Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 31.2 uvāca niśvāsacalatpayodharā vigāḍhaśokāśrudharā yaśodharā //
Carakasaṃhitā
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Mahābhārata
MBh, 1, 16, 32.6 kṛṣṇarūpadharā devī sarvābharaṇabhūṣitā //
MBh, 2, 9, 6.5 divyamālyāmbaradharā divyālaṃkārabhūṣitā //
MBh, 2, 17, 17.2 śubhāśubham iva sphītā sarvasasyadharā dharā /
MBh, 5, 14, 10.2 sūkṣmarūpadharā devī babhūvopaśrutiśca sā //
MBh, 7, 101, 32.2 raktamālyāmbaradharā tāreva nabhasastalāt //
MBh, 12, 249, 16.1 kṛṣṇā raktāmbaradharā raktanetratalāntarā /
MBh, 13, 127, 23.2 haratulyāmbaradharā samānavratacāriṇī //
MBh, 14, 79, 2.1 pratilabhya ca sā saṃjñāṃ devī divyavapurdharā /
Rāmāyaṇa
Rām, Ay, 100, 8.2 ekaveṇīdharā hi tvāṃ nagarī sampratīkṣate //
Rām, Su, 55, 27.2 ekaveṇīdharā bālā rāmadarśanalālasā /
Rām, Su, 57, 12.1 ekaveṇīdharā dīnā bhartṛcintāparāyaṇā /
Rām, Su, 63, 13.1 ekaveṇīdharā dīnā tvayi cintāparāyaṇā /
Rām, Utt, 47, 18.1 sā duḥkhabhārāvanatā tapasvinī yaśodharā nātham apaśyatī satī /
Saundarānanda
SaundĀ, 8, 51.1 malapaṅkadharā digambarā prakṛtisthairnakhadantaromabhiḥ /
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
Harivaṃśa
HV, 9, 5.1 tatra divyāmbaradharā divyābharaṇabhūṣitā /
Kūrmapurāṇa
KūPur, 1, 11, 112.1 kāntā citrāmbaradharā divyābharaṇabhūṣitā /
KūPur, 1, 11, 168.1 nṛsiṃhī daityamathanī śaṅkhacakragadādharā /
Liṅgapurāṇa
LiPur, 1, 16, 3.2 viśvamālyāṃbaradharā viśvayajñopavītinī //
LiPur, 1, 23, 44.1 yā vai dṛṣṭā mahāsattvā sarvabhūtadharā tvayā /
LiPur, 1, 91, 16.1 kṛṣṇāṃbaradharā śyāmā gāyantī vāpyathāṅganā /
Matsyapurāṇa
MPur, 68, 29.1 tataḥ śuklāmbaradharā kumārapatisaṃyutā /
MPur, 118, 69.1 tadāśramaṃ manohāri yatra kāmadharā dharā /
Suśrutasaṃhitā
Su, Sū., 29, 56.2 raktāmbaradharā kṛṣṇā hasantī muktamūrdhajā //
Su, Utt., 31, 10.1 nānāvastradharā devī citramālyānulepanā /
Varāhapurāṇa
VarPur, 27, 34.2 yamadaṇḍadharā devī paiśunyaṃ svayameva ca /
Viṣṇupurāṇa
ViPur, 1, 9, 103.1 divyamālyāmbaradharā snātā bhūṣaṇabhūṣitā /
ViPur, 5, 2, 10.2 nayagarbhadharā nītirlajjā tvaṃ praśrayodvahā //
Śatakatraya
ŚTr, 2, 51.2 kāntākāradharā nadīyam abhitaḥ krūrātra nāpekṣate saṃsārārṇavamajjanaṃ yadi tadā dūreṇa saṃtyajyatām //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 8.1 naur iva vikarṇadharā viveda vadhūr vibhāskareva dyauḥ /
Bhāgavatapurāṇa
BhāgPur, 10, 4, 10.2 dhanuḥśūleṣucarmāsiśaṅkhacakragadādharā //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 68.1 sannipātadharā nāḍī śītoṣṇābhyāṃ gatau sphuṭā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 16.1 nānārūpadharā saumyā nānābharaṇabhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 14, 35.2 vyāghracarmāmbaradharā vyālayajñopavītinī //
SkPur (Rkh), Revākhaṇḍa, 67, 107.2 durgā ca rakṣaṇe sṛṣṭā caturhastadharā śubhā //
SkPur (Rkh), Revākhaṇḍa, 85, 44.3 raktāmbaradharā tanvī raktacandanacarcitā //
SkPur (Rkh), Revākhaṇḍa, 169, 26.1 raktamālyāmbaradharā kuṇḍalābharaṇojjvalā /
SkPur (Rkh), Revākhaṇḍa, 172, 57.2 pradakṣiṇīkṛtā tena sasāgaradharā dharā //