Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 518.1 sa jitvā dikṣu bhūpālānkaraṃ prāpya dhanurdharaḥ /
BhāMañj, 5, 288.1 vikāraṃ ko hi vismṛtya parākramadharo naraḥ /
BhāMañj, 7, 350.2 hemadīptāyudhadharā ghoraṃ yuyudhire nṛpāḥ //
BhāMañj, 7, 507.2 khaḍgacarmadharau vīrau yuyudhāte cirāya tau //
BhāMañj, 13, 294.2 śakrarūpadharo viṣṇurbhagavānsvayamāyayau //
BhāMañj, 13, 955.1 tulādharasya samatām anāsādyaiva kiṃ mune /
BhāMañj, 13, 956.2 tulādharaṃ dadarśātha māṃsavikrayajīvitam //
BhāMañj, 13, 957.2 tulādharo 'bravīdbrahmandharmo hi gaganātmakaḥ //
BhāMañj, 13, 961.1 iti mānamahāmohaṃ jājaleḥ sa tulādharaḥ /
BhāMañj, 13, 987.2 siṣeve kuṇḍadhārākhyaṃ bhaktyā jñānadharaṃ ciram //
BhāMañj, 13, 1079.1 kirīṭī kaṅkaṇadharaśchattravyajanavāhanaḥ /
BhāMañj, 13, 1194.1 ekāyanair ekadevair ekavratadharaiḥ sadā /
BhāMañj, 13, 1360.1 śūlinaṃ jaṭinaṃ devaṃ vīkṣya candrakalādharam /
BhāMañj, 14, 140.2 hemamālādharo daṇḍī muṇḍaḥ kṛṣṇājināvṛtaḥ //
BhāMañj, 18, 30.2 nārāyaṇaṃ ca viśveśaṃ śaṅkhacakragadādharam //