Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 15, 10.1 kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam /
Rām, Bā, 18, 8.2 kākapakṣadharaṃ śūraṃ jyeṣṭhaṃ me dātum arhasi //
Rām, Bā, 21, 6.2 kākapakṣadharo dhanvī taṃ ca saumitrir anvagāt //
Rām, Bā, 26, 18.1 satyam astraṃ mahābāho tathā māyādharaṃ param /
Rām, Bā, 47, 3.1 padmapattraviśālākṣau khaḍgatūṇīdhanurdharau /
Rām, Bā, 47, 6.2 varāyudhadharau vīrau śrotum icchāmi tattvataḥ //
Rām, Bā, 47, 17.2 muniveṣadharo 'halyām idaṃ vacanam abravīt //
Rām, Bā, 47, 25.1 atha dṛṣṭvā sahasrākṣaṃ muniveṣadharaṃ muniḥ /
Rām, Bā, 49, 18.1 padmapattraviśālākṣau khaḍgatūṇīdhanurdharau /
Rām, Bā, 49, 20.1 varāyudhadharau vīrau kasya putrau mahāmune /
Rām, Bā, 49, 21.2 kākapakṣadharau vīrau śrotum icchāmi tattvataḥ //
Rām, Bā, 53, 22.1 dīrghāsipaṭṭiśadharair hemavarṇāmbarāvṛtaiḥ /
Rām, Bā, 57, 9.2 nīlavastradharo nīlaḥ paruṣo dhvastamūrdhajaḥ /
Rām, Bā, 75, 9.1 varāyudhadharaṃ rāmaṃ draṣṭuṃ sarṣigaṇāḥ surāḥ /
Rām, Bā, 75, 11.1 jaḍīkṛte tadā loke rāme varadhanurdhare /
Rām, Ay, 16, 25.2 abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa //
Rām, Ay, 16, 28.2 jaṭācīradharo rājñaḥ pratijñām anupālayan //
Rām, Ay, 16, 30.2 yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ //
Rām, Ay, 19, 11.1 mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi /
Rām, Ay, 28, 8.1 dhanur ādāya saśaraṃ khanitrapiṭakādharaḥ /
Rām, Ay, 34, 1.1 rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam /
Rām, Ay, 38, 6.1 gajarājagatir vīro mahābāhur dhanurdharaḥ /
Rām, Ay, 44, 20.1 kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām /
Rām, Ay, 44, 26.2 anvajāgrat tato rāmam apramatto dhanurdharaḥ //
Rām, Ay, 48, 36.1 prahṛṣṭakoyaṣṭikakokilasvanair vināditaṃ taṃ vasudhādharaṃ śivam /
Rām, Ay, 57, 21.1 jaṭābhāradharasyaiva valkalājinavāsasaḥ /
Rām, Ay, 80, 25.1 jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau /
Rām, Ay, 80, 25.2 vareṣucāpāsidharau paraṃtapau vyavekṣamāṇau saha sītayā gatau //
Rām, Ay, 83, 11.1 anyāḥ svastikavijñeyā mahāghaṇṭādharā varāḥ /
Rām, Ay, 89, 6.1 jaṭājinadharāḥ kāle valkalottaravāsasaḥ /
Rām, Ay, 89, 18.2 supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ na so 'sti yaḥ syān na gatakramaḥ sukhī //
Rām, Ay, 93, 25.1 taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasam /
Rām, Ay, 94, 11.2 susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ //
Rām, Ay, 97, 3.1 yannimittam imaṃ deśaṃ kṛṣṇājinajaṭādharaḥ /
Rām, Ay, 100, 8.2 ekaveṇīdharā hi tvāṃ nagarī sampratīkṣate //
Rām, Ay, 107, 20.1 sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ /
Rām, Ār, 1, 17.2 pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ //
Rām, Ār, 2, 10.2 yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau //
Rām, Ār, 6, 5.1 tatra tāpasam āsīnaṃ malapaṅkajaṭādharam /
Rām, Ār, 13, 32.1 kadrūr nāgaṃ sahasrāsyaṃ tu vijajñe dharaṇīdharam /
Rām, Ār, 23, 11.1 tasmād gṛhītvā vaidehīṃ śarapāṇir dhanurdharaḥ /
Rām, Ār, 28, 21.1 na tu mām iha tiṣṭhantaṃ paśyasi tvaṃ gadādharam /
Rām, Ār, 33, 37.1 tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam /
Rām, Ār, 35, 16.2 cāpabāṇadharaṃ vīraṃ śatrusenāpahāriṇam //
Rām, Ār, 36, 11.2 ekavastradharo dhanvī śikhī kanakamālayā //
Rām, Ār, 47, 9.2 raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm //
Rām, Ār, 57, 24.2 mārgīṃ tanuṃ tyajya ca viklavasvaro babhūva keyūradharaḥ sa rākṣasaḥ //
Rām, Ār, 65, 24.2 kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau //
Rām, Ki, 2, 1.2 varāyudhadharau vīrau sugrīvaḥ śaṅkito 'bhavat //
Rām, Ki, 2, 25.2 prayojanaṃ praveśasya vanasyāsya dhanurdharau //
Rām, Ki, 17, 19.1 satāṃ veṣadharaṃ pāpaṃ pracchannam iva pāvakam /
Rām, Ki, 27, 10.1 meghakṛṣṇājinadharā dhārāyajñopavītinaḥ /
Rām, Ki, 32, 26.2 divyamālyāmbaradharaṃ mahendram iva durjayam /
Rām, Ki, 42, 62.2 cariṣyathorvīṃ pratiśāntaśatravaḥ sahapriyā bhūtadharāḥ plavaṃgamāḥ //
Rām, Su, 1, 24.1 hāranūpurakeyūrapārihāryadharāḥ striyaḥ /
Rām, Su, 3, 29.1 kūṭamudgarapāṇīṃśca daṇḍāyudhadharān api /
Rām, Su, 3, 33.2 tīkṣṇaśūladharāṃścaiva vajriṇaśca mahābalān //
Rām, Su, 7, 44.1 sukuṇḍaladharāścānyā vicchinnamṛditasrajaḥ /
Rām, Su, 13, 35.1 malapaṅkadharāṃ dīnāṃ maṇḍanārhām amaṇḍitām /
Rām, Su, 16, 4.2 srastamālyāmbaradharo vaidehīm anvacintayat //
Rām, Su, 20, 25.2 raktamālyāmbaradharastaptāṅgadavibhūṣaṇaḥ //
Rām, Su, 25, 13.2 śuklamālyāmbaradharau jānakīṃ paryupasthitau //
Rām, Su, 25, 17.2 śuklamālyāmbaradharo lakṣmaṇena samāgataḥ /
Rām, Su, 42, 1.2 jambumālī mahādaṃṣṭro nirjagāma dhanurdharaḥ //
Rām, Su, 42, 2.1 raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ /
Rām, Su, 45, 33.1 sa taṃ parityajya mahāratho rathaṃ sakārmukaḥ khaḍgadharaḥ kham utpatat /
Rām, Su, 55, 27.2 ekaveṇīdharā bālā rāmadarśanalālasā /
Rām, Su, 57, 12.1 ekaveṇīdharā dīnā bhartṛcintāparāyaṇā /
Rām, Su, 63, 13.1 ekaveṇīdharā dīnā tvayi cintāparāyaṇā /
Rām, Yu, 3, 25.2 carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ //
Rām, Yu, 15, 2.2 raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ //
Rām, Yu, 16, 9.2 harirūpadharau vīrau praviṣṭau vānaraṃ balam //
Rām, Yu, 31, 53.2 yasya daṇḍadharaste 'haṃ dārāharaṇakarśitaḥ /
Rām, Yu, 47, 29.2 sarve dīptāyudhadharā yodhāścāsya mahaujasaḥ //
Rām, Yu, 51, 40.1 girimātraśarīrasya śitaśūladharasya me /
Rām, Yu, 59, 27.2 vṛddhasevī śrutadharaḥ sarvāstraviduṣāṃ varaḥ //
Rām, Yu, 60, 11.2 prāsamudgaranistriṃśaparaśvadhagadādharāḥ //
Rām, Yu, 61, 57.2 divyauṣadhidharaṃ śailaṃ vyacaranmārutātmajaḥ //
Rām, Yu, 67, 5.1 juhvataścāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ /
Rām, Yu, 68, 9.2 ekaveṇīdharāṃ dīnām upavāsakṛśānanām //
Rām, Yu, 73, 20.1 śitaśūladharāḥ śūlair asibhiścāsipāṇayaḥ /
Rām, Yu, 106, 2.2 raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām //
Rām, Yu, 113, 33.1 vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam /
Rām, Utt, 1, 21.2 avadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi //
Rām, Utt, 6, 12.1 śaṅkhacakradharaṃ devaṃ praṇamya bahu mānya ca /
Rām, Utt, 7, 30.2 mālinaṃ prati bāṇaughān sasarjāsigadādharaḥ //
Rām, Utt, 8, 5.1 yuddhaśraddhātha vā te 'sti śaṅkhacakragadādhara /
Rām, Utt, 8, 10.1 tatastām eva cotkṛṣya śaktiṃ śaktidharapriyaḥ /
Rām, Utt, 8, 24.2 ṛte nārāyaṇaṃ devaṃ śaṅkhacakragadādharam //
Rām, Utt, 15, 12.1 tato dūrāt pradadṛśe dhanādhyakṣo gadādharaḥ /
Rām, Utt, 17, 2.1 tatrāpaśyata vai kanyāṃ kṛṣṇājinajaṭādharām /
Rām, Utt, 25, 4.1 tataḥ kṛṣṇājinadharaṃ kamaṇḍaluśikhādhvajam /
Rām, Utt, 47, 18.1 sā duḥkhabhārāvanatā tapasvinī yaśodharā nātham apaśyatī satī /
Rām, Utt, 54, 14.1 phalamūlāśano bhūtvā jaṭācīradharastathā /
Rām, Utt, 70, 5.1 purā kṛtayuge rāma manur daṇḍadharaḥ prabhuḥ /
Rām, Utt, 85, 8.1 jaṭilau yadi na syātāṃ na valkaladharau yadi /
Rām, Utt, 98, 12.2 kṣaumasūkṣmāmbaradharaṃ munibhiḥ sārdham akṣayaiḥ //
Rām, Utt, 99, 4.1 tataḥ kṣaumāmbaradharo brahma cāvartayan param /