Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Narmamālā
Gokarṇapurāṇasāraḥ
Yogaratnākara

Mahābhārata
MBh, 1, 211, 9.2 divyamālyāmbaradharau vijahrāte 'marāviva //
MBh, 3, 79, 18.2 maurvīkṛtakiṇau vṛttau khaḍgāyudhagadādharau //
MBh, 3, 204, 7.1 tatra śuklāmbaradharau pitarāv asya pūjitau /
MBh, 5, 152, 14.1 dvāvaṅkuśadharau teṣu dvāvuttamadhanurdharau /
MBh, 5, 152, 14.2 dvau varāsidharau rājann ekaḥ śaktipatākadhṛk //
MBh, 8, 63, 18.1 ubhau varāyudhadharāv ubhau raṇakṛtaśramau /
MBh, 8, 63, 29.2 bhīmarūpadharāv āstāṃ mahādhūmāv iva grahau //
MBh, 11, 25, 27.1 kāñcanāṅgadavarmāṇau bāṇakhaḍgadhanurdharau /
MBh, 12, 331, 37.2 tair lakṣaṇair upetau hi vyaktarūpadharau yuvām //
MBh, 13, 53, 68.2 nanandatuḥ śayanagatau vapurdharau śriyā yutau dvijavaradattayā tayā //
Rāmāyaṇa
Rām, Bā, 47, 3.1 padmapattraviśālākṣau khaḍgatūṇīdhanurdharau /
Rām, Bā, 47, 6.2 varāyudhadharau vīrau śrotum icchāmi tattvataḥ //
Rām, Bā, 49, 18.1 padmapattraviśālākṣau khaḍgatūṇīdhanurdharau /
Rām, Bā, 49, 20.1 varāyudhadharau vīrau kasya putrau mahāmune /
Rām, Bā, 49, 21.2 kākapakṣadharau vīrau śrotum icchāmi tattvataḥ //
Rām, Ay, 80, 25.1 jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau /
Rām, Ay, 80, 25.2 vareṣucāpāsidharau paraṃtapau vyavekṣamāṇau saha sītayā gatau //
Rām, Ār, 2, 10.2 yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau //
Rām, Ār, 65, 24.2 kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau //
Rām, Su, 25, 13.2 śuklamālyāmbaradharau jānakīṃ paryupasthitau //
Rām, Yu, 16, 9.2 harirūpadharau vīrau praviṣṭau vānaraṃ balam //
Rām, Utt, 85, 8.1 jaṭilau yadi na syātāṃ na valkaladharau yadi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 43.1 bṛhatyau mātṛkā nīle manye kakṣādharau phaṇau /
AHS, Śār., 4, 45.2 māṃsamarma gudo 'nyeṣāṃ snāvni kakṣādharau tathā //
Matsyapurāṇa
MPur, 170, 3.1 divyaraktāmbaradharau śvetadīptogradaṃṣṭriṇau /
Viṣṇupurāṇa
ViPur, 5, 6, 33.1 kākapakṣadharau bālau kumārāviva pāvakī /
ViPur, 5, 6, 46.1 kvacitkadambasrakcitrau mayūrasragdharau kvacit /
Bhāratamañjarī
BhāMañj, 7, 507.2 khaḍgacarmadharau vīrau yuyudhāte cirāya tau //
Narmamālā
KṣNarm, 2, 42.2 .... maṇikanakadharau divyagandhānuliptau saṅgrāmeṇa praviṣṭau palupa...nau labhyatāṃ rājyalakṣmīḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 24.1 tasminn eva pure devāv ekamūrtidharau smṛtau /
Yogaratnākara
YRā, Dh., 366.2 viṣarūpadharau tau hi rasakarmaṇi pūjitau //