanaṃ dhanyam //
Ṭikanikayātrā, 9, 21.1 bhāradvājamayūcāpanakulāvalokanaṃ dhanyaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 3.1 kasyāpi tāta dhanyasya lokaceṣṭāvalokanāt /
Aṣṭāvakragīta, 16, 3.2 anenaivopadeśena dhanyaḥ prāpnoti nirvṛtim //
Aṣṭāvakragīta, 17, 8.2 yathā jīvikayā tasmād dhanya āste yathāsukhaṃ //
Aṣṭāvakragīta, 18, 36.2 dhanyo vijñānamātreṇa muktas tiṣṭhaty avikriyaḥ //
Aṣṭāvakragīta, 18, 65.1 sa eva dhanya ātmajñaḥ sarvabhāveṣu yaḥ samaḥ /
Aṣṭāvakragīta, 18, 97.2 jāḍye 'pi na jaḍo dhanyaḥ pāṇḍitye 'pi na paṇḍitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 39.2 atheha dhanyā bhagavanta itthaṃ yadvāsudeve 'khilalokanāthe //
BhāgPur, 1, 3, 41.2 niḥśreyasāya lokasya dhanyaṃ svastyayanaṃ mahat //
BhāgPur, 1, 6, 39.1 aho devarṣirdhanyo 'yaṃ yatkīrtiṃ śārṅgadhanvanaḥ /
BhāgPur, 3, 16, 20.2 dhanyārpitāṅghritulasīnavadāmadhāmno lokaṃ madhuvratapater iva kāmayānā //
BhāgPur, 3, 19, 38.1 etan mahāpuṇyam alaṃ pavitraṃ dhanyaṃ yaśasyaṃ padam āyurāśiṣām /
BhāgPur, 4, 12, 45.1 dhanyaṃ yaśasyamāyuṣyaṃ puṇyaṃ svastyayanaṃ mahat /
BhāgPur, 4, 22, 10.1 adhanā api te dhanyāḥ sādhavo gṛhamedhinaḥ /
BhāgPur, 4, 23, 25.2 aho iyaṃ vadhūrdhanyā yā caivaṃ bhūbhujāṃ patim /
BhāgPur, 4, 23, 35.1 dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ kalimalāpaham /
Bhāratamañjarī
BhāMañj, 1, 70.2 tatpurīṣaśca pīyūṣaṃ tvayā dhanyena bhakṣitam //
BhāMañj, 1, 348.1 te tamūcurgataprāṇo dhanyo na tu jarārditaḥ /
BhāMañj, 1, 539.2 evametadyathārthaṃ tvaṃ dhanyā kamalalocane //
BhāMañj, 1, 581.1 dhanyāsi mādri yasyāste hṛṣṭena jagatībhujā /
BhāMañj, 1, 641.2 niṣādarājastaṃ prāha dhanyo 'haṃ gṛhyatāmiti //
BhāMañj, 1, 710.1 ucchiṣṭabhagnapātrāṅko dhanyaścaṇḍālayācakaḥ /
BhāMañj, 1, 1145.2 dhanyo 'smīti vadanprahvo niryayau muninā saha //
BhāMañj, 1, 1204.2 āśībhirvidadhe dhanyāṃ draupadīṃ nantumāgatām //
BhāMañj, 1, 1256.2 dhanyo 'smi pārtha yasya tvaṃ svayaṃ saṃbandhamīhase //
BhāMañj, 5, 17.1 dhanyā bandhugṛhodyāne parasparam ayantritāḥ /
BhāMañj, 5, 34.2 sātyakiḥ śauryasadṛśaṃ dhanyaṃ kiṃ vā prabhāṣatām //
BhāMañj, 6, 280.2 hato jagannivāsena dhanyatāṃ yātvayaṃ janaḥ //
BhāMañj, 6, 431.2 uvāca dhanyatāmānī pulakālaṃkṛtākṛtiḥ //
BhāMañj, 7, 375.1 dhanyā bhavadvidhā eva kriyate yaiḥ sthiraṃ yaśaḥ /
BhāMañj, 12, 32.2 dhanyābhimānitevaikā kīrtistvadanuyāyinī //
BhāMañj, 12, 40.2 nūnamāpāsyati smeraṃ dhanyaḥ svargavadhūjanaḥ //
BhāMañj, 13, 54.1 dhanināmeva dhanyānāṃ yajñadānādikāḥ kriyāḥ /
BhāMañj, 13, 70.1 rājannasti gṛhe mokṣo dhanyānāṃ vighasāśinām /
BhāMañj, 13, 75.2 bhṛtyārthiśeṣaṃ ye 'śnanti te dhanyā vighasāśinaḥ //
BhāMañj, 13, 246.2 dhanyatā māninī manye vahati tvāṃ vasuṃdharā //
BhāMañj, 13, 667.1 aho nu dhanyamantro 'si buddhyā tvaṃ rakṣitastaro /
BhāMañj, 13, 764.1 dhanyā manuṣyāḥ saṃsāre yaiḥ svahastena bhujyate /
BhāMañj, 13, 766.1 aho dhanyo 'si yannākhurna maṇḍūko na kukkuṭaḥ /
BhāMañj, 13, 1221.1 dhanyaḥ suyodhanastāta dhiṅ māṃ puṇyairnirākṛtam /
BhāMañj, 13, 1293.2 dṛśyante dhanyatāstāstā rājyasvargatibhūtibhiḥ //
BhāMañj, 13, 1524.2 bhava madvacasā dhanyaḥ sabhāryaḥ pṛthivīpate //
BhāMañj, 13, 1567.1 śāstrānuvartinā putra tvayā dhanyo 'smi sūnunā /
BhāMañj, 13, 1618.2 indrastu prāha dhanyo 'stu sa hṛtaṃ yena puṣkaram //
BhāMañj, 13, 1740.1 dhanyo 'si yasya te rājankamalāvallabho vibhuḥ /
Garuḍapurāṇa
GarPur, 1, 15, 129.1 dhanī dhanaprado dhanyo yādavānāṃ hite rataḥ /
GarPur, 1, 89, 43.1 viśvo viśvabhugārādhyo dharmo dhanyaḥ śubhānanaḥ /
GarPur, 1, 89, 65.3 so 'haṃ patnīmabhīpsāmi dhanyāṃ divyāṃ prajāvatīm //
GarPur, 1, 115, 2.2 martyāḥ strīvaśagāḥ striyaśca capalā nīcā janā unnatāḥ hā kaṣṭaṃ khalu jīvitaṃ kaliyuge dhanyā janā ye mṛtāḥ //
GarPur, 1, 115, 3.1 dhanyāste ye na paśyanti deśabhaṅgaṃ kulakṣayam /
Gītagovinda
GītGov, 10, 18.2 viśati vitanoḥ anyaḥ dhanyaḥ na kaḥ api mamāntaram stanabharaparīrambhārambhe vidhehi vidheyatām //
Hitopadeśa
Hitop, 0, 21.1 ko dhanyo bahubhiḥ putraiḥ kuśūlāpūraṇāḍhakaiḥ /
Hitop, 1, 139.3 anuktaklībavacanaṃ dhanyaṃ kasyāpi jīvanam //
Hitop, 1, 182.1 iti śrutvā laghupatanako brūte dhanyo 'si manthara sarvathā āśrayaṇīyo 'si /
Hitop, 1, 183.2 ślāghyaḥ sa eko bhuvi mānavānāṃ sa uttamaḥ satpuruṣaḥ sa dhanyaḥ /
Hitop, 1, 193.6 sa ca taṃ gṛhītvā utthāya dhanuṣi baddhvā dhanyo 'smīty abhidhāya bhramaṇakleśāt kṣutpipāsākulaḥ svagṛhābhimukhaṃ prayātaḥ /
Hitop, 3, 33.1 etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta /
Hitop, 3, 102.43 tacchrutvā sānandaḥ śaktidharo brūte dhanyo 'ham evambhūtaḥ /
Kathāsaritsāgara
KSS, 3, 2, 119.2 dhanyastvaṃ nṛpate yasya mantrī yaugandharāyaṇaḥ //
KSS, 3, 3, 168.1 dhanyā vāsavadattā tu tvadbhaktyā tatkṛtaṃ tayā /
KSS, 3, 5, 13.1 dhanyas tvaṃ yasya caivetthaṃ prasanno bhagavān haraḥ /
KSS, 4, 2, 91.1 sā dhanyā kanyakā loke yasyāsteneha gṛhyate /
KSS, 5, 2, 291.2 utpatya dhanyo nijacakravartidhāma dyumārgeṇa javī jagāma //
KSS, 6, 1, 125.1 aho dāsyāḥ sutā ete dhanyā jagati dhīvarāḥ /
KSS, 6, 2, 21.1 sā dhanyā strī tavānena cakṣuṣā yā nirīkṣyate /
Kṛṣiparāśara
KṛṣiPar, 1, 38.3 tadā saṃvatsaro dhanyaḥ sarvaśasyaphalapradaḥ //
KṛṣiPar, 1, 57.4 tadā saṃvatsaro dhanyo bahuśasyaphalapradaḥ //
Mātṛkābhedatantra
MBhT, 7, 24.2 sa eva dhanyo loke 'smin devīputra iva kṣitau //
MBhT, 8, 8.2 sa eva dhanyo deveśi sa jñānī sa tu tattvavit //
Narmamālā
KṣNarm, 3, 35.2 vaśe patati dhanyānāṃ raṇḍā rasataraṅgiṇī //
Rasahṛdayatantra
RHT, 1, 6.1 rasabandhaśca sa dhanyaḥ prārambhe yasya satatamiva karuṇā /
Rasaratnasamuccaya
RRS, 1, 36.1 rasabandha eva dhanyaḥ prārambhe yasya satatamitikaraṇā /
RRS, 22, 22.2 dhanyo buddhikaraśca putrajananaḥ saubhāgyakṛdyoṣitāṃ nirdoṣaḥ smaramandirāmayaharo yogādaśeṣārtinut //
Rasaratnākara
RRĀ, R.kh., 10, 80.2 dhanyaḥ pāpanisūdano'gnijanano hṛtkaṇṭhaśodhīpunaḥ //
RRĀ, V.kh., 4, 163.2 deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā //
Rasendracintāmaṇi
RCint, 8, 231.2 medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet //
Rasendracūḍāmaṇi
RCūM, 8, 35.2 dhanyaṃ putrapradaṃ vṛṣyaṃ darśanasparśanādibhiḥ //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 163.2 āmnāya vargam imam āśu labheta vaidyo vidyāṃ viṣaṇṇajanajīvanadānadhanyām //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 14.0 dhanyamiti dhanāya hitam //
Tantrāloka
TĀ, 19, 47.1 tacchrutvā ko 'pi dhanyaścenmucyate nāsya sā kṣatiḥ /
Ānandakanda
ĀK, 1, 2, 238.1 sa puṇyaḥ sa vratī dhanyaḥ sa ślāghyaḥ sa ca buddhimān /
ĀK, 1, 3, 42.2 dhanyo'haṃ kṛtakṛtyo'smi śrīnātha tvatprasādataḥ //
ĀK, 1, 3, 95.2 īśvaro'syadya dhanyo'si sarveṣāṃ deśiko bhava //
ĀK, 1, 13, 37.1 dhanyaḥ puṇyatamaḥ śreṣṭhaḥ ślāghanīyo manīṣibhiḥ /
ĀK, 1, 20, 194.2 dhanyā tajjanayitrī ca puṇyastajjanakaḥ priye //
ĀK, 1, 21, 79.2 tatratyāśca prajā dhanyāḥ sphītārthāḥ puṇyakarmiṇaḥ //
ĀK, 2, 8, 21.3 dhanyaṃ maṅgalamāyuṣaḥ sthitikaraṃ saubhāgyakāntipradaṃ muktā hāravibhūṣaṇaṃ tad akhilaṃ mūlaṃ śaśī prīyate //
ĀK, 2, 8, 138.1 āyuṣyaṃ dhanyamojasyaṃ yaśasyaṃ sarvapāpmajit /
Āryāsaptaśatī
Āsapt, 2, 98.2 dhanyena bhujamṛṇālaṃ grāhyaṃ madanasya rājyam iva //
Āsapt, 2, 483.1 rodanam etad dhanyaṃ sakhi kiṃ bahu mṛtyur api mamānarghaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
ĀVDīp zu Ca, Sū., 1, 2, 20.0 kimāścaryaṃ mayi mune dhanyaścāhaṃ kathaṃ vibho iti tathā svayaṃbhuvacanāt so 'haṃ vedān vai samupasthitaḥ //
Śukasaptati
Śusa, 23, 3.1 saṃśayatulāyāṃ na yaḥ ārohati tasya na jīvitaṃ dhanyam /
Dhanurveda
DhanV, 1, 13.2 etad vāratrayaṃ dhanyaṃ prārambhe śastrakarmaṇi //
Haribhaktivilāsa
HBhVil, 2, 136.2 āgatāṃ bhāvayecchiṣyo dhanyo 'smīti viśeṣataḥ //
HBhVil, 4, 362.1 tat ślāghyaṃ janma dhanyaṃ tat dinaṃ puṇyātha nāḍikā /
HBhVil, 5, 409.1 sa dhanyaḥ puruṣo loke saphalaṃ tasya jīvitam /
Haṃsadūta
Haṃsadūta, 1, 79.1 trivakrāho dhanyā hṛdayamiva te svaṃ vapuriyaṃ samāsādya svairaṃ yadiha vilasantī nivasati /
Kokilasaṃdeśa
KokSam, 2, 50.2 dhanyaṃ cetaḥ punaridam ahorātram anyānapekṣaṃ tvayyāmagnaṃ bata nanu pṛthagbhāgyamapyekajānām //
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 2.0 bho janāḥ rasabandhaḥ pāradabandhanaṃ dhanyaḥ yasya prārambhe satataṃ nirantaraṃ karuṇā jāyata iti śeṣaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 24.1 te dhanyāste mahātmānasteṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 33, 46.2 dhanyaḥ pāpaharo nityamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 39, 33.1 ye dhārayanti ca gṛhe dhanyāste nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 38.1 dhanyaṃ yaśasyamāyuṣyaṃ sarvaduḥkhaghnamuttamam /
SkPur (Rkh), Revākhaṇḍa, 40, 25.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 42, 74.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 49, 27.1 dhanyāḥ puṇyāśca ye martyās teṣāṃ snānaṃ prajāyate /
SkPur (Rkh), Revākhaṇḍa, 54, 65.1 mamādya divaso dhanyo yasmād atra samāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 34.2 dhanyo 'hamadya me janma jīvitaṃ ca sujīvitam //
SkPur (Rkh), Revākhaṇḍa, 82, 9.1 te vandyā mānuṣe loke dhanyāḥ pūrṇamanorathāḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 48.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 90, 87.1 te dhanyā mānuṣe loke vandyā hi bhuvi mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 66.2 dhanyā puṇyā hyahaṃ loke ślāghyā vandyā ca sarvadā /
SkPur (Rkh), Revākhaṇḍa, 109, 17.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥkhapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 111, 44.2 dhanyaṃ yaśasyamāyuṣyaṃ sarvaduḥkhaghnamuttamam /
SkPur (Rkh), Revākhaṇḍa, 121, 20.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 125, 21.1 te dhanyāste mahātmānasteṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 133, 47.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 133, 48.1 etatpuṇyaṃ pāpaharaṃ dhanyamāyurvivardhanam /
SkPur (Rkh), Revākhaṇḍa, 158, 16.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 164, 12.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 167, 31.1 idaṃ yaśasyamāyuṣyaṃ dhanyaṃ duḥkhapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 177, 14.2 sūkṣmaṃ cātīndriyaṃ nityaṃ te dhanyā nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 56.1 ākhyānametacca sadā yaśasyaṃ svargyaṃ dhanyaṃ putryamāyuṣyakāri /
SkPur (Rkh), Revākhaṇḍa, 190, 27.1 te dhanyāste mahātmānas teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 195, 35.1 sa dhanyo devadevasya prasannenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, 229, 25.2 svargadaṃ putradaṃ dhanyaṃ yaśasyaṃ kīrtivardhanam //
SkPur (Rkh), Revākhaṇḍa, 232, 22.1 dhanyāste deśavaryāste yeṣu deśeṣu narmadā /
SkPur (Rkh), Revākhaṇḍa, 232, 48.1 dhanyaṃ tasya gṛhaṃ manye gṛhasthaṃ cāpi tatkulam /
SkPur (Rkh), Revākhaṇḍa, 232, 52.2 svargadaṃ putradaṃ dhanyaṃ yaśasyaṃ kīrttivardhanam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 221.3 dhanyo 'smy anugṛhīto 'smi tvayātikaruṇātmanā /