Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kumārasaṃbhava
Laṅkāvatārasūtra
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Śikṣāsamuccaya
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaratnākara
Rājanighaṇṭu
Āryāsaptaśatī
Āyurvedadīpikā
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 9, 3.0 svasti naḥ pathyāsu dhanvasv ity anvāha //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 25, 2.0 iṣuṃ vā etāṃ devāḥ samaskurvata yad upasadas tasyā agnir anīkam āsīt somaḥ śalyo viṣṇus tejanaṃ varuṇaḥ parṇāni tām ājyadhanvāno vyasṛjaṃs tayā puro bhindanta āyan //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 7, 19, 2.0 tābhyo yajña udakrāmat tam brahmakṣatre anvaitāṃ yāny eva brahmaṇa āyudhāni tair brahmānvaid yāni kṣatrasya taiḥ kṣatram etāni vai brahmaṇa āyudhāni yad yajñāyudhāny athaitāni kṣatrasyāyudhāni yadaśvarathaḥ kavaca iṣudhanva //
Atharvaveda (Paippalāda)
AVP, 1, 4, 5.1 yatheṣukā parāpatad avasṛṣṭādhi dhanvanaḥ /
AVP, 4, 21, 3.1 ava jyām iva dhanvanaḥ śuṣmaṃ tanomi te viṣa /
AVP, 5, 22, 8.2 yā ugrau kṣipradhanvānau tābhyāṃ rudrābhyāṃ haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
Atharvaveda (Śaunaka)
AVŚ, 1, 3, 9.1 yatheṣukā parāpatad avasṛṣṭādhi dhanvanaḥ /
AVŚ, 3, 19, 7.2 tīkṣṇeṣavo 'baladhanvano hatogrāyudhā abalān ugrabāhavaḥ //
AVŚ, 4, 4, 7.1 āhaṃ tanomi te paso adhi jyām iva dhanvani /
AVŚ, 4, 6, 4.1 yas ta āsyat pañcāṅgurir vakrāc cid adhi dhanvanaḥ /
AVŚ, 5, 13, 1.2 khātam akhātam uta saktam agrabham ireva dhanvan ni jajāsa te viṣam //
AVŚ, 5, 13, 6.2 sātrāsāhasyāhaṃ manyor ava jyām iva dhanvano vi muñcāmi rathāṁ iva //
AVŚ, 6, 34, 3.1 yaḥ parasyāḥ parāvatas tiro dhanvātirocate /
AVŚ, 6, 42, 1.1 ava jyām iva dhanvano manyuṃ tanomi te hṛdaḥ /
AVŚ, 6, 100, 2.1 yad vo devā upajīkā āsiñcan dhanvany udakam /
AVŚ, 6, 101, 3.1 āhaṃ tanomi te paso adhi jyām iva dhanvani /
AVŚ, 7, 41, 1.1 ati dhanvāny aty apas tatarda śyeno nṛcakṣā avasānadarśaḥ /
AVŚ, 7, 117, 1.2 mā tvā kecid vi yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
AVŚ, 8, 6, 18.2 piṅgas tam ugradhanvā kṛṇotu hṛdayāvidham //
AVŚ, 11, 4, 23.2 anyeṣu kṣipradhanvane tasmai prāṇa namo 'stu te //
AVŚ, 11, 9, 1.1 ye bāhavo yā iṣavo dhanvanāṃ vīryāṇi ca /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 6.1 oṣadhivanaspatayo nadyo vanāny anumantrayate yā oṣadhayo yā vanaspatayo yā nadyo yāni dhanvāni ye vanā /
BaudhGS, 4, 2, 12.1 atha nadīnāṃ dhanvanāṃ ca vyatikrame purastādupasthānaṃ japati /
BaudhGS, 4, 2, 12.2 yā oṣadhayo yā vanaspatayo yā nadyo yāni dhanvāni ye vanā /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 5.0 dhanvani me pipāsā //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 3, 9.0 yatrainānadhvaryur āsajet tatropatiṣṭherann eṣa te rudra bhāgas tenāvasena paro mūjavato 'tīhi kṛttivāsāḥ pinākahasto 'vatatadhanvom iti //
Jaiminīyabrāhmaṇa
JB, 1, 184, 3.0 te dhanvan kūpam avindan //
Kauśikasūtra
KauśS, 5, 7, 3.0 ati dhanvānīty avasānaniveśanānucaraṇātinayanejyā //
KauśS, 10, 1, 18.0 āvrajatām agrato brahmā jaghanato 'dhijyadhanvā //
Kauṣītakibrāhmaṇa
KauṣB, 8, 6, 3.0 śukraṃ te anyad yajataṃ te anyad arhan bibharti sāyakāni dhanveti pauṣṇīṃ ca raudrīṃ cābhirūpe 'bhiṣṭauti //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 7.0 ākālikaṃ devatumulaṃ vidyud dhanvolkā //
KāṭhGS, 71, 17.0 dhanvanā gā iti dvābhyāṃ dhanuryajñasya //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 4, 10.0 pinākahastaḥ kṛttivāsā avatatadhanvā //
MS, 1, 10, 20, 53.0 tenāvasena paro mūjavato 'tīhi pinākahastaḥ kṛttivāsā avatatadhanveti //
MS, 2, 4, 7, 5.2 pra parjanyaḥ sṛjatāṃ rodasī anu dhanvanā yantu vṛṣṭayaḥ //
MS, 2, 9, 2, 1.2 namas te astu dhanvane bāhubhyām uta te namaḥ //
MS, 2, 9, 2, 7.2 ubhābhyām uta te namo bāhubhyāṃ tava dhanvane //
MS, 2, 9, 2, 8.1 pramuñca dhanvanas tvam ubhayor ārtnyor jyām /
MS, 2, 9, 2, 11.1 pari te dhanvano hetir asmān vṛṇaktu viśvataḥ /
MS, 2, 9, 7, 5.0 namaḥ svāyudhāya ca sudhanvane ca //
MS, 2, 9, 9, 8.2 teṣāṃ sahasrayojane 'va dhanvāni tanmasi //
MS, 2, 9, 9, 9.2 teṣāṃ sahasrayojane 'va dhanvāni tanmasi //
MS, 2, 9, 9, 10.2 teṣāṃ sahasrayojane 'va dhanvāni tanmasi //
MS, 2, 9, 9, 11.2 teṣāṃ sahasrayojane 'va dhanvāni tanmasi //
MS, 2, 9, 9, 12.2 teṣāṃ sahasrayojane 'va dhanvāni tanmasi //
MS, 2, 9, 9, 13.2 teṣāṃ sahasrayojane 'va dhanvāni tanmasi //
MS, 2, 9, 9, 14.2 teṣāṃ sahasrayojane 'va dhanvāni tanmasi //
MS, 2, 9, 9, 15.2 teṣāṃ sahasrayojane 'va dhanvāni tanmasi //
MS, 2, 9, 9, 16.2 teṣāṃ sahasrayojane 'va dhanvāni tanmasi //
MS, 2, 9, 9, 17.2 teṣāṃ sahasrayojane 'va dhanvāni tanmasi //
MS, 2, 10, 4, 6.2 saṃsṛṣṭajit somapā bāhuśardhy ūrdhvadhanvā pratihitābhir astā //
MS, 3, 16, 3, 5.1 dhanvanā gā dhanvanājiṃ jayema dhanvanā tīvrāḥ samado jayema /
MS, 3, 16, 3, 5.1 dhanvanā gā dhanvanājiṃ jayema dhanvanā tīvrāḥ samado jayema /
MS, 3, 16, 3, 5.1 dhanvanā gā dhanvanājiṃ jayema dhanvanā tīvrāḥ samado jayema /
MS, 3, 16, 3, 5.2 dhanuḥ śatror apakāmaṃ kṛṇotu dhanvanā sarvāḥ pṛtanā jayema //
MS, 3, 16, 3, 6.2 yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī //
Mānavagṛhyasūtra
MānGS, 1, 4, 6.3 ākālikaṃ devatumulaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ /
MānGS, 2, 15, 6.11 svasti naḥ pathyāsu dhanvasu svasty apsu vrajane svarvataḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 3.0 yo 'dya saumyo vadho 'ghāyūnām udīrate viṣūkuhasya dhanvanāpa tān varuṇo 'padhamatu //
PB, 8, 5, 9.0 śyāvāśvam ārvanānasaṃ sattram āsīnaṃ dhanvodavahan sa etat sāmāpaśyat tena vṛṣṭim asṛjata tato vai sa pratyatiṣṭhat tato gātum avindata gātuvid vā etat sāma //
Pāraskaragṛhyasūtra
PārGS, 2, 17, 13.1 staraṇaśeṣaṣu sītāgoptṛbhyo baliṃ harati purastādye ta āsate sudhanvāno niṣaṅgiṇaḥ /
Taittirīyasaṃhitā
TS, 1, 8, 6, 20.1 avatatadhanvā pinākahastaḥ kṛttivāsāḥ //
TS, 4, 5, 1, 1.2 namas te astu dhanvane bāhubhyām uta te namaḥ //
TS, 4, 5, 1, 12.1 pra muñca dhanvanas tvam ubhayor ārtniyor jyām /
TS, 4, 5, 1, 17.2 ubhābhyām uta te namo bāhubhyāṃ tava dhanvane //
TS, 4, 5, 1, 18.1 pari te dhanvano hetir asmān vṛṇaktu viśvataḥ /
Taittirīyāraṇyaka
TĀ, 5, 4, 10.10 arhan bibharṣi sāyakāni dhanvety āha //
TĀ, 5, 10, 6.10 tā āpo niyatā dhanvanā yanti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 61.2 avatatadhanvā pinākāvasaḥ kṛttivāsā ahiṃsan naḥ śivo 'tīhi //
Vārāhagṛhyasūtra
VārGS, 8, 6.2 samūhanvātaḥ valīkakṣāraprabhṛti varṣaṃ na vidyotamāne na stanayatīti śrutir ākālikaṃ devatumūlaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ ācāreṇānye //
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 50.7 yenāpo nadyo dhanvāni yena dyaur ugrā pṛthivī ca dṛḍhā /
VārŚS, 3, 3, 3, 6.1 eṣa vajra iti patnyai dhanvārtniṃ prayacchati //
VārŚS, 3, 4, 3, 29.1 dhanvanā gā iti dhanur ādatte //
Āpastambagṛhyasūtra
ĀpGS, 6, 5.1 kṣīriṇām anyeṣāṃ vā lakṣmaṇyānāṃ vṛkṣāṇāṃ nadīnāṃ dhanvanāṃ ca vyatikrama uttare yathāliṅgaṃ japet //
Āpastambaśrautasūtra
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 18, 8.3 pary ū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ /
ĀpŚS, 20, 16, 5.0 dhanvanā gā iti dhanur ādatte //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 3, 1.2 pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
Śatapathabrāhmaṇa
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
Ṛgveda
ṚV, 1, 35, 8.1 aṣṭau vy akhyat kakubhaḥ pṛthivyās trī dhanva yojanā sapta sindhūn /
ṚV, 1, 38, 7.1 satyaṃ tveṣā amavanto dhanvañ cid ā rudriyāsaḥ /
ṚV, 1, 95, 10.1 dhanvan srotaḥ kṛṇute gātum ūrmiṃ śukrair ūrmibhir abhi nakṣati kṣām /
ṚV, 1, 116, 4.2 samudrasya dhanvann ārdrasya pāre tribhī rathaiḥ śatapadbhiḥ ṣaᄆaśvaiḥ //
ṚV, 1, 135, 9.2 dhanvañ cid ye anāśavo jīrāś cid agiraukasaḥ /
ṚV, 1, 168, 5.2 dhanvacyuta iṣāṃ na yāmani purupraiṣā ahanyo naitaśaḥ //
ṚV, 2, 24, 8.1 ṛtajyena kṣipreṇa brahmaṇaspatir yatra vaṣṭi pra tad aśnoti dhanvanā /
ṚV, 2, 33, 10.1 arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśvarūpam /
ṚV, 2, 38, 7.1 tvayā hitam apyam apsu bhāgaṃ dhanvānv ā mṛgayaso vi tasthuḥ /
ṚV, 3, 45, 1.2 mā tvā kecin ni yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
ṚV, 4, 17, 2.2 ṛghāyanta subhvaḥ parvatāsa ārdan dhanvāni sarayanta āpaḥ //
ṚV, 4, 19, 7.2 dhanvāny ajrāṁ apṛṇak tṛṣāṇāṁ adhog indra staryo daṃsupatnīḥ //
ṚV, 4, 33, 7.2 sukṣetrākṛṇvann anayanta sindhūn dhanvātiṣṭhann oṣadhīr nimnam āpaḥ //
ṚV, 5, 7, 7.1 sa hi ṣmā dhanvākṣitaṃ dātā na dāty ā paśuḥ /
ṚV, 5, 36, 1.2 dhanvacaro na vaṃsagas tṛṣāṇaś cakamānaḥ pibatu dugdham aṃśum //
ṚV, 5, 42, 11.1 tam u ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya /
ṚV, 5, 53, 4.2 śrāyā ratheṣu dhanvasu //
ṚV, 5, 53, 6.2 vi parjanyaṃ sṛjanti rodasī anu dhanvanā yanti vṛṣṭayaḥ //
ṚV, 5, 57, 2.1 vāśīmanta ṛṣṭimanto manīṣiṇaḥ sudhanvāna iṣumanto niṣaṅgiṇaḥ /
ṚV, 5, 83, 10.1 avarṣīr varṣam ud u ṣū gṛbhāyākar dhanvāny atyetavā u /
ṚV, 6, 12, 5.2 sadyo yaḥ syandro viṣito dhavīyān ṛṇo na tāyur ati dhanvā rāṭ //
ṚV, 6, 34, 4.2 janaṃ na dhanvann abhi saṃ yad āpaḥ satrā vāvṛdhur havanāni yajñaiḥ //
ṚV, 6, 59, 7.1 indrāgnī ā hi tanvate naro dhanvāni bāhvoḥ /
ṚV, 6, 62, 2.2 purū varāṃsy amitā mimānāpo dhanvāny ati yātho ajrān //
ṚV, 6, 75, 2.1 dhanvanā gā dhanvanājiṃ jayema dhanvanā tīvrāḥ samado jayema /
ṚV, 6, 75, 2.1 dhanvanā gā dhanvanājiṃ jayema dhanvanā tīvrāḥ samado jayema /
ṚV, 6, 75, 2.1 dhanvanā gā dhanvanājiṃ jayema dhanvanā tīvrāḥ samado jayema /
ṚV, 6, 75, 2.2 dhanuḥ śatror apakāmaṃ kṛṇoti dhanvanā sarvāḥ pradiśo jayema //
ṚV, 6, 75, 3.2 yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī //
ṚV, 7, 46, 1.1 imā rudrāya sthiradhanvane giraḥ kṣipreṣave devāya svadhāvne /
ṚV, 8, 20, 4.2 pra dhanvāny airata śubhrakhādayo yad ejatha svabhānavaḥ //
ṚV, 8, 20, 12.2 sthirā dhanvāny āyudhā ratheṣu vo 'nīkeṣv adhi śriyaḥ //
ṚV, 9, 69, 1.1 iṣur na dhanvan prati dhīyate matir vatso na mātur upa sarjy ūdhani /
ṚV, 9, 79, 3.2 dhanvan na tṛṣṇā sam arīta tāṁ abhi soma jahi pavamāna durādhyaḥ //
ṚV, 9, 90, 3.2 tigmāyudhaḥ kṣipradhanvā samatsv aṣāᄆhaḥ sāhvān pṛtanāsu śatrūn //
ṚV, 10, 4, 1.2 dhanvann iva prapā asi tvam agna iyakṣave pūrave pratna rājan //
ṚV, 10, 63, 15.1 svasti naḥ pathyāsu dhanvasu svasty apsu vṛjane svarvati /
ṚV, 10, 86, 20.1 dhanva ca yat kṛntatraṃ ca kati svit tā vi yojanā /
ṚV, 10, 89, 6.1 na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥ somo akṣāḥ /
ṚV, 10, 93, 6.2 mahaḥ sa rāya eṣate 'ti dhanveva duritā //
ṚV, 10, 103, 3.2 saṃsṛṣṭajit somapā bāhuśardhy ugradhanvā pratihitābhir astā //
ṚV, 10, 115, 6.2 anudre cid yo dhṛṣatā varaṃ sate mahintamāya dhanvaned aviṣyate //
ṚV, 10, 116, 6.1 vy arya indra tanuhi śravāṃsy oja sthireva dhanvano 'bhimātīḥ /
ṚV, 10, 133, 1.2 abhīke cid u lokakṛt saṃge samatsu vṛtrahāsmākam bodhi coditā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 2.2 aśatrur indra jajñiṣe viśvam puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahe nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 3.2 astāsi śatrave vadhaṃ yo na indra jighāṃsati yā te rātir dadir vasu nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 4.2 adhaspadaṃ tam īṃ kṛdhi vibādho asi sāsahir nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 5.2 ava tasya balaṃ tira mahīva dyaur adha tmanā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 133, 6.2 ṛtasya naḥ pathā nayāti viśvāni duritā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 187, 2.1 yaḥ parasyāḥ parāvatas tiro dhanvātirocate /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 121.0 dhanvayopadhād vuñ //
Carakasaṃhitā
Ca, Sū., 26, 88.1 viruddhaṃ deśatastāvad rūkṣatīkṣṇādi dhanvani /
Ca, Sū., 27, 67.2 gurūṣṇo madhuro nātidhanvānūpaniṣevaṇāt //
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 4, 72.1 dhanvajānāmasṛglihyānmadhunā mṛgapakṣiṇām /
Mahābhārata
MBh, 1, 123, 51.1 tato vitatadhanvānaṃ droṇastaṃ kurunandanam /
MBh, 1, 181, 20.8 punaḥ punastu rādheyaśchinnadhanvā mahābalaḥ /
MBh, 1, 181, 20.18 sa chinnadhanvā bahuśaśchinneṣudhiniṣaṅgavān /
MBh, 3, 142, 5.2 ajeyam ugradhanvānaṃ tena tapye vṛkodara //
MBh, 3, 142, 12.2 ajeyam ugradhanvānaṃ taṃ na paśyāmi phalgunam //
MBh, 3, 143, 1.2 te śūrāstatadhanvānas tūṇavantaḥ samārgaṇāḥ /
MBh, 3, 157, 51.2 dakṣiṇāṃ diśam ājagmus trāsitā dṛḍhadhanvanā //
MBh, 3, 179, 15.2 paśyanto dṛḍhadhanvānaḥ paripūrṇāṃ sarasvatīm //
MBh, 3, 268, 39.1 saumitrir api nārācair dṛḍhadhanvā jitaklamaḥ /
MBh, 4, 34, 1.2 adyāham anugaccheyaṃ dṛḍhadhanvā gavāṃ padam /
MBh, 4, 50, 17.2 hastāvāpī bṛhaddhanvā rathe tiṣṭhati vīryavān //
MBh, 4, 56, 18.2 āgacchan bhīmadhanvānaṃ maurvīṃ paryasya bāhubhiḥ //
MBh, 4, 56, 19.2 āgatya bhīmadhanvānaṃ bībhatsuṃ paryavārayan //
MBh, 4, 61, 4.2 duryodhanaṃ paścimato 'bhyarakṣat pārthānmahābāhur adhijyadhanvā //
MBh, 4, 61, 18.1 tato 'rjuno bhīṣmam apāsya yuddhe viddhvāsya yantāram ariṣṭadhanvā /
MBh, 5, 3, 17.1 yamau ca dṛḍhadhanvānau yamakalpau mahādyutī /
MBh, 5, 47, 42.1 yadā dhṛtiṃ kurute yotsyamānaḥ sa dīrghabāhur dṛḍhadhanvā mahātmā /
MBh, 5, 47, 43.1 sa dīrghabāhur dṛḍhadhanvā mahātmā bhindyād girīn saṃharet sarvalokān /
MBh, 5, 48, 23.2 paryādadānaṃ cāstrāṇi bhīmadhanvānam arjunam //
MBh, 5, 168, 25.1 dṛḍhadhanvā maheṣvāsaḥ pāṇḍavānāṃ rathottamaḥ /
MBh, 6, 15, 11.1 ugradhanvānam ugreṣuṃ vartamānaṃ rathottame /
MBh, 6, 48, 15.1 pāñcālānnihaniṣyanti rakṣitā dṛḍhadhanvanā /
MBh, 6, 49, 18.1 sa chinnadhanvā samare gadāṃ gurvīṃ mahāyaśāḥ /
MBh, 6, 49, 25.1 athainaṃ chinnadhanvānaṃ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 49, 28.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 6, 55, 53.1 sa chinnadhanvā kauravyaḥ punar anyanmahad dhanuḥ /
MBh, 6, 57, 17.1 tena kīrtimatā guptam anīkaṃ dṛḍhadhanvanā /
MBh, 6, 60, 35.2 nipātayatyugradhanvā taṃ pramathnīta pārthivāḥ //
MBh, 6, 67, 3.3 apaśyāma mahārāja dhvajaṃ gāṇḍivadhanvanaḥ //
MBh, 6, 69, 3.1 drauṇir gāṇḍīvadhanvānaṃ bhīmadhanvā mahārathaḥ /
MBh, 6, 75, 40.1 taṃ dṛṣṭvā chinnadhanvānaṃ śatānīkaḥ sahodaram /
MBh, 6, 80, 15.1 athainaṃ chinnadhanvānaṃ nārācena stanāntare /
MBh, 6, 97, 43.2 athainaṃ chinnadhanvānaṃ tāḍayāmāsa sāyakaiḥ //
MBh, 6, 102, 44.1 sa chinnadhanvā kauravyaḥ punar anyanmahad dhanuḥ /
MBh, 6, 109, 8.3 athainaṃ chinnadhanvānaṃ punar vivyādha pañcabhiḥ //
MBh, 6, 109, 16.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 6, 114, 23.2 avidhyad daśabhir bhīṣmaṃ chinnadhanvānam āhave /
MBh, 6, 114, 26.1 sa chinnadhanvā saṃkruddhaḥ sṛkkiṇī parisaṃlihan /
MBh, 7, 2, 35.2 yayau tadāyodhanam ugradhanvā yatrāvasānaṃ bharatarṣabhasya //
MBh, 7, 5, 30.1 ugradhanvā maheṣvāso divyaṃ visphārayan dhanuḥ /
MBh, 7, 24, 10.2 ugradhanvā maheṣvāsaṃ yatto droṇād avārayat //
MBh, 7, 41, 7.1 ugradhanvā maheṣvāso divyam astram udīrayan /
MBh, 7, 42, 14.1 sa hatāśvād avaplutya chinnadhanvā rathottamāt /
MBh, 7, 47, 32.2 śeṣāstu chinnadhanvānaṃ śaravarṣair avākiran //
MBh, 7, 47, 34.1 sa chinnadhanvā virathaḥ svadharmam anupālayan /
MBh, 7, 76, 19.1 atītya marudhanveva prayāntau tṛṣitau gajau /
MBh, 7, 81, 10.2 vīradhanvā maheṣvāsastvaramāṇaḥ samabhyayāt //
MBh, 7, 81, 23.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ /
MBh, 7, 82, 4.1 athainaṃ chinnadhanvānaṃ śareṇa nataparvaṇā /
MBh, 7, 90, 15.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ /
MBh, 7, 91, 32.1 sātyakiṃ chinnadhanvānaṃ prahasann iva bhārata /
MBh, 7, 92, 14.3 athainaṃ chinnadhanvānaṃ śarair bahubhir ācinot //
MBh, 7, 99, 25.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 7, 106, 54.1 sa vaikalyaṃ mahat prāpya chinnadhanvā śarārditaḥ /
MBh, 7, 114, 58.1 sa chinnadhanvā virathaḥ svadharmam anupālayan /
MBh, 7, 134, 50.1 athainaṃ chinnadhanvānaṃ hatāśvaṃ hatasārathim /
MBh, 7, 137, 39.1 sa chinnadhanvā tvaritastvarākāle nṛpottamaḥ /
MBh, 7, 140, 40.1 sa chinnadhanvā virathaḥ śīrṇavarmā śarārditaḥ /
MBh, 7, 141, 8.1 athainaṃ chinnadhanvānaṃ navabhir niśitaiḥ śaraiḥ /
MBh, 7, 141, 11.1 chinnadhanvā mahārāja sātyakiḥ krodhamūrchitaḥ /
MBh, 7, 143, 7.1 sa chinnadhanvā samare vivarmā ca mahārathaḥ /
MBh, 7, 143, 12.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 7, 143, 38.2 athainaṃ daśabhir bhallaiśchinnadhanvānam ārdayat //
MBh, 7, 164, 133.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 8, 10, 12.1 athainaṃ chinnadhanvānaṃ nārācānāṃ tribhiḥ śataiḥ /
MBh, 8, 17, 61.1 athainaṃ chinnadhanvānaṃ sāyakānāṃ śatais tribhiḥ /
MBh, 8, 18, 27.1 sa chinnadhanvā samare khaḍgam udyamya nānadan /
MBh, 8, 18, 67.1 athainaṃ chinnadhanvānaṃ bhagnaśṛṅgam ivarṣabham /
MBh, 8, 34, 33.2 atha taṃ chinnadhanvānam abhyavidhyat stanāntare /
MBh, 8, 39, 22.1 chinnadhanvā tato drauṇiḥ śaktyā śaktimatāṃ varaḥ /
MBh, 8, 40, 31.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahīpatiḥ /
MBh, 8, 42, 35.1 sa chinnadhanvā viratho hatāśvo hatasārathiḥ /
MBh, 8, 60, 4.1 tam abhyadhāvan nihate kumāre kaikeyasenāpatir ugradhanvā /
MBh, 8, 60, 19.1 sa śakracāpapratimena dhanvanā bhṛśātatenādhirathiḥ śarān sṛjan /
MBh, 8, 66, 22.1 sa evam ukto madhusūdanena gāṇḍīvadhanvā ripuṣūgradhanvā /
MBh, 9, 9, 13.1 athainaṃ chinnadhanvānaṃ rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 9, 9, 16.1 sa chinnadhanvā virathaḥ khaḍgam ādāya carma ca /
MBh, 9, 15, 41.1 sa chinnadhanvā tejasvī rathaśaktyā sutaṃ tava /
MBh, 9, 25, 19.2 athainaṃ chinnadhanvānaṃ viṃśatyā samavākirat //
MBh, 10, 13, 16.1 sa dṛṣṭvā bhīmadhanvānaṃ pragṛhītaśarāsanam /
MBh, 12, 2, 7.1 sakhyaṃ ca vāsudevena bālye gāṇḍivadhanvanaḥ /
MBh, 12, 29, 71.1 rājānam ugradhanvānaṃ dilīpaṃ satyavādinam /
MBh, 12, 43, 15.1 ambhonidhistvaṃ brahmā tvaṃ pavitraṃ dhāma dhanva ca /
MBh, 12, 87, 5.1 dhanvadurgaṃ mahīdurgaṃ giridurgaṃ tathaiva ca /
Manusmṛti
ManuS, 7, 70.1 dhanvadurgaṃ mahīdurgam abdurgaṃ vārkṣam eva vā /
Rāmāyaṇa
Rām, Bā, 38, 6.1 tasyāśvacaryāṃ kākutstha dṛḍhadhanvā mahārathaḥ /
Rām, Ār, 24, 6.1 tatas taṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ /
Rām, Ār, 65, 23.1 khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau /
Amarakośa
AKośa, 2, 549.2 dhanuścāpau dhanvaśarāsanakodaṇḍakārmukam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 6.1 bṛṃhaṇaṃ dhanvamāṃsottharasāsṛkkhapurair api /
AHS, Cikitsitasthāna, 6, 50.1 kulatthadhanvottharasatīkṣṇamadyayavāśanaḥ /
AHS, Cikitsitasthāna, 7, 37.1 śuṣkamūlakajaiśchāgai rasair vā dhanvacāriṇām /
AHS, Cikitsitasthāna, 7, 97.2 ślaiṣmiko dhanvajair māṃsair madyaṃ māricikaiḥ saha //
AHS, Cikitsitasthāna, 12, 13.2 dhanvamāṃsāni śūlyāni pariśuṣkāṇyayaskṛtiḥ //
AHS, Cikitsitasthāna, 19, 29.2 jīrṇe rasair dhanvamṛgadvijānāṃ purāṇaśālyodanam ādadīta //
AHS, Cikitsitasthāna, 22, 54.2 dhanvamāṃsaṃ yavāḥ śālir virekaḥ kṣīravān mṛduḥ //
AHS, Utt., 20, 3.1 dhanvamāṃsaguḍakṣīracaṇakatrikaṭūtkaṭam /
AHS, Utt., 22, 54.1 dhanvamāṃsarasāḥ snigdhāḥ kṣīrasarpiśca nāvanam /
AHS, Utt., 39, 123.2 bhuñjīta yūṣair payasā rasair vā dhanvacāriṇām //
Daśakumāracarita
DKCar, 2, 2, 316.1 ākṛṣṭadhanvanā ca manasijena viddhaḥ saṃdigdhaphalena patriṇātimugdhaḥ kathaṃkathamapyapāsarat //
Kumārasaṃbhava
KumSaṃ, 4, 23.1 ṛjutāṃ nayataḥ smarāmi te śaram utsaṅganiṣaṇṇadhanvanaḥ /
Laṅkāvatārasūtra
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
Liṅgapurāṇa
LiPur, 1, 72, 50.2 gaṇeśvaraireva nagendradhanvā puratrayaṃ dagdhumasau jagāma //
LiPur, 1, 98, 30.1 sarvajñaḥ sarvadevādigiridhanvā jaṭādharaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Śār., 10, 17.1 dhanvabhūmijātāṃ tu sūtikāṃ ghṛtatailayoranyatarasya mātrāṃ pāyayet pippalyādikaṣāyānupānāṃ snehanityā ca syāttrirātraṃ pañcarātraṃ vā balavatī abalāṃ yavāgūṃ pāyayettrirātraṃ pañcarātraṃ vā /
Viṣṇusmṛti
ViSmṛ, 3, 6.1 tatra dhanvanṛmahīvārivṛkṣagiridurgāṇām anyatamaṃ durgam āśrayet //
Śikṣāsamuccaya
ŚiSam, 1, 58.17 sa tena dhanvaprajño bhavati so 'nuttarajñānamārgāt pratyākṛṣyate pratyudāvartyate /
Bhāgavatapurāṇa
BhāgPur, 4, 10, 8.1 sa tānāpatato vīra ugradhanvā mahārathaḥ /
Bhāratamañjarī
BhāMañj, 1, 634.2 hiraṇyadhanvanaḥ śrīmānniṣādādhipateḥ sutaḥ //
BhāMañj, 7, 204.2 virathaṃ chinnadhanvānaṃ droṇamukhyāstamādravan //
BhāMañj, 7, 361.1 traigartaṃ vīradhanvānaṃ dhṛṣṭaketuṃ mahāratham /
Rasaratnākara
RRĀ, Ras.kh., 8, 133.2 tatpaścime biladvāraṃ tanmadhye dhanvapañcakam //
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Dvyarthāḥ, 58.1 dhanurvakṣo dhanvanāge sa syādbhallāta ityapi /
Āryāsaptaśatī
Āsapt, 2, 192.2 tṛṇabāṇas tṛṇadhanvā tṛṇaghaṭitaḥ kapaṭapuruṣo 'yam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 63.1, 6.0 miśragocaratvāditi kadācidanūpasevanāt kadācid dhanvasevanāt kadācid ubhayasevanād ajāvyor aniścitayonitvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 63.1, 8.0 nanu yadyevaṃ tadā tittirirapi dhanvānūpasevanānna viṣkiragaṇe paṭhanīyaḥ //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 88.1, 6.0 dhanvānūpaniṣevaṇāditi hetukathanena ya eva dhanvānūpaniṣevī tittiriḥ sa eva yathoktaguṇa iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 6.0 dhanvānūpaniṣevaṇāditi hetukathanena ya eva dhanvānūpaniṣevī tittiriḥ sa eva yathoktaguṇa iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 7.0 evamanye 'pi ye gavādayo dhanvānūpaniṣeviṇas te 'pi tittirisamānaguṇā bhavanti tittiristu viśeṣeṇeti tittiriḥ sākṣāduktaḥ //
ĀVDīp zu Ca, Sū., 27, 88.1, 8.0 kiṃvā tittirereva evaṃguṇatve dhanvānūpaniṣevaṇaṃ hetuḥ nānyatra gavāder anūpadeśāder iti jñeyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Vim., 1, 22.9, 5.0 pracāreṇa laghu bhakṣyāṇāṃ prāṇināṃ tathā dhanvapracāriṇāṃ bahukriyāṇāṃ ca lāghavaṃ viparyaye ca gauravaṃ gṛhyate //
ĀVDīp zu Ca, Vim., 1, 22.9, 6.0 deśasāmyena ca deśaviparītaguṇaṃ sātmyaṃ gṛhyate yathānūpe uṣṇarūkṣādi dhanvani ca śītasnigdhādi //
ĀVDīp zu Ca, Cik., 2, 11.2, 1.1 dhanvanīti jāṅgaladeśe /
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 24.2 arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśvarūpam arhann idaṃ dayase viśvam abhvam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 189, 2.1 dhanvadaṃṣṭrāṃ karālāgrāṃ bibhracca pṛthivīm imām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 20, 2.0 kad rudrāyemā rudrāyā te pitar imā rudrāya sthiradhanvana iti ca sūktāni //