Occurrences

Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 13, 14, 150.2 śakrāya śakrarūpāya śakraveṣadharāya ca //
MBh, 13, 14, 151.2 pinākapāṇaye nityaṃ khaḍgaśūladharāya ca //
MBh, 13, 14, 153.1 śuklavarṇāya śuklāya śuklāmbaradharāya ca /
Liṅgapurāṇa
LiPur, 1, 21, 55.1 lelihāya kṛtāntāya tigmāyudhadharāya ca //
LiPur, 1, 21, 61.1 himaghnāya ca tīkṣṇāya ārdracarmadharāya ca /
LiPur, 1, 21, 62.1 namaste prāṇapālāya muṇḍamālādharāya ca /
LiPur, 1, 21, 71.1 vāmapriyāya vāmāya cūḍāmaṇidharāya ca /
LiPur, 1, 71, 158.1 raktāya raktanetrāya raktāṃbaradharāya te /
LiPur, 1, 104, 12.2 kapāladaṇḍapāśāsicarmāṅkuśadharāya ca //
Matsyapurāṇa
MPur, 54, 13.2 śrīśaṅkhacakrāsigadādharāya namo viśākhāsu bhujāśca pūjyāḥ //
MPur, 55, 16.1 namo'stu pāśāṅkuśaśūlapadmakapālasarpendudhanurdharāya /
MPur, 70, 39.1 namaḥ śivāya śāntāya pāśāṅkuśadharāya ca /
MPur, 70, 39.2 gadine pītavastrāya śaṅkhacakradharāya ca //
MPur, 159, 16.2 namo mayūrojjvalavāhanāya namo'stu keyūradharāya tubhyam //
Garuḍapurāṇa
GarPur, 1, 32, 33.2 mano vai vedavedyāya śaṅkhacakradharāya ca //
GarPur, 1, 34, 53.1 namaśceśvaravandyāya śaṅkhacakradharāya ca /
Skandapurāṇa
SkPur, 9, 2.3 namaḥ śūlāgrahastāya kamaṇḍaludharāya ca //
SkPur, 9, 5.1 namaścakradharāyaiva vyāghracarmadharāya ca /
SkPur, 20, 18.1 sūryānilahutāśāmbucandrākāśadharāya ca /
SkPur, 21, 24.1 gadine khaḍgine caiva paraśvadhadharāya ca /
SkPur, 21, 25.1 namastriśūlahastāya ugradaṇḍadharāya ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 18.2 jaya vāsukibhūṣaṇadhāra namo jaya śūlakapāladharāya namaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 20.1 jaya mecakakaṇṭhadharāya namo jaya sūkṣmanirañjanaśabda namaḥ /