Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Nibandhasaṃgraha
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 7.2 viśrabdhaiḥ kriyatāṃ varāhapatibhirmustākṣatiḥ palvale viśrāmaṃ labhatāmidaṃ ca śithilajyābandhamasmaddhanuḥ //
Aitareyabrāhmaṇa
AB, 7, 14, 9.0 sa ha nety uktvā dhanur ādāyāraṇyam apātasthau sa saṃvatsaram araṇye cacāra //
Atharvaveda (Paippalāda)
AVP, 1, 49, 2.2 saṃ mā kṛtasya dhārayā dhanuḥ snāvneva nahyata //
AVP, 1, 76, 1.1 ūrdhvo bhava prati vidhyādhy asmad ugraṃ dhanur ojasvān ā tanuṣva /
AVP, 4, 5, 8.2 adyā me brahmaṇaspate dhanur ivā tānayā pasaḥ //
AVP, 5, 10, 6.2 mathnantv anyo anyasmā iṣudhīṃs tvad dhanus tvat //
AVP, 12, 5, 5.1 ut tanuṣva dhanuḥ prati muñcasva varma jahi śatrūn vīryā te kṛṇomi /
Atharvaveda (Śaunaka)
AVŚ, 4, 4, 6.2 adyāsya brahmaṇaspate dhanur ivā tānayā pasaḥ //
AVŚ, 4, 6, 6.2 utārasasya vṛkṣasya dhanuṣ ṭe arasārasam //
AVŚ, 4, 30, 5.1 ahaṃ rudrāya dhanur ā tanomi brahmadviṣe śarave hantavā u /
AVŚ, 5, 18, 8.2 tebhir brahmā vidhyati devapīyūn hṛdbalair dhanurbhir devajūtaiḥ //
AVŚ, 6, 101, 2.2 tenāsya brahmaṇaspate dhanur ivā tānayā pasaḥ //
AVŚ, 7, 50, 9.2 saṃ mā kṛtasya dhārayā dhanuḥ snāvneva nahyata //
AVŚ, 11, 2, 12.1 dhanur bibharṣi haritaṃ hiraṇyayaṃ sahasraghniṃ śatavadhaṃ śikhaṇḍin /
AVŚ, 15, 1, 6.0 sa ekavrātyo 'bhavat sa dhanur ādatta tad evendradhanuḥ //
AVŚ, 15, 1, 6.0 sa ekavrātyo 'bhavat sa dhanur ādatta tad evendradhanuḥ //
AVŚ, 18, 2, 60.1 dhanur hastād ādadāno mṛtasya saha kṣatreṇa varcasā balena /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 13.1 mauñjī dhanurjyā śāṇīti mekhalāḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 10, 23, 23.0 api vā tūṣṇīm evātha yācati dhanur bāṇavac caturo 'śmana aindrīm iṣṭakāṃ vibhaktim udapātraṃ darbhastambaṃ dūrvām ājyasthālīṃ sasruvām iti //
BaudhŚS, 10, 23, 28.0 athādatte dhanur bāṇavac caturo 'śmana iti //
BaudhŚS, 10, 23, 29.0 etat samādāya jaghanena dakṣiṇenāgniṃ parītyāgreṇa yūpāvaṭīyaṃ śaṅkuṃ tiṣṭhan dhanur adhijyaṃ kṛtvāyatyāntaḥśarkaram iṣuṃ nihanti //
BaudhŚS, 18, 16, 9.0 athāsmai dhanuḥ prayacchati yathā rājasūye tathā //
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
Chāndogyopaniṣad
ChU, 1, 3, 5.1 ato yāny anyāni vīryavanti karmāṇi yathāgner manthanam ājeḥ saraṇaṃ dṛḍhasya dhanuṣa āyamanam aprāṇann anapānaṃs tāni karoti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 4, 11.1 dhanur hotre vatsatarīr brahmaṇe anaḍuho 'dhvaryave /
Gautamadharmasūtra
GautDhS, 2, 1, 15.1 caryā ca rathadhanurbhyām //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
Jaiminīyabrāhmaṇa
JB, 1, 129, 11.0 athānumantrayeta prāṇair amuṣya prāṇān vṛṅkṣva takṣaṇena tekṣṇīyasāyur asya prāṇān vṛṅkṣva kruddha enaṃ manyunā daṇḍena jahi dhanur enam ātatyeṣvā vidhyeti //
Kauśikasūtra
KauśS, 2, 5, 9.0 dhanuridhme dhanuḥ samidham ādadhāti //
KauśS, 2, 5, 9.0 dhanuridhme dhanuḥ samidham ādadhāti //
KauśS, 2, 5, 11.0 dhanuḥ saṃpātavad vimṛjya prayacchati //
KauśS, 4, 12, 36.0 klībapade bādhakaṃ dhanur vṛścati //
KauśS, 7, 8, 2.0 maurvīṃ kṣatriyāya dhanurjyāṃ vā //
KauśS, 11, 1, 49.0 dhanur hastād iti kṣatriyasya //
KauśS, 11, 6, 3.0 prādeśena dhanuṣā cemāṃ mātrāṃ mimīmaha iti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 31.0 uttarasya pyukṣṇaveṣṭitaṃ dhanuḥ //
KātyŚS, 15, 5, 17.0 indrasya vārtraghnam iti dhanur ātanoti //
KātyŚS, 15, 5, 19.0 dhanuḥ prayacchati tvayāyam iti //
KātyŚS, 15, 6, 20.0 dhanurārtnyopaspṛśati gāṃ yajamānaḥ sam indriyeṇeti //
KātyŚS, 15, 6, 35.0 seṣukaṃ dhanuḥ prayacchati //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 12.1 mauñjīṃ trivṛtaṃ brāhmaṇāya prayacchati maurvīṃ dhanurjyāṃ rājanyāya sautrīṃ vaiśyāya //
KāṭhGS, 71, 17.0 dhanvanā gā iti dvābhyāṃ dhanuryajñasya //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 5, 6.0 tasmai dhanuś ca tisraś ca prayacchet //
MS, 2, 9, 2, 9.1 avatatya dhanuṣ ṭvaṃ sahasrākṣa śateṣudhe /
MS, 2, 9, 2, 10.1 vijyaṃ dhanuḥ kapardino viśalyo bāṇavaṃ uta /
MS, 2, 9, 2, 12.1 yā te hetir mīḍhuṣṭama śivaṃ babhūva te dhanuḥ /
MS, 2, 9, 4, 1.0 nama iṣukṛdbhyo dhanuṣkṛdbhyaś ca vo namaḥ //
MS, 2, 9, 9, 5.2 avatatya dhanuṣ ṭvam akruddhaḥ sumanā bhava /
MS, 3, 16, 3, 5.2 dhanuḥ śatror apakāmaṃ kṛṇotu dhanvanā sarvāḥ pṛtanā jayema //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 3.1 dhanurgṛhītvaupaniṣadaṃ mahāstraṃ śaraṃ hyupāsāniśitaṃ saṃdhayīta /
MuṇḍU, 2, 2, 4.1 praṇavo dhanuḥ śaro hyātmā brahma tallakṣyam ucyate /
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 22.0 dhanurjyā rājanyasya //
Taittirīyasaṃhitā
TS, 4, 5, 1, 2.1 yā ta iṣuḥ śivatamā śivam babhūva te dhanuḥ /
TS, 4, 5, 1, 14.1 avatatya dhanus tvaṃ sahasrākṣa śateṣudhe /
TS, 4, 5, 1, 15.1 vijyaṃ dhanuḥ kapardino viśalyo bāṇavāṁ uta /
TS, 4, 5, 1, 16.1 yā te hetir mīḍhuṣṭama haste babhūva te dhanuḥ /
TS, 5, 5, 7, 16.0 yat te rudra puro dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 18.0 yat te rudra dakṣiṇā dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 20.0 yat te rudra paścād dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 22.0 yat te rudrottarād dhanus tad vāto anuvātu te //
TS, 5, 5, 7, 24.0 yat te rudropari dhanus tad vāto anuvātu te //
TS, 6, 5, 5, 10.0 dhanur eva prathamo jyā dvitīya iṣus tṛtīyaḥ //
Taittirīyāraṇyaka
TĀ, 5, 1, 2.7 savyād dhanur ajāyata /
TĀ, 5, 1, 4.4 sa dhanuḥ pratiṣkabhyātiṣṭhat /
TĀ, 5, 1, 5.3 tasya dhanur vipravamāṇaṃ śira udavartayat /
Vasiṣṭhadharmasūtra
VasDhS, 11, 59.1 dhanurjyā kṣatriyasya //
Vārāhagṛhyasūtra
VārGS, 5, 7.6 maurvīṃ dhanurjyāṃ kṣatriyasya śāṇīṃ vaiśyasya //
Vārāhaśrautasūtra
VārŚS, 3, 3, 2, 38.0 indrasya vajro 'sīti yajamānāya dhanuḥ prayacchati //
VārŚS, 3, 4, 3, 29.1 dhanvanā gā iti dhanur ādatte //
Āpastambaśrautasūtra
ĀpŚS, 17, 12, 3.0 tisṛdhanvam ayācitaṃ yajamāno brāhmaṇāya dattvā yat te rudra puro dhanur ity etair yathāliṅgam upatiṣṭhate //
ĀpŚS, 18, 10, 27.2 dhanur vā vetraveṣṭitam //
ĀpŚS, 18, 14, 10.1 apa upasparśayitvāvinno agnir ity āvido yajamānaṃ vācayan bahir udānīyaiṣa vo bharatā rājety uktvendrasya vajro 'sīti dhanur yajamānāya prayacchati //
ĀpŚS, 18, 17, 6.1 sadhanū rājanyaḥ purastād uttarato vāvasthito bhavati //
ĀpŚS, 18, 17, 10.1 indrasya vajro 'sīti dhanurārtnyā patnīm aśvāṃś copanudati //
ĀpŚS, 18, 17, 11.1 eṣa vajro vājasās tena nau putro vājaṃ sed iti dhanuḥ patnyai prayacchati //
ĀpŚS, 20, 16, 5.0 dhanvanā gā iti dhanur ādatte //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 19, 12.0 teṣām mekhalā mauñjī brāhmaṇasya dhanurjyā kṣatriyasyāvī vaiśyasya //
ĀśvGS, 3, 12, 4.0 uttarayā dhanuḥ //
ĀśvGS, 4, 2, 17.0 dhanuś ca kṣatriyāya //
ĀśvGS, 4, 2, 20.0 dhanur hastād ādadāno mṛtasyeti dhanuḥ //
ĀśvGS, 4, 2, 20.0 dhanur hastād ādadāno mṛtasyeti dhanuḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 5, 27.1 atha dhanuradhitanoti /
ŚBM, 5, 3, 5, 27.2 indrasya vārtraghnamasīti vārtraghnaṃ vai dhanur indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānastasmādāhendrasya vārtraghnamasīti //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 4, 3, 10.1 atha dhanurārtnyā gāmupaspṛśati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 16.0 dhanurjyā kṣatriyasya //
Ṛgveda
ṚV, 6, 75, 2.2 dhanuḥ śatror apakāmaṃ kṛṇoti dhanvanā sarvāḥ pradiśo jayema //
ṚV, 8, 72, 4.1 jāmy atītape dhanur vayodhā aruhad vanam /
ṚV, 8, 77, 11.1 tuvikṣaṃ te sukṛtaṃ sūmayaṃ dhanuḥ sādhur bundo hiraṇyayaḥ /
ṚV, 9, 99, 1.1 ā haryatāya dhṛṣṇave dhanus tanvanti pauṃsyam /
ṚV, 10, 18, 9.1 dhanur hastād ādadāno mṛtasyāsme kṣatrāya varcase balāya /
ṚV, 10, 125, 6.1 ahaṃ rudrāya dhanur ā tanomi brahmadviṣe śarave hantavā u /
Ṛgvedakhilāni
ṚVKh, 3, 9, 1.1 tvaṃ drapsaṃ dhanuṣā yudhyamānam upātiṣṭho maghavann aṃśumatyāḥ /
Arthaśāstra
ArthaŚ, 2, 4, 20.1 bahiḥ parikhāyā dhanuḥśatāpakṛṣṭāś caityapuṇyasthānavanasetubandhāḥ kāryāḥ yathādiśaṃ ca digdevatāḥ //
ArthaŚ, 2, 18, 8.1 tālacāpadāravaśārṅgāṇi kārmukakodaṇḍadrūṇā dhanūṃṣi //
ArthaŚ, 10, 1, 2.1 madhyamasyottare navabhāge rājavāstukaṃ dhanuḥśatāyāmam ardhavistāram paścimārdhe tasyāntaḥpuram //
ArthaŚ, 10, 1, 5.1 ato dhanuḥśatāntarāścatvāraḥ śakaṭamethīpratatistambhasālaparikṣepāḥ //
ArthaŚ, 14, 1, 31.1 tato 'rdhadharaṇiko yogaḥ saktupiṇyākābhyām udake praṇīto dhanuḥśatāyāmam udakāśayaṃ dūṣayati //
ArthaŚ, 14, 3, 66.1 tataḥ sajyānāṃ dhanuṣāṃ yantrāṇāṃ ca purastācchedanaṃ jyāchedanaṃ karoti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 21.0 divāvibhāniśāprabhābhāskārāntānantādibahunāndīkiṃlipilibibalibhaktikartṛcitrakṣetrasaṅkhyājaṅghābāhvaharyattaddhanuraruṣṣu //
Aṣṭādhyāyī, 4, 4, 83.0 vidhyatyadhanuṣā //
Aṣṭādhyāyī, 5, 4, 132.0 dhanuṣaś ca //
Buddhacarita
BCar, 6, 61.1 śivaṃ ca kāṣāyamṛṣidhvajaste na yujyate hiṃsramidaṃ dhanuśca /
BCar, 13, 7.1 tato dhanuḥ puṣpamayaṃ gṛhītvā śarān jaganmohakarāṃśca pañca /
Carakasaṃhitā
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Vim., 8, 42.1 athaupamyamaupamyaṃ nāma yadanyenānyasya sādṛśyamadhikṛtya prakāśanaṃ yathā daṇḍena daṇḍakasya dhanuṣā dhanuḥstambhasya iṣvāsenārogyadasyeti //
Lalitavistara
LalVis, 12, 60.13 catvāro hastā dhanuḥ /
LalVis, 12, 60.14 dhanuḥsahasraṃ mārgadhvajākrośaḥ /
LalVis, 12, 81.12 tatra bodhisattvasya yadyadeva dhanurupānamyate sma tattadeva vicchidyate sma /
LalVis, 12, 81.13 tato bodhisattva āha astīha deva nagare kiṃcidanyaddhanuryanmamāropaṇaṃ saheta kāyabalasthāmaṃ ca rājāhāsti putra /
LalVis, 12, 81.14 kumāra āha kva taddeva rājā āha tava putra pitāmahaḥ siṃhahanurnāmābhūt tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate /
LalVis, 12, 81.15 na punastatkaścicchaknoti sma taddhanurāropayituṃ prāgeva pūrayitum /
LalVis, 12, 81.16 bodhisattva āha ānīyatāṃ deva taddhanuḥ /
LalVis, 12, 82.1 tāvadyāvattaddhanur upanāmitamabhūt /
LalVis, 12, 82.2 tatra sarve śākyakumārāḥ parameṇāpi prayatnena vyāyacchamānā na śaknuvanti sma taddhanurāropayituṃ prāgeva pūrayitum /
LalVis, 12, 82.3 tatastaddhanurdaṇḍapāṇeḥ śākyasyopanāmitamabhūt /
LalVis, 12, 82.4 atha daṇḍapāṇiḥ śākyaḥ sarvaṃ kāyabalasthāma saṃjanayya taddhanurāropayitumārabdho 'bhūt /
LalVis, 12, 82.8 tasya dhanuṣa āropyamāṇasya sarvaṃ kapilavastu mahānagaraṃ śabdenābhivijñaptamabhūt /
LalVis, 12, 82.10 anye tadavocan siddhārthena kila kumāreṇa paitāmahadhanurāropitaṃ tasyāyaṃ śabda iti /
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
Mahābhārata
MBh, 1, 1, 103.1 yadāśrauṣaṃ dhanur āyamya citraṃ viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām /
MBh, 1, 1, 124.1 yadāśrauṣaṃ vāsudevārjunau tau tathā dhanur gāṇḍivam aprameyam /
MBh, 1, 2, 93.4 saṃprāptiścakradhanuṣoḥ khāṇḍavasya ca dāhanam //
MBh, 1, 2, 157.1 śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ /
MBh, 1, 2, 230.6 dadau sampūjya tad divyaṃ gāṇḍīvaṃ dhanur uttamam /
MBh, 1, 17, 19.1 tatra divyaṃ dhanur dṛṣṭvā narasya bhagavān api /
MBh, 1, 36, 11.2 pṛṣṭhato dhanur ādāya sasāra gahane vane //
MBh, 1, 36, 16.2 apṛcchad dhanur udyamya taṃ muniṃ kṣucchramānvitaḥ //
MBh, 1, 55, 6.2 nacirād iva vidvāṃso vede dhanuṣi cābhavan //
MBh, 1, 55, 37.1 pārthāyāgnir dadau cāpi gāṇḍīvaṃ dhanur uttamam /
MBh, 1, 57, 91.3 vīro droṇavināśāya dhanuṣā saha vīryavān //
MBh, 1, 62, 12.1 dhanuṣyatha gadāyuddhe tsarupraharaṇeṣu ca /
MBh, 1, 92, 24.1 sa rājā śaṃtanur dhīmān khyātaḥ pṛthvyāṃ dhanurdharaḥ /
MBh, 1, 96, 22.7 sa dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca /
MBh, 1, 96, 31.5 saṃspṛśaṃśca dhanuḥśreṣṭhaṃ sajyaṃ kṛtvā nararṣabhaḥ /
MBh, 1, 96, 38.3 ardhacandreṇa bāṇena dhanuścicheda jahnujaḥ /
MBh, 1, 96, 38.6 nikṣipya ca dhanuḥ śrīmān bhūmau tiṣṭhad avāṅmukhaḥ //
MBh, 1, 98, 2.1 punaśca dhanur ādāya mahāstrāṇi pramuñcatā /
MBh, 1, 102, 19.1 pāṇḍur dhanuṣi vikrānto narebhyo 'bhyadhiko 'bhavat /
MBh, 1, 106, 10.1 bhārataṃ saha bhāryābhyāṃ bāṇakhaḍgadhanurdharam /
MBh, 1, 114, 11.15 tam āpatantaṃ śārdūlaṃ vikṛṣya dhanur uttamam /
MBh, 1, 115, 28.32 yena sāgaraparyantā dhanuṣā nirjitā mahī /
MBh, 1, 115, 28.43 dhanuśca dadatāṃ śreṣṭhastālamātraṃ mahāprabham /
MBh, 1, 120, 7.2 dhanurbāṇadharaṃ bālā lobhayāmāsa gautamam //
MBh, 1, 120, 9.1 dhanuśca hi śarāścāsya karābhyāṃ prāpatan bhuvi /
MBh, 1, 120, 15.1 dhanuśca saśaraṃ dṛṣṭvā tathā kṛṣṇājināni ca /
MBh, 1, 122, 18.4 tataḥ sa śaram ādāya dhanur droṇo mahāyaśāḥ /
MBh, 1, 123, 4.4 yogyāṃ cakre mahābāhur dhanuṣā pāṇḍunandanaḥ //
MBh, 1, 123, 11.2 śiṣyaṃ dhanuṣi dharmajñasteṣām evānvavekṣayā /
MBh, 1, 123, 47.2 śīghraṃ bhavantaḥ sarve vai dhanūṃṣyādāya satvarāḥ /
MBh, 1, 123, 50.1 tato yudhiṣṭhiraḥ pūrvaṃ dhanur gṛhya mahāravam /
MBh, 1, 124, 22.10 dhanūṃṣi pūrvaṃ saṃgṛhya taptakāñcanabhūṣitāḥ /
MBh, 1, 124, 27.1 kṛtvā dhanuṣi te mārgān rathacaryāsu cāsakṛt /
MBh, 1, 125, 25.1 ityevamādi sumahat khaḍge dhanuṣi cābhavat /
MBh, 1, 126, 22.2 pariṣvaktaḥ sthitaḥ karṇaḥ pragṛhya saśaraṃ dhanuḥ //
MBh, 1, 127, 2.1 tam ālokya dhanustyaktvā pitṛgauravayantritaḥ /
MBh, 1, 128, 4.30 dhanurjyātalaśabdaśca saṃspṛśan gaganaṃ mahat /
MBh, 1, 128, 4.95 vegaṃ cakre mahāvego dhanurjyām avamṛjya ca /
MBh, 1, 128, 4.97 athānyad dhanur ādāya satyajid vegavattaram /
MBh, 1, 128, 4.101 hayān dhvajaṃ dhanur muṣṭim ubhau tau pārṣṇisārathī /
MBh, 1, 128, 4.107 tasya pārtho dhvajaṃ chatraṃ dhanuścorvyām apātayat /
MBh, 1, 141, 19.2 tasmād deśāddhanūṃṣyaṣṭau siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 1, 151, 25.23 drupadaśca dhanuścitraṃ durānāmaṃ kṣitīśvaraiḥ /
MBh, 1, 151, 25.26 anena dhanuṣā yo vai śareṇemaṃ jalecaram /
MBh, 1, 155, 24.2 ṣaḍaratni dhanuścāsya dṛśyate 'pratimaṃ mahat //
MBh, 1, 158, 6.2 visphārayan dhanur ghoram idaṃ vacanam abravīt //
MBh, 1, 159, 6.1 vede dhanuṣi cācāryam abhijānāmi te 'rjuna /
MBh, 1, 159, 6.4 droṇam iṣvastrakuśalaṃ dhanuṣyaṅgirasāṃ varam //
MBh, 1, 176, 9.6 dṛḍhaṃ dhanur anāyamyaṃ kārayāmāsa bhārata /
MBh, 1, 176, 9.8 tad dhanuḥ kiṃdhuraṃ nāma devadattam upānayat /
MBh, 1, 176, 9.10 na tu jyāṃ prasahed anyāṃ tad dhanuḥpravaraṃ mahat //
MBh, 1, 176, 11.2 idaṃ sajyaṃ dhanuḥ kṛtvā sajyenānena sāyakaiḥ /
MBh, 1, 176, 34.1 idaṃ dhanur lakṣyam ime ca bāṇāḥ śṛṇvantu me pārthivāḥ sarva eva /
MBh, 1, 178, 16.1 te vikramantaḥ sphuratā dṛḍhena niṣkṛṣyamāṇā dhanuṣā narendrāḥ /
MBh, 1, 178, 16.4 pāñcālarājasya sutā sakhībhiḥ dṛṣṭvā dhanuḥkṣobham udārarūpā /
MBh, 1, 178, 17.1 hāhākṛtaṃ tad dhanuṣā dṛḍhena niṣpiṣṭabhagnāṅgadakuṇḍalaṃ ca /
MBh, 1, 178, 17.4 uddhṛtya tūrṇaṃ dhanur udyataṃ tat sajyaṃ cakārāśu yuyoja bāṇān /
MBh, 1, 178, 17.8 sāmarṣahāsaṃ prasamīkṣya sūryaṃ tatyāja karṇaḥ sphuritaṃ dhanustat /
MBh, 1, 178, 17.12 dhanur ādāyamānastu jānubhyām agaman mahīm /
MBh, 1, 178, 17.14 dhanuṣo 'bhyāśam āgatya tasthau girir ivācalaḥ /
MBh, 1, 178, 17.15 dhanuṣā pīḍyamānastu jānubhyām agaman mahīm /
MBh, 1, 178, 17.22 dhanur āropyamāṇaṃ tu romamātre 'bhyatāḍayat /
MBh, 1, 178, 17.25 dhanur āropyamāṇaṃ tu sarṣamātre 'bhyatāḍayat /
MBh, 1, 178, 17.27 dhanuṣā so 'pi nirdhūta iti sarve bhayākulāḥ /
MBh, 1, 178, 17.28 evaṃ karṇe vinirdhūte dhanuṣānye nṛpottamāḥ /
MBh, 1, 178, 17.31 nirāśā dhanuṣoddhāre draupadīsaṃgame 'pi ca /
MBh, 1, 178, 17.35 vilokya draupadīṃ hṛṣṭo dhanuṣo 'bhyāśam āgamat /
MBh, 1, 178, 17.36 sa babhau dhanur ādāya śakraścāpadharo yathā /
MBh, 1, 178, 17.38 āropyamāṇastad rājā dhanuṣā balinā tadā /
MBh, 1, 178, 17.45 dhanurabhyāśam āgamya tolayāmāsa tad dhanuḥ /
MBh, 1, 178, 17.45 dhanurabhyāśam āgamya tolayāmāsa tad dhanuḥ /
MBh, 1, 178, 18.2 kuntīsuto jiṣṇur iyeṣa kartuṃ sajyaṃ dhanustat saśaraṃ sa vīraḥ //
MBh, 1, 179, 1.2 yadā nivṛttā rājāno dhanuṣaḥ sajyakarmaṇi /
MBh, 1, 179, 5.2 baṭumātreṇa śakyaṃ hi sajyaṃ kartuṃ dhanur dvijāḥ /
MBh, 1, 179, 7.2 prasthito dhanur āyantuṃ vāryatāṃ sādhu mā gamat //
MBh, 1, 179, 8.4 parājayo jayo vā syāt kuryāt sajyaṃ dhanur dvijāḥ //
MBh, 1, 179, 13.5 tasmād bruvantu sarve 'tra baṭur eṣa dhanur mahān /
MBh, 1, 179, 14.2 arjuno dhanuṣo 'bhyāśe tasthau girir ivācalaḥ /
MBh, 1, 179, 14.5 etad dhanur brāhmaṇānāṃ sajyaṃ kartum alaṃ nu kim /
MBh, 1, 179, 14.8 eteṣāṃ yo dhanuḥśreṣṭhaṃ sajyaṃ kuryād dvijottama /
MBh, 1, 179, 15.1 sa tad dhanuḥ parikramya pradakṣiṇam athākarot /
MBh, 1, 180, 16.7 prāṇādhike dhanuṣi tat katham āgraho 'bhūt /
MBh, 1, 180, 16.8 kasya droṇo dhanuṣi na guruḥ svasti devavratāya /
MBh, 1, 180, 16.17 visismiye cāpi bhayaṃ vihāya tasthau dhanur gṛhya mahendrakarmā //
MBh, 1, 180, 18.1 ya eṣa mattarṣabhatulyagāmī mahad dhanuḥ karṣati tālamātram /
MBh, 1, 181, 4.1 iti tad dhanur ādāya śulkāvāptaṃ mahārathaḥ /
MBh, 1, 181, 9.2 karṇaṃ vaikartanaṃ dhīmān vikṛṣya balavad dhanuḥ /
MBh, 1, 181, 20.5 evam uktvā tu karṇasya dhanuścicheda pāṇḍavaḥ /
MBh, 1, 181, 20.6 tato 'nyad dhanur ādāya saṃyoddhuṃ saṃdadhe śaram /
MBh, 1, 181, 20.7 dṛṣṭvā tad api kaunteyaścicheda saśaraṃ dhanuḥ /
MBh, 1, 181, 20.10 punar āyān muhūrtena gṛhītvā saśaraṃ dhanuḥ /
MBh, 1, 181, 20.16 achinad dhanuṣāṃ pārthaḥ śataṃ karṇasya saṃyuge /
MBh, 1, 181, 20.17 chittvā dhanūṃṣi karṇasya karṇamarmasvatāḍayat /
MBh, 1, 181, 25.11 chittvā rājā dhanuḥ sajyaṃ dhārtarāṣṭrasya saṃyuge /
MBh, 1, 181, 25.14 yuddhvā ca suciraṃ kālaṃ dhanuṣā sa mahārathaḥ /
MBh, 1, 181, 25.15 visṛjya ca dhanuḥ saṃkhye varma cādāya bhāsvaram /
MBh, 1, 182, 15.7 satāpi śaktena ca keśavena sajjaṃ dhanustan na kṛtaṃ kimartham /
MBh, 1, 182, 15.12 dhanaṃjayastad dhanur ekavīraḥ sajyaṃ karotītyabhivīkṣya kṛṣṇaḥ /
MBh, 1, 182, 15.14 na tad dhanuḥ sajyam iyeṣa kartuṃ babhūvur asyeṣṭatamā hi pārthāḥ //
MBh, 1, 184, 18.3 kaccit tu pārthena yavīyasādya dhanur gṛhītaṃ nihataṃ ca lakṣyam //
MBh, 1, 185, 13.1 yathā hi lakṣyaṃ nihataṃ dhanuśca sajyaṃ kṛtaṃ tena tathā prasahya /
MBh, 1, 185, 26.2 na tad dhanur mandabalena śakyaṃ maurvyā samāyojayituṃ tathā hi /
MBh, 1, 186, 7.2 dhanūṃṣi cāgryāṇi śarāśca mukhyāḥ śaktyṛṣṭayaḥ kāñcanabhūṣitāśca //
MBh, 1, 192, 2.1 yena tad dhanur āyamya lakṣyaṃ viddhaṃ mahātmanā /
MBh, 1, 192, 2.2 so 'rjuno jayatāṃ śreṣṭho mahābāṇadhanurdharaḥ //
MBh, 1, 197, 29.10 anamyaṃ dhanur ānāmya śirobhiḥ saha bhūbhṛtām /
MBh, 1, 205, 19.1 dhanur ādāya saṃhṛṣṭo brāhmaṇaṃ pratyabhāṣata /
MBh, 1, 212, 1.342 anukarṣān patākāśca tūṇīrāṃśca dhanūṃṣi ca /
MBh, 1, 212, 1.366 varjayitvā tu talliṅgaṃ samucchritamahādhanuḥ /
MBh, 1, 212, 1.371 dṛṣṭvā rathagataṃ pārthaṃ khaḍgapāṇiṃ dhanurdharam /
MBh, 1, 212, 1.413 savidyutam ivāmbhodaṃ prekṣya bāṇadhanurdharam /
MBh, 1, 212, 1.434 cicheda niśitair bāṇaiḥ śarāṃścaiva dhanūṃṣi ca /
MBh, 1, 212, 17.4 dhanūṃṣi ca mahārhāṇi kavacāni bṛhanti ca //
MBh, 1, 215, 14.1 dhanur me nāsti bhagavan bāhuvīryeṇa saṃmitam /
MBh, 1, 216, 3.1 somena rājñā yad dattaṃ dhanuścaiveṣudhī ca te /
MBh, 1, 216, 7.2 tad divyaṃ dhanuṣāṃ śreṣṭhaṃ brahmaṇā nirmitaṃ purā /
MBh, 1, 216, 17.1 tacca divyaṃ dhanuḥśreṣṭhaṃ brahmaṇā nirmitaṃ purā /
MBh, 1, 216, 18.2 jagrāha balam āsthāya jyayā ca yuyuje dhanuḥ //
MBh, 1, 216, 20.1 labdhvā rathaṃ dhanuścaiva tathākṣayyau maheṣudhī /
MBh, 1, 216, 25.10 pāvakāya namaskṛtya vavande gāṇḍivaṃ dhanuḥ /
MBh, 1, 216, 25.11 ratham āsthāya bībhatsuścakre 'dhijyaṃ mahad dhanuḥ /
MBh, 1, 216, 29.1 gāṇḍīvaṃ dhanur ādāya tathākṣayyau maheṣudhī /
MBh, 1, 218, 32.2 jagṛhe ca dhanur dhātā musalaṃ ca jayastathā //
MBh, 2, 15, 6.2 pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī /
MBh, 2, 15, 7.1 dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśo balam /
MBh, 2, 23, 1.2 pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī /
MBh, 2, 23, 2.1 dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśo balam /
MBh, 2, 49, 9.1 cekitāna upāsaṅgaṃ dhanuḥ kāśya upāharat /
MBh, 2, 51, 3.1 glahān dhanūṃṣi me viddhi śarān akṣāṃśca bhārata /
MBh, 3, 5, 10.1 yeṣāṃ yoddhā savyasācī kṛtāstro dhanur yeṣāṃ gāṇḍivaṃ lokasāram /
MBh, 3, 13, 67.1 nanv ime dhanuṣi śreṣṭhā ajeyā yudhi śātravaiḥ /
MBh, 3, 17, 11.1 gṛhītvā tu dhanuḥ sāmbaḥ śālvasya sacivaṃ raṇe /
MBh, 3, 17, 22.2 mahārathaḥ samājñāto mahārāja mahādhanuḥ //
MBh, 3, 17, 31.2 dhanurbhujavinirmuktair nāśayāmyadya yādavāḥ //
MBh, 3, 18, 3.1 vikṣipan nādayaṃś cāpi dhanuḥśreṣṭhaṃ mahābalaḥ /
MBh, 3, 19, 4.2 dhanur gṛhītvā yantāraṃ labdhasaṃjño 'bravīd idam //
MBh, 3, 19, 19.1 kiṃ vakṣyati śiner naptā narasiṃho mahādhanuḥ /
MBh, 3, 20, 25.2 saṃjahāra dhanuḥśreṣṭhāt tūṇe caiva nyaveśayat //
MBh, 3, 21, 24.2 abhimantritānāṃ dhanuṣā divyena vidhinākṣipam //
MBh, 3, 22, 25.1 tataḥ śārṅgaṃ dhanuḥśreṣṭhaṃ karāt prapatitaṃ mama /
MBh, 3, 23, 1.2 tato 'haṃ bharataśreṣṭha pragṛhya ruciraṃ dhanuḥ /
MBh, 3, 24, 3.1 preṣyāḥ puro viṃśatir āttaśastrā dhanūṃṣi varmāṇi śarāṃś ca pītān /
MBh, 3, 37, 18.2 ati sarvān dhanurgrāhān sūtaputrasya lāghavam //
MBh, 3, 38, 15.2 dhanur gāṇḍīvam ādāya tathākṣayyau maheṣudhī //
MBh, 3, 38, 26.2 prātiṣṭhata mahābāhuḥ pragṛhya ruciraṃ dhanuḥ //
MBh, 3, 38, 34.1 nehāsti dhanuṣā kāryaṃ na saṃgrāmeṇa karhicit /
MBh, 3, 38, 34.2 nikṣipaitad dhanus tāta prāpto 'si paramāṃ gatim //
MBh, 3, 39, 11.1 divyaṃ tad dhanur ādāya khaḍgaṃ ca puruṣarṣabhaḥ /
MBh, 3, 40, 3.1 śrīmaddhanur upādāya śarāṃś cāśīviṣopamān /
MBh, 3, 40, 9.1 gāṇḍīvaṃ dhanur ādāya śarāṃś cāśīviṣopamān /
MBh, 3, 40, 9.2 sajyaṃ dhanurvaraṃ kṛtvā jyāghoṣeṇa ninādayan //
MBh, 3, 40, 37.1 kiṃ nu mokṣyāmi dhanuṣā yanme bāṇāḥ kṣayaṃ gatāḥ /
MBh, 3, 40, 39.2 tad apy asya dhanur divyaṃ jagrāsa girigocaraḥ //
MBh, 3, 40, 40.1 tato'rjuno grastadhanuḥ khaḍgapāṇiratiṣṭhata /
MBh, 3, 41, 3.1 śakrābhiṣeke sumahad dhanur jaladanisvanam /
MBh, 3, 41, 16.2 manasā cakṣuṣā vācā dhanuṣā ca nipātyate //
MBh, 3, 41, 25.2 dhanur mahad ditijapiśācasūdanaṃ dadau bhavaḥ puruṣavarāya gāṇḍivam //
MBh, 3, 46, 22.2 ekādaśatanuḥ sthāṇur dhanuṣā paritoṣitaḥ //
MBh, 3, 47, 11.2 dhanurdharā māṃsahetor mṛgāṇāṃ kṣayaṃ cakrur nityam evopagamya //
MBh, 3, 77, 10.2 kaitavenākṣavatyāṃ vā yuddhe vā namyatāṃ dhanuḥ //
MBh, 3, 79, 15.1 yasya sma dhanuṣo ghoṣaḥ śrūyate 'śaninisvanaḥ /
MBh, 3, 116, 24.2 sahasrasaṃmitān rājan pragṛhya ruciraṃ dhanuḥ //
MBh, 3, 126, 31.1 dhanur ājagavaṃ nāma śarāḥ śṛṅgodbhavāś ca ye /
MBh, 3, 146, 15.1 rukmapṛṣṭhaṃ dhanur gṛhya śarāṃś cāśīviṣopamān /
MBh, 3, 146, 41.1 tasya śabdena ghoreṇa dhanurghoṣeṇa cābhibho /
MBh, 3, 154, 4.1 parīkṣamāṇaḥ pārthānāṃ kalāpāni dhanūṃṣi ca /
MBh, 3, 157, 20.3 hatā māyāvinaś cogrā dhanuḥ prāptaṃ ca gāṇḍivam //
MBh, 3, 157, 28.2 rukmapṛṣṭhaṃ dhanuḥ khaḍgaṃ tūṇāṃś cāpi parāmṛśat //
MBh, 3, 157, 30.2 dadṛśuḥ sarvabhūtāni bāṇakhaḍgadhanurdharam //
MBh, 3, 158, 6.1 śuśubhe sa mahābāhur gadākhaḍgadhanurdharaḥ /
MBh, 3, 159, 25.2 tataḥ śaktiṃ gadāṃ khaḍgaṃ dhanuśca bharatarṣabha /
MBh, 3, 163, 19.2 dhanurbāṇāsimat prāptaṃ strīgaṇānugataṃ tadā //
MBh, 3, 163, 20.1 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī /
MBh, 3, 163, 21.1 yugapat tat kirātaś ca vikṛṣya balavad dhanuḥ /
MBh, 3, 163, 36.1 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī /
MBh, 3, 163, 44.1 tatas tad dhanur ādāya tūṇau cākṣayyasāyakau /
MBh, 3, 168, 23.2 astrāṇāṃ ca prabhāvaṃ me dhanuṣo gāṇḍivasya ca //
MBh, 3, 172, 5.2 dhanur ādāya gāṇḍīvaṃ devadattaṃ ca vārijam //
MBh, 3, 205, 23.2 saṃsargād dhanuṣi śreṣṭhas tato 'ham abhavaṃ dvija //
MBh, 3, 214, 20.1 gṛhītaṃ tu dhanus tena vipulaṃ lomaharṣaṇam /
MBh, 3, 214, 21.1 tad gṛhītvā dhanuḥśreṣṭhaṃ nanāda balavāṃs tadā /
MBh, 3, 214, 30.2 dhanur vikṛṣya vyasṛjad bāṇāñśvete mahāgirau //
MBh, 3, 225, 30.1 dhanurgrāhaś cārjunaḥ savyasācī dhanuś ca tad gāṇḍivaṃ lokasāram /
MBh, 3, 225, 30.1 dhanurgrāhaś cārjunaḥ savyasācī dhanuś ca tad gāṇḍivaṃ lokasāram /
MBh, 3, 234, 27.2 saṃjahruḥ pradrutān aśvāñśaravegān dhanūṃṣi ca //
MBh, 3, 253, 1.3 dhanurdharāḥ śreṣṭhatamāḥ pṛthivyāṃ pṛthak carantaḥ sahitā babhūvuḥ //
MBh, 3, 253, 22.3 muhur muhur vyālavad ucchvasanto jyāṃ vikṣipantaśca mahādhanurbhyaḥ //
MBh, 3, 253, 26.2 yamau ca rājā ca mahādhanurdharās tato diśaḥ saṃmumuhuḥ pareṣām //
MBh, 3, 254, 4.2 kiṃ te jñātair mūḍha mahādhanurdharair anāyuṣyaṃ karma kṛtvātighoram /
MBh, 3, 255, 12.1 tatas trigartaḥ sadhanur avatīrya mahārathāt /
MBh, 3, 255, 27.2 cakarta niṣitair bhallair dhanūṃṣi ca śirāṃsi ca //
MBh, 3, 259, 12.1 kharo dhanuṣi vikrānto brahmadviṭ piśitāśanaḥ /
MBh, 3, 261, 37.2 tāpasānām alaṃkāraṃ dhārayantaṃ dhanurdharam //
MBh, 3, 262, 18.1 rāmastasyāḥ priyaṃ kurvan dhanur ādāya satvaraḥ /
MBh, 3, 262, 29.3 sa rāmasya padaṃ gṛhya prasasāra dhanurdharaḥ //
MBh, 3, 263, 16.1 rākṣasaṃ śaṅkamānas tu vikṛṣya balavad dhanuḥ /
MBh, 3, 263, 18.1 tasya tad vacanaṃ śrutvā saṃgṛhya dhanuṣī śubhe /
MBh, 3, 264, 21.2 tulyārimitratāṃ prāptaḥ sugrīveṇa dhanurdharaḥ //
MBh, 3, 264, 35.1 kṛtacihnaṃ tu sugrīvaṃ rāmo dṛṣṭvā mahādhanuḥ /
MBh, 3, 264, 35.2 vicakarṣa dhanuḥśreṣṭhaṃ vālim uddiśya lakṣyavat //
MBh, 3, 264, 36.1 visphāras tasya dhanuṣo yantrasyeva tadā babhau /
MBh, 3, 266, 12.2 pratasthe ruciraṃ gṛhya samārgaṇaguṇaṃ dhanuḥ /
MBh, 3, 266, 33.1 tān uvācāgatān rāmaḥ pragṛhya saśaraṃ dhanuḥ /
MBh, 3, 267, 40.2 anye 'pyājñāpayiṣyanti mām evaṃ dhanuṣo balāt //
MBh, 3, 268, 15.2 paśya me dhanuṣo vīryaṃ mānuṣasya niśācara //
MBh, 3, 272, 10.1 taṃ lakṣmaṇo 'pyabhyadhāvat pragṛhya saśaraṃ dhanuḥ /
MBh, 3, 295, 11.2 dhanur ādāya kaunteyaḥ prādravad bhrātṛbhiḥ saha //
MBh, 3, 296, 21.1 evam ukto guḍākeśaḥ pragṛhya saśaraṃ dhanuḥ /
MBh, 3, 296, 23.2 dhanur udyamya kaunteyo vyalokayata tad vanam //
MBh, 3, 297, 2.1 viprakīrṇadhanurbāṇaṃ dṛṣṭvā nihatam arjunam /
MBh, 4, 5, 8.5 jaṭilo valkaladharaḥ śaratūṇadhanurdharaḥ /
MBh, 4, 5, 13.3 dhanurbhiḥ puruṣaṃ kṛtvā carmakeśāsthisaṃvṛtam /
MBh, 4, 5, 13.4 udbandhanam iva kṛtvā ca dhanur jyāpāśasaṃvṛtam /
MBh, 4, 5, 18.2 jṛmbhite ca dhanuṣyastraṃ nyāsārthaṃ nṛpasattamaḥ /
MBh, 4, 5, 18.6 amuñcad dhanuṣastasya jyām akṣayyāṃ yudhiṣṭhiraḥ //
MBh, 4, 5, 21.6 jyāpāśaṃ dhanuṣastasya bhīmaseno 'vatārayat /
MBh, 4, 5, 21.12 tat sraṃsayitvā jyāpāśaṃ nidhātuṃ dhanur āhara /
MBh, 4, 5, 21.16 tat sraṃsayitvā jyāpāśaṃ nidhātuṃ dhanur āhara /
MBh, 4, 5, 21.17 ajayad dakṣiṇām āśāṃ dhanuṣā yena pāṇḍavaḥ /
MBh, 4, 5, 21.18 tad asajyaṃ dhanuścakre nakulo dhanur ātmanaḥ /
MBh, 4, 5, 21.18 tad asajyaṃ dhanuścakre nakulo dhanur ātmanaḥ /
MBh, 4, 5, 22.1 ajayat paścimām āśāṃ dhanuṣā yena pāṇḍavaḥ /
MBh, 4, 5, 24.2 vipāṭhān kṣuradhārāṃśca dhanurbhir nidadhuḥ saha /
MBh, 4, 5, 24.5 āruhyemāṃ śamīṃ vīra dhanūṃṣyetāni nikṣipa /
MBh, 4, 5, 25.1 tām upāruhya nakulo dhanūṃṣi nidadhat svayam /
MBh, 4, 33, 15.1 dhanuścyutai rukmapuṅkhaiḥ śaraiḥ saṃnataparvabhiḥ /
MBh, 4, 33, 16.2 śaravarṇāṃ dhanurvīṇāṃ śatrumadhye pravādaya //
MBh, 4, 34, 13.1 dhanuṣy anavaraś cāsīt tasya śiṣyo mahātmanaḥ /
MBh, 4, 35, 3.2 tān vijetuṃ mama bhrātā prayāsyati dhanurdharaḥ //
MBh, 4, 35, 21.1 dhanūṃṣi ca mahārhāṇi bāṇāṃśca rucirān bahūn /
MBh, 4, 36, 25.3 tyaktvā mānaṃ sa mandātmā visṛjya saśaraṃ dhanuḥ //
MBh, 4, 38, 2.1 samādiṣṭo mayā kṣipraṃ dhanūṃṣyavaharottara /
MBh, 4, 38, 4.2 asyāṃ hi pāṇḍuputrāṇāṃ dhanūṃṣi nihitānyuta //
MBh, 4, 38, 6.1 atra caitanmahāvīryaṃ dhanuḥ pārthasya gāṇḍivam /
MBh, 4, 38, 12.3 dhanūṃṣyetāni mā bhaistvaṃ śarīraṃ nātra vidyate //
MBh, 4, 38, 17.1 teṣāṃ vimucyamānānāṃ dhanuṣām arkavarcasām /
MBh, 4, 38, 20.3 sahasrakoṭi sauvarṇāḥ kasyaitad dhanur uttamam //
MBh, 4, 38, 21.2 supārśvaṃ sugrahaṃ caiva kasyaitad dhanuruttamam //
MBh, 4, 38, 22.2 pṛṣṭhe vibhaktāḥ śobhante kasyaitad dhanur uttamam //
MBh, 4, 38, 23.2 tejasā prajvalanto hi kasyaitad dhanur uttamam //
MBh, 4, 38, 24.2 suvarṇamaṇicitraṃ ca kasyaitad dhanur uttamam //
MBh, 4, 38, 36.3 gāṇḍīvam etat pārthasya lokeṣu viditaṃ dhanuḥ //
MBh, 4, 38, 42.1 mahāvīryaṃ mahad divyam etat tad dhanur uttamam /
MBh, 4, 38, 43.1 supārśvaṃ bhīmasenasya jātarūpagrahaṃ dhanuḥ /
MBh, 4, 38, 44.2 rājño yudhiṣṭhirasyaitad vairāṭe dhanur uttamam //
MBh, 4, 40, 24.2 adhijyaṃ tarasā kṛtvā gāṇḍīvaṃ vyākṣipad dhanuḥ //
MBh, 4, 40, 25.1 tasya vikṣipyamāṇasya dhanuṣo 'bhūnmahāsvanaḥ /
MBh, 4, 40, 27.2 yad arjuno dhanuḥśreṣṭhaṃ bāhubhyām ākṣipad rathe //
MBh, 4, 41, 14.3 dhanuṣaścaiva nirghoṣaḥ śrutapūrvo na me kvacit //
MBh, 4, 41, 15.1 asya śaṅkhasya śabdena dhanuṣo nisvanena ca /
MBh, 4, 45, 5.2 kṣatriyo dhanur āśritya yajetaiva na yājayet /
MBh, 4, 45, 18.1 tvatto viśiṣṭaṃ vīryeṇa dhanuṣyamararāṭsamam /
MBh, 4, 48, 5.2 utkarṣati dhanuḥśreṣṭhaṃ gāṇḍīvam aśanisvanam //
MBh, 4, 48, 21.2 visphārya ca dhanuḥśreṣṭhaṃ dhvaje bhūtānyacodayat //
MBh, 4, 49, 10.1 tato vikarṇasya dhanur vikṛṣya jāmbūnadāgryopacitaṃ dṛḍhajyam /
MBh, 4, 49, 21.2 ākarṇapūrṇaṃ ca dhanur vikṛṣya vivyādha bāṇair atha sūtaputram //
MBh, 4, 50, 9.1 asyāvidūre tu dhanur dhvajāgre yasya dṛśyate /
MBh, 4, 52, 12.1 tataḥ pārtho dhanustasya bhallena niśitena ca /
MBh, 4, 52, 15.1 chinne dhanuṣi pārthena so 'nyad ādāya kārmukam /
MBh, 4, 52, 17.1 sa chinnadhanur ādāya atha śaktiṃ pratāpavān /
MBh, 4, 52, 19.1 yugamadhye tu bhallaistu tataḥ sa sadhanuḥ kṛpaḥ /
MBh, 4, 53, 28.1 tathaiva divyaṃ gāṇḍīvaṃ dhanur ādāya pāṇḍavaḥ /
MBh, 4, 53, 33.2 sa visphārya dhanuścitraṃ meghastanitanisvanam //
MBh, 4, 53, 54.1 vidhunvānau tu tau vīrau dhanuṣī bhārasādhane /
MBh, 4, 53, 58.1 atha gāṇḍīvam udyamya divyaṃ dhanur amarṣaṇaḥ /
MBh, 4, 54, 7.1 tato drauṇir dhanūṃṣyaṣṭau vyapakramya nararṣabham /
MBh, 4, 54, 16.1 tatra cakṣur dadhe pārtho yatra visphāryate dhanuḥ /
MBh, 4, 55, 20.1 tataḥ pārtho mahābāhuḥ karṇasya dhanur achinat /
MBh, 4, 56, 2.3 ādāsyāmyaham etasya dhanurjyām api cāhave //
MBh, 4, 61, 21.1 śāntiṃ parāśvasya yathā sthito 'bhūr utsṛjya bāṇāṃśca dhanuśca citram /
MBh, 5, 21, 7.1 api vajradharaḥ sākṣāt kim utānye dhanurbhṛtaḥ /
MBh, 5, 23, 11.1 mahāprājñāḥ sarvaśāstrāvadātā dhanurbhṛtāṃ mukhyatamāḥ pṛthivyām /
MBh, 5, 23, 11.2 kaccinmānaṃ tāta labhanta ete dhanurbhṛtaḥ kaccid ete 'pyarogāḥ //
MBh, 5, 29, 16.2 saṃyujyate dhanuṣā varmaṇā ca hastatrāṇai rathaśastraiśca bhūyaḥ //
MBh, 5, 29, 27.2 tato rājñāṃ bhavitā yuddham etat tatra jātaṃ varma śastraṃ dhanuśca /
MBh, 5, 29, 27.3 indreṇedaṃ dasyuvadhāya karma utpāditaṃ varma śastraṃ dhanuśca //
MBh, 5, 37, 2.1 tān evendrasya hi dhanur anāmyaṃ namato 'bravīt /
MBh, 5, 47, 96.1 anālabdhaṃ jṛmbhati gāṇḍivaṃ dhanur anālabdhā kampati me dhanurjyā /
MBh, 5, 47, 96.1 anālabdhaṃ jṛmbhati gāṇḍivaṃ dhanur anālabdhā kampati me dhanurjyā /
MBh, 5, 51, 11.1 kṛṣṇāvekarathe yattāvadhijyaṃ gāṇḍivaṃ dhanuḥ /
MBh, 5, 51, 12.1 naiva no 'sti dhanustādṛṅ na yoddhā na ca sārathiḥ /
MBh, 5, 53, 12.1 asyatāṃ phalgunaḥ śreṣṭho gāṇḍīvaṃ dhanuṣāṃ varam /
MBh, 5, 58, 14.1 dhanurbāṇocitenaikapāṇinā śubhalakṣaṇam /
MBh, 5, 59, 12.1 durāsadaṃ yasya divyaṃ gāṇḍīvaṃ dhanur uttamam /
MBh, 5, 64, 13.1 śarāgnidhūme rathaneminādite dhanuḥsruveṇāstrabalāpahāriṇā /
MBh, 5, 94, 37.1 tasmād yāvad dhanuḥśreṣṭhe gāṇḍīve 'straṃ na yujyate /
MBh, 5, 96, 19.2 rakṣyate daivatair nityaṃ yatastad gāṇḍivaṃ dhanuḥ //
MBh, 5, 139, 38.2 tomarāḥ somakalaśāḥ pavitrāṇi dhanūṃṣi ca //
MBh, 5, 149, 79.1 jyādhanurvarmaśastrāṇāṃ tathaiva madhusarpiṣoḥ /
MBh, 5, 149, 81.2 dhanūṃṣi kavacādīni hṛdy abhūvan nṛṇāṃ tadā //
MBh, 5, 155, 4.1 yo māhendraṃ dhanur lebhe tulyaṃ gāṇḍīvatejasā /
MBh, 5, 155, 5.1 trīṇyevaitāni divyāni dhanūṃṣi divicāriṇām /
MBh, 5, 155, 5.2 vāruṇaṃ gāṇḍivaṃ tatra māhendraṃ vijayaṃ dhanuḥ //
MBh, 5, 155, 6.1 śārṅgaṃ tu vaiṣṇavaṃ prāhur divyaṃ tejomayaṃ dhanuḥ /
MBh, 5, 155, 9.2 pratipede hṛṣīkeśaḥ śārṅgaṃ ca dhanur uttamam //
MBh, 5, 155, 10.1 rukmī tu vijayaṃ labdhvā dhanur meghasamasvanam /
MBh, 5, 155, 30.1 dhārayan gāṇḍivaṃ divyaṃ dhanustejomayaṃ dṛḍham /
MBh, 5, 158, 14.1 brāhme dhanuṣi cācāryaṃ vedayor antaraṃ dvayoḥ /
MBh, 5, 166, 31.2 gāṇḍīvaṃ ca dhanur divyaṃ te cāśvā vātaraṃhasaḥ //
MBh, 5, 180, 8.2 dhanurdharo baddhatūṇo baddhagodhāṅgulitravān //
MBh, 5, 180, 12.2 avatīrya dhanur nyasya padātir ṛṣisattamam //
MBh, 5, 180, 26.1 paśya me dhanuṣo vīryaṃ paśya bāhvor balaṃ ca me /
MBh, 5, 180, 27.2 tenāsya dhanuṣaḥ koṭiśchinnā bhūmim athāgamat //
MBh, 5, 180, 32.1 tato 'nyad dhanur ādāya rāmaḥ krodhasamanvitaḥ /
MBh, 5, 181, 4.2 dhanuḥśreṣṭhaṃ samutsṛjya sahasāvataraṃ rathāt //
MBh, 5, 183, 7.2 śareṇābhyahanad gāḍhaṃ vikṛṣya balavad dhanuḥ //
MBh, 5, 183, 20.2 jānubhyāṃ dhanur utsṛjya rāmo mohavaśaṃ gataḥ //
MBh, 5, 194, 21.1 na hi tāvad raṇe pārthaṃ bāṇakhaḍgadhanurdharam /
MBh, 6, 7, 36.1 dhanuḥsaṃsthe mahārāja dve varṣe dakṣiṇottare /
MBh, 6, 14, 9.1 śaradaṃṣṭro dhanurvaktraḥ khaḍgajihvo durāsadaḥ /
MBh, 6, 16, 27.1 dhanurbhir ṛṣṭibhiḥ khaḍgair gadābhiḥ śaktitomaraiḥ /
MBh, 6, 17, 24.2 ketur ācāryamukhyasya droṇasya dhanuṣā saha //
MBh, 6, 18, 17.1 pādātāścāgrato 'gacchan dhanuścarmāsipāṇayaḥ /
MBh, 6, 20, 9.1 bhīṣmo 'grataḥ sarvasainyasya vṛddhaḥ śvetacchatraḥ śvetadhanuḥ saśaṅkhaḥ /
MBh, 6, BhaGī 1, 20.2 pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ //
MBh, 6, BhaGī 18, 78.1 yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ /
MBh, 6, 42, 22.1 nopaśāmyati nirghoṣo dhanuṣāṃ kūjatāṃ tathā /
MBh, 6, 43, 9.1 arjuno 'pi dhanur gṛhya gāṇḍīvaṃ lokaviśrutam /
MBh, 6, 43, 27.1 tad apāsya dhanuśchinnaṃ kuntīputro yudhiṣṭhiraḥ /
MBh, 6, 43, 31.1 athānyad dhanur ādāya sāyakāṃśca caturdaśa /
MBh, 6, 43, 50.2 tāvanyonyaṃ hayān hatvā dhanuṣī vinikṛtya vai //
MBh, 6, 44, 13.2 ṛṣṭibhiśca dhanurbhiśca vimalaiśca paraśvadhaiḥ //
MBh, 6, 45, 13.1 dhanuścicheda bhallena kārtasvaravibhūṣitam /
MBh, 6, 45, 47.2 tālamātraṃ dhanur gṛhya śaṅkham abhyadravad raṇe //
MBh, 6, 48, 7.1 tathā pravṛtte saṃgrāme dhanur udyamya daṃśitaḥ /
MBh, 6, 48, 33.2 cikrīḍa dhanuṣā rājaṃl lakṣyaṃ kṛtvā mahārathān //
MBh, 6, 48, 65.2 sadhanuśca rathasthaśca pravapan sāyakān raṇe //
MBh, 6, 49, 22.1 athānyad dhanur ādāya dhṛṣṭadyumno mahāmanāḥ /
MBh, 6, 50, 19.1 tato bhīmo mahābāhur vidhunvan ruciraṃ dhanuḥ /
MBh, 6, 50, 26.1 kaliṅgastu tataḥ kruddho dhanurjyām avamṛjya ha /
MBh, 6, 50, 49.2 tūṇīrāṇyatha yantrāṇi vicitrāṇi dhanūṃṣi ca //
MBh, 6, 51, 11.1 lakṣmaṇo 'pi tatastasya dhanuś cicheda patriṇā /
MBh, 6, 51, 12.1 tad vihāya dhanuśchinnaṃ saubhadraḥ paravīrahā /
MBh, 6, 55, 6.1 dhanuṣāṃ kūjatāṃ tatra talānāṃ cābhihanyatām /
MBh, 6, 55, 52.1 tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam /
MBh, 6, 55, 52.2 pātayāmāsa bhīṣmasya dhanuśchittvā tribhiḥ śaraiḥ //
MBh, 6, 55, 53.1 sa chinnadhanvā kauravyaḥ punar anyanmahad dhanuḥ /
MBh, 6, 55, 54.1 vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam /
MBh, 6, 55, 54.2 athāsya tad api kruddhaścicheda dhanur arjunaḥ //
MBh, 6, 55, 57.1 iti pārthaṃ praśasyātha pragṛhyānyanmahad dhanuḥ /
MBh, 6, 55, 110.1 tato bhujābhyāṃ balavad vikṛṣya citraṃ dhanur gāṇḍivam aprameyam /
MBh, 6, 55, 112.1 śilīmukhāḥ pārthadhanuḥpramuktā rathān dhvajāgrāṇi dhanūṃṣi bāhūn /
MBh, 6, 55, 112.1 śilīmukhāḥ pārthadhanuḥpramuktā rathān dhvajāgrāṇi dhanūṃṣi bāhūn /
MBh, 6, 56, 13.1 tataḥ sabāṇāni mahāsvanāni visphāryamāṇāni dhanūṃṣi vīraiḥ /
MBh, 6, 57, 16.1 dhanur visphārya saṃkruddhaścodayitvā varūthinīm /
MBh, 6, 58, 11.2 dhanuścicheda bhallena pītena niśitena ca //
MBh, 6, 59, 24.2 nighnann amitrān dhanuṣā dṛḍhena sa kampayaṃstava putrasya senām //
MBh, 6, 59, 25.1 taṃ yāntam aśvai rajataprakāśaiḥ śarān dhamantaṃ dhanuṣā dṛḍhena /
MBh, 6, 59, 29.1 sa hyādadāno dhanur ugravegaṃ bhūriśravā bhārata saumadattiḥ /
MBh, 6, 60, 13.1 bhīmasya ca raṇe rājan dhanuścicheda bhāsvaram /
MBh, 6, 60, 15.1 amṛṣyamāṇaḥ saṃkruddho dhanur divyaṃ parāmṛśat /
MBh, 6, 60, 17.1 so 'pavidhya dhanuśchinnaṃ krodhena prajvalann iva /
MBh, 6, 61, 45.2 nārāyaṇa suduṣpāra jaya śārṅgadhanurdhara //
MBh, 6, 65, 27.1 pragṛhya balavad vīro dhanur jaladanisvanam /
MBh, 6, 67, 2.1 pāñcajanyasya nirghoṣaṃ dhanuṣo gāṇḍivasya ca /
MBh, 6, 69, 8.1 dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ /
MBh, 6, 70, 9.1 indrāyudhasavarṇaṃ tat sa visphārya mahad dhanuḥ /
MBh, 6, 70, 24.1 athaiṣāṃ chinnadhanuṣāṃ bhallaiḥ saṃnataparvabhiḥ /
MBh, 6, 73, 41.1 pragṛhya citrāṇi dhanūṃṣi vīrā jyānemighoṣaiḥ pravikampayantaḥ /
MBh, 6, 73, 62.2 kruddhaścicheda bhallena dhanuḥ śatruniṣūdanaḥ //
MBh, 6, 73, 64.1 athānyad dhanur ādāya pārṣataḥ paravīrahā /
MBh, 6, 75, 9.1 evam uktvā dhanur ghoraṃ vikṛṣyodbhrāmya cāsakṛt /
MBh, 6, 75, 44.1 athānyad dhanur ādāya bhārasādhanam uttamam /
MBh, 6, 75, 46.1 tato 'sya dhanur ekena dvābhyāṃ sūtaṃ ca māriṣa /
MBh, 6, 76, 18.1 dhanūṃṣi visphārayatāṃ nṛpāṇāṃ babhūva śabdastumulo 'tighoraḥ /
MBh, 6, 77, 36.1 evam uktvā tu kaunteyo dhanurjyām avamṛjya ca /
MBh, 6, 78, 14.2 dhvajaṃ cāsya śareṇājau dhanuścaikena cicchide //
MBh, 6, 78, 15.1 tad apāsya dhanuśchinnaṃ virāṭo vāhinīpatiḥ /
MBh, 6, 78, 15.2 anyad ādatta vegena dhanur bhārasahaṃ dṛḍham /
MBh, 6, 78, 16.3 dhanur ekeṣuṇāvidhyat tatrākrudhyad dvijarṣabhaḥ //
MBh, 6, 78, 22.2 dhanustyaktvā śarāṃścaiva pitur eva samīpataḥ //
MBh, 6, 78, 37.1 rākṣasendrastatastasya dhanuścicheda bhārata /
MBh, 6, 78, 47.1 tasya senāpatiḥ kruddho dhanuścicheda māriṣa /
MBh, 6, 79, 16.1 bhallābhyāṃ ca sutīkṣṇābhyāṃ dhanuḥ ketuṃ ca māriṣa /
MBh, 6, 79, 17.2 dhanur gṛhītvā navamaṃ bhārasādhanam uttamam //
MBh, 6, 79, 32.1 nihatya tāñ śarān rājā rākṣasasya dhanuścyutān /
MBh, 6, 80, 14.2 śrutāyuṣaḥ pracicheda muṣṭideśe mahad dhanuḥ //
MBh, 6, 80, 22.1 athāpareṇa bhallena dhanuścicheda māriṣa /
MBh, 6, 80, 28.1 gautamo 'pi dhanustyaktvā pragṛhyāsiṃ susaṃśitam /
MBh, 6, 81, 14.2 cicheda cāpāni mahārathānāṃ prasahya teṣāṃ dhanuṣā vareṇa //
MBh, 6, 81, 28.1 bhīṣmastu rājan samare mahātmā dhanuḥ sucitraṃ dhvajam eva cāpi /
MBh, 6, 81, 29.1 tataḥ samutsṛjya dhanuḥ sabāṇaṃ yudhiṣṭhiraṃ vīkṣya bhayābhibhūtam /
MBh, 6, 82, 10.2 cicheda samare rājan bhīṣmastasya dhanuścyutam //
MBh, 6, 82, 17.2 cikrīḍa dhanuṣā rājan pātayāno mahārathān //
MBh, 6, 83, 14.2 aṅgadānyatha citrāṇi mahārhāṇi dhanūṃṣi ca //
MBh, 6, 83, 37.2 abhyāgamad raṇe pāṇḍūn dhanuḥśabdena mohayan //
MBh, 6, 84, 20.1 dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ /
MBh, 6, 86, 57.1 sa nikṛttaṃ dhanur dṛṣṭvā khaṃ javena samāviśat /
MBh, 6, 88, 26.1 dhanuṣāṃ kūjatāṃ śabdaḥ sarvatastumulo 'bhavat /
MBh, 6, 88, 29.1 tataḥ paramasaṃkruddho visphārya sumahad dhanuḥ /
MBh, 6, 88, 35.2 unmamātha mahārāja dvitīyenācchinad dhanuḥ //
MBh, 6, 90, 31.1 sa visphārya dhanuścitram indrāśanisamasvanam /
MBh, 6, 91, 68.3 papāta sahasā tasya saśaraṃ dhanur uttamam //
MBh, 6, 96, 12.1 hemapṛṣṭhaṃ dhanuścāsya dadṛśe carato diśaḥ /
MBh, 6, 96, 16.1 maṇḍalīkṛtam evāsya dhanuḥ paśyāma māriṣa /
MBh, 6, 96, 43.2 cicheda sāyakaisteṣāṃ dhvajāṃścaiva dhanūṃṣi ca //
MBh, 6, 99, 11.2 drupadasya ca bhallena dhanuścicheda māriṣa //
MBh, 6, 99, 35.2 kavacoṣṇīṣaphenāḍhyā dhanurdvīpāsikacchapā //
MBh, 6, 100, 28.2 nanarteva rathopasthe vidhunvāno mahad dhanuḥ //
MBh, 6, 102, 43.1 tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam /
MBh, 6, 102, 43.2 pātayāmāsa bhīṣmasya dhanuśchittvā śitaiḥ śaraiḥ //
MBh, 6, 102, 44.1 sa chinnadhanvā kauravyaḥ punar anyanmahad dhanuḥ /
MBh, 6, 102, 45.1 vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam /
MBh, 6, 102, 45.2 athāsya tad api kruddhaścicheda dhanur arjunaḥ //
MBh, 6, 102, 47.1 samābhāṣyainam aparaṃ pragṛhya ruciraṃ dhanuḥ /
MBh, 6, 102, 59.2 asaṃbhramaṃ raṇe bhīṣmo vicakarṣa mahad dhanuḥ /
MBh, 6, 103, 60.2 maṇḍalenaiva dhanuṣā sadā dṛśyo 'si saṃyuge //
MBh, 6, 103, 61.1 nādadānaṃ saṃdadhānaṃ vikarṣantaṃ dhanur na ca /
MBh, 6, 104, 35.1 maṇḍalīkṛtam evāsya nityaṃ dhanur adṛśyata /
MBh, 6, 105, 4.2 kaccinna rathabhaṅgo 'sya dhanur vāśīryatāsyataḥ //
MBh, 6, 105, 5.2 nāśīryata dhanustasya rathabhaṅgo na cāpyabhūt /
MBh, 6, 105, 12.1 siṃhavad vinadann uccair dhanurjyāṃ vikṣipanmuhuḥ /
MBh, 6, 106, 37.1 tasya pārtho dhanuśchittvā tvaramāṇaḥ parākramī /
MBh, 6, 107, 9.1 tasya prāgjyotiṣo rājā mādhavasya mahad dhanuḥ /
MBh, 6, 107, 10.1 athānyad dhanur ādāya vegavat paravīrahā /
MBh, 6, 108, 2.1 vidhunvāno dhanuḥ śreṣṭhaṃ drāvayāṇo mahārathān /
MBh, 6, 108, 5.1 utpatanti hi me bāṇā dhanuḥ prasphuratīva me /
MBh, 6, 108, 26.2 chidyante ca dhvajāgrāṇi tomarāṇi dhanūṃṣi ca //
MBh, 6, 108, 39.1 uttamāstrāṇi cādatsva gṛhītvānyanmahad dhanuḥ /
MBh, 6, 109, 11.1 athānyad dhanur ādāya gautamo rathināṃ varaḥ /
MBh, 6, 109, 15.1 tasya bhīmo dhanurmadhye dvābhyāṃ cicheda bhārata /
MBh, 6, 109, 29.1 athānyad dhanur ādāya kṛtavarmā vṛkodaram /
MBh, 6, 110, 12.1 chittvā dhanūṃṣi vīrāṇāṃ śarāṃśca bahudhā raṇe /
MBh, 6, 110, 26.1 tasya pārtho dhanuśchittvā hastāvāpaṃ ca pañcabhiḥ /
MBh, 6, 110, 27.1 athānyad dhanur ādāya samare bhārasādhanam /
MBh, 6, 111, 38.2 dhanuṣāṃ caiva nirghoṣo dāruṇaḥ samapadyata //
MBh, 6, 112, 15.1 pauravastu dhanuśchittvā dhṛṣṭaketor mahārathaḥ /
MBh, 6, 112, 18.1 anyonyasya dhanuśchittvā hayān hatvā ca bhārata /
MBh, 6, 112, 32.1 kausalyasya punaścāpi dhanuścicheda phālguṇiḥ /
MBh, 6, 112, 44.1 tato droṇo mahārāja pārṣatasya mahad dhanuḥ /
MBh, 6, 112, 135.1 kṣatriyāśca manuṣyendra gadāśaktidhanurdharāḥ /
MBh, 6, 114, 13.2 śikhaṇḍinaṃ puraskṛtya dhanuścāsya samāchinat //
MBh, 6, 114, 14.1 bhīṣmasya dhanuṣaśchedaṃ nāmṛṣyanta mahārathāḥ /
MBh, 6, 114, 25.2 dhanur bhīṣmasya cicheda savyasācī paraṃtapaḥ //
MBh, 6, 114, 31.1 śakto 'haṃ dhanuṣaikena nihantuṃ sarvapāṇḍavān /
MBh, 6, 114, 43.1 tataḥ prahasya bībhatsur vyākṣipan gāṇḍivaṃ dhanuḥ /
MBh, 6, 114, 46.2 śikhaṇḍinaṃ puraskṛtya dhanuścāsya samāchinat //
MBh, 6, 114, 49.1 evam asya dhanūṃṣyājau cicheda subahūnyapi /
MBh, 6, 116, 19.2 adhijyaṃ balavat kṛtvā gāṇḍīvaṃ vyākṣipad dhanuḥ //
MBh, 7, 2, 23.2 śirastrāṇaṃ cārkasamānabhāsaṃ dhanuḥ śarāṃścāpi viṣāhikalpān //
MBh, 7, 2, 24.1 upāsaṅgān ṣoḍaśa yojayantu dhanūṃṣi divyāni tathāharantu /
MBh, 7, 4, 15.3 dhanuḥśabdaiśca vividhaiḥ kuravaḥ samapūjayan //
MBh, 7, 5, 30.1 ugradhanvā maheṣvāso divyaṃ visphārayan dhanuḥ /
MBh, 7, 6, 19.1 asyatām arjunaḥ śreṣṭho gāṇḍīvaṃ dhanuṣāṃ varam /
MBh, 7, 7, 18.2 dhanuḥśabdena cākāśe śabdaḥ samabhavanmahān //
MBh, 7, 7, 26.1 teṣām atho droṇadhanurvimuktāḥ patatriṇaḥ kāñcanacitrapuṅkhāḥ /
MBh, 7, 8, 2.1 rathabhaṅgo babhūvāsya dhanur vāśīryatāsyataḥ /
MBh, 7, 12, 15.2 dhanurjyātalaśabdaśca gaganaspṛk subhairavaḥ //
MBh, 7, 13, 3.1 pratataṃ cāsyamānasya dhanuṣo 'syāśukāriṇaḥ /
MBh, 7, 13, 22.1 tasya mādrīsutaḥ ketuṃ dhanuḥ sūtaṃ hayān api /
MBh, 7, 13, 30.1 tasyāśvān ātapatraṃ ca dhvajaṃ sūtam atho dhanuḥ /
MBh, 7, 13, 47.2 tasyārjunir dhvajaṃ chatraṃ dhanuścorvyām apātayat //
MBh, 7, 13, 50.1 dvābhyāṃ śarābhyāṃ hārdikyaścakarta saśaraṃ dhanuḥ /
MBh, 7, 13, 50.2 tad utsṛjya dhanuśchinnaṃ saubhadraḥ paravīrahā /
MBh, 7, 15, 20.2 tasya droṇo dhanuśchittvā taṃ drutaṃ samupādravat //
MBh, 7, 15, 36.1 tato visphārya nayane dhanurjyām avamṛjya ca /
MBh, 7, 17, 22.1 sudhanvano dhanuśchittvā hayān vai nyavadhīccharaiḥ /
MBh, 7, 20, 5.2 avidhyacchīghram ācāryaśchittvāsya saśaraṃ dhanuḥ //
MBh, 7, 20, 6.1 sa śīghrataram ādāya dhanur anyat pratāpavān /
MBh, 7, 20, 12.1 athānyad dhanur ādāya satyajid vegavattaram /
MBh, 7, 20, 14.1 hayān dhvajaṃ dhanur muṣṭim ubhau ca pārṣṇisārathī /
MBh, 7, 20, 25.1 uttamaṃ hyādadhānasya dhanur asyāśukāriṇaḥ /
MBh, 7, 20, 34.1 śaraughiṇīṃ dhanuḥsrotāṃ bāhupannagasaṃkulām /
MBh, 7, 21, 22.1 asinā dhanuṣā śaktyā hayair nāgair narai rathaiḥ /
MBh, 7, 22, 49.2 aśvaiśca dhanuṣā caiva śuklaiḥ śuklo nyavartata //
MBh, 7, 22, 55.2 dhanuṣā rathavāhaiśca nīlair nīlo 'bhyavartata //
MBh, 7, 24, 12.1 athānyad dhanur ādāya saindhavaḥ kṛtahastavat /
MBh, 7, 24, 14.1 subāhoḥ sadhanurbāṇāvasyataḥ parighopamau /
MBh, 7, 24, 54.1 rathaṃ ca svaṃ samāsthāya dhanur ādāya cāparam /
MBh, 7, 27, 7.2 dhvajaṃ dhanuścāsya tathā kṣurābhyāṃ samakṛntata //
MBh, 7, 27, 15.2 dhanuḥ kṣemakaraṃ saṃkhye dviṣatām aśruvardhanam //
MBh, 7, 27, 16.2 kṛte kṣatravināśāya dhanur āyacchad arjunaḥ //
MBh, 7, 28, 6.1 tasya pārtho dhanuśchittvā śarāvāpaṃ nihatya ca /
MBh, 7, 28, 14.2 abhyavarṣat sagovindaṃ dhanur ādāya bhāsvaram //
MBh, 7, 28, 15.1 tasya pārtho dhanuśchittvā tūṇīrān saṃnikṛtya ca /
MBh, 7, 28, 21.1 sabāṇaḥ sadhanuścāhaṃ sasurāsuramānavān /
MBh, 7, 29, 4.1 vṛṣakasya hayān sūtaṃ dhanuśchatraṃ rathaṃ dhvajam /
MBh, 7, 29, 7.2 āruroha rathaṃ bhrātur anyacca dhanur ādade //
MBh, 7, 30, 23.2 dhanur dhvajaṃ ca chatraṃ ca dviṣataḥ sa nyakṛntata //
MBh, 7, 31, 27.2 sadhanuścāparasyāpi saśaraḥ sāṅkuśastathā //
MBh, 7, 31, 62.1 punaḥ svaratham āsthāya dhanur ādāya cāparam /
MBh, 7, 31, 65.1 śaineyo 'pyanyad ādāya dhanur indrāyudhadyuti /
MBh, 7, 36, 22.2 bāhū dhanuḥ śiraścorvyāṃ smayamāno 'bhyapātayat //
MBh, 7, 37, 5.1 tasyārjuniḥ śirogrīvaṃ pāṇipādaṃ dhanur hayān /
MBh, 7, 39, 29.2 chittvā dhanūṃṣi śūrāṇām ārjuniḥ karṇam ārdayat /
MBh, 7, 42, 12.2 dhanur dhvajaṃ ca chatraṃ ca kṣitau kṣipram apātayat //
MBh, 7, 42, 13.2 bhīmasyāpothayat ketuṃ dhanur aśvāṃśca māriṣa //
MBh, 7, 43, 20.2 dhanuṣaśca śarāṇāṃ ca tad apaśyāma kevalam //
MBh, 7, 44, 26.1 dhanūṃṣyaśvānniyantṝṃśca dhvajān bāhūṃśca sāṅgadān /
MBh, 7, 45, 25.1 sadhanurbāṇakeyūrau bāhū samukuṭaṃ śiraḥ /
MBh, 7, 47, 20.1 dhanurmaṇḍalam evāsya rathamārgeṣu dṛśyate /
MBh, 7, 47, 28.1 śakyaṃ tvasya dhanuśchettuṃ jyāṃ ca bāṇaiḥ samāhitaiḥ /
MBh, 7, 47, 31.2 asyato laghuhastasya pṛṣatkair dhanur ācchinat //
MBh, 7, 51, 40.2 tasya śabdam atikramya dhanuḥśabdo 'spṛśad divam //
MBh, 7, 53, 20.1 vāsudevasahāyasya gāṇḍīvaṃ dhunvato dhanuḥ /
MBh, 7, 53, 28.1 dhanuṣyastre ca vīrye ca prāṇe caiva tathorasi /
MBh, 7, 53, 50.1 gāṇḍīvaṃ ca dhanur divyaṃ yoddhā cāhaṃ nararṣabha /
MBh, 7, 53, 52.1 māvamaṃsthā mamāstrāṇi māvamaṃsthā dhanur dṛḍham /
MBh, 7, 56, 32.1 gadāṃ kaumodakīṃ divyāṃ śaktiṃ cakraṃ dhanuḥ śarān /
MBh, 7, 57, 64.2 tatra me tad dhanur divyaṃ śaraśca nihitaḥ purā //
MBh, 7, 57, 65.2 tata ānīyatāṃ kṛṣṇau saśaraṃ dhanur uttamam //
MBh, 7, 57, 72.2 dhanur bāṇaśca śatrughnaṃ tad dvaṃdvaṃ samapadyata //
MBh, 7, 57, 73.1 tato jagṛhatuḥ prītau dhanur bāṇaṃ ca suprabham /
MBh, 7, 57, 75.1 sa tad gṛhya dhanuḥśreṣṭhaṃ tasthau sthānaṃ samāhitaḥ /
MBh, 7, 57, 75.2 vyakarṣaccāpi vidhivat saśaraṃ dhanur uttamam //
MBh, 7, 57, 77.2 cakāra ca punar vīrastasmin sarasi tad dhanuḥ //
MBh, 7, 61, 4.1 kapirājadhvajaṃ saṃkhye vidhunvānaṃ mahad dhanuḥ /
MBh, 7, 63, 3.1 visphārya ca dhanūṃṣyājau jyāḥ karaiḥ parimṛjya ca /
MBh, 7, 63, 5.1 carantastvasimārgāṃśca dhanurmārgāṃśca śikṣayā /
MBh, 7, 63, 29.2 dhanur visphārayan droṇastasthau kruddha ivāntakaḥ //
MBh, 7, 64, 10.1 adhyardhamātre dhanuṣāṃ sahasre tanayastava /
MBh, 7, 64, 39.1 tataḥ kabandhaḥ kaścit tu dhanur ālambya tiṣṭhati /
MBh, 7, 64, 49.1 nṛtyato rathamārgeṣu dhanur vyāyacchatastathā /
MBh, 7, 65, 23.1 maurvīṃ dhanur dhvajaṃ caiva yugānīṣāstathaiva ca /
MBh, 7, 65, 24.2 maṇḍalenaiva dhanuṣā nṛtyan pārthaḥ sma dṛśyate //
MBh, 7, 66, 14.1 etasminn antare pārthaḥ sajjaṃ kṛtvā mahad dhanuḥ /
MBh, 7, 66, 26.2 maṇḍalīkṛtam evāsya dhanuścādṛśyatādbhutam //
MBh, 7, 67, 21.1 tasyārjuno dhanuśchittvā vivyādhainaṃ trisaptabhiḥ /
MBh, 7, 67, 22.1 athānyad dhanur ādāya kṛtavarmā mahārathaḥ /
MBh, 7, 67, 31.1 athānyad dhanur ādāya hārdikyaḥ krodhamūrchitaḥ /
MBh, 7, 67, 32.1 tāvanye dhanuṣī sajye kṛtvā bhojaṃ vijaghnatuḥ /
MBh, 7, 67, 35.2 abhyadravat susaṃkruddho vidhunvāno mahad dhanuḥ //
MBh, 7, 67, 39.1 tasyārjuno dhanuśchittvā śarāvāpaṃ nikṛtya ca /
MBh, 7, 67, 40.1 athānyad dhanur ādāya sa rājā krodhamūrchitaḥ /
MBh, 7, 67, 62.2 tasya pārtho dhanuśchittvā ketuṃ cicheda māriṣa //
MBh, 7, 67, 66.2 sāśvadhvajadhanuḥsūtaṃ vivyādhācintyavikramaḥ /
MBh, 7, 68, 57.3 dhanuścāsyāparaiśchittvā śaraiḥ pārtho vicakrame //
MBh, 7, 72, 23.2 asicarmādade vīro dhanur utsṛjya bhārata //
MBh, 7, 73, 33.2 patribhiḥ sudṛḍhair āśu dhanuścaiva mahādyute //
MBh, 7, 73, 34.1 nimeṣāntaramātreṇa bhāradvājo 'paraṃ dhanuḥ /
MBh, 7, 73, 35.1 tatastvaran punar droṇo dhanurhasto vyatiṣṭhata /
MBh, 7, 73, 41.1 tato 'nyad dhanur ādāya droṇaḥ kṣatriyamardanaḥ /
MBh, 7, 74, 21.1 tayostu dhanuṣī citre bhallābhyāṃ śvetavāhanaḥ /
MBh, 7, 74, 22.1 athānye dhanuṣī rājan pragṛhya samare tadā /
MBh, 7, 74, 23.2 cicheda dhanuṣī tūrṇaṃ bhūya eva dhanaṃjayaḥ //
MBh, 7, 74, 41.3 gāṇḍīvaṃ dhanur ādāya tasthau girir ivācalaḥ //
MBh, 7, 78, 18.1 paśya bāhvośca me vīryaṃ dhanuṣaśca janārdana /
MBh, 7, 78, 21.3 vikṛṣyamāṇāṃstenaivaṃ dhanurmadhyagatāñ śarān /
MBh, 7, 78, 28.1 dhanur asyācchinaccitraṃ hastāvāpaṃ ca vīryavān /
MBh, 7, 78, 35.2 dhanur visphārayātyartham ahaṃ dhmāsyāmi cāmbujam //
MBh, 7, 78, 38.1 tasya śaṅkhasya nādena dhanuṣo nisvanena ca /
MBh, 7, 79, 25.1 gṛhītvā dhanur anyat tu śalyo vivyādha pāṇḍavam /
MBh, 7, 80, 31.1 tathaiva dhanur āyacchat pārthaḥ śatruvināśanaḥ /
MBh, 7, 80, 35.1 aśobhata mahābāhur gāṇḍīvaṃ vikṣipan dhanuḥ /
MBh, 7, 81, 22.2 cicheda sahasā dhanvī dhanustasya mahātmanaḥ //
MBh, 7, 81, 26.3 ādade 'nyad dhanur divyaṃ bhāraghnaṃ vegavattaram //
MBh, 7, 81, 35.2 kṣurapreṇa ca tīkṣṇena cichedāsya mahad dhanuḥ //
MBh, 7, 81, 36.1 tad apāsya dhanuśchinnaṃ droṇaḥ kṣatriyamardanaḥ /
MBh, 7, 81, 40.1 dhanuścaikena bāṇena cichedendradhvajopamam /
MBh, 7, 82, 3.2 dhanuścicheda bhallena pītena niśitena ca //
MBh, 7, 82, 5.1 athānyad dhanur ādāya bṛhatkṣatro hasann iva /
MBh, 7, 82, 15.1 tad utsṛjya dhanuśchinnaṃ cedirājo mahārathaḥ /
MBh, 7, 82, 24.1 kṣurapreṇa ca tīkṣṇena kauravyasya mahad dhanuḥ /
MBh, 7, 82, 37.2 vidhunvāno dhanuḥśreṣṭhaṃ vyabhrājata mahāyaśāḥ //
MBh, 7, 83, 8.1 bhaimasenir dhanuśchittvā saumadatter mahātmanaḥ /
MBh, 7, 84, 12.1 sa visphārya dhanur ghoram indrāśanisamasvanam /
MBh, 7, 85, 56.1 mahāskandho mahorasko mahābāhur mahādhanuḥ /
MBh, 7, 87, 62.3 utsaṅge dhanur ādāya saśaraṃ rathināṃ varaḥ //
MBh, 7, 88, 47.1 tataḥ praśīrṇe dhanuṣi śaktyā śaktimatāṃ varaḥ /
MBh, 7, 88, 48.1 tato 'nyat sudṛḍhaṃ vīro dhanur ādāya sātyakiḥ /
MBh, 7, 90, 14.3 dhanur dhvajaṃ ca saṃyatto rathād bhūmāvapātayat //
MBh, 7, 90, 23.1 tato 'nyad dhanur ādāya vegavat sumahāsvanam /
MBh, 7, 90, 28.2 dhanuścicheda samare prahasann iva bhārata //
MBh, 7, 90, 29.1 śikhaṇḍī tu tataḥ kruddhaśchinne dhanuṣi satvaram /
MBh, 7, 90, 33.1 athānyad dhanur ādāya tyaktvā tacca mahad dhanuḥ /
MBh, 7, 90, 33.1 athānyad dhanur ādāya tyaktvā tacca mahad dhanuḥ /
MBh, 7, 90, 35.1 dhanur anyat samādāya śikhaṇḍī tu mahāyaśāḥ /
MBh, 7, 90, 39.1 vidhunvānau dhanuḥśreṣṭhe saṃdadhānau ca sāyakān /
MBh, 7, 91, 6.1 te tasya jaghnire vāhān bhallenāsyāchinad dhanuḥ /
MBh, 7, 91, 34.2 dhanur anyat samādāya tiṣṭha tiṣṭhetyuvāca ha //
MBh, 7, 91, 36.1 kṣurapreṇa ca pītena muṣṭideśe mahad dhanuḥ /
MBh, 7, 91, 41.1 śaineyasya dhanuśchittvā sa khaḍgo nyapatanmahīm /
MBh, 7, 91, 42.1 athānyad dhanur ādāya sarvakāyāvadāraṇam /
MBh, 7, 92, 14.2 dhanuścicheda sahasā kṣurapreṇa hasann iva /
MBh, 7, 92, 16.1 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam /
MBh, 7, 92, 26.1 vidhunvāno dhanuḥśreṣṭhaṃ codayaṃścaiva vājinaḥ /
MBh, 7, 92, 39.2 pracalan dhanur utsṛjya nyapatat syandanottame //
MBh, 7, 92, 42.1 khaḍgaśaktidhanuḥkīrṇāṃ gajāśvarathasaṃkulām /
MBh, 7, 92, 44.1 samāśvāsya ca hārdikyo gṛhya cānyanmahad dhanuḥ /
MBh, 7, 93, 14.2 dhanuścicheda samare mādhavasya mahātmanaḥ //
MBh, 7, 93, 15.1 sātyakistu tataḥ kruddho dhanustyaktvā mahārathaḥ /
MBh, 7, 93, 17.1 athānyad dhanur ādāya sātyakiḥ satyavikramaḥ /
MBh, 7, 93, 22.1 droṇo 'pi samare rājanmādhavasya mahad dhanuḥ /
MBh, 7, 95, 25.2 alātacakrapratimaṃ dhanur drakṣyanti kauravāḥ //
MBh, 7, 96, 3.1 sa rathena caranmārgān dhanur abhrāmayad bhṛśam /
MBh, 7, 96, 5.1 sadhanurmaṇḍalaḥ saṃkhye tejobhāsvararaśmivān /
MBh, 7, 96, 34.1 saubalasya dhanuśchittvā hastāvāpaṃ nikṛtya ca /
MBh, 7, 96, 36.1 athānyad dhanur ādāya syālastava viśāṃ pate /
MBh, 7, 98, 48.2 samutsṛjya dhanustūrṇam asiṃ jagrāha vīryavān //
MBh, 7, 98, 50.1 pratyāśvastastato droṇo dhanur gṛhya mahābalaḥ /
MBh, 7, 98, 53.1 āruhya svarathaṃ vīraḥ pragṛhya ca mahad dhanuḥ /
MBh, 7, 99, 17.2 dhanuścāsya raṇe chittvā vismayann arjunaṃ yayau //
MBh, 7, 99, 20.1 athānyad dhanur ādāya putrastava janeśvara /
MBh, 7, 99, 24.1 dhanur ekena bhallena hastāvāpaṃ ca pañcabhiḥ /
MBh, 7, 100, 33.1 tasya tānnighnataḥ śatrūn hemapṛṣṭhaṃ mahad dhanuḥ /
MBh, 7, 101, 8.1 tāṃstu droṇadhanurmuktān ghorān āśīviṣopamān /
MBh, 7, 101, 27.1 tasya droṇo dhanurmadhye kṣurapreṇa śitena ha /
MBh, 7, 101, 28.1 athānyad dhanur ādāya śaiśupālir mahārathaḥ /
MBh, 7, 101, 59.2 ardhacandreṇa cicheda droṇasya saśaraṃ dhanuḥ //
MBh, 7, 104, 13.2 samare sarvayodhānāṃ dhanūṃṣyabhyapatan kṣitau //
MBh, 7, 104, 21.1 athānyad dhanur ādāya sajyaṃ kṛtvā ca sūtajaḥ /
MBh, 7, 104, 25.2 sasāyakaṃ dhanuḥ kṛtvā bhīmaṃ vivyādha māriṣa /
MBh, 7, 104, 26.2 dhanurjyām achinat tūrṇam utsmayan pāṇḍunandanaḥ //
MBh, 7, 105, 31.2 yudhāmanyur dhanuḥ śīghraṃ śarāvāpaṃ ca saṃyuge //
MBh, 7, 106, 41.1 hemapuṅkhā mahārāja bhīmasenadhanuścyutāḥ /
MBh, 7, 108, 19.1 tasyāsyato dhanur bhīmaścakarta niśitaistribhiḥ /
MBh, 7, 108, 26.1 karṇo 'pyanyad dhanur gṛhya hemapṛṣṭhaṃ durāsadam /
MBh, 7, 109, 9.1 sa nirbhidya raṇe pārthaṃ sūtaputradhanuścyutaḥ /
MBh, 7, 109, 13.2 visphārayan dhanuḥ karṇastasthau bhārata durmanāḥ //
MBh, 7, 110, 35.2 sasūtān bhīmadhanuṣo bhīmo ninye yamakṣayam //
MBh, 7, 111, 5.2 dhanuścicheda bhallena sūtaputrasya māriṣa //
MBh, 7, 111, 6.1 athānyad dhanur ādāya karṇo bhārata durmanāḥ /
MBh, 7, 111, 30.1 sahastābharaṇābhyāṃ tu bhujābhyāṃ vikṣipan dhanuḥ /
MBh, 7, 111, 32.1 tataḥ śarasahasreṇa dhanurmuktena bhārata /
MBh, 7, 112, 41.2 pāṇḍavān ugradhanuṣaḥ krodhayantastavātmajāḥ //
MBh, 7, 113, 18.1 jātarūpapariṣkārair dhanurbhiḥ sumahādhanaiḥ /
MBh, 7, 114, 15.2 kṣurapreṇa dhanuśchittvā karṇaṃ vivyādha patriṇā //
MBh, 7, 114, 16.1 tad apāsya dhanuśchinnaṃ sūtaputro mahāmanāḥ /
MBh, 7, 114, 25.2 dhanuścyutānāṃ viyati dadṛśe bahudhā vrajaḥ //
MBh, 7, 114, 44.1 tasyeṣudhī dhanurjyāṃ ca bāṇaiḥ saṃnataparvabhiḥ /
MBh, 7, 114, 52.1 sa dhanuḥ sūtaputrasya chittvā jyāṃ ca susaṃśitaḥ /
MBh, 7, 114, 68.1 dhanuṣo 'greṇa taṃ karṇastvabhidrutya parāmṛśat /
MBh, 7, 114, 77.1 athainaṃ tatra saṃlīnam aspṛśad dhanuṣā punaḥ /
MBh, 7, 114, 91.1 tataḥ suvarṇapṛṣṭhānāṃ dhanuṣāṃ kūjatāṃ raṇe /
MBh, 7, 115, 10.2 nighnann amitrān dhanuṣā dṛḍhena saṃkampayaṃstava putrasya senām //
MBh, 7, 117, 32.1 anyonyasya hayān hatvā dhanuṣī vinikṛtya ca /
MBh, 7, 117, 55.2 tava śiṣyaṃ mahābāho dhanuṣy anavaraṃ tvayā //
MBh, 7, 119, 8.1 dhanuṣyanavaraḥ śūraḥ kārtavīryasamo yudhi /
MBh, 7, 120, 41.2 nṛtyantaṃ rathamārgeṣu dhanurjyātalanisvanaiḥ //
MBh, 7, 120, 44.1 te bhujair bhogibhogābhair dhanūṃṣyāyamya sāyakān /
MBh, 7, 120, 50.2 iṣūṇām akṣayatvaṃ ca dhanuṣo gāṇḍivasya ca //
MBh, 7, 120, 55.1 ta enam abhinardanto vidhunvānā dhanūṃṣi ca /
MBh, 7, 120, 65.1 tataḥ pārtho dhanuśchittvā vivyādhainaṃ stanāntare /
MBh, 7, 120, 68.1 athānyad dhanur ādāya sūtaputraḥ pratāpavān /
MBh, 7, 120, 89.1 sa tān udīrṇān sarathāśvavāraṇān padātisaṃghāṃśca mahādhanurdharaḥ /
MBh, 7, 122, 72.2 nirjitā dhanuṣaikena śataśaḥ kṣatriyarṣabhāḥ /
MBh, 7, 123, 14.2 tvayā tasya dhanuśchinnam ātmanāśāya durmate //
MBh, 7, 128, 26.1 tasya tānnighnataḥ śatrūn rukmapṛṣṭhaṃ mahad dhanuḥ /
MBh, 7, 131, 47.2 dhanur ekena cicheda caturbhiścaturo hayān //
MBh, 7, 131, 94.1 tato 'nyad drauṇir ādāya dhanur bhārasahaṃ mahat /
MBh, 7, 131, 104.1 tām avaplutya jagrāha drauṇir nyasya rathe dhanuḥ /
MBh, 7, 131, 130.2 mumocākarṇapūrṇena dhanuṣā śaram uttamam /
MBh, 7, 133, 23.2 dhanuṣā phalgunaḥ śūraḥ karṇaḥ śūro manorathaiḥ //
MBh, 7, 134, 20.2 dhanūṃṣi te vidhunvānāḥ śataśo 'tha sahasraśaḥ /
MBh, 7, 134, 48.2 muṣṭideśe dhanustasya cicheda tvarayānvitaḥ //
MBh, 7, 135, 46.2 dhvajaṃ dhanustathā chatram ubhau ca pārṣṇisārathī /
MBh, 7, 137, 1.2 somadattaṃ tu samprekṣya vidhunvānaṃ mahad dhanuḥ /
MBh, 7, 137, 15.2 ardhacandreṇa cicheda mādhavasya mahad dhanuḥ //
MBh, 7, 137, 17.1 athānyad dhanur ādāya sātyakir vegavattaram /
MBh, 7, 137, 20.2 dhanuścicheda samare kṣurapreṇa śitena ha //
MBh, 7, 137, 22.1 athānyad dhanur ādāya somadatto mahārathaḥ /
MBh, 7, 137, 28.2 dhanuścicheda bhallena hastāvāpaṃ ca pañcabhiḥ //
MBh, 7, 137, 43.1 asaṃbhrāntastataḥ pārtho dhanur ākṛṣya vīryavān /
MBh, 7, 140, 25.2 dhanuścicheda bhallena taṃ ca vivyādha saptabhiḥ //
MBh, 7, 140, 26.1 athānyad dhanur ādāya dharmaputro yudhiṣṭhiraḥ /
MBh, 7, 140, 28.1 tasya pārtho dhanuśchittvā hastāvāpaṃ nikṛtya ca /
MBh, 7, 140, 31.2 cikṣepa bharataśreṣṭha rathe nyasya mahad dhanuḥ //
MBh, 7, 140, 33.1 etasmin eva kāle tu gṛhya pārthaḥ punar dhanuḥ /
MBh, 7, 141, 7.2 dhanuścicheda samare kauravyasya mahātmanaḥ //
MBh, 7, 141, 9.2 dhanur anyat samādāya sātvataṃ pratyavidhyata //
MBh, 7, 141, 10.2 dhanuścicheda bhallena sutīkṣṇena hasann iva //
MBh, 7, 141, 33.2 dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ //
MBh, 7, 141, 34.1 mumocākarṇapūrṇena dhanuṣā śaram uttamam /
MBh, 7, 141, 44.1 tasya bhīmo dhanuśchittvā dhvajaṃ ca navabhiḥ śaraiḥ /
MBh, 7, 141, 46.1 tānnihatya śarān bhīmo duryodhanadhanuścyutān /
MBh, 7, 141, 47.2 kṣurapreṇa dhanuśchittvā daśabhiḥ pratyavidhyata //
MBh, 7, 141, 48.1 athānyad dhanur ādāya bhīmaseno mahābalaḥ /
MBh, 7, 141, 49.1 tad apyasya dhanuḥ kṣipraṃ cicheda laghuhastavat /
MBh, 7, 141, 50.1 āttam āttaṃ mahārāja bhīmasya dhanur ācchinat /
MBh, 7, 142, 3.2 sajyaṃ cāsya dhanuḥ śīghraṃ cicheda laghuhastavat //
MBh, 7, 142, 4.1 tato 'nyad dhanur ādāya mādrīputraḥ pratāpavān /
MBh, 7, 142, 15.1 athainaṃ dhanuṣo 'greṇa tudan bhūyo 'bravīd vacaḥ /
MBh, 7, 142, 40.2 dhanur ekena cicheda caturbhiścaturo hayān /
MBh, 7, 143, 6.2 dhanuścaiva mahārāja yatamānasya saṃyuge //
MBh, 7, 143, 7.2 dhanur anyanmahārāja jagrāhārividāraṇam //
MBh, 7, 143, 38.1 kṣurapreṇa dhanustasya cicheda kṛtahastavat /
MBh, 7, 143, 40.2 dhanur gṛhya mahārāja vivyādha tanayaṃ tava //
MBh, 7, 144, 21.1 śikhaṇḍī tu mahārāja gautamasya mahad dhanuḥ /
MBh, 7, 144, 24.1 athānyad dhanur ādāya gautamo rathināṃ varaḥ /
MBh, 7, 145, 2.1 saṃmṛjāno dhanuḥ śreṣṭhaṃ jyāṃ vikarṣan punaḥ punaḥ /
MBh, 7, 145, 7.2 cichedānyena bhallena dhanur asya mahāprabham //
MBh, 7, 145, 8.2 utsasarja dhanustūrṇaṃ saṃdaśya daśanacchadam //
MBh, 7, 145, 9.2 ādade 'nyad dhanuḥ śreṣṭhaṃ droṇasyāntacikīrṣayā //
MBh, 7, 145, 10.1 vikṛṣya ca dhanuścitram ākarṇāt paravīrahā /
MBh, 7, 145, 25.1 na tu tanmamṛṣe karṇo dhanuṣaśchedanaṃ tathā /
MBh, 7, 145, 26.1 so 'nyad dhanuḥ samādāya krodharaktekṣaṇaḥ śvasan /
MBh, 7, 145, 34.1 kampayann iva ghoṣeṇa dhanuṣo vasudhāṃ balī /
MBh, 7, 145, 39.2 nyapatat sa rathe mūḍho dhanur utsṛjya vīryavān //
MBh, 7, 145, 42.2 sahastāvāpadhanuṣī tayościcheda sātvataḥ //
MBh, 7, 145, 43.1 tāvanye dhanuṣī sajye kṛtvā śatrubhayaṃkare /
MBh, 7, 146, 22.1 athāpareṇa bhallena muṣṭideśe mahad dhanuḥ /
MBh, 7, 146, 34.1 arjunastu drutaṃ gatvā śakuner dhanur ācchinat /
MBh, 7, 146, 42.2 cicheda dhanuṣastūrṇaṃ jyāṃ śareṇa śitena ha //
MBh, 7, 146, 43.1 tannidhāya dhanur nīḍe droṇaḥ kṣatriyamardanaḥ /
MBh, 7, 146, 43.2 ādade 'nyad dhanuḥ śūro vegavat sāravattaram //
MBh, 7, 150, 3.1 kiṃpramāṇā hayāstasya rathaketur dhanustathā /
MBh, 7, 150, 18.2 aśrūyata dhanurghoṣo visphūrjitam ivāśaneḥ //
MBh, 7, 150, 23.1 tau pragṛhya mahāvege dhanuṣī bhīmanisvane /
MBh, 7, 150, 30.2 dhanurghoṣeṇa vitrastāḥ sve pare ca tadābhavan /
MBh, 7, 150, 79.1 athānyad dhanur ādāya dṛḍhaṃ bhārasahaṃ mahat /
MBh, 7, 150, 91.1 tām avaplutya jagrāha karṇo nyasya rathe dhanuḥ /
MBh, 7, 152, 38.2 dhanuścicheda bhīmasya rākṣasendraḥ pratāpavān //
MBh, 7, 154, 8.1 jyānemighoṣastanayitnumān vai dhanustaḍinmaṇḍalaketuśṛṅgaḥ /
MBh, 7, 163, 8.2 dhanuṣā karma kurvaṃstu raśmīn sa punar utsṛjat //
MBh, 7, 164, 45.2 dhanuḥ śarāṃśca cicheda sūtaṃ cābhyahanaccharaiḥ //
MBh, 7, 164, 46.2 dhvajaṃ dhanuśca sūtaṃ ca saṃmamardāhave ripoḥ //
MBh, 7, 164, 113.1 sa dhanur jaitram ādāya ghoraṃ jaladanisvanam /
MBh, 7, 164, 115.1 tasya rūpaṃ śarasyāsīd dhanurjyāmaṇḍalāntare /
MBh, 7, 164, 116.1 pārṣatena parāmṛṣṭaṃ jvalantam iva tad dhanuḥ /
MBh, 7, 164, 122.1 athānyat sa samādāya divyam āṅgirasaṃ dhanuḥ /
MBh, 7, 164, 124.2 dhvajaṃ dhanuśca niśitaiḥ sārathiṃ cāpyapātayat //
MBh, 7, 164, 126.2 bhallena śitadhāreṇa cichedāsya mahad dhanuḥ //
MBh, 7, 164, 127.1 yaccāsya bāṇaṃ vikṛtaṃ dhanūṃṣi ca viśāṃ pate /
MBh, 7, 165, 26.1 tasya droṇo dhanuśchittvā viddhvā cainaṃ śilīmukhaiḥ /
MBh, 7, 165, 33.1 evam uktastato droṇo bhīmenotsṛjya tad dhanuḥ /
MBh, 7, 169, 41.2 viniḥśvasya yathā sarpaḥ praṇidhāya rathe dhanuḥ //
MBh, 7, 172, 42.1 tato drauṇir dhanur nyasya rathāt praskandya vegitaḥ /
MBh, 8, 4, 93.2 dhanuś citraṃ sumahad bhārasāhaṃ vyavasthito yotsyamānaḥ pragṛhya //
MBh, 8, 5, 73.1 rathasaṅgo na cet tasya dhanur vā na vyaśīryata /
MBh, 8, 5, 74.1 ko hi śakto raṇe karṇaṃ vidhunvānaṃ mahad dhanuḥ /
MBh, 8, 5, 75.1 dhruvaṃ tasya dhanuś chinnaṃ ratho vāpi gato mahīm /
MBh, 8, 7, 7.2 hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā //
MBh, 8, 8, 28.2 pragṛhya caiva dhanuṣī jaghnatur vai parasparam //
MBh, 8, 8, 31.1 tāv anyonyasya dhanuṣī chittvānyonyaṃ vinedatuḥ /
MBh, 8, 9, 16.1 tayos tu dhanuṣī citre chittvā śaurir mahāhave /
MBh, 8, 9, 17.1 athānye dhanuṣī mṛṣṭe pragṛhya ca mahāśarān /
MBh, 8, 9, 19.2 anyonyasya dhanuś caiva cichidus te mahārathāḥ //
MBh, 8, 9, 20.2 dhanur anyat samādāya sajyaṃ kṛtvā ca saṃyuge /
MBh, 8, 9, 22.2 sajyam anyad dhanuḥ kṛtvā śaineyaṃ pratyavārayat //
MBh, 8, 10, 5.2 dhanuś cicheda bhallena taṃ ca vivyādha saptabhiḥ //
MBh, 8, 10, 19.1 prativindhyo dhanus tasya chittvā bhārata sāyakaiḥ /
MBh, 8, 12, 27.2 cichedāthānyad ādatta drauṇir ghorataraṃ dhanuḥ //
MBh, 8, 12, 30.1 iṣudher dhanuṣo jyāyā aṅgulībhyaś ca māriṣa /
MBh, 8, 12, 55.1 dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ pāṇīn bhujān pāṇigataṃ ca śastram /
MBh, 8, 12, 55.1 dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ pāṇīn bhujān pāṇigataṃ ca śastram /
MBh, 8, 15, 3.3 samāptavidyān dhanuṣi śreṣṭhān yān manyase yudhi //
MBh, 8, 15, 14.1 muṣṭiśliṣṭāyudhābhyāṃ ca vyāyatābhyāṃ mahad dhanuḥ /
MBh, 8, 15, 23.2 dhanurjyāṃ vitatāṃ pāṇḍyaś cichedādityavarcasaḥ //
MBh, 8, 15, 24.1 vijyaṃ dhanur athādhijyaṃ kṛtvā drauṇir amitrahā /
MBh, 8, 15, 33.2 dhanuś chittvārdhacandreṇa vyadhamat tilaśo ratham //
MBh, 8, 16, 9.1 dhanūṃṣi bāṇān parighān asitomarapaṭṭiśān /
MBh, 8, 16, 13.1 jyātalatradhanuḥśabdāḥ kuñjarāṇāṃ ca bṛṃhitam /
MBh, 8, 16, 19.1 dviṣanmadhyam avaskandya rādheyo dhanur uttamam /
MBh, 8, 16, 21.1 varmadehāsumathanair dhanuṣaḥ pracyutaiḥ śaraiḥ /
MBh, 8, 17, 25.1 añjogatibhir āyamya prayatnād dhanur uttamam /
MBh, 8, 17, 37.1 athānyad dhanur ādāya sahadevaḥ pratāpavān /
MBh, 8, 17, 57.1 tasya karṇo dhanuś chittvā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 8, 17, 59.1 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam /
MBh, 8, 17, 60.2 kṣurapreṇa sutīkṣṇena karṇasya dhanur achinat //
MBh, 8, 17, 63.1 athānyad dhanur ādāya karṇo vaikartanas tadā /
MBh, 8, 17, 65.2 athāsya dhanuṣaḥ koṭiṃ punaś cicheda māriṣa //
MBh, 8, 17, 84.1 tataḥ karṇo mahārāja dhanuś chittvā mahātmanaḥ /
MBh, 8, 17, 91.2 sajyam asya dhanuḥ kaṇṭhe so 'vāsṛjata bhārata //
MBh, 8, 17, 92.1 tataḥ sa śuśubhe rājan kaṇṭhāsaktamahādhanuḥ /
MBh, 8, 18, 3.2 kṣurapreṇa dhanuś chittvā tāḍayāmāsa karṇinā //
MBh, 8, 18, 4.1 tad apāsya dhanuś chinnaṃ yuyutsur vegavattaram /
MBh, 8, 18, 22.2 dhanvī dhanurvaraṃ gṛhya rathād bhūmāv atiṣṭhata /
MBh, 8, 18, 37.1 saubalo 'pi dhanur gṛhya ghoram anyat suduḥsaham /
MBh, 8, 18, 63.2 dhanur ekena cicheda hasan rājan mahārathaḥ //
MBh, 8, 18, 64.1 athānyad dhanur ādāya drupadasyātmajo balī /
MBh, 8, 18, 68.2 dhanur anyat samādāya samārgaṇagaṇaṃ prabho /
MBh, 8, 20, 11.2 śilāśitena bhallena dhanuś cicheda saṃyuge /
MBh, 8, 20, 12.1 apavidhya dhanuś chinnaṃ krodhasaṃraktalocanaḥ /
MBh, 8, 20, 13.2 athānyad dhanur ādāya pratyavidhyata pāṇḍavam //
MBh, 8, 20, 17.2 talayoś ca tathā śabdān dhanuṣoś ca mahāhave //
MBh, 8, 20, 26.1 samādhatta ca taṃ bāṇaṃ dhanuṣy ugraṃ mahābalaḥ /
MBh, 8, 21, 19.1 tasyārjuno dhanuḥ sūtaṃ ketum aśvāṃś ca sāyakaiḥ /
MBh, 8, 21, 21.1 tato drauṇer dhanuś chittvā hatvā cāśvavarāñ śaraiḥ /
MBh, 8, 21, 21.2 kṛpasyāpi tathātyugraṃ dhanuś cicheda pāṇḍavaḥ //
MBh, 8, 21, 22.1 hārdikyasya dhanuś chittvā dhvajaṃ cāśvaṃ tathāvadhīt /
MBh, 8, 22, 36.1 sarvāyudhamahāmātraṃ vijayaṃ nāma tad dhanuḥ /
MBh, 8, 22, 38.1 tad divyaṃ bhārgavo mahyam adadād dhanur uttamam /
MBh, 8, 22, 39.1 dhanur ghoraṃ rāmadattaṃ gāṇḍīvāt tad viśiṣyate /
MBh, 8, 22, 39.2 triḥsaptakṛtvaḥ pṛthivī dhanuṣā tena nirjitā //
MBh, 8, 22, 40.1 dhanuṣo yasya karmāṇi divyāni prāha bhārgavaḥ /
MBh, 8, 22, 45.1 jyā tasya dhanuṣo divyā tathākṣayyau maheṣudhī /
MBh, 8, 22, 45.2 tasya divyaṃ dhanuḥ śreṣṭhaṃ gāṇḍīvam ajaraṃ yudhi //
MBh, 8, 22, 46.1 vijayaṃ ca mahad divyaṃ mamāpi dhanur uttamam /
MBh, 8, 22, 46.2 tatrāham adhikaḥ pārthād dhanuṣā tena pārthiva //
MBh, 8, 23, 27.1 dhanuḥ paśya ca me citraṃ śarāṃś cāśīviṣopamān /
MBh, 8, 24, 64.1 tato 'bravīn mahādevo dhanurbāṇadharas tv aham /
MBh, 8, 24, 65.1 te yūyaṃ me rathaṃ caiva dhanur bāṇaṃ tathaiva ca /
MBh, 8, 24, 83.1 vicitram ṛtubhiḥ ṣaḍbhiḥ kṛtvā saṃvatsaraṃ dhanuḥ /
MBh, 8, 24, 83.2 tasmān nṝṇāṃ kālarātrir jyā kṛtā dhanuṣo 'jarā //
MBh, 8, 24, 85.2 tasmād dhanurjyāsaṃsparśaṃ na viṣehur harasya te //
MBh, 8, 24, 115.1 athādhijyaṃ dhanuḥ kṛtvā śarvaḥ saṃdhāya taṃ śaram /
MBh, 8, 24, 120.1 sa tad vikṛṣya bhagavān divyaṃ lokeśvaro dhanuḥ /
MBh, 8, 26, 14.2 dhanur visphārayan ghoraṃ pariveṣīva bhāskaraḥ //
MBh, 8, 26, 42.1 nāhaṃ mahendrād api vajrapāṇeḥ kruddhād bibhemy āttadhanū rathasthaḥ /
MBh, 8, 26, 57.1 dhanūṃṣi citrāṇi nirīkṣya śalya dhvajaṃ gadāṃ sāyakāṃś cograrūpān /
MBh, 8, 27, 32.1 yadā divyaṃ dhanur ādāya pārthaḥ prabhāsayan pṛtanāṃ savyasācī /
MBh, 8, 27, 49.1 rathaśabdadhanuḥśabdair nādayantaṃ diśo daśa /
MBh, 8, 27, 55.1 arjunasya mahāstrāṇi krodhaṃ vīryaṃ dhanuḥ śarān /
MBh, 8, 29, 11.1 adyāhave yasya na tulyam anyaṃ manye manuṣyaṃ dhanur ādadānam /
MBh, 8, 29, 17.1 adyāhave yasya na tulyam anyaṃ madhyemanuṣyaṃ dhanur ādadānam /
MBh, 8, 32, 7.2 kruddho 'rjuno 'bhidudrāva vyākṣipan gāṇḍivaṃ dhanuḥ //
MBh, 8, 32, 11.2 iṣūn dhanūṃṣi khaḍgāṃś ca cakrāṇi ca paraśvadhān //
MBh, 8, 32, 47.1 athānyad dhanur ādāya sudṛḍhaṃ bhīmavikramaḥ /
MBh, 8, 32, 47.2 sajyaṃ vṛkodaraḥ kṛtvā suṣeṇasyācchinad dhanuḥ //
MBh, 8, 32, 56.1 suṣeṇas tu dhanur gṛhya bhārasādhanam uttamam /
MBh, 8, 32, 58.2 cicheda ca dhanuḥ śīghraṃ kṣurapreṇa mahārathaḥ //
MBh, 8, 32, 59.1 athānyad dhanur ādāya nakulaḥ krodhamūrchitaḥ /
MBh, 8, 32, 60.3 cicheda cāsya sudṛḍhaṃ dhanur bhallais tribhis tridhā //
MBh, 8, 32, 61.1 athānyad dhanur ādāya suṣeṇaḥ krodhamūrchitaḥ /
MBh, 8, 32, 63.2 dhanuś cicheda bhallena jaghānāśvāṃś ca saptabhiḥ /
MBh, 8, 34, 33.1 tasya karṇo dhanurmadhye dvidhā cicheda patriṇā /
MBh, 8, 36, 30.2 asthisaṃghātasaṃkīrṇā dhanuḥśaravarottamāḥ //
MBh, 8, 38, 26.1 gautamas tu tataḥ kruddho dhanur gṛhya navaṃ dṛḍham /
MBh, 8, 39, 17.1 athānyad dhanur ādāya śrutakīrtir mahārathaḥ /
MBh, 8, 39, 20.1 tato dharmasuto rājan pragṛhyānyan mahad dhanuḥ /
MBh, 8, 39, 21.2 ardhacandreṇa tīkṣṇena dhanuś chittvānadad bhṛśam //
MBh, 8, 39, 23.1 athānyad dhanur ādāya droṇaputraḥ pratāpavān /
MBh, 8, 39, 32.2 kṣatriyeṇa dhanur nāmyaṃ sa bhavān brāhmaṇabruvaḥ //
MBh, 8, 40, 11.1 tato 'parābhyāṃ bhallābhyāṃ dhanuṣī samakṛntata /
MBh, 8, 40, 12.1 tāv anye dhanuṣī śreṣṭhe śakracāpanibhe śubhe /
MBh, 8, 40, 15.1 dhanurmaṇḍalam evāsya dṛśyate yudhi bhārata /
MBh, 8, 40, 25.1 tad apāsya dhanuś chinnaṃ pāñcālyaḥ śatrukarśanaḥ /
MBh, 8, 40, 25.2 anyad ādatta vegena dhanur bhārasahaṃ navam //
MBh, 8, 40, 33.1 tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahāmanāḥ /
MBh, 8, 40, 33.2 anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa //
MBh, 8, 40, 34.2 dhanuś cicheda bhallena jātarūpapariṣkṛtam //
MBh, 8, 40, 117.1 drauṇes tu dhanuṣaḥ śabdam ahitatrāsanaṃ raṇe /
MBh, 8, 40, 125.2 tvaramāṇas tvarākāle drauṇer dhanur athāchinat /
MBh, 8, 42, 8.1 vijayaṃ tu dhanuḥśreṣṭhaṃ vidhunvāno mahārathaḥ /
MBh, 8, 42, 8.2 pārṣatasya dhanuś chittvā śarān āśīviṣopamān /
MBh, 8, 42, 10.1 tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahārathaḥ /
MBh, 8, 42, 10.2 anyad dhanur upādāya śarāṃś cāśīviṣopamān /
MBh, 8, 42, 33.2 tad apāsya dhanuś chinnam anyad ādatta kārmukam /
MBh, 8, 42, 34.1 sa pārṣatasya rājendra dhanuḥ śaktiṃ gadāṃ dhvajam /
MBh, 8, 42, 38.2 atha tyaktvā dhanur vīraḥ pārṣataṃ tvarito 'nvagāt //
MBh, 8, 42, 47.3 pragṛhya ca dhanuḥ śreṣṭhaṃ pārthaṃ vivyādha sāyakaiḥ //
MBh, 8, 42, 52.1 tataḥ karṇo mahārāja vyākṣipad vijayaṃ dhanuḥ /
MBh, 8, 43, 9.2 balavanto maheṣvāsā vidhunvanto dhanūṃṣi ca //
MBh, 8, 43, 33.1 paśya pārtha dhanuḥ śreṣṭhaṃ vikarṣan sādhu śobhate /
MBh, 8, 43, 41.1 paśya hy enaṃ mahābāho vidhunvānaṃ mahad dhanuḥ /
MBh, 8, 44, 30.1 tataḥ sa pārṣataḥ kruddho dhanuś cicheda māriṣa /
MBh, 8, 44, 31.1 athānyad dhanur ādāya putras te bharatarṣabha /
MBh, 8, 44, 50.1 yudhāmanyuḥ kṛpaṃ viddhvā dhanur asyāśu cicchide /
MBh, 8, 44, 50.2 athānyad dhanur ādāya kṛpaḥ śastrabhṛtāṃ varaḥ //
MBh, 8, 45, 33.2 pragṛhya vijayaṃ vīro dhanuḥśreṣṭhaṃ purātanam /
MBh, 8, 46, 36.1 kaccit samāgamya dhanuḥpramuktais tvatpreṣitair lohitārthair vihaṃgaiḥ /
MBh, 8, 48, 13.2 khaḍgaṃ gṛhītvā hemacitraṃ samiddhaṃ dhanuś cedaṃ gāṇḍivaṃ tālamātram /
MBh, 8, 48, 14.1 dhanuś caitat keśavāya pradāya yantābhaviṣyas tvaṃ raṇe ced durātman /
MBh, 8, 49, 62.2 tan me rājā proktavāṃs te samakṣaṃ dhanur dehīty asakṛd vṛṣṇisiṃha //
MBh, 8, 49, 76.1 varāsinā vājirathāśvakuñjarāṃs tathā rathāṅgair dhanuṣā ca hanty arīn /
MBh, 8, 49, 80.1 suyuktam āsthāya rathaṃ hi kāle dhanur vikarṣañ śarapūrṇamuṣṭiḥ /
MBh, 8, 49, 92.1 tathāstu kṛṣṇety abhinandya vākyaṃ dhanaṃjayaḥ prāha dhanur vināmya /
MBh, 8, 49, 95.1 pāṇau pṛṣatkā likhitā mameme dhanuś ca saṃkhye vitataṃ sabāṇam /
MBh, 8, 50, 15.2 kavacaṃ ca dhvajaś caiva dhanuḥ śaktir hayā gadā /
MBh, 8, 50, 49.1 gāṇḍīvadhanvan saṃgrāme ye tvayā dhanuṣā jitāḥ /
MBh, 8, 52, 2.1 tato jyām anumṛjyāśu vyākṣipad gāṇḍivaṃ dhanuḥ /
MBh, 8, 52, 33.1 pāṇau pṛṣatkā likhitā mamaite dhanuś ca savye nihitaṃ sabāṇam /
MBh, 8, 54, 25.3 nīlād dhanād vidyutam uccarantīṃ tathāpaśyaṃ visphurad vai dhanus tat //
MBh, 8, 55, 52.2 dhanuś cicheda bhallena saubalasya hasann iva //
MBh, 8, 55, 53.1 tad apāsya dhanuś chinnaṃ saubaleyaḥ pratāpavān /
MBh, 8, 55, 53.2 anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa //
MBh, 8, 55, 61.1 sa saṃgṛhya dhanuḥ sajyaṃ tvaramāṇo mahārathaḥ /
MBh, 8, 55, 64.2 dhanuś cicheda saṃkruddho vivyādha ca śitaiḥ śaraiḥ //
MBh, 8, 56, 19.1 tataḥ prahasyādhirathir vikṣipan dhanur uttamam /
MBh, 8, 56, 20.1 sātyakes tu dhanuś chittvā dhvajaṃ ca puruṣarṣabhaḥ /
MBh, 8, 57, 15.1 eṣa tiṣṭhati kaunteyaḥ saṃspṛśan gāṇḍivaṃ dhanuḥ /
MBh, 8, 57, 41.2 lebhe cakraṃ yatra kṛṣṇo mahātmā dhanur gāṇḍīvaṃ pāṇḍavaḥ savyasācī //
MBh, 8, 57, 61.1 svam āyudhaṃ copavikīrya bhūtale dhanuś ca kṛtvā saguṇaṃ guṇādhikaḥ /
MBh, 8, 57, 63.1 śaraiḥ pracicheda tavātmajasya dhvajaṃ dhanuś ca pracakarta nardataḥ /
MBh, 8, 59, 42.2 dhanur visphārayan karṇas tasthau śatrujighāṃsayā /
MBh, 8, 60, 2.2 śatānīkaṃ sutasomaṃ ca bhallair avākirad dhanuṣī cāpy akṛntat //
MBh, 8, 60, 17.1 teṣāṃ dhanūṃṣi dhvajavājisūtāṃs tūṇaṃ patākāś ca nikṛtya bāṇaiḥ /
MBh, 8, 60, 18.1 tasyāsyatas tān abhinighnataś ca jyābāṇahastasya dhanuḥsvanena /
MBh, 8, 60, 32.1 tavātmajasyātha vṛkodaras tvaran dhanuḥ kṣurābhyāṃ dhvajam eva cāchinat /
MBh, 8, 61, 1.3 cicheda bhīmasya dhanuḥ kṣureṇa ṣaḍbhiḥ śaraiḥ sārathim apy avidhyat //
MBh, 8, 62, 20.1 athānyad ādāya dhanuḥ suśīghraṃ karṇātmajaḥ pāṇḍavam abhyavidhyat /
MBh, 8, 63, 65.2 puraṃdaradhanuḥprakhyā hastikakṣyā vyarājata //
MBh, 8, 64, 10.1 mahādhanurmaṇḍalamadhyagāv ubhau suvarcasau bāṇasahasraraśminau /
MBh, 8, 64, 15.1 dhanūṃṣi teṣām iṣudhīn hayān dhvajān rathāṃś ca sūtāṃś ca dhanaṃjayaḥ śaraiḥ /
MBh, 8, 65, 3.2 tathā dhanurjyātalaneminisvanau samīyatus tāv iṣuvarṣavarṣiṇau //
MBh, 8, 65, 32.1 tato dhanurjyā sahasātikṛṣṭā sughoṣam āchidyata pāṇḍavasya /
MBh, 8, 65, 34.1 tato dhanurjyām avadhamya śīghraṃ śarān astān ādhirather vidhamya /
MBh, 8, 66, 35.1 mahādhanurmaṇḍalaniḥsṛtaiḥ śitaiḥ kriyāprayatnaprahitair balena ca /
MBh, 8, 66, 40.1 sa bāṇasaṃghān dhanuṣā vyavāsṛjan vibhāti karṇaḥ śarajālaraśmivān /
MBh, 8, 68, 55.1 tato dhanurjyātalaneminisvanaiḥ prasahya kṛtvā ca ripūn hataprabhān /
MBh, 8, 69, 3.2 tvayā tu nihataḥ karṇo dhanuṣā niśitaiḥ śaraiḥ //
MBh, 9, 3, 21.1 jāmbūnadavicitraṃ ca dhūyamānaṃ mahad dhanuḥ /
MBh, 9, 3, 25.1 trāsayantaṃ tathā yodhān dhanur ghoṣeṇa pāṇḍavam /
MBh, 9, 6, 14.1 vikramaṃ mama paśyantu dhanuṣaśca mahad balam /
MBh, 9, 8, 16.1 dhanuṣāṃ kūjamānānāṃ nistriṃśānāṃ ca dīpyatām /
MBh, 9, 8, 30.1 bhujanakrā dhanuḥsrotā hastiśailā hayopalā /
MBh, 9, 9, 12.2 nakulasya mahārāja muṣṭideśe 'chinad dhanuḥ //
MBh, 9, 9, 27.2 dhanuścicheda rājendra satyasenasya pāṇḍavaḥ //
MBh, 9, 9, 28.1 athānyaṃ ratham āsthāya dhanur ādāya cāparam /
MBh, 9, 9, 30.1 suṣeṇastu tataḥ kruddhaḥ pāṇḍavasya mahad dhanuḥ /
MBh, 9, 9, 31.1 athānyad dhanur ādāya nakulaḥ krodhamūrchitaḥ /
MBh, 9, 9, 32.1 satyasenasya ca dhanur hastāvāpaṃ ca māriṣa /
MBh, 9, 9, 33.1 athānyad dhanur ādāya vegaghnaṃ bhārasādhanam /
MBh, 9, 9, 36.1 satyaseno ratheṣāṃ tu nakulasya dhanustathā /
MBh, 9, 9, 51.2 siṃhanādaṃ bhṛśaṃ kṛtvā dhanuḥśabdaṃ ca dāruṇam //
MBh, 9, 10, 11.1 madrarājastu saṃkruddho gṛhītvā dhanur uttamam /
MBh, 9, 12, 9.2 sajyam anyad dhanuḥ kṛtvā pañcabhiḥ samatāḍayat /
MBh, 9, 12, 14.2 dhanuścicheda samare sajyaṃ sa sumahārathaḥ //
MBh, 9, 12, 15.1 athānyad dhanur ādāya dharmaputro mahārathaḥ /
MBh, 9, 12, 18.1 sa sātyakeḥ pracicheda kṣurapreṇa mahad dhanuḥ /
MBh, 9, 12, 25.1 athānyaddhanurādāya sātyakiḥ krodhamūrchitaḥ /
MBh, 9, 12, 40.1 madrarājadhanurmuktaiḥ śaraiḥ kanakabhūṣaṇaiḥ /
MBh, 9, 13, 12.1 tato 'dbhutaśarajvālo dhanuḥśabdānilo mahān /
MBh, 9, 13, 26.1 tataḥ prahasya bībhatsur vyākṣipad gāṇḍivaṃ dhanuḥ /
MBh, 9, 13, 36.1 vikarṣan vai dhanuḥ śreṣṭhaṃ sarvabhārasahaṃ dṛḍham /
MBh, 9, 13, 38.2 udvīkṣya surathaṃ roṣād dhanurjyām avamṛjya ca /
MBh, 9, 14, 14.2 svarṇapuṅkhaiḥ śilādhautair dhanuryantrapracoditaiḥ //
MBh, 9, 14, 19.3 tad aśīryata vicchinnaṃ dhanuḥ śalyasya sāyakaiḥ //
MBh, 9, 14, 20.1 athānyad dhanur ādāya mādrīputro mahārathaḥ /
MBh, 9, 15, 33.1 tathaiva kururājo 'pi pragṛhya ruciraṃ dhanuḥ /
MBh, 9, 15, 40.1 punaścāsya dhanuścitraṃ gajarājakaropamam /
MBh, 9, 15, 45.2 gāṇḍīvadhanvā visphārya dhanustān ahanaccharaiḥ //
MBh, 9, 15, 61.2 dhanuścāsya śitāgreṇa bāṇena nirakṛntata //
MBh, 9, 16, 1.2 athānyad dhanur ādāya balavad vegavattaram /
MBh, 9, 16, 14.1 tayor dhanurjyātalanisvano mahān mahendravajrāśanitulyanisvanaḥ /
MBh, 9, 16, 20.1 tatastu madrādhipatiḥ prahṛṣṭo dhanur vikṛṣya vyasṛjat pṛṣatkān /
MBh, 9, 16, 21.1 navaṃ tato 'nyat samare pragṛhya rājā dhanur ghorataraṃ mahātmā /
MBh, 9, 16, 23.1 tato 'pareṇa jvalitārkatejasā kṣureṇa rājño dhanur unmamātha /
MBh, 9, 16, 25.2 chittvā dhanur vegavatā śareṇa dvābhyām avidhyat subhṛśaṃ narendram //
MBh, 9, 16, 73.1 tannikṛttaṃ dhanuḥ śreṣṭham apāsya śinipuṃgavaḥ /
MBh, 9, 16, 74.1 tad ādāya dhanuḥ śreṣṭhaṃ variṣṭhaḥ sarvadhanvinām /
MBh, 9, 17, 4.2 dhanuḥśabdaṃ mahat kṛtvā sahāyudhyanta pāṇḍavaiḥ //
MBh, 9, 17, 6.1 ājagāma tataḥ pārtho gāṇḍīvaṃ vikṣipan dhanuḥ /
MBh, 9, 18, 18.2 adyārjunadhanurghoṣaṃ ghoraṃ jānātu saṃyuge //
MBh, 9, 18, 64.2 viśrutaṃ triṣu lokeṣu gāṇḍīvaṃ vikṣipan dhanuḥ //
MBh, 9, 20, 17.2 sātyakiṃ tribhir āhatya dhanur ekena cicchide //
MBh, 9, 20, 18.1 nikṛttaṃ tad dhanuḥśreṣṭham apāsya śinipuṃgavaḥ /
MBh, 9, 20, 18.2 anyad ādatta vegena śaineyaḥ saśaraṃ dhanuḥ //
MBh, 9, 20, 19.1 tad ādāya dhanuḥśreṣṭhaṃ variṣṭhaḥ sarvadhanvinām /
MBh, 9, 20, 20.1 amṛṣyamāṇo dhanuṣaśchedanaṃ kṛtavarmaṇā /
MBh, 9, 21, 10.3 dhanuścicheda bhallena sahadevasya māriṣa //
MBh, 9, 21, 11.1 tad apāsya dhanuśchinnaṃ mādrīputraḥ pratāpavān /
MBh, 9, 21, 11.2 abhyadhāvata rājānaṃ pragṛhyānyanmahad dhanuḥ /
MBh, 9, 21, 29.1 duryodhano dhanuśchittvā dhṛṣṭadyumnasya saṃyuge /
MBh, 9, 25, 19.1 sa tu rājan dhanuśchittvā pāṇḍavasya mahāmṛdhe /
MBh, 9, 25, 20.1 tato 'nyad dhanur ādāya bhīmaseno mahārathaḥ /
MBh, 9, 25, 23.1 tataḥ śrutarvā saṃkruddho dhanur āyamya sāyakaiḥ /
MBh, 9, 27, 24.3 dhanuścicheda ca śaraiḥ saubalasya hasann iva //
MBh, 9, 27, 25.1 athānyad dhanur ādāya śakunir yuddhadurmadaḥ /
MBh, 9, 27, 33.2 sahadevo mahārāja dhanuścicheda saṃyuge //
MBh, 9, 27, 34.1 chinne dhanuṣi rājendra śakuniḥ saubalastadā /
MBh, 9, 27, 44.3 adhijyaṃ balavat kṛtvā vyākṣipan sumahad dhanuḥ //
MBh, 9, 27, 52.2 chatraṃ dhvajaṃ dhanuścāsya chittvā siṃha ivānadat //
MBh, 9, 27, 53.1 chinnadhvajadhanuśchatraḥ sahadevena saubalaḥ /
MBh, 9, 60, 5.1 dhanūṃṣyanye vyākṣipanta jyāścāpyanye tathākṣipan /
MBh, 10, 3, 23.1 dhārayitvā dhanur divyaṃ divyānyastrāṇi cāhave /
MBh, 10, 7, 51.1 dhanūṃṣi samidhastatra pavitrāṇi śitāḥ śarāḥ /
MBh, 10, 8, 45.1 tena śabdena vitrastā dhanurhastā mahārathāḥ /
MBh, 10, 8, 57.1 tena śabdena vīrastu śrutakīrtir mahādhanuḥ /
MBh, 10, 10, 20.2 mahādhanurjyātalanemighoṣaṃ tanutranānāvidhaśastrahomam //
MBh, 10, 11, 27.2 ādāya ruciraṃ citraṃ samārgaṇaguṇaṃ dhanuḥ //
MBh, 10, 12, 18.1 idaṃ dhanur iyaṃ śaktir idaṃ cakram iyaṃ gadā /
MBh, 10, 13, 15.1 tam abhyadhāvat kaunteyaḥ pragṛhya saśaraṃ dhanuḥ /
MBh, 10, 14, 4.2 avātarad rathāt tūrṇaṃ pragṛhya saśaraṃ dhanuḥ //
MBh, 10, 18, 4.2 tarasā bhāgam anvicchan dhanur ādau sasarja ha //
MBh, 10, 18, 6.1 lokayajñena yajñaiṣī kapardī vidadhe dhanuḥ /
MBh, 10, 18, 6.2 dhanuḥ sṛṣṭam abhūt tasya pañcakiṣkupramāṇataḥ //
MBh, 10, 18, 7.1 vaṣaṭkāro 'bhavaj jyā tu dhanuṣas tasya bhārata /
MBh, 10, 18, 19.1 tato vāg amarair uktā jyāṃ tasya dhanuṣo 'chinat /
MBh, 10, 18, 19.2 atha tat sahasā rājaṃś chinnajyaṃ visphurad dhanuḥ //
MBh, 11, 23, 31.1 dhanur muṣṭir aśīrṇaśca hastāvāpaśca mādhava /
MBh, 11, 23, 39.2 dhanurbhiḥ śaktibhiścaiva rathanīḍaiśca mādhava //
MBh, 11, 25, 27.1 kāñcanāṅgadavarmāṇau bāṇakhaḍgadhanurdharau /
MBh, 12, 4, 17.2 dhanūṃṣi saśarāvāpānyapātayata bhūtale //
MBh, 12, 25, 26.1 dhanur yūpo raśanā jyā śaraḥ sruk sruvaḥ khaḍgo rudhiraṃ yatra cājyam /
MBh, 12, 29, 82.2 visphārair dhanuṣo devā dyaur abhedīti menire //
MBh, 12, 121, 16.1 asir gadā dhanuḥ śaktistriśūlaṃ mudgaraḥ śaraḥ /
MBh, 12, 159, 31.2 gṛhṇīyāt tu dhanur vaiśyaḥ paritrāṇāya cātmanaḥ //
MBh, 12, 160, 2.1 dhanuḥ praharaṇaṃ śreṣṭham iti vādaḥ pitāmaha /
MBh, 12, 160, 84.1 pṛthustūtpādayāmāsa dhanur ādyam ariṃdama /
MBh, 12, 274, 35.2 dhanur ādāya bāṇaṃ ca tadānvasarata prabhuḥ //
MBh, 13, 14, 122.1 indrāyudhasahasrābhaṃ dhanustasya mahātmanaḥ /
MBh, 13, 17, 113.2 gandhāraśca surālaśca tapaḥkarmaratir dhanuḥ //
MBh, 13, 17, 114.2 mahāketur dhanur dhātur naikasānucaraścalaḥ //
MBh, 13, 17, 125.2 nivedanaḥ sudhājātaḥ sugandhāro mahādhanuḥ //
MBh, 13, 24, 74.2 śalyānāṃ dhanuṣāṃ caiva te vai nirayagāminaḥ //
MBh, 13, 31, 31.2 prayayau sa dhanur dhunvan vivarṣur iva toyadaḥ //
MBh, 13, 97, 6.1 purā sa bhagavān sākṣād dhanuṣākrīḍata prabho /
MBh, 13, 97, 10.1 gacchānaya viśālākṣi śarān etān dhanuścyutān /
MBh, 13, 97, 18.2 sa visphārya dhanur divyaṃ gṛhītvā ca bahūñśarān /
MBh, 13, 145, 11.3 dhanuṣā bāṇam utsṛjya saghoṣaṃ vinanāda ca //
MBh, 13, 145, 27.3 vedān kṛtvā dhanuḥ sarvāñjyāṃ ca sāvitrim uttamām //
MBh, 14, 4, 6.2 sarve dhanuṣi vikrāntā brahmaṇyāḥ satyavādinaḥ //
MBh, 14, 29, 2.2 yena sāgaraparyantā dhanuṣā nirjitā mahī //
MBh, 14, 29, 13.1 rāmo 'pi dhanur ādāya ratham āruhya satvaraḥ /
MBh, 14, 30, 3.1 sa sāgarāntāṃ dhanuṣā vinirjitya mahīm imām /
MBh, 14, 71, 16.2 divyaṃ dhanuśceṣudhī ca sa enam anuyāsyati //
MBh, 14, 72, 12.2 yam anveti mahābāhuḥ saṃspṛśan dhanur uttamam //
MBh, 14, 72, 14.2 nainaṃ paśyāma saṃmarde dhanur etat pradṛśyate //
MBh, 14, 72, 15.1 etaddhi bhīmanirhrādaṃ viśrutaṃ gāṇḍivaṃ dhanuḥ /
MBh, 14, 72, 24.1 kirātā vikṛtā rājan bahavo 'sidhanurdharāḥ /
MBh, 14, 73, 23.1 dhanuṣaḥ patatastasya savyasācikarād vibho /
MBh, 14, 73, 24.1 tasminnipatite divye mahādhanuṣi pārthiva /
MBh, 14, 73, 25.2 dhanur ādatta tad divyaṃ śaravarṣaṃ vavarṣa ca //
MBh, 14, 76, 26.1 vicakarṣa dhanur divyaṃ tataḥ kauravanandanaḥ /
MBh, 14, 76, 27.2 vavarṣa dhanuṣā pārtho varṣāṇīva sureśvaraḥ //
MBh, 14, 77, 23.3 dhanaṃjayo 'pi tāṃ dṛṣṭvā dhanur visasṛje prabhuḥ //
MBh, 14, 77, 24.1 samutsṛṣṭadhanuḥ pārtho vidhivad bhaginīṃ tadā /
MBh, 14, 78, 23.1 sa gāḍhavedano dhīmān ālambya dhanur uttamam /
MBh, 14, 83, 17.1 savyasācī tu saṃkruddho vikṛṣya balavad dhanuḥ /
MBh, 14, 83, 18.1 dhanuścāsya mahaccitraṃ kṣureṇa pracakarta ha /
MBh, 14, 83, 30.2 vijigye dhanuṣā rājan gāṇḍīvena dhanaṃjayaḥ //
MBh, 16, 8, 52.1 tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ mahat /
MBh, 16, 8, 63.2 dhanuṣaścāvidheyatvāccharāṇāṃ saṃkṣayeṇa ca //
MBh, 16, 9, 17.1 dhanur ādāya tatrāhaṃ nāśakaṃ tasya pūraṇe /
MBh, 17, 1, 32.1 gāṇḍīvaṃ ca dhanur divyaṃ na mumoca dhanaṃjayaḥ /
MBh, 17, 2, 22.1 avamene dhanurgrāhān eṣa sarvāṃśca phalgunaḥ /
Manusmṛti
ManuS, 3, 160.1 dhanuḥśarāṇāṃ kartā ca yaś cāgredidhiṣūpatiḥ /
ManuS, 8, 237.1 dhanuḥśataṃ parīhāro grāmasya syāt samantataḥ /
Rāmāyaṇa
Rām, Bā, 3, 4.2 jānakyāś ca vivāhaṃ ca dhanuṣaś ca vibhedanam //
Rām, Bā, 17, 18.2 tadainaṃ pṛṣṭhato 'bhyeti sadhanuḥ paripālayan //
Rām, Bā, 25, 6.1 evam uktvā dhanurmadhye baddhvā muṣṭim ariṃdamaḥ /
Rām, Bā, 30, 10.1 dhanuṣas tasya vīryaṃ hi jijñāsanto mahīkṣitaḥ /
Rām, Bā, 30, 11.1 tad dhanur naraśārdūla maithilasya mahātmanaḥ /
Rām, Bā, 30, 12.1 taddhi yajñaphalaṃ tena maithilenottamaṃ dhanuḥ /
Rām, Bā, 40, 5.2 dhanur ādāya khaḍgaṃ ca jagāma laghuvikramaḥ //
Rām, Bā, 47, 3.1 padmapattraviśālākṣau khaḍgatūṇīdhanurdharau /
Rām, Bā, 49, 18.1 padmapattraviśālākṣau khaḍgatūṇīdhanurdharau /
Rām, Bā, 49, 24.2 mahādhanuṣi jijñāsāṃ kartum āgamanaṃ tathā //
Rām, Bā, 65, 5.2 draṣṭukāmau dhanuḥ śreṣṭhaṃ yad etat tvayi tiṣṭhati //
Rām, Bā, 65, 6.2 darśanād asya dhanuṣo yatheṣṭaṃ pratiyāsyataḥ //
Rām, Bā, 65, 7.2 śrūyatām asya dhanuṣo yad artham iha tiṣṭhati //
Rām, Bā, 65, 9.1 dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān /
Rām, Bā, 65, 10.2 varāṅgāni mahārhāṇi dhanuṣā śātayāmi vaḥ //
Rām, Bā, 65, 19.1 teṣāṃ jijñāsamānānāṃ vīryaṃ dhanur upāhṛtam /
Rām, Bā, 65, 19.2 na śekur grahaṇe tasya dhanuṣas tolane 'pi vā //
Rām, Bā, 65, 26.1 tad etan muniśārdūla dhanuḥ paramabhāsvaram /
Rām, Bā, 65, 27.1 yady asya dhanuṣo rāmaḥ kuryād āropaṇaṃ mune /
Rām, Bā, 66, 1.2 dhanur darśaya rāmāya iti hovāca pārthivam //
Rām, Bā, 66, 2.2 dhanur ānīyatāṃ divyaṃ gandhamālyavibhūṣitam //
Rām, Bā, 66, 3.2 tad dhanuḥ purataḥ kṛtvā nirjagmuḥ pārthivājñayā //
Rām, Bā, 66, 5.1 tām ādāya tu mañjūṣām āyatīṃ yatra tad dhanuḥ /
Rām, Bā, 66, 6.1 idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ /
Rām, Bā, 66, 8.1 idaṃ dhanurvaraṃ brahmañ janakair abhipūjitam /
Rām, Bā, 66, 10.1 kva gatir mānuṣāṇāṃ ca dhanuṣo 'sya prapūraṇe /
Rām, Bā, 66, 11.1 tad etad dhanuṣāṃ śreṣṭham ānītaṃ munipuṃgava /
Rām, Bā, 66, 12.2 vatsa rāma dhanuḥ paśya iti rāghavam abravīt //
Rām, Bā, 66, 13.1 maharṣer vacanād rāmo yatra tiṣṭhati tad dhanuḥ /
Rām, Bā, 66, 13.2 mañjūṣāṃ tām apāvṛtya dṛṣṭvā dhanur athābravīt //
Rām, Bā, 66, 14.1 idaṃ dhanurvaraṃ brahman saṃspṛśāmīha pāṇinā /
Rām, Bā, 66, 15.2 līlayā sa dhanur madhye jagrāha vacanān muneḥ //
Rām, Bā, 66, 16.2 āropayat sa dharmātmā salīlam iva tad dhanuḥ //
Rām, Bā, 66, 17.2 tad babhañja dhanur madhye naraśreṣṭho mahāyaśāḥ //
Rām, Bā, 67, 9.1 tac ca rājan dhanur divyaṃ madhye bhagnaṃ mahātmanā /
Rām, Bā, 70, 16.1 sa ca me preṣayāmāsa śaivaṃ dhanur anuttamam /
Rām, Bā, 73, 18.1 skandhe cāsajya paraśuṃ dhanur vidyudgaṇopamam /
Rām, Bā, 74, 1.2 dhanuṣo bhedanaṃ caiva nikhilena mayā śrutam //
Rām, Bā, 74, 2.1 tad adbhutam acintyaṃ ca bhedanaṃ dhanuṣas tvayā /
Rām, Bā, 74, 2.2 tac chrutvāham anuprāpto dhanur gṛhyāparaṃ śubham //
Rām, Bā, 74, 3.1 tad idaṃ ghorasaṃkāśaṃ jāmadagnyaṃ mahad dhanuḥ /
Rām, Bā, 74, 4.1 tad ahaṃ te balaṃ dṛṣṭvā dhanuṣo 'sya prapūraṇe /
Rām, Bā, 74, 11.1 ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute /
Rām, Bā, 74, 13.2 samānasāraṃ kākutstha raudreṇa dhanuṣā tv idam //
Rām, Bā, 74, 17.1 tadā taj jṛmbhitaṃ śaivaṃ dhanur bhīmaparākramam /
Rām, Bā, 74, 19.1 jṛmbhitaṃ tad dhanur dṛṣṭvā śaivaṃ viṣṇuparākramaiḥ /
Rām, Bā, 74, 20.1 dhanū rudras tu saṃkruddho videheṣu mahāyaśāḥ /
Rām, Bā, 74, 21.1 idaṃ ca vaiṣṇavaṃ rāma dhanuḥ parapuraṃjayam /
Rām, Bā, 74, 26.2 śrutavān dhanuṣo bhedaṃ tato 'haṃ drutam āgataḥ //
Rām, Bā, 74, 27.2 kṣatradharmaṃ puraskṛtya gṛhṇīṣva dhanuruttamam //
Rām, Bā, 74, 28.1 yojayasva dhanuḥśreṣṭhe śaraṃ parapuraṃjayam /
Rām, Bā, 75, 5.1 āropya sa dhanū rāmaḥ śaraṃ sajyaṃ cakāra ha /
Rām, Bā, 75, 11.1 jaḍīkṛte tadā loke rāme varadhanurdhare /
Rām, Bā, 75, 17.2 dhanuṣo 'sya parāmarśāt svasti te 'stu paraṃtapa //
Rām, Bā, 76, 1.1 gate rāme praśāntātmā rāmo dāśarathir dhanuḥ /
Rām, Ay, 18, 9.1 mayā pārśve sadhanuṣā tava guptasya rāghava /
Rām, Ay, 18, 13.2 satyena dhanuṣā caiva datteneṣṭena te śape //
Rām, Ay, 20, 25.1 na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me /
Rām, Ay, 28, 8.1 dhanur ādāya saśaraṃ khanitrapiṭakādharaḥ /
Rām, Ay, 28, 12.2 janakasya mahāyajñe dhanuṣī raudradarśane //
Rām, Ay, 38, 6.1 gajarājagatir vīro mahābāhur dhanurdharaḥ /
Rām, Ay, 44, 26.2 anvajāgrat tato rāmam apramatto dhanurdharaḥ //
Rām, Ay, 81, 22.2 mahad dhanuḥ sajyam upohya lakṣmaṇo niśām atiṣṭhat parito 'sya kevalam //
Rām, Ay, 85, 71.1 āñjanīḥ kaṅkatān kūrcāṃś chattrāṇi ca dhanūṃṣi ca /
Rām, Ay, 90, 16.1 gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe /
Rām, Ay, 90, 25.1 śarāṇāṃ dhanuṣaś cāham anṛṇo 'smi mahāvane /
Rām, Ay, 91, 2.1 kim atra dhanuṣā kāryam asinā vā sacarmaṇā /
Rām, Ay, 110, 38.2 dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayasāyakau //
Rām, Ay, 110, 40.1 tad dhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā /
Rām, Ay, 110, 41.1 idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ /
Rām, Ay, 110, 42.1 tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravād girisaṃnibham /
Rām, Ay, 110, 45.2 sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau /
Rām, Ay, 110, 45.3 ity uktas tena vipreṇa tad dhanuḥ samupānayat //
Rām, Ay, 110, 47.1 tena pūrayatā vegān madhye bhagnaṃ dvidhā dhanuḥ /
Rām, Ār, 1, 9.2 abhyagacchan mahātejā vijyaṃ kṛtvā mahad dhanuḥ //
Rām, Ār, 3, 10.1 tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñśarān /
Rām, Ār, 3, 11.1 dhanuṣā jyāguṇavatā saptabāṇān mumoca ha /
Rām, Ār, 6, 18.2 uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ //
Rām, Ār, 7, 18.1 tataḥ śubhatare tūṇī dhanuṣī cāyatekṣaṇā /
Rām, Ār, 8, 12.1 kṣatriyāṇām iha dhanur hutāśasyendhanāni ca /
Rām, Ār, 8, 20.2 na kathaṃcana sā kāryā gṛhītadhanuṣā tvayā //
Rām, Ār, 8, 22.2 dhanuṣā kāryam etāvad ārtānām abhirakṣaṇam //
Rām, Ār, 11, 32.1 anena dhanuṣā rāma hatvā saṃkhye mahāsurān /
Rām, Ār, 11, 33.1 tad dhanus tau ca tūṇīrau śaraṃ khaḍgaṃ ca mānada /
Rām, Ār, 19, 15.2 prāṇāṃs tyakṣyasi vīryaṃ ca dhanuś ca karapīḍitam //
Rām, Ār, 19, 19.1 gṛhītvā dhanur āyamya lakṣyān uddiśya rākṣasān /
Rām, Ār, 21, 11.1 upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca /
Rām, Ār, 23, 11.1 tasmād gṛhītvā vaidehīṃ śarapāṇir dhanurdharaḥ /
Rām, Ār, 23, 25.1 vitatya ca dhanur bhīmaṃ tūṇyāś coddhṛtya sāyakān /
Rām, Ār, 24, 3.2 yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ //
Rām, Ār, 24, 20.1 tair dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca /
Rām, Ār, 26, 9.2 dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān //
Rām, Ār, 27, 6.2 pūrayāmāsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ //
Rām, Ār, 27, 18.2 cakārāntāya sa ripoḥ sajyam anyan mahad dhanuḥ //
Rām, Ār, 27, 19.2 varaṃ tad dhanur udyamya kharaṃ samabhidhāvata //
Rām, Ār, 27, 24.1 sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya paramāhave /
Rām, Ār, 27, 28.2 dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ /
Rām, Ār, 29, 26.2 rāmeṇa dhanur udyamya kharasyorasi cāpatat //
Rām, Ār, 34, 7.2 anuktvā paruṣaṃ kiṃcic charair vyāpāritaṃ dhanuḥ //
Rām, Ār, 35, 16.1 dhanurvyāditadīptāsyaṃ śarārciṣam amarṣaṇam /
Rām, Ār, 36, 10.2 babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ //
Rām, Ār, 36, 14.2 māṃ tu dṛṣṭvā dhanuḥ sajyam asambhrāntaś cakāra ha //
Rām, Ār, 42, 4.1 baddhāsir dhanur ādāya pradudrāva yato mṛgaḥ /
Rām, Ār, 60, 28.2 dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ //
Rām, Ār, 61, 2.1 vīkṣamāṇaṃ dhanuḥ sajyaṃ niḥśvasantaṃ muhur muhuḥ /
Rām, Ār, 63, 2.2 avaṣṭabhya dhanuś citraṃ rāmo lakṣmaṇam abravīt //
Rām, Ār, 63, 9.1 kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram /
Rām, Ār, 63, 12.1 ity uktvābhyapatad gṛdhraṃ saṃdhāya dhanuṣi kṣuram /
Rām, Ār, 63, 17.1 etad asya dhanur bhagnam etad asya śarāvaram /
Rām, Ār, 65, 24.2 kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau //
Rām, Ki, 2, 25.2 prayojanaṃ praveśasya vanasyāsya dhanurdharau //
Rām, Ki, 3, 14.1 ime ca dhanuṣī citre ślakṣṇe citrānulepane /
Rām, Ki, 8, 43.1 hṛṣṭaḥ kathaya viśrabdho yāvad āropyate dhanuḥ /
Rām, Ki, 12, 2.1 sa gṛhītvā dhanur ghoraṃ śaram ekaṃ ca mānadaḥ /
Rām, Ki, 16, 25.1 tato dhanuṣi saṃdhāya śaram āśīviṣopamam /
Rām, Ki, 19, 25.1 avaṣṭabhyāvatiṣṭhantaṃ dadarśa dhanurūrjitam /
Rām, Ki, 30, 11.1 śakrabāṇāsanaprakhyaṃ dhanuḥ kālāntakopamaḥ /
Rām, Ki, 35, 9.1 dhanur visphārayāṇasya yasya śabdena lakṣmaṇa /
Rām, Su, 19, 20.1 rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam /
Rām, Su, 33, 25.1 tatastau cīravasanau dhanuḥpravarapāṇinau /
Rām, Su, 42, 1.2 jambumālī mahādaṃṣṭro nirjagāma dhanurdharaḥ //
Rām, Su, 42, 3.1 dhanuḥ śakradhanuḥprakhyaṃ mahad rucirasāyakam /
Rām, Su, 42, 3.1 dhanuḥ śakradhanuḥprakhyaṃ mahad rucirasāyakam /
Rām, Su, 42, 4.1 tasya visphāraghoṣeṇa dhanuṣo mahatā diśaḥ /
Rām, Su, 42, 16.2 na dhanur na ratho nāśvāstatrādṛśyanta neṣavaḥ //
Rām, Su, 46, 23.2 dhanur visphārayāmāsa taḍidūrjitaniḥsvanam //
Rām, Yu, 2, 16.2 gṛhītadhanuṣo yaste tiṣṭhed abhimukho raṇe //
Rām, Yu, 14, 15.1 saṃpīḍya ca dhanur ghoraṃ kampayitvā śarair jagat /
Rām, Yu, 22, 8.2 māṃ tvaṃ samupatiṣṭhasva mahacca saśaraṃ dhanuḥ //
Rām, Yu, 22, 43.1 sa vidyujjihvena sahaiva tacchiro dhanuśca bhūmau vinikīrya rāvaṇaḥ /
Rām, Yu, 23, 17.2 idaṃ te matpriyaṃ vīra dhanuḥ kāñcanabhūṣitam //
Rām, Yu, 23, 32.2 bhartuḥ śiro dhanustatra samīkṣya janakātmajā //
Rām, Yu, 35, 14.1 bhinnāñjanacayaśyāmo visphārya vipulaṃ dhanuḥ /
Rām, Yu, 42, 23.1 dhanurjyātantrimadhuraṃ hikkātālasamanvitam /
Rām, Yu, 46, 4.1 dhanūṃṣi ca vicitrāṇi rākṣasānāṃ jayaiṣiṇām /
Rām, Yu, 47, 15.1 yo 'sau rathastho mṛgarājaketur dhūnvan dhanuḥ śakradhanuḥprakāśam /
Rām, Yu, 47, 15.1 yo 'sau rathastho mṛgarājaketur dhūnvan dhanuḥ śakradhanuḥprakāśam /
Rām, Yu, 47, 20.2 samāhitaḥ pannagarājaketur visphārayan bhāti dhanur vidhūnvan //
Rām, Yu, 47, 31.1 evam uktvā tato rāmo dhanur ādāya vīryavān /
Rām, Yu, 47, 44.1 tato mahātmā sa dhanur dhanuṣmān ādāya rāmaḥ sahasā jagāma /
Rām, Yu, 47, 48.2 cakṣuṣā dhanuṣā yatnād rakṣātmānaṃ samāhitaḥ //
Rām, Yu, 47, 77.1 dhvajāgre dhanuṣaścāgre kirīṭāgre ca taṃ harim /
Rām, Yu, 47, 89.1 tam āha saumitrir adīnasattvo visphārayantaṃ dhanur aprameyam /
Rām, Yu, 47, 114.2 ādade niśitān bāṇāñ jagrāha ca mahad dhanuḥ //
Rām, Yu, 49, 1.1 tato rāmo mahātejā dhanur ādāya vīryavān /
Rām, Yu, 53, 34.1 dhanuḥśataparīṇāhaḥ sa ṣaṭśatasamucchritaḥ /
Rām, Yu, 55, 90.2 samutpapāta vegena dhanur uttamam ādade //
Rām, Yu, 57, 4.1 brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ /
Rām, Yu, 59, 14.1 dhanūṃṣi cāsya sajyāni hemapṛṣṭhāni sarvaśaḥ /
Rām, Yu, 59, 17.2 śatakratudhanuḥprakhyaṃ dhanuścāsya virājate //
Rām, Yu, 59, 17.2 śatakratudhanuḥprakhyaṃ dhanuścāsya virājate //
Rām, Yu, 59, 28.1 aśvapṛṣṭhe rathe nāge khaḍge dhanuṣi karṣaṇe /
Rām, Yu, 59, 36.2 visphārayāmāsa dhanur nanāda ca punaḥ punaḥ //
Rām, Yu, 59, 43.2 upetya rāmaṃ sadhanuḥkalāpī sagarvitaṃ vākyam idaṃ babhāṣe //
Rām, Yu, 59, 46.2 purastād atikāyasya vicakarṣa mahad dhanuḥ //
Rām, Yu, 59, 70.1 tam ādāya dhanuḥśreṣṭhe yojayāmāsa lakṣmaṇaḥ /
Rām, Yu, 59, 77.1 te bāṇāḥ kālasaṃkāśā rākṣasendradhanuścyutāḥ /
Rām, Yu, 59, 83.2 sa jajvāla tadā bāṇo dhanuścāsya mahātmanaḥ //
Rām, Yu, 60, 10.2 saṃharṣamāṇā bahavo dhanuḥpravarapāṇayaḥ //
Rām, Yu, 60, 26.2 dhanuścātmarathaṃ caiva sarvaṃ tatrābhyamantrayat //
Rām, Yu, 62, 26.2 asaṃbhrāntau jagṛhatustāvubhau dhanuṣī vare //
Rām, Yu, 62, 27.1 tato visphārayāṇasya rāmasya dhanur uttamam /
Rām, Yu, 62, 28.1 aśobhata tadā rāmo dhanur visphārayanmahat /
Rām, Yu, 62, 28.2 bhagavān iva saṃkruddho bhavo vedamayaṃ dhanuḥ //
Rām, Yu, 63, 5.1 sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya susamāhitaḥ /
Rām, Yu, 63, 6.1 tasya tacchuśubhe bhūyaḥ saśaraṃ dhanur uttamam /
Rām, Yu, 63, 35.2 kumbhasya dhanur ākṣipya babhañjendradhanuḥprabham //
Rām, Yu, 63, 41.1 dhanuṣīndrajitastulyaḥ pratāpe rāvaṇasya ca /
Rām, Yu, 66, 10.2 tyājayiṣyāmi te prāṇān dhanurmuktaiḥ śitaiḥ śaraiḥ //
Rām, Yu, 66, 23.2 dhanurmuktaḥ svanotkṛṣṭaḥ śrūyate ca raṇājire //
Rām, Yu, 66, 28.1 tataḥ kruddho mahābāhur dhanuścicheda rakṣasaḥ /
Rām, Yu, 67, 22.2 dhanuṣī saśare kṛtvā divyam astraṃ pracakratuḥ //
Rām, Yu, 67, 34.1 nāsya veda gatiṃ kaścin na ca rūpaṃ dhanuḥ śarān /
Rām, Yu, 72, 11.1 dhanurmaṇḍalanirmuktair āśīviṣaviṣopamaiḥ /
Rām, Yu, 74, 7.2 babhūvāvasthitastatra citraṃ visphārayan dhanuḥ //
Rām, Yu, 75, 3.2 dhanur bhīmaṃ parāmṛśya śarāṃścāmitranāśanān //
Rām, Yu, 75, 14.1 evam ukto dhanur bhīmaṃ parāmṛśya mahābalaḥ /
Rām, Yu, 77, 2.1 tato visphārayāmāsa mahad dhanur avasthitaḥ /
Rām, Yu, 77, 25.1 na hyādānaṃ na saṃdhānaṃ dhanuṣo vā parigrahaḥ /
Rām, Yu, 78, 16.1 tābhyāṃ tau dhanuṣi śreṣṭhe saṃhitau sāyakottamau /
Rām, Yu, 78, 17.1 tau bhāsayantāvākāśaṃ dhanurbhyāṃ viśikhau cyutau /
Rām, Yu, 78, 28.2 śaraśreṣṭhaṃ dhanuḥśreṣṭhe naraśreṣṭho 'bhisaṃdadhe //
Rām, Yu, 78, 30.1 saṃdhāya dhanuṣi śreṣṭhe vikarṣann idam abravīt /
Rām, Yu, 80, 28.1 adya tūryaśatair bhīmaṃ dhanur utthāpyatāṃ mahat /
Rām, Yu, 81, 15.1 tato rāmo mahātejā dhanur ādāya vīryavān /
Rām, Yu, 83, 10.1 adya bāṇair dhanurmuktair yugāntādityasaṃnibhaiḥ /
Rām, Yu, 83, 13.2 dhanuḥsamudrād udbhūtair mathiṣyāmi śarormibhiḥ //
Rām, Yu, 83, 20.1 kalpyatāṃ me rathaḥ śīghraṃ kṣipram ānīyatāṃ dhanuḥ /
Rām, Yu, 83, 30.2 niryayāvudyatadhanuḥ kālāntakayamopamaḥ //
Rām, Yu, 84, 19.2 apāsarpad dhanurmātraṃ niṣasāda nanāda ca //
Rām, Yu, 86, 15.2 dhanuśca saśaraṃ hastācchirastraṃ cāpyapātayat //
Rām, Yu, 87, 10.1 ālikhantam ivākāśam avaṣṭabhya mahad dhanuḥ /
Rām, Yu, 87, 12.1 visphārayitum ārebhe tataḥ sa dhanur uttamam /
Rām, Yu, 87, 15.2 mumoca dhanur āyamya śarān agniśikhopamān //
Rām, Yu, 87, 20.1 śaradhārās tato rāmo rāvaṇasya dhanuścyutāḥ /
Rām, Yu, 88, 16.1 tasya bāṇaiśca cicheda dhanur gajakaropamam /
Rām, Yu, 89, 5.1 lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ /
Rām, Yu, 90, 16.1 te rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ /
Rām, Yu, 90, 20.1 te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ /
Rām, Yu, 92, 4.1 pūritaḥ śarajālena dhanurmuktena saṃyuge /
Rām, Yu, 96, 8.1 rāvaṇasya tato rāmo dhanurmuktaiḥ śitaiḥ śaraiḥ /
Rām, Yu, 96, 20.2 saṃdhāya dhanuṣā rāmaḥ kṣuram āśīviṣopamam /
Rām, Utt, 1, 14.2 sadhanustvaṃ hi lokāṃstrīn vijayethā na saṃśayaḥ //
Rām, Utt, 7, 4.1 tathā rakṣodhanurmuktā vajrānilamanojavāḥ /
Rām, Utt, 7, 14.1 bhidyamānāḥ śaraiścānye nārāyaṇadhanuścyutaiḥ /
Rām, Utt, 7, 28.1 mālī cābhyadravad yuddhe pragṛhya saśaraṃ dhanuḥ /
Rām, Utt, 7, 28.2 māler dhanuścyutā bāṇāḥ kārtasvaravibhūṣitāḥ /
Rām, Utt, 7, 43.1 nārāyaṇo 'pīṣuvarāśanībhir vidārayāmāsa dhanuḥpramuktaiḥ /
Rām, Utt, 8, 15.2 tāḍayitvā dhanurmātram apakrānto niśācaraḥ //
Rām, Utt, 19, 13.1 tataḥ śakradhanuḥprakhyaṃ dhanur visphārayan svayam /
Rām, Utt, 23, 36.1 dhanūṃṣi kṛtvā sajyāni vinirbhidya mahodaram /
Rām, Utt, 32, 61.2 apāsarpad dhanurmātraṃ niṣasāda ca niṣṭanan //
Rām, Utt, 56, 12.2 agrato dhanuṣā sārdhaṃ gaccha tvaṃ laghuvikrama //
Rām, Utt, 61, 34.1 ā karṇāt sa vikṛṣyātha tad dhanur dhanvināṃ varaḥ /
Rām, Utt, 66, 9.1 dhanur gṛhītvā tūṇīṃ ca khaḍgaṃ ca ruciraprabham /
Rām, Utt, 99, 7.1 śarā nānāvidhāścāpi dhanur āyatavigraham /
Saundarānanda
SaundĀ, 2, 23.2 ādikṣattasya hastasthamārtebhyo hyabhayaṃ dhanuḥ //
SaundĀ, 5, 32.2 ābaddhavarmā sudhanuḥ kṛtāstro jigīṣayā śūra ivāhavasthaḥ //
SaundĀ, 8, 59.1 hāsyo yathā ca paramābharaṇāmbarasrag bhaikṣaṃ caran dhṛtadhanuścalacitramauliḥ /
SaundĀ, 10, 62.1 kṣitau manuṣyo dhanurādibhiḥ śramaiḥ striyaḥ kadāciddhi labheta vā na vā /
SaundĀ, 17, 39.2 maitrīpṛṣatkairdhṛtitūṇasaṃsthaiḥ kṣamādhanurjyāvisṛtairjaghāna //
Agnipurāṇa
AgniPur, 5, 11.1 dhanurāpūrayāmāsa līlayā sa babhañja tat /
AgniPur, 7, 2.2 dhanuḥkhaḍgaṃ ca samprāpya daṇḍakāraṇyamāgataḥ //
AgniPur, 7, 14.1 mārīco rāvaṇaṃ prāha rāmo mṛtyurdhanurdharaḥ /
AgniPur, 10, 25.1 dhanurbāhūñchirāṃsyeva uttiṣṭhanti śirāṃsi hi /
AgniPur, 13, 15.2 gāṇḍīvaṃ ca dhanurdivyaṃ pāvakādrathamuttamam //
AgniPur, 15, 10.2 taddhanustāni cāstrāṇi sa rathaste ca vājinaḥ //
AgniPur, 248, 6.2 dhanuḥśreṣṭhāni yuddhāni prāsamadhyāni tāni ca //
AgniPur, 248, 21.1 adhaḥkaṭiṃ tu dhanuṣaḥ phaladeśaṃ tu patriṇaḥ /
AgniPur, 248, 22.2 yasya bāṇaṃ dhanuḥ śreṣṭhaṃ puṅgadeśe ca patriṇaḥ //
AgniPur, 248, 23.1 vinyāso dhanuś caiva dvādaśāṅgulamantaraṃ /
AgniPur, 248, 35.2 śreṣṭhaṃ prakṛṣṭaṃ vijñeyaṃ dhanuḥśāstraviśāradaiḥ //
AgniPur, 248, 37.1 caturhastaṃ dhanuḥ śreṣṭhaṃ trayaḥ sārdhaṃ tu madhyamaṃ /
AgniPur, 249, 1.3 sunirdhautaṃ dhanuḥ kṛtvā yajñabhūmau vidhāpayet //
AgniPur, 249, 4.2 vāmahastena vai kakṣāṃ dhanustasmātsamuddharet //
AgniPur, 249, 12.1 vedhyasthāneṣvathaiteṣu sattvasya puṭakāddhanuḥ /
Amarakośa
AKośa, 1, 42.1 kapardo 'sya jaṭājūṭaḥ pināko 'jagavaṃ dhanuḥ /
AKośa, 2, 549.2 dhanuścāpau dhanvaśarāsanakodaṇḍakārmukam //
AKośa, 2, 551.2 lastakastu dhanurmadhyaṃ maurvī jyā śiñjinī guṇaḥ //
AKośa, 2, 574.2 visphāro dhanuṣaḥ svānaḥ paṭāhādambarau samau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 21.2 vrīhivaktrā dhanurvakrā pakvāmāśayamarmasu //
AHS, Sū., 28, 29.1 tathāpyaśakye vāraṅgaṃ vakrīkṛtya dhanurjyayā /
AHS, Śār., 4, 10.2 mūtrāśayo dhanurvakro vastiralpāsramāṃsagaḥ //
AHS, Śār., 6, 27.1 dhanuraindraṃ ca lālāṭam aśubhaṃ śubham anyataḥ /
AHS, Nidānasthāna, 15, 18.2 ākṣipet parito gātraṃ dhanurvaccāsya nāmayet //
AHS, Nidānasthāna, 15, 23.1 antar dhanurivāṅgaṃ ca vegaiḥ stambhaṃ ca netrayoḥ /
AHS, Cikitsitasthāna, 3, 105.2 dhanuḥstrīmadyabhārādhvakhinnānāṃ balamāṃsadaḥ //
Bhallaṭaśataka
BhallŚ, 1, 94.1 mṛtyor āsyam ivātataṃ dhanur idaṃ cāśīviṣābhāḥ śarāḥ śikṣā sāpi jitārjunaprabhṛtikā sarvatra nimnā gatiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 24.2 icchati sma ca visraṣṭuṃ mayā ca calitaṃ dhanuḥ //
BKŚS, 21, 54.1 yathā dhanur adhānuṣkaṃ yathā bījam avāpakam /
Divyāvadāna
Divyāv, 2, 395.0 sa saṃlakṣayati amaṅgalo 'yaṃ muṇḍakaḥ śramaṇako mayā dṛṣṭa iti viditvā ā karṇād dhanuḥ pūrayitvā yenāyuṣmān pūrṇastena pradhāvitaḥ //
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 17, 437.1 yato mūrdhātena rājñā uktam ātmapuruṣāḥ ānayantu bhavanto dhanuḥ //
Divyāv, 17, 438.1 yatastasya dhanurānītam //
Divyāv, 17, 439.1 tena paścāddhanurgṛhya guṇaśabdaḥ kṛtaḥ //
Divyāv, 17, 440.1 tasya ca dhanuṣo guṇaśabdaḥ kṛtaḥ //
Harivaṃśa
HV, 5, 22.1 ādyam ājagavaṃ nāma dhanur gṛhya mahāravam /
HV, 5, 42.2 dhanur gṛhya pṛṣatkāṃś ca pṛthivīm ārdayad balī //
HV, 5, 43.2 tāṃ pṛthur dhanur ādāya dravantīm anvadhāvata //
HV, 16, 21.2 tadā dhanūṃṣi te tyaktvā vane prāṇān avāsṛjan //
HV, 20, 32.2 pārṣṇigrāho 'bhavad devaḥ pragṛhyājagavaṃ dhanuḥ //
HV, 22, 19.1 dhanur nyasya pṛṣatkāṃś ca pañcabhiḥ puruṣarṣabhaiḥ /
Harṣacarita
Harṣacarita, 1, 115.1 ayatnenaivātinamre sādhau dhanuṣīva guṇaḥ parāṃ koṭimāropayati visrambhaḥ //
Kirātārjunīya
Kir, 1, 21.1 na tena sajyaṃ kvacid udyataṃ dhanur na vā kṛtaṃ kopavijihmam ānanam /
Kir, 3, 19.2 dhunvan dhanuḥ kasya raṇe na kuryān mano bhayaikapravaṇaṃ sa bhīṣmaḥ //
Kir, 4, 36.2 śukāvalir vyaktaśirīṣakomalā dhanuḥśriyaṃ gotrabhido 'nugacchati //
Kir, 5, 43.2 khaṇḍitavigrahaṃ balabhido dhanur iha vividhāḥ pūrayituṃ bhavanti vibhavaḥ śikharamaṇirucaḥ //
Kir, 6, 32.1 sa bibharti bhīṣaṇabhujaṃgabhujaḥ pṛthi vidviṣāṃ bhayavidhāyi dhanuḥ /
Kir, 9, 52.2 māninījana upāhitasaṃdhau saṃdadhe dhanuṣi neṣum anaṅgaḥ //
Kir, 11, 16.2 maheṣudhī dhanur bhīmaṃ bhūtānām anabhidruhaḥ //
Kir, 12, 27.1 sa dhanurmaheṣudhi bibharti kavacam asitam uttamaṃ jaṭāḥ /
Kir, 12, 42.1 bṛhadudvahañ jaladanādi dhanur upahitaikamārgaṇam /
Kir, 13, 15.1 anubhāvavatā guru sthiratvād avisaṃvādi dhanur dhanaṃjayena /
Kir, 13, 18.2 dhanurāyatabhogavāsukijyāvadanagranthivimuktavahni śambhuḥ //
Kir, 13, 23.1 apayan dhanuṣaḥ śivāntikasthair vivaresadbhir abhikhyayā jihānaḥ /
Kir, 13, 71.1 sajyaṃ dhanur vahati yo 'hipatisthavīyaḥ stheyāñ jayan harituraṅgamaketulakṣmīm /
Kir, 14, 20.1 asiḥ śarā varma dhanuś ca noccakair vivicya kiṃ prārthitam īśvareṇa te /
Kir, 14, 46.2 dhanurninādena javād upeyuṣā vibhidyamānā iva dadhvanur diśaḥ //
Kir, 14, 49.1 patatsu śastreṣu vitatya rodasī samantatas tasya dhanur dudhūṣataḥ /
Kir, 14, 65.1 pravitataśarajālacchannaviśvāntarāle vidhuvati dhanur āvir maṇḍalaṃ pāṇḍusūnau /
Kir, 15, 39.1 sphuratpiśaṅgamaurvīkaṃ dhunānaḥ sa bṛhaddhanuḥ /
Kir, 15, 49.1 śambho dhanurmaṇḍalataḥ pravṛttaṃ taṃ maṇḍalād aṃśum ivāṃśubhartuḥ /
Kir, 16, 19.1 puṃsaḥ padaṃ madhyamam uttamasya dvidheva kurvan dhanuṣaḥ praṇādaiḥ /
Kir, 16, 20.1 dhanuḥ prabandhadhvanitaṃ ruṣeva sakṛd vikṛṣṭā vitateva maurvī /
Kir, 16, 28.2 kecit samāśritya guṇān vitāni suhṛtkulānīva dhanūṃṣi tasthuḥ //
Kir, 17, 24.1 visphāryamāṇasya tato bhujābhyāṃ bhūtāni bhartrā dhanur antakasya /
Kir, 17, 51.2 śambhuṃ bibhitsur dhanuṣā jaghāna stambaṃ viṣāṇena mahān ivebhaḥ //
Kir, 18, 1.2 dhanur apāsya sabāṇadhi śaṃkaraḥ pratijaghāna ghanair iva muṣṭibhiḥ //
Kir, 18, 44.2 jvaladanalaparītaṃ raudram astraṃ dadhānaṃ dhanurupapadam asmai vedam abhyādideśa //
Kumārasaṃbhava
KumSaṃ, 3, 66.2 saṃmohanaṃ nāma ca puṣpadhanvā dhanuṣy amoghaṃ samadhatta bāṇam //
KumSaṃ, 4, 15.1 alipaṅktir anekaśas tvayā guṇakṛtye dhanuṣo niyojitā /
KumSaṃ, 4, 29.2 bisatantuguṇasya kāritaṃ dhanuṣaḥ pelavapuṣpapatriṇaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 47.1 niṣpeturāsyādiva tasya dīptāḥ śarā dhanurmaṇḍalamadhyabhājaḥ /
KāvyAl, 3, 22.2 ayamākṛṣyamāṇasya kandarpadhanuṣo dhvaniḥ //
KāvyAl, 3, 43.1 kimayaṃ śaśī na sa divā virājate kusumāyudho na dhanurasya kausumam /
KāvyAl, 4, 42.1 śarā dṛḍhadhanurmuktā manyumadbhirarātibhiḥ /
Kūrmapurāṇa
KūPur, 1, 20, 21.2 pradadau śatrunāśārthaṃ janakāyādbhutaṃ dhanuḥ //
KūPur, 1, 20, 23.1 idaṃ dhanuḥ samādātuṃ yaḥ śaknoti jagattraye /
KūPur, 1, 34, 23.1 ṣaṣṭirdhanuḥ sahasrāṇi yāni rakṣanti jāhnavīm /
KūPur, 2, 7, 12.1 mṛgendrāṇāṃ ca siṃho 'haṃ yantrāṇāṃ dhanureva ca /
Laṅkāvatārasūtra
LAS, 2, 74.1 haste dhanuḥkrame krośe yojane hyardhayojane /
Liṅgapurāṇa
LiPur, 1, 21, 82.1 kavacī paṭṭiśī khaḍgī dhanurhastaḥ paraśvadhī /
LiPur, 1, 49, 10.2 dhanuḥsaṃsthe tu vijñeye dve varṣe dakṣiṇottare //
LiPur, 1, 65, 151.1 nivedanaḥ sudhājātaḥ svargadvāro mahādhanuḥ /
LiPur, 1, 68, 35.2 jagāma dhanurādāya deśamanyaṃ dhvajī rathī //
LiPur, 1, 72, 24.1 ghaṇṭā sarasvatī devī dhanuṣaḥ śrutirūpiṇī /
LiPur, 1, 72, 91.2 hiraṇyadhanuṣā saumyaṃ vapuḥ śaṃbhoḥ śaśidyuti //
LiPur, 1, 72, 101.1 atha sajyaṃ dhanuḥ kṛtvā śarvaḥ saṃdhāya taṃ śaram /
LiPur, 1, 72, 113.2 atha saṃmṛjya dhanuṣo jyāṃ hasan tripurārdanaḥ //
LiPur, 1, 76, 52.2 dhanurbāṇasamāyuktaṃ somaṃ somārdhabhūṣaṇam //
LiPur, 1, 82, 76.1 dhanuś ca makaraścaiva kuṃbho mīnastathaiva ca /
LiPur, 1, 91, 10.2 udake dhanur aindraṃ vā trīṇi dvau vā sa jīvati //
LiPur, 1, 91, 49.2 praṇavo dhanuḥ śaro hyātmā brahmalakṣaṇamucyate //
LiPur, 1, 98, 72.2 iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śarabhaḥ śarabho dhanuḥ //
LiPur, 1, 98, 87.2 praṇavaḥ saptadhācāro mahākāyo mahādhanuḥ //
Matsyapurāṇa
MPur, 10, 9.1 utpanno dakṣiṇāddhastāt sadhanuḥ saśaro gadī /
MPur, 23, 37.1 dhanurgṛhītvājagavaṃ purārirjagāma bhūteśvarasiddhajuṣṭaḥ /
MPur, 43, 37.1 evaṃ baddhvā dhanurjyāyāmutsiktaṃ pañcabhiḥ śaraiḥ /
MPur, 43, 51.1 yena sāgaraparyantā dhanuṣā nirjitā mahī /
MPur, 44, 31.1 jagāma dhanurādāya deśamanyaṃ dhvajī rathī /
MPur, 46, 22.1 jarā nāma niṣādo'bhūtprathamaḥ sa dhanurdharaḥ /
MPur, 55, 16.1 namo'stu pāśāṅkuśaśūlapadmakapālasarpendudhanurdharāya /
MPur, 92, 12.1 manobhavadhanurmadhyādudbhūtā śarkarā yataḥ /
MPur, 104, 8.1 ṣaṣṭirdhanuḥsahasrāṇi yāni rakṣanti jāhnavīm /
MPur, 113, 32.1 dhanuḥsaṃsthe tu vijñeye devarṣe dakṣiṇottare /
MPur, 119, 20.1 pramāṇena tathā sā ca dve ca rājandhanuḥśate /
MPur, 133, 38.1 ṛtubhiśca kṛtaḥ ṣaḍbhirdhanuḥ saṃvatsaro'bhavat /
MPur, 133, 38.2 ajarā jyābhavaccāpi sāmbikā dhanuṣo dṛḍhā //
MPur, 133, 39.2 tasmādumā kālarātrirdhanuṣo jyājarābhavat //
MPur, 135, 31.1 bāhubhiḥ parighākāraiḥ kṛṣyatāṃ dhanuṣāṃ śarāḥ /
MPur, 142, 61.1 mahādhanurdharāścaiva tretāyāṃ cakravartinaḥ /
MPur, 148, 90.1 yakṣāḥ kṛṣṇāmbarabhṛto bhīmabāṇadhanurdharāḥ /
MPur, 150, 2.2 kṛtapratikṛtākāṅkṣī dhanurānamya bhairavam //
MPur, 150, 53.1 hastau ca pañcasaptatyā mārgaṇairdaśabhirdhanuḥ /
MPur, 150, 59.2 sa kṣaṇāddhairyamālambya dhanurākṛṣya bhairavam //
MPur, 150, 117.2 athādāya dhanurghoramiṣūṃścāśīviṣopamān //
MPur, 150, 154.2 jagaddīpo'tha bhagavāñjagrāha vitataṃ dhanuḥ //
MPur, 150, 195.1 jagrāhātha dhanurdaityaḥ śarāṃścāśīviṣopamān /
MPur, 150, 202.2 ratho dhvajo dhanuścakraṃ kavacaṃ cāpi kāñcanam //
MPur, 150, 233.2 tato viṣṇuḥ prakupito jagrāha vipulaṃ dhanuḥ //
MPur, 150, 235.2 dvābhyāṃ jyādhanuṣī cāpi bhujaṃ savyaṃ ca pattriṇā //
MPur, 151, 15.1 cichedātha dhanurviṣṇornimirbhallena dānavaḥ /
MPur, 151, 17.1 chinne dhanuṣi govindo gadāṃ jagrāha bhīṣaṇām /
MPur, 152, 26.1 nirmathya pāṇinā pāṇiṃ dhanurādāya bhairavam /
MPur, 152, 26.2 sajyaṃ cakāra sa dhanuḥ śarāṃścāśīviṣopamān //
MPur, 152, 35.2 dhanūṃṣi cāsphoṭya surābhighātairvyadārayanbhūmimapi pracaṇḍāḥ /
MPur, 153, 71.1 sa surānkoparaktākṣo dhanuṣyāropya sāyakam /
MPur, 153, 74.2 tam āyāntam abhiprekṣya dhanuṣyāhitasāyakaḥ //
MPur, 153, 149.2 dhanuṣyajayye viniyojya buddhimānabhūttato mantrasamādhimānasaḥ //
MPur, 153, 181.2 cakāra varmajātāni cicheda ca dhanūṃṣi tu /
MPur, 153, 188.2 dhvajaṃ dhūmaketuḥ kirīṭaṃ mahendro dhaneśo dhanuḥ kāñcanānaddhapṛṣṭham /
MPur, 173, 16.1 vyāyataṃ kiṣkusāhasraṃ dhanurvisphārayanmahat /
Meghadūta
Megh, Pūrvameghaḥ, 15.1 ratnacchāyāvyatikara iva prekṣyametatpurastād valmīkāgrāt prabhavati dhanuḥkhaṇḍam ākhaṇḍalasya /
Megh, Uttarameghaḥ, 15.1 tatrāgāraṃ dhanapatigṛhān uttareṇāsmadīyaṃ dūrāl lakṣyaṃ surapatidhanuścāruṇā toraṇena /
Nāradasmṛti
NāSmṛ, 2, 20, 25.2 nātikrūreṇa dhanuṣā prerayet sāyakatrayam //
Suśrutasaṃhitā
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Nid., 1, 54.1 dhanustulyaṃ namedyastu sa dhanuḥstambhasaṃjñakaḥ /
Su, Nid., 1, 56.1 abhyantaraṃ dhanur iva yadā namati mānavaḥ /
Su, Utt., 45, 10.2 yat kṛṣṇaṃ yacca nīlaṃ bhṛśamatikuṇapaṃ yatra coktā vikārāstadvarjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti //
Sūryasiddhānta
SūrSiddh, 2, 33.2 saṃkhyātattvāśvisaṃvarge saṃyojya dhanur ucyate //
SūrSiddh, 2, 39.2 tadbhujajyāphaladhanur māndaṃ liptādikaṃ phalam //
Tantrākhyāyikā
TAkhy, 2, 47.1 atisañcayaśīlo 'yaṃ dhanuṣā jambuko hataḥ //
TAkhy, 2, 54.1 pratinivṛtya ca pratibaddhagatiḥ sūkareṇa māṃsaṃ saṃkocitakaṃ bhūmau prakṣipya dhanuḥ sa śaraṃ ca kṛtvedam uvāca //
TAkhy, 2, 55.1 na me dhanur nāpi ca bāṇasaṃdhanaṃ kim eṣa śaṅkāṃ samupaiti sūkaraḥ //
TAkhy, 2, 64.1 evam uktvā dhanuḥpratibandhaṃ bhakṣayitum ārabdhaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 40.1 ādyam ājagavaṃ nāma khāt papāta tato dhanuḥ /
ViPur, 1, 13, 69.2 tato 'tha nṛpatir divyam ādāyājagavaṃ dhanuḥ /
ViPur, 5, 15, 8.1 dhanurmahamahāyāgavyājenānīya tau vrajāt /
ViPur, 5, 15, 15.1 dhanurmaho mamāpyatra caturdaśyāṃ bhaviṣyati /
ViPur, 5, 20, 13.2 dhanuḥśālāṃ tato yātau citramālyopaśobhitau //
ViPur, 5, 20, 14.2 ākhyāte sahasā kṛṣṇo gṛhītvāpūrayaddhanuḥ //
ViPur, 5, 20, 15.1 tataḥ pūrayatā tena bhajyamānaṃ balāddhanuḥ /
ViPur, 5, 20, 16.1 anuyuktau tatastau tu bhagne dhanuṣi rakṣibhiḥ /
ViPur, 5, 20, 17.1 akrūrāgamavṛttāntamupalabhya tathā dhanuḥ /
ViPur, 5, 34, 26.1 tataḥ śārṅgadhanurmuktaiśchittvā tasya śaraiḥ śiraḥ /
ViPur, 5, 38, 21.1 tato 'rjuno dhanurdivyaṃ gāṇḍīvamajaraṃ yudhi /
ViPur, 5, 38, 30.1 tad dhanustāni śastrāṇi sa rathaste ca vājinaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 51.1 atīndriya suduṣpāra deva śārṅgadhanurdhara /
ViSmṛ, 12, 4.1 tatsamakālaṃ ca nātikrūramṛdunā dhanuṣā puruṣo 'paraḥ śarakṣepaṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 167.1 dhanuḥśataṃ parīṇāho grāme kṣetrāntaraṃ bhavet /
YāSmṛ, 3, 268.2 dṛtiṃ dhanur bastam aviṃ kramād dadyād viśuddhaye //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 12.1 naṣṭaṃ dhanurbalabhido jaladodareṣu saudāminī sphurati nādya viyatpatākā /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 1.1 praphullacūtāṅkuratīkṣṇasāyako dvirephamālāvilasaddhanurguṇaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 38.1 āmro mañjulamañjarī varaśaraḥ satkiṃśukaṃ yaddhanurjyā yasyālikulaṃ kalaṅkarahitaṃ chattraṃ sitāṃśuḥ sitam /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 18.2 lalāṭaṃ dhanur athendraṃna śubhadam anyatra śastaṃphalam //
Abhidhānacintāmaṇi
AbhCint, 2, 47.2 pūrvakoṭyāyuṣaḥ pañcadhanuḥśatasamucchrayāḥ //
AbhCint, 2, 93.2 saṃtānaśca dhanurdevāyudhaṃ tadṛju rohitam //
AbhCint, 2, 115.1 pinākaṃ syādājagavamajakāvaṃ ca taddhanuḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 7.2 tejo hṛtaṃ khalu mayābhihataśca matsyaḥ sajjīkṛtena dhanuṣādhigatā ca kṛṣṇā //
BhāgPur, 1, 15, 21.1 tadvai dhanusta iṣavaḥ sa ratho hayāste so 'haṃ rathī nṛpatayo yata ānamanti /
BhāgPur, 1, 18, 24.1 ekadā dhanurudyamya vicaran mṛgayāṃ vane /
BhāgPur, 2, 7, 25.2 sadyo 'subhiḥ saha vineṣyati dāraharturvisphūrjitairdhanuṣa uccarato 'dhisainye //
BhāgPur, 3, 1, 16.1 svayaṃ dhanur dvāri nidhāya māyāṃ bhrātuḥ puro marmasu tāḍito 'pi /
BhāgPur, 3, 1, 40.2 yas tv ekavīro 'dhiratho vijigye dhanur dvitīyaḥ kakubhaś catasraḥ //
BhāgPur, 4, 10, 16.1 dhanurvisphūrjayandivyaṃ dviṣatāṃ khedamudvahan /
BhāgPur, 4, 16, 23.1 visphūrjayannājagavaṃ dhanuḥ svayaṃ yadācaratkṣmāmaviṣahyamājau /
BhāgPur, 4, 17, 15.2 śaraṃ dhanuṣi saṃdhāya yatra yatra palāyate //
BhāgPur, 10, 4, 10.2 dhanuḥśūleṣucarmāsiśaṅkhacakragadādharā //
BhāgPur, 10, 4, 32.2 nityamudvignamanaso jyāghoṣairdhanuṣastava //
BhāgPur, 11, 16, 20.2 āyudhānāṃ dhanur ahaṃ tripuraghno dhanuṣmatām //
Bhāratamañjarī
BhāMañj, 1, 518.1 sa jitvā dikṣu bhūpālānkaraṃ prāpya dhanurdharaḥ /
BhāMañj, 1, 852.2 pṛṣṭhe jānuṃ samādāya dhanurvāmamanāmayat //
BhāMañj, 1, 886.2 bhejire bhābhirambhāṃsi janmāridhanuṣaḥ śriyam //
BhāMañj, 1, 1037.1 idaṃ dhanuranādhṛṣyaṃ lakṣyaṃ ca kṣitivallabhāḥ /
BhāMañj, 1, 1056.2 ahaṃpūrvikayā sarve sasṛpurdhanuṣo 'ntikam //
BhāMañj, 1, 1059.1 dhanuṣastulanaṃ tasya manasāpi suduḥsaham /
BhāMañj, 1, 1066.1 iti bruvatsu sarveṣu dhanurākṛṣya pāṇḍavaḥ /
BhāMañj, 1, 1080.2 tadeva dhanurākṛṣya pārthivātsamupādravat //
BhāMañj, 1, 1346.2 arjunastaddhanuḥ prāpya tripurāririvābabhau //
BhāMañj, 5, 206.1 dhanuḥśikhaḥ sphuradbāṇasphuliṅgavalayākulaḥ /
BhāMañj, 5, 372.1 tato naradhanurdaṇḍapracaṇḍeṣīkakhaṇḍitaḥ /
BhāMañj, 5, 379.1 āpo gāṇḍīvayatatā yatastadgāṇḍivaṃ dhanuḥ /
BhāMañj, 5, 542.2 rukmī nāma kare yasya māhendravijayaṃ dhanuḥ //
BhāMañj, 5, 667.2 yoddhāhaṃ sārathiḥ kṛṣṇo gāṇḍīvaṃ dhanurūrjitam //
BhāMañj, 6, 185.2 vyākīrṇakīrtikusumāñjalir arjunāgre nāndīmivāpaṭhadamandadhanurninādaiḥ //
BhāMañj, 6, 188.2 bhrātṛbhiḥ sahito vīrairdhunāno vipulaṃ dhanuḥ //
BhāMañj, 6, 278.2 dhīraḥ śāntanavo dṛṣṭvā dhunāno dhanurabhyadhāt //
BhāMañj, 6, 376.2 sa niṣaṅgaṃ dhanurdīptaṃ nanāda balināṃ varaḥ //
BhāMañj, 7, 100.2 vailakṣyādarjunaḥ kṛṣṇamuvācāsphālayandhanuḥ //
BhāMañj, 7, 108.2 muktāṅkuśadhanurbāṇo bhagadatto 'bhavadvyasuḥ //
BhāMañj, 7, 203.2 tataścicheda pārśvena karṇastasyānataṃ dhanuḥ //
BhāMañj, 7, 265.2 dhanurastraṃ ca pārthāya sasthānakamadarśayat //
BhāMañj, 7, 328.1 tayoḥ pārtho rathau hatvā chittvā ca dhanuṣī śaraiḥ /
BhāMañj, 7, 351.2 cicheda bāṇairmarmāṇi chattrāṇi ca dhanūṃṣi ca //
BhāMañj, 7, 386.2 nirgatyāvārayansarvānkṛtavarmā dhanurdhanaḥ //
BhāMañj, 7, 388.2 cicheda jalasaṃdhasya śakrāyudhanibhaṃ dhanuḥ //
BhāMañj, 7, 460.1 bhīmo 'tha sūtaputrasya chittvā tālopamaṃ dhanuḥ /
BhāMañj, 7, 472.1 hateṣu teṣu rādheyo dhunāno vipulaṃ dhanuḥ /
BhāMañj, 7, 473.1 tasya bhīmo dhanuśchittvā rathaṃ ca guruvikramaḥ /
BhāMañj, 7, 484.1 tataḥ karṇaśarāścakrurvyaśvasūtadhanurdhvajam /
BhāMañj, 7, 497.1 tataḥ kanakapṛṣṭhānāṃ śarāṇāṃ dhanuṣāṃ tathā /
BhāMañj, 7, 505.1 tayorvicitradhanuṣoḥ śaradurdinameghayoḥ /
BhāMañj, 7, 525.2 śrāntaśchinnadhanuḥkhaḍgastatkiṃ nāma vadanti naḥ //
BhāMañj, 7, 631.1 daśahastaparīṇāhaṃ dadhāno bhāsuraṃ dhanuḥ /
BhāMañj, 8, 94.2 dhanuṣāṃ kūjatāṃ śabde chādite tūryaniḥsvanaiḥ //
BhāMañj, 13, 376.1 śastrānale raṇamakhe rudhirājye dhanuḥsrave /
BhāMañj, 19, 15.1 dhanurājagavaṃ tasya vibabhau hemavarṣiṇaḥ /
Garuḍapurāṇa
GarPur, 1, 20, 1.3 pāśaṃ dhanuśca cakraṃ ca mudraraṃ śūlapaṭṭiśam //
GarPur, 1, 34, 41.1 khaḍgaṃ ca musalaṃ pāśamaṅkuśaṃ saśaraṃ dhanuḥ /
GarPur, 1, 38, 4.2 dhanurdhvajaṃ ḍamarukaṃ paraśuṃ pāśameva ca //
GarPur, 1, 60, 9.1 dhanuḥ suraguroścaiva śanermakarakumbhakau /
GarPur, 1, 61, 18.1 dhanuṣā vṛṣabhaḥ śreṣṭho mithunena ca vṛścikaḥ /
GarPur, 1, 65, 50.2 cakrāsitomaradhanuḥkuntābhā nṛpateḥ kare //
GarPur, 1, 145, 16.1 nandighoṣaṃ rathaṃ divyam agner dhanur anuttamam /
GarPur, 1, 145, 17.1 sa tena dhanuṣā vīraḥ pāṇḍavo jātavedasam /
Gītagovinda
GītGov, 2, 4.2 pracurapurandaradhanuranurañjitameduramudirasuveśam //
GītGov, 3, 23.1 bhrūpallavam dhanuḥ apāṅgataraṅgitāni bāṇāḥ guṇaḥ śravaṇapāliḥ iti smareṇa /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 13.1 sūkṣmākārair dinakarakaraiḥ kalpitāntaḥśalākāḥ śāropāntāḥ śatamakhadhanuḥśeṣacitrāṃśukena /
Hitopadeśa
Hitop, 0, 23.2 dhanurvaṃśaviśuddho 'pi nirguṇaḥ kiṃ kariṣyati //
Hitop, 1, 157.3 atisaṃcayaśīlo 'yaṃ dhanuṣā jambuko hataḥ //
Hitop, 1, 158.4 sa caikadā māṃsalubdho dhanur ādāya mṛgam anviṣyan vindhyāṭavīmadhyaṃ gataḥ /
Hitop, 1, 160.2 ahir ekaṃ dinaṃ yāti adya bhakṣyo dhanurguṇaḥ //
Hitop, 1, 161.2 tataś chinne snāyubandhane drutam utpatitena dhanuṣā hṛdi nirbhinnaḥ sa dīrgharāvaḥ pañcatvaṃ gataḥ /
Hitop, 1, 193.6 sa ca taṃ gṛhītvā utthāya dhanuṣi baddhvā dhanyo 'smīty abhidhāya bhramaṇakleśāt kṣutpipāsākulaḥ svagṛhābhimukhaṃ prayātaḥ /
Kathāsaritsāgara
KSS, 2, 3, 46.2 dhanurdvitīyas tatraiva prāviśat sa bilāntaram //
KSS, 2, 5, 40.1 dhanurdvitīyo dasyūnāṃ teṣāṃ pañcottaraṃ śatam /
KSS, 4, 2, 76.2 dhanurdvitīyaḥ prayayau gajān hantuṃ himācalam //
KSS, 6, 1, 8.2 śanairāpūryamāṇena vapuṣā dhanuṣā ca saḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 127.1 vṛṣe mīne ca kanyāyāṃ yugme dhanuṣi vṛścike /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 11.0 nanu atra adhīyante'sminnarthā dhanuḥ nanu romarājyādayaśca tanna nīlamityādi ayam kecid adhvarakalpasya evameva adhyasthīni upasargajā śālmalīmukulākāram devatāpratimāyām kṣetrajñaḥ adhīyante'sminnarthā tanna romarājyādayaśca nīlamityādi adhvarakalpasya evameva upasargajā devatāpratimāyām śālmalīmukulākāram adhīyante'sminnarthā romarājyādayaśca śālmalīmukulākāram mūkaminminavāmanaprabhṛtayo yadi ityadhyāyaḥ //
Rasaratnākara
RRĀ, Ras.kh., 8, 31.2 vidyate hi biladvāraṃ tanmadhye dhanuṣāṃ trayam //
RRĀ, Ras.kh., 8, 123.1 uttarābhimukhaṃ tatra praviśeddhanuṣāṃ trayam /
Rājanighaṇṭu
RājNigh, 13, 115.1 yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila /
Skandapurāṇa
SkPur, 4, 9.2 dhanuḥ pinākaṃ śūlaṃ ca khaḍgaṃ paraśureva ca //
Ānandakanda
ĀK, 1, 21, 46.2 paraśvathuṃ ca ḍamaruṃ khaḍgaṃ kheṭam iṣuṃ dhanuḥ //
Āryāsaptaśatī
Āsapt, 1, 4.2 dhanuṣi smareṇa nihitaḥ sakaṇṭakaḥ ketakeṣur iva //
Āsapt, 2, 69.2 jyām arpayituṃ namitā kusumāstradhanur lateva madhu //
Āsapt, 2, 108.2 guṭikādhanur iva bālāvapuḥ smaraḥ śrayati kutukena //
Āsapt, 2, 117.1 ullasitabhrūdhanuṣā tava pṛthunā locanena rucirāṅgi /
Āsapt, 2, 136.2 kusumāyudhavidhṛtadhanurnirgatamakarandabindunibhāḥ //
Āsapt, 2, 210.1 guṇa ākarṣaṇayogyo dhanuṣa ivaiko 'pi lakṣalābhāya /
Āsapt, 2, 292.2 āstāṃ kusumaṃ vīraḥ smaro 'dhunā citradhanuṣāpi //
Āsapt, 2, 313.2 paśya dhanurguṇaśūnyaṃ nirjīvaṃ tad iha śaṃsanti //
Āsapt, 2, 321.2 makarandodakajuṣṭaṃ madanadhanurvallir iva colam //
Āsapt, 2, 356.2 jyām arpayituṃ namitā kusumāstradhanurlateva madhu //
Āsapt, 2, 468.2 sa vahatu guṇābhimānaṃ madanadhanurvallicola iva //
Āsapt, 2, 511.2 śaktiḥ prasūnadhanuṣaḥ prakampalakṣyaṃ spṛśantīva //
Āsapt, 2, 560.2 madanadhanurlatayeva tvayā vaśaṃ dūti nīto 'smi //
Āsapt, 2, 623.2 vāñchati manorathāndhā madhupī smaradhanuṣi guṇībhāvam //
Āsapt, 2, 641.2 mārttikam ādhāya guruṃ dhanur adhigatam ekalavyena //
Āsapt, 2, 664.2 locanabāṇamucāntarbhrūdhanuṣā kiṇa ivollikhitaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
Dhanurveda
DhanV, 1, 6.1 ācāryyeṇa dhanurdeyaṃ brāhmaṇena parīkṣite /
DhanV, 1, 7.1 brāhmaṇāya dhanurdeyaṃ khaḍgaṃ vai kṣatriyāya ca /
DhanV, 1, 8.1 dhanuścakraṃ tu kuntaṃ ca khaḍgaṃ ca churikāṃ gadām /
DhanV, 1, 17.2 baddhvāñjalipuṭastatra yācayedguruto dhanuḥ //
DhanV, 1, 27.2 tataḥ praṇamya gurave dhanurbāṇān nivedayet //
DhanV, 1, 29.1 varaṃ prāṇādhiko dhanvī natu prāṇādhikaṃ dhanuḥ /
DhanV, 1, 29.2 dhanuṣā pīḍyamānastu dhanvī lakṣyaṃ na paśyati //
DhanV, 1, 30.1 ato nijabalonmānaṃ dhanuḥ syācchubhakārakam /
DhanV, 1, 31.2 tad vijñeyaṃ dhanur divyaṃ śaṅkareṇa dhṛtaṃ purā //
DhanV, 1, 34.1 caturviṃśāṅgulo hastaś caturhastaṃ dhanur bhavet /
DhanV, 1, 42.1 galagranthi talagranthi dhanahānikaraṃ dhanuḥ /
DhanV, 1, 43.1 śārṅgaṃ tu vai dhanurdivyaṃ tadviṣṇoḥ paramāyudham /
DhanV, 1, 44.2 taddhanurna vaśaṃ ghāti muktvaikaṃ puruṣottamam //
DhanV, 1, 46.1 prāyo jñeyaṃ dhanuḥ śārṅgaṃ gajārohasya sādhanam /
DhanV, 1, 47.2 dhanuḥpramāṇaṃ niḥsandhiḥ kāryastriguṇatantubhiḥ //
DhanV, 1, 117.1 tolanaṃ dhanuṣaḥ sthairyaṃ kartavyaṃ vāmapāṇinā /
DhanV, 1, 122.1 puṣpavaddhārayed bāṇaṃ sarpavat pīḍayeddhanuḥ /
DhanV, 1, 138.2 saṃmukhīsyād dhanurmuṣṭistadā vāme gatirbhavet //
DhanV, 1, 145.1 yasya tṛṇasamā bāṇā yat saṃdhānasamaṃ dhanuḥ /
DhanV, 1, 213.1 dhanuḥsaṃhatiśuddhātmā rājāno mukhadurbalāḥ /
DhanV, 1, 214.1 parasparānuraktā ye yodhāḥ śārṅgadhanurdharāḥ /
Gheraṇḍasaṃhitā
GherS, 2, 18.2 kṛtvā dhanustulyavivartitāṅgaṃ nigadyate vai dhanurāsanaṃ tat //
Haribhaktivilāsa
HBhVil, 2, 213.1 dhanuś caiva ca khaḍgaṃ ca devasya purato nyaset /
HBhVil, 3, 166.3 grāmād dhanuḥśataṃ gacchen nagarāc ca caturguṇam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 12.2 dhanuḥpramāṇaparyantaṃ śilāgnijalavarjite /
HYP, Prathama upadeśaḥ, 28.1 dhanurākarṣaṇaṃ kuryād dhanurāsanam ucyate /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 149.0 sa dhanur avaṣṭabhyātiṣṭhat //
KaṭhĀ, 3, 4, 150.0 tasyendro vamrirūpeṇa dhanurjyām achinat //
KaṭhĀ, 3, 4, 155.0 yad dhanur ghṛṅṅ akarot tasmād gharmaḥ //
Kokilasaṃdeśa
KokSam, 2, 8.1 cillīvalyā dhanuṣi ghaṭite kṣipta evekṣukāṇḍo netropānte vahati śaratāṃ nyastamevāravindam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 20.1 sajjaṃ kṛtvā dhanurdivyaṃ yojayitvā rathottamam /
SkPur (Rkh), Revākhaṇḍa, 28, 21.1 dhanuṣaḥ śabdanādenākampayacca jagattrayam /
SkPur (Rkh), Revākhaṇḍa, 29, 46.1 dhanuṣāṃ ṣaṣṭyabhiyutaiḥ puruṣairīśayojitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 56.1 vitastidvitayaṃ hastaścaturhastaṃ dhanuḥ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 227, 57.1 dhanuḥsahasre dve krośaś catuḥkrośaṃ ca yojanam /
Sātvatatantra
SātT, 2, 33.2 devārināśanavidhau kuśikānvayena nīto maheśadhanur ājagavaṃ babhañja //
SātT, 2, 35.1 tīrtvā gāṅgapayo 'nujānugamanāc chrīcitrakūṭaṃ giriṃ tyaktvā duṣṭavirādharādhadamano dhāvan dhanur dhārayan /
SātT, 2, 53.1 kaṃsasya raṅgasadanaṃ sabale praṇīte svāphalkinā bhavadhanus tarasā vibhajya /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 78.2 divyāmbaro divyadhanur diṣṭadivyāstrapāragaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 20, 1.2 tasya te dhanur hṛdayaṃ mana iṣavaś cakṣur visargas taṃ tvā tathā veda namas te 'stu somas tvāvatu mā mā hiṃsīḥ /