Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 10, 50, 3.1 ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyam iyakṣān /
Mahābhārata
MBh, 1, 70, 2.3 dhanyaṃ yaśasyam āyuṣyaṃ kīrtayiṣyāmi te 'nagha //
MBh, 12, 282, 18.1 abhigamya dattaṃ tuṣṭyā yad dhanyam āhur abhiṣṭutam /
MBh, 13, 107, 25.2 dhanyaṃ paścānmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ //
MBh, 13, 116, 35.1 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat /
Rāmāyaṇa
Rām, Bā, 15, 17.2 prajākaraṃ gṛhāṇa tvaṃ dhanyam ārogyavardhanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 22.2 brahmaṇā vihitaṃ dhanyam idaṃ prāśya rasāyanam //
Harivaṃśa
HV, 4, 25.1 svargyaṃ yaśasyam āyuṣyaṃ dhanyaṃ vedena saṃmitam /
HV, 20, 48.1 dhanyam āyuṣyam ārogyaṃ puṇyaṃ saṃkalpasādhakam /
Liṅgapurāṇa
LiPur, 1, 96, 118.1 dhanyaṃ yaśasyam āyuṣyam ārogyaṃ puṣṭivardhanam /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 41.2 niḥśreyasāya lokasya dhanyaṃ svastyayanaṃ mahat //
Bhāratamañjarī
BhāMañj, 5, 34.2 sātyakiḥ śauryasadṛśaṃ dhanyaṃ kiṃ vā prabhāṣatām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 74.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 232, 48.1 dhanyaṃ tasya gṛhaṃ manye gṛhasthaṃ cāpi tatkulam /