Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bhallaṭaśataka
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Hitopadeśa
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 8, 60.1 tato dharāyāmapatadyaśodharā vicakravākeva rathāṅgasāhvayā /
Mahābhārata
MBh, 1, 32, 21.3 imāṃ dharāṃ dhārayatā tvayā hi me mahat priyaṃ śeṣa kṛtaṃ bhaviṣyati //
MBh, 1, 45, 27.1 mṛtaṃ sarpaṃ dhanuṣkoṭyā samutkṣipya dharātalāt /
MBh, 1, 58, 29.2 na śaśākātmanātmānam iyaṃ dhārayituṃ dharā //
MBh, 1, 62, 13.2 akṣubdhatve 'rṇavasamaḥ sahiṣṇutve dharāsamaḥ //
MBh, 1, 121, 19.1 tathaiveyaṃ dharā devī sāgarāntā sapattanā /
MBh, 1, 178, 17.5 dṛṣṭvā sūtaṃ menire pāṇḍuputrā bhittvā nītaṃ lakṣyavaraṃ dharāyām /
MBh, 1, 200, 9.6 bhūtārcito bhūtadharāṃ rāṣṭraṃ nagaramālinīm /
MBh, 2, 17, 17.2 śubhāśubham iva sphītā sarvasasyadharā dharā /
MBh, 3, 99, 12.2 tasya praṇādena dharā diśaśca khaṃ dyaur nagāś cāpi cacāla sarvam //
MBh, 3, 212, 12.1 sa taccharīraṃ saṃtyajya praviveśa dharāṃ tadā /
MBh, 6, 14, 8.2 samudra iva gāmbhīrye sahiṣṇutve dharāsamaḥ //
MBh, 6, 58, 50.2 vihvalanto gatā bhūmiṃ śailā iva dharātale //
MBh, 6, 61, 54.1 pādau tava dharā devī diśo bāhur divaṃ śiraḥ /
MBh, 6, 63, 11.1 yo dhārayati bhūtāni dharāṃ cemāṃ saparvatām /
MBh, 6, 80, 24.2 te śarāḥ sātvataṃ bhittvā prāviśanta dharātalam //
MBh, 6, 83, 11.2 prayayau siṃhanādena nādayāno dharātalam //
MBh, 6, 85, 31.3 hayair babhau naraśreṣṭha nānārūpadharair dharā //
MBh, 6, 97, 19.2 alambusaṃ vinirbhidya prāviśanta dharātalam //
MBh, 6, 101, 12.2 khurāhatā dharā rājaṃścakampe ca nanāda ca //
MBh, 7, 7, 34.1 dyāṃ dharāṃ khaṃ diśo vāri pradiśaścānunādayan /
MBh, 7, 48, 45.2 nirastajihvādaśanāntralocanair dharā babhau ghoravirūpadarśanā //
MBh, 7, 121, 38.2 uttiṣṭhatastat sahasā śiro 'gacchad dharātalam //
MBh, 7, 130, 33.2 pādaprahāreṇa dharāṃ prāveśayad ariṃdamaḥ //
MBh, 7, 146, 31.2 samāstīrṇā dharā tatra babhau puṣpair ivācitā //
MBh, 7, 156, 11.2 dārayantī dharāṃ devīṃ kampayantīva parvatān //
MBh, 7, 171, 62.2 dharā viyad dyauḥ pradiśo diśaśca channā bāṇair abhavan ghorarūpaiḥ //
MBh, 8, 15, 41.2 bhujau dharāyāṃ patitau nṛpasya tau viveṣṭatus tārkṣyahatāv ivoragau //
MBh, 8, 24, 103.1 tathaiva vedāś caturo hayāgryā dharā saśailā ca ratho mahātman /
MBh, 8, 35, 14.1 tau dharām anvapadyetāṃ vātarugṇāv iva drumau /
MBh, 8, 36, 8.2 śakragopagaṇākīrṇā prāvṛṣīva yathā dharā //
MBh, 8, 62, 61.1 sa pārthabāṇābhihataḥ papāta rathād vibāhur viśirā dharāyām /
MBh, 9, 13, 13.1 cakrāṇāṃ patatāṃ caiva yugānāṃ ca dharātale /
MBh, 9, 25, 22.2 samāchannā dharā sarvā khaṃ ca sarvā diśastathā //
MBh, 11, 21, 11.1 ācāryaśāpo 'nugato dhruvaṃ tvāṃ yad agrasaccakram iyaṃ dharā te /
MBh, 13, 14, 20.2 kṣetrauṣadhyo yajñavāhācchandāṃsy ṛṣigaṇā dharā //
MBh, 13, 27, 51.1 yathopajīvināṃ dhenur devādīnāṃ dharā smṛtā /
MBh, 13, 95, 39.2 dharāṃ dharitrīṃ vasudhāṃ bhartustiṣṭhāmyanantaram /
MBh, 13, 100, 4.3 kim avaśyaṃ dhare kāryaṃ kiṃ vā kṛtvā sukhī bhavet //
MBh, 14, 11, 7.3 dharāharaṇadurgandho viṣayaḥ samapadyata //
MBh, 14, 15, 12.1 vijiteyaṃ dharā kṛtsnā savyasācin paraṃtapa /
MBh, 14, 51, 50.1 tavaiva ratnāni dhanaṃ ca kevalam dharā ca kṛtsnā tu mahābhujādya vai /
MBh, 14, 91, 8.1 pratigṛhya dharāṃ rājan vyāsaḥ satyavatīsutaḥ /
MBh, 14, 91, 17.2 hiraṇyaṃ dīyatām ebhyo dvijātibhyo dharāstu te //
Manusmṛti
ManuS, 6, 26.1 aprayatnaḥ sukhārtheṣu brahmacārī dharāśayaḥ /
ManuS, 9, 308.1 yathā sarvāṇi bhūtāni dharā dhārayate samam /
Rāmāyaṇa
Rām, Bā, 13, 38.2 ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ //
Rām, Bā, 35, 15.2 yat tejaḥ kṣubhitaṃ hy etat tad dharā dhārayiṣyati //
Rām, Bā, 39, 2.2 kāpilaṃ rūpam āsthāya dhārayaty aniśaṃ dharām //
Rām, Su, 18, 8.1 ekaveṇī dharāśayyā dhyānaṃ malinam ambaram /
Rām, Su, 36, 24.2 dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ //
Rām, Su, 65, 10.2 dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ //
Agnipurāṇa
AgniPur, 19, 17.1 daṃṣṭriṇaḥ krodhavaśajā dharotthāḥ pakṣiṇo jale /
Amarakośa
AKośa, 2, 2.2 dharā dharitrī dharaṇiḥ kṣoṇirjyā kāśyapī kṣitiḥ //
Bhallaṭaśataka
BhallŚ, 1, 41.1 sādhūtpātaghanaugha sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram /
Daśakumāracarita
DKCar, 2, 7, 57.0 tasya hi kanyāratnasya sakalakalyāṇalakṣaṇaikarāśerādhigatiḥ kṣīrasāgararasanālaṃkṛtāyā gaṅgādinadīsahasrahārayaṣṭirājitāyā dharāṅganāyā evāsādanāya sādhanam //
DKCar, 2, 7, 73.0 asyāśca dharāṅganāyā nātyādṛtanirākṛtāricakraṃ cakraṃ karatalagataṃ cintanīyaṃ na tatra saṃśayaḥ //
Harivaṃśa
HV, 3, 91.1 sthalajāḥ pakṣiṇo 'bjās ca dharāyāḥ prasavaḥ smṛtaḥ /
Kirātārjunīya
Kir, 13, 30.2 nipatantam ivoṣṇaraśmim urvyāṃ valayībhūtataruṃ dharāṃ ca mene //
Kūrmapurāṇa
KūPur, 1, 43, 5.1 pañcāśatkoṭivistīrṇā sasamudrā dharā smṛtā /
Liṅgapurāṇa
LiPur, 1, 3, 21.2 rasādāpaḥ śubhāstābhyo gandhamātraṃ dharā tataḥ //
LiPur, 1, 4, 62.1 kṛtvā dharāṃ prayatnena nimnonnativivarjitām /
LiPur, 1, 4, 62.2 dharāyāṃ so 'cinotsarvān girīn dagdhān purāgninā //
LiPur, 1, 29, 18.1 kāścijjagustaṃ nanṛturnipetuś ca dharātale /
LiPur, 1, 36, 15.1 saptapātālapādastvaṃ dharājaghanameva ca /
LiPur, 1, 38, 9.1 dharāyāṃ so'cinotsarvān bhūdharān bhūdharākṛtiḥ /
LiPur, 1, 39, 44.2 matvā dharāṃ praviṣṭāstā ityauṣadhyaḥ pitāmahaḥ //
LiPur, 1, 41, 2.2 tadā dharāmbhasi vyāptā hyāpo vahnau samīraṇe //
LiPur, 1, 45, 23.2 kṣmātalāni dharā cāpi saptadhā kathayāmi vaḥ //
LiPur, 1, 46, 13.2 dharāyāḥ patayaścāsan bahavaḥ kālagauravāt //
LiPur, 1, 46, 15.1 pravakṣyāmi dhareśān vo vakṣye svāyaṃbhuve'ntare /
LiPur, 1, 48, 6.2 śeṣaṃ copari viprendrā dharāyāstasya śṛṅgiṇaḥ //
LiPur, 1, 49, 2.1 pañcāśatkoṭivistīrṇā sasamudrā dharā smṛtā /
LiPur, 1, 53, 33.1 dṛśyādṛśyagirir yāvat tāvadeṣā dharā dvijāḥ /
LiPur, 1, 53, 54.1 ājñābalāttasya dharā sthiteha dharādharā vāridharāḥ samudrāḥ /
LiPur, 1, 54, 51.2 tiṣṭhantyākrośamātre tu dharāpṛṣṭhāditastataḥ //
LiPur, 1, 54, 53.1 dharāpṛṣṭhāddvijāḥ kṣmāyāṃ vidyudguṇasamanvitāḥ /
LiPur, 1, 64, 8.2 dharādharasyaiva tadā dharāyāṃ papāta patnyā saha sāśrudṛṣṭiḥ //
LiPur, 1, 64, 9.1 dharādharāttaṃ patitaṃ dharā tadā dadhāra tatrāpi vicitrakaṇṭhī /
LiPur, 1, 72, 31.2 kṣaṇāntare vṛṣendro'pi jānubhyāmagamaddharām //
LiPur, 1, 89, 66.2 gonivāsena vai śuddhā secanena dharā smṛtā //
LiPur, 1, 94, 12.2 kartre dhartre dharāyāstu hartre devāriṇāṃ svayam /
LiPur, 1, 94, 15.1 tvayoddhṛtā deva dharā dhareśa dharādharākāra dhṛtāgradaṃṣṭre /
LiPur, 1, 94, 15.1 tvayoddhṛtā deva dharā dhareśa dharādharākāra dhṛtāgradaṃṣṭre /
LiPur, 1, 94, 20.1 atha tāmuddhṛtāṃ tena dharāṃ devā munīśvarāḥ /
LiPur, 1, 94, 24.1 ityuktā sā tadā devī dharā devair athābravīt /
LiPur, 1, 94, 24.2 varāhadaṃṣṭrābhinnāyāṃ dharāyāṃ mṛttikāṃ dvijāḥ //
LiPur, 1, 94, 27.1 vārāharūpamanaghaṃ cacāla ca dharā punaḥ /
LiPur, 1, 94, 30.1 dharā pratiṣṭhitā hyevaṃ devadevena līlayā /
LiPur, 2, 12, 4.1 khātmenduvahnisūryāṃbhodharāpavana ityapi /
LiPur, 2, 24, 6.1 tattvaśuddhiḥ ṣaṣṭhena sadyena tṛtīyena phaḍantāddharāśuddhiḥ //
LiPur, 2, 45, 30.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvāya devāya bhūrnamaḥ //
LiPur, 2, 45, 31.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvāya bhūḥ svāhā //
LiPur, 2, 45, 32.1 śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvasya devasya patnyai bhūrnamaḥ //
LiPur, 2, 45, 33.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvapatnyai bhūḥ svāhā //
LiPur, 2, 45, 67.1 oṃ śarva dharāṃ me chinddhi ghrāṇe gandhaṃ chinddhi meghaṃ jahi bhūḥ svāhā //
LiPur, 2, 46, 4.2 īśānasya dharāyāśca śrīpratiṣṭhātha vā katham //
LiPur, 2, 46, 16.2 brahmā haraśca bhagavānviṣṇurdevī ramā dharā //
LiPur, 2, 46, 17.1 lakṣmīrdhṛtiḥ smṛtiḥ prajñā dharā durgā śacī tathā /
LiPur, 2, 48, 14.2 tanno dharā pracodayāt //
LiPur, 2, 50, 7.1 tena daityena sā devī dharā nītā rasātalam /
Matsyapurāṇa
MPur, 10, 23.1 pretarakṣogaṇairdugdhā dharā rudhiramulbaṇam /
MPur, 14, 7.1 dharāṃ tu nāspṛśatpūrvaṃ papātātha bhuvastale /
MPur, 21, 1.2 kathaṃ sattvarutajño'bhūdbrahmadatto dharātale /
MPur, 66, 9.1 lakṣmīrmedhā dharā puṣṭirgaurī tuṣṭiḥ prabhā matiḥ /
MPur, 94, 3.2 caturbhujaḥ śvetaromā varadaḥ syād dharāsutaḥ //
MPur, 118, 69.1 tadāśramaṃ manohāri yatra kāmadharā dharā /
MPur, 133, 17.1 dharāṃ kūbarakau dvau tu rudrapārśvacarāvubhau /
MPur, 136, 39.2 chinnāḥ karivarākārā nipetuste dharātale //
MPur, 150, 179.2 bījāṅkurā ivāmlānāḥ prāpya vṛṣṭiṃ dharātale //
MPur, 153, 67.2 dantairbhittvā dharāṃ vegātpapātācalasaṃnibhaḥ //
MPur, 154, 448.1 dharāmāliṅgya jānubhyāṃ sthāṇuṃ provāca keśavaḥ /
MPur, 154, 453.2 dharārajaḥśabalitabhūṣaṇo'bravītprayāta mā kuruta patho'sya saṃkaṭam //
MPur, 166, 16.1 tena rodhena saṃchannā payasāṃ varṣato dharā /
MPur, 167, 27.1 sa tathaiva yathāpūrvaṃ yo dharāmaṭate purā /
Vaikhānasadharmasūtra
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 4, 26.1 tataḥ samutkṣipya dharāṃ svadaṃṣṭrayā mahāvarāhaḥ sphuṭapadmalocanaḥ /
ViPur, 1, 12, 8.2 na śaśāka dharā bhāram udvoḍhuṃ bhūtadhāriṇī //
ViPur, 2, 12, 39.2 tato hi śailābdhidharādibhedāñjānīhi vijñānavijṛmbhitāni //
ViPur, 5, 1, 29.2 ityākarṇya dharāvākyamaśeṣaṃ tridaśaistataḥ /
ViPur, 5, 20, 66.2 pātayitvā dharāpṛṣṭhe niṣpipeṣa gatāyuṣam //
ViPur, 5, 38, 59.1 bhārākrāntā dharā yātā devānāṃ samitiṃ purā /
ViPur, 6, 8, 25.2 vanādrisāgarasaritpātālaiḥ sadharādibhiḥ //
Viṣṇusmṛti
ViSmṛ, 1, 31.1 dhare tava viśālākṣi gaccha devi janārdanam /
ViSmṛ, 1, 47.2 tvāṃ dhare dhārayiṣyanti teṣāṃ tvadbhāra āhitaḥ //
ViSmṛ, 1, 63.1 śṛṇu devi dhare dharmāṃś cāturvarṇyasya śāśvatān /
ViSmṛ, 1, 65.2 śuśruve vaiṣṇavān dharmān sukhāsīnā dharā tadā //
ViSmṛ, 5, 193.1 uddeśatas te kathito dhare daṇḍavidhir mayā /
ViSmṛ, 100, 4.2 idaṃ rahasyaṃ paramaṃ kathitaṃ ca dhare tava //
Śatakatraya
ŚTr, 3, 76.2 dharā gacchaty antaṃ dharaṇidharapādair api dhṛtā śarīre kā vārtā karikalabhakarṇāgracapale //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 380.2 dharā dharitrī dharaṇī kṣoṇī jyā kāśyapī kṣitiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 3, 27.2 yānaṃ rathān ibhān kanyā dharāṃ vṛttikarīm api //
BhāgPur, 3, 6, 27.1 śīrṣṇo 'sya dyaur dharā padbhyāṃ khaṃ nābher udapadyata /
BhāgPur, 3, 6, 28.2 dharāṃ rajaḥsvabhāvena paṇayo ye ca tān anu //
BhāgPur, 3, 17, 11.1 kharāś ca karkaśaiḥ kṣattaḥ khurair ghnanto dharātalam /
BhāgPur, 4, 17, 29.1 dharovāca /
BhāgPur, 10, 1, 22.1 puraiva puṃsāvadhṛto dharājvaro bhavadbhiraṃśair yaduṣūpajanyatām /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 123.1 medā jñeyā maṇicchidrā śalyaparṇī dharāpi ca /
Hitopadeśa
Hitop, 3, 134.3 nityaṃ bhṛtyānupekṣā ca tasya syād dhanadā dharā //
Rasārṇava
RArṇ, 6, 19.1 agnijāraṃ nave kumbhe sthāpayitvā dharottaram /
Rājanighaṇṭu
RājNigh, 2, 3.1 yatrānūpaviparyayas tanutṛṇāstīrṇā dharā dhūsarā mudgavrīhiyavādidhānyaphaladā tīvroṣmavaty uttamā /
RājNigh, Dharaṇyādivarga, 1.1 atha dharaṇidharitrībhūtadhātrīdharābhūkṣitimahidharaṇīḍākṣmāvanīmedinījyā /
RājNigh, Manuṣyādivargaḥ, 107.1 śirodhijā manyā dhamanī dharaṇī dharā /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 74.2, 3.0 tatsvaraso yastatra dharānikhāte kumbhe patet tam anyasminn ahani gṛhṇīyāt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 10.0 evaṃ dīptyā dharāsthānāṃ pratītir bhavati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 10.0 pṛthvīṃ ca dharāṃ kurvadbhiḥ //
Tantrasāra
TantraS, 7, 7.0 tato dharātattvād daśaguṇaṃ jalatattvam //
TantraS, 8, 5.0 tatra pāramārthika etāvān kāryakāraṇabhāvo yad uta kartṛsvabhāvasya svatantrasya bhagavata evaṃvidhena śivādidharāntena vapuṣā svarūpabhinnena svarūpaviśrāntena ca prathanam //
TantraS, 8, 22.0 so 'yaṃ malaḥ parameśvarasya svātmapracchādanecchātaḥ nānyat kiṃcit vastv api ca tatparameśvarecchātmanaiva dharāder api vastutvāt //
TantraS, 8, 26.0 evaṃ kalāditattvānāṃ dharāntānām api dvairūpyaṃ nirūpyam //
TantraS, 8, 89.0 gandhaḥ kṣubhito dharā pūrve catvāraḥ pūrvavat //
TantraS, 9, 29.0 adhunā samastaṃ pṛthivītattvaṃ pramātṛprameyarūpam uddiśya nirūpyate yo dharātattvābhedena prakāśaḥ sa śivaḥ //
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
TantraS, 9, 32.0 pāśavavidyākrameṇa abhyastapārthivayogaḥ kalpānte maraṇe vā dharāpralayakevalaḥ //
TantraS, 9, 33.0 sauṣupte hi tattvāveśavaśād eva citrasya svapnasya udayaḥ syāt gṛhītadharābhimānas tu dharāsakalaḥ //
TantraS, 9, 33.0 sauṣupte hi tattvāveśavaśād eva citrasya svapnasya udayaḥ syāt gṛhītadharābhimānas tu dharāsakalaḥ //
TantraS, 9, 34.0 atrāpi śaktyudrekanyagbhāvābhyāṃ caturdaśatvam iti pramātṛtāpannasya dharātattvasya bhedāḥ svarūpaṃ tu śuddhaṃ prameyam iti evam aparatrāpi //
TantraS, 12, 10.0 ābhyantaraṃ yathā tattaddharādirūpadhāraṇayā tatra tatra pārthivādau cakre tanmayībhāvaḥ //
TantraS, Viṃśam āhnikam, 14.0 kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitām āttair mānasataḥ svabhāvakusumaiḥ svāmodasaṃdohibhiḥ //
TantraS, Dvāviṃśam āhnikam, 10.0 tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ //
Tantrāloka
TĀ, 1, 196.2 dharāderviśvarūpatvaṃ pāñcadaśyādibhedataḥ //
TĀ, 1, 211.2 dharāsadāśivāntena tena tena śivībhavet //
TĀ, 3, 79.2 iṣyamāṇasamāpattiḥ sthairyeṇātha dharātmanā //
TĀ, 3, 157.2 vāyurityucyate vahnirbhāsanātsthairyato dharā //
TĀ, 3, 275.1 dharāmevāvikalpena svātmani pratibimbitām /
TĀ, 3, 279.1 tadvaddharādikaikaikasaṃghātasamudāyataḥ /
TĀ, 4, 224.2 aśuddhājjalataḥ śudhyeddhareti vyarthatā bhavet //
TĀ, 4, 227.1 śivātmatvāparijñānaṃ na mantreṣu dharādivat /
TĀ, 8, 186.1 dharāto 'tra jalādi syāduttarottarataḥ kramāt /
TĀ, 8, 210.2 dharābdhitejo'nilakhapuragā dīkṣitāśca vā //
TĀ, 8, 220.2 kalpe kalpe prasūyante dharādyāstābhya eva tu //
TĀ, 8, 245.1 śarvādikaṃ yasya sṛṣṭirdharādyā yājakāntataḥ /
TĀ, 8, 324.1 tena kalādidharāntaṃ yaduktamāvaraṇajālamakhilaṃ tat /
TĀ, 8, 325.1 uktaṃ śrīpūrvaśāstre ca dharāvyaktātmakaṃ dvayam /
TĀ, 8, 381.1 nivṛttyādeḥ susūkṣmatvād dharādyārabdhadehatā /
TĀ, 8, 397.2 śaktitattvamidaṃ yasya prapañco 'yaṃ dharāntakaḥ //
TĀ, 8, 411.2 rudrāḥ kālī vīro dharābdhilakṣmyaḥ sarasvatī guhyam //
TĀ, 11, 20.2 īśānāntaṃ tatra tatra dharādigaganāntakam //
TĀ, 11, 29.1 dharāyāṃ guṇatattvānte māyānte kramaśaḥ sthitāḥ /
TĀ, 11, 51.2 padamantravarṇamekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ /
TĀ, 11, 64.2 sṛṣṭāḥ svātmasahotthe 'rthe dharāparyantabhāgini //
TĀ, 11, 109.1 asyā ghanāham ityādirūḍhireva dharāditā /
TĀ, 11, 116.2 na tu bhinnasya kasyāpi dharāderupapannatā //
TĀ, 16, 102.1 dharā jalādimūlāntaṃ pratyekaṃ dvyaṅgulaṃ kramāt /
TĀ, 16, 116.2 ṣaṭpañcāśatpurāṇītthaṃ prāgdharāyāṃ tu ṣoḍaśa //
TĀ, 16, 136.2 dharāpadān navapadīṃ mātṛkāmālinīgatām //
TĀ, 16, 137.2 dharāpadaṃ varjayitvā pañca yāni padāni tu //
TĀ, 16, 212.2 ṣaṭkṛtvo nyasya ṣaṭtriṃśannyāsaṃ kuryāddharāditaḥ //
TĀ, 16, 213.1 parāparāyā vailomyāddharāyāṃ syātpadatrayam /
TĀ, 17, 8.2 tatra svamantrayogena dharāmāvāhayetpurā //
TĀ, 17, 35.2 māyāyāṃ taddharātattvaśarīrāṇyasya saṃsṛjet //
TĀ, 17, 47.2 teṣu karmapadātpūrvaṃ dharātattvapadaṃ vadet //
TĀ, 17, 48.1 tato dharātattvapatimāmantryeṣṭvā pratarpya ca /
TĀ, 17, 50.1 tato yadi samīheta dharātattvāntarālagam /
TĀ, 17, 61.1 dharātattvaṃ viśuddhaṃ sajjalena śuddharūpiṇā /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 2.0 tatra gandhaprādhānyād dharātattvasya pāyuprāṇarūpeṇa dviprakāratā //
Ānandakanda
ĀK, 1, 9, 24.2 dharāyāṃ gomayaṃ devi sthāpayitvā tata upari //
ĀK, 1, 12, 76.1 pārśve tu tasya grāmasya hastamātraṃ dharāṃ khanet /
ĀK, 1, 12, 153.1 tadgajasyottare pārśve jānudaghnāṃ khaneddharām /
ĀK, 1, 12, 158.2 devālayāntarnikhanejjānumātrāntarāddharām //
Āryāsaptaśatī
Āsapt, 1, 17.2 sphāre yatphaṇacakre dharā śarāvaśriyaṃ vahati //
Āsapt, 2, 7.2 na punar anantargarbhitanidhini dharāmaṇḍale keliḥ //
Śukasaptati
Śusa, 14, 5.4 madanasya nṛpasyeva vasantena dharātale //
Bhāvaprakāśa
BhPr, 6, 8, 4.2 patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt //
Gheraṇḍasaṃhitā
GherS, 2, 27.1 aṅguṣṭhābhyām avaṣṭabhya dharāṃ gulphau ca khe gatau /
GherS, 2, 29.1 dharām avaṣṭabhya karadvayābhyāṃ tat kūrpare sthāpitanābhipārśvam /
GherS, 2, 37.1 jaṅghorubhyāṃ dharāṃ pīḍya sthirakāyo dvijānunā /
GherS, 2, 42.2 karatalābhyāṃ dharāṃ dhṛtvā ūrdhvaṃ śīrṣaṃ phaṇīva hi //
GherS, 3, 45.1 dharām avaṣṭabhya karadvayābhyām ūrdhvaṃ kṣipet pādayugaṃ śiraḥ khe /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 10.2 tīrthayātrāṃ gato brahman triḥ parītya dharām imām /
GokPurS, 9, 46.1 śive kṛtasvāghaśāntyai triḥ parītya dharām imām /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 8.2 patitaṃ yaddharāpṛṣṭhe retaḥ sauvarṇatām agāt //
Haribhaktivilāsa
HBhVil, 2, 231.1 evaṃ kṛte tu yat puṇyaṃ māhātmyaṃ jāyate dhare /
HBhVil, 2, 237.2 vārāhayāgaṃ kārttikyāṃ kadā drakṣyāmahe dhare //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 32.2 dharām avaṣṭabhya karadvayena tatkūrparasthāpitanābhipārśvaḥ //
Janmamaraṇavicāra
JanMVic, 1, 21.0 eteṣāṃ ca uktarūpāṇāṃ tattvānāṃ pramātṛbhede vaicitryāt prameyavaicitryaṃ bhavati iti śrīpūrvaśāstre kathitam tathā hi śaktimacchaktibhedena dharātattvaṃ vibhidyate //
JanMVic, 1, 42.0 bhavanti cātra dīkṣāparighaṭanasaṃgrahaślokāḥ padamantravarṇam ekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 33.0 mehe'rśasi malājīrṇe śīghraṃ tu spandate dharā //
Nāḍīparīkṣā, 1, 35.2 vyāyāme'ṭṭāṭṭahāse ca naiti sphuraṇatāṃ dharā //
Nāḍīparīkṣā, 1, 37.1 dīrghā kṛśā vātagatir viṣamā vepate dharā /
Nāḍīparīkṣā, 1, 66.2 vijñāya lakṣaṇaṃ teṣāṃ bhiṣagbrūyāddharāgatim //
Nāḍīparīkṣā, 1, 94.1 spandate caikamānena triṃśadvāraṃ yadā dharā /
Nāḍīparīkṣā, 1, 96.1 mṛtyūnmukhāṃ dharāṃ jñātvā na cikitsedgadāturam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 39, 19.2 vandyamānā suraiḥ siddhair ājagāma dharātalam //
SkPur (Rkh), Revākhaṇḍa, 45, 28.1 niśvāsaṃ paramaṃ muktvā nipapāta dharātale /
SkPur (Rkh), Revākhaṇḍa, 48, 36.1 kimarthaṃ kampate śailaḥ kimarthaṃ kampate dharā /
SkPur (Rkh), Revākhaṇḍa, 83, 37.2 aṭāṭyata dharāṃ sarvāṃ parvatāṃśca vanāni ca //
SkPur (Rkh), Revākhaṇḍa, 118, 29.2 dharāyāmakṣipadbhāgaṃ dvitīyaṃ padmasaṃbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 10.1 ujjahāra dharāṃ magnāṃ pātālatalavāsinīm /
SkPur (Rkh), Revākhaṇḍa, 155, 22.1 ekaḥ putro dharāpṛṣṭhe pitṝṇāmārtināśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 24.1 kenopāyena tattīrthaṃ tena jñātaṃ dharātale /
SkPur (Rkh), Revākhaṇḍa, 172, 57.2 pradakṣiṇīkṛtā tena sasāgaradharā dharā //
SkPur (Rkh), Revākhaṇḍa, 182, 2.1 tvayā dhṛtā dharā sarvā tathā lokāścarācarāḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 9.2 dharā dharitrī bhūtānāṃ bhārodvignā nimajjati /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 160.1 dharārcitapadāmbhojo bhagadattabhayāpahā /