Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Kāvyālaṃkāra
Rājanighaṇṭu
Spandakārikānirṇaya

Aitareyabrāhmaṇa
AB, 5, 18, 16.0 tam asya dyāvāpṛthivī sacetaseti sūktaṃ yad ait kṛṇvāno mahimānam indriyam iti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 14, 2.1 ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam /
Atharvaveda (Śaunaka)
AVŚ, 1, 30, 2.1 ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam /
AVŚ, 2, 29, 3.1 āśīr ṇa ūrjam uta sauprajāstvaṃ dakṣaṃ dhattaṃ draviṇaṃ sacetasau /
AVŚ, 4, 26, 1.1 manve vāṃ dyāvāpṛthivī subhojasau sacetasau ye aprathethām amitā yojanāni /
AVŚ, 4, 29, 1.1 manve vāṃ mitrāvaruṇāv ṛtāvṛdhau sacetasau druhvaṇo yau nudethe /
AVŚ, 4, 29, 2.1 sacetasau druhvaṇo yau nudethe pra satyāvānam avatho bhareṣu /
AVŚ, 5, 21, 12.1 etā devasenāḥ sūryaketavaḥ sacetasaḥ /
AVŚ, 6, 68, 1.2 ādityā rudrā vasava undantu sacetasaḥ somasya rājño vapata pracetasaḥ //
AVŚ, 7, 22, 2.2 arepasaḥ sacetasaḥ svasare manyumattamāś cite goḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 16.2 ā tvā vahantu harayaḥ sacetasaḥ śvetair aśvaiḥ saha ketumadbhiḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 8, 2.2 ā tvā vahantu harayaḥ sacetasaḥ śvetairaśvaiḥ saha ketumadbhiḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 2.1 bhavataṃ naḥ samanasau samokasau sacetasā arepasau //
MS, 1, 8, 8, 24.0 bhavataṃ naḥ samanasau samokasau sacetasā arepasā iti samanasā evainau karoti yajamānasyāhiṃsāyai //
Pāraskaragṛhyasūtra
PārGS, 3, 13, 3.1 atha praviśati sabhā ca mā samitiścobhe prajāpaterduhitarau sacetasau /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 3.1 bhavataṃ naḥ samanasau sacetasāv arepasau /
VSM, 12, 60.1 bhavataṃ naḥ samanasau sacetasāv arepasau /
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 15.4 arepasaḥ sacetasaḥ svasare manyumantāścitā gaur gauḥ /
Śatapathabrāhmaṇa
ŚBM, 10, 1, 3, 8.4 sacetaso viśve devā yajñam prāvantu naḥ śubha iti //
Ṛgveda
ṚV, 1, 61, 10.2 gā na vrāṇā avanīr amuñcad abhi śravo dāvane sacetāḥ //
ṚV, 4, 16, 7.1 apo vṛtraṃ vavrivāṃsam parāhan prāvat te vajram pṛthivī sacetāḥ /
ṚV, 8, 58, 1.1 yam ṛtvijo bahudhā kalpayantaḥ sacetaso yajñam imaṃ vahanti /
ṚV, 10, 1, 3.2 āsā yad asya payo akrata svaṃ sacetaso abhy arcanty atra //
ṚV, 10, 4, 5.2 asnātāpo vṛṣabho na pra veti sacetaso yam praṇayanta martāḥ //
ṚV, 10, 44, 4.1 evā patiṃ droṇasācaṃ sacetasam ūrja skambhaṃ dharuṇa ā vṛṣāyase /
ṚV, 10, 64, 7.2 te hi devasya savituḥ savīmani kratuṃ sacante sacitaḥ sacetasaḥ //
ṚV, 10, 113, 1.1 tam asya dyāvāpṛthivī sacetasā viśvebhir devair anu śuṣmam āvatām /
Ṛgvedakhilāni
ṚVKh, 3, 15, 13.1 sabhā sam āsāvituś cāvatām ubhe prajāpater duhitārau sacetasau /
ṚVKh, 3, 18, 2.1 yam ṛtvijo bahudhā kalpayantaḥ sacetaso yajñam imaṃ vahanti /
Kāvyālaṃkāra
KāvyAl, 4, 46.1 sacetaso vanebhasya carmaṇā nirmitasya ca /
Rājanighaṇṭu
RājNigh, Gr., 11.1 ekaḥ ko 'pi sacetasāṃ yadi mude kalpeta jalpe guṇas tatrānye 'pi vinārthanāṃ bahumatiṃ santaḥ svayaṃ tanvate /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 51.0 evametādṛśeṣu cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvair vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu sacetaso na tu tad asmābhir udghāṭya pratipadaṃ pradarśyate granthagauravāpatteḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 7.0 granthakṛtaiva tu yata iha yuktir āsūtritā tato'smābhiḥ kiṃcid udghāṭitam iti sacetobhir nāsmabhyam asūyayitavyam //