Occurrences

Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Arthaśāstra
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Laṅkāvatārasūtra
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasaratnasamuccaya
Abhinavacintāmaṇi
Śāṅkhāyanaśrautasūtra

Maitrāyaṇīsaṃhitā
MS, 2, 7, 11, 2.3 saṃjñānam asi kāmadharaṇam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 27.3 mayi vaḥ kāmadharaṇaṃ bhūyāt //
Arthaśāstra
ArthaŚ, 2, 19, 6.1 te ṣoḍaśa dharaṇaṃ śaimbyāni vā viṃśatiḥ //
ArthaŚ, 2, 19, 9.1 tena dharaṇāni vyākhyātāni //
ArthaŚ, 4, 1, 28.1 suvarṇān māṣakam apaharato dviśato daṇḍaḥ rūpyadharaṇān māṣakam apaharato dvādaśapaṇaḥ //
ArthaŚ, 4, 1, 32.1 māṣako vetanaṃ rūpyadharaṇasya suvarṇasyāṣṭabhāgaḥ //
Manusmṛti
ManuS, 8, 135.1 palaṃ suvarṇāś catvāraḥ palāni dharaṇaṃ daśa /
ManuS, 8, 136.1 te ṣoḍaśa syād dharaṇaṃ purāṇaś caiva rājataḥ /
ManuS, 8, 137.1 dharaṇāni daśa jñeyaḥ śatamānas tu rājataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 35.1 trikaṭukam ajamodā saindhavaṃ jīrake dve samadharaṇaghṛtānām aṣṭamo hiṅgubhāgaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 104.2 dhṛtaṃ triśūladharaṇād bhavatyeva na saṃśayaḥ //
Laṅkāvatārasūtra
LAS, 2, 76.2 katirakṣiko bhavenmāṣo dharaṇaṃ māṣakāḥ kati //
LAS, 2, 77.1 karṣo hi dharaṇāḥ kyantaḥ palaṃ vai kati kārṣikā /
Suśrutasaṃhitā
Su, Cik., 22, 75.1 gavāṃ mūtreṇa manujo bhāgair dharaṇasaṃmitaiḥ /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.14 dṛṣṭam eva tad yathā vartitaile analavirodhinī atha ca milite sahānalena rūpaprakāśalakṣaṇaṃ kāryaṃ kurutaḥ yathā ca vātapittaśleṣmāṇaḥ parasparaṃ virodhinaḥ śarīradharaṇalakṣaṇakāryakāriṇaḥ /
Viṣṇusmṛti
ViSmṛ, 4, 12.1 tatṣoḍaśakaṃ dharaṇam //
Yājñavalkyasmṛti
YāSmṛ, 1, 365.2 dve kṛṣṇale rūpyamāṣo dharaṇaṃ ṣoḍaśaiva te //
YāSmṛ, 1, 366.1 śatamānaṃ tu daśabhir dharaṇaiḥ palam eva tu /
Garuḍapurāṇa
GarPur, 1, 68, 37.1 na cāpi taṇḍulaireva vajrāṇāṃ dharaṇakramaḥ /
GarPur, 1, 69, 30.1 yadi ṣoḍaśabhir bhaved anūnaṃ dharaṇaṃ tatpravadanti dārvikākhyam /
GarPur, 1, 69, 31.1 dviguṇairdaśabhirbhavedanūnaṃ dharaṇaṃ tadbhavakaṃ vadanti tajjñāḥ /
GarPur, 1, 69, 32.1 triṃśatā dharaṇaṃ pūrṇaṃ śikyaṃ tasyeti kīrtyate /
GarPur, 1, 73, 18.2 palasya daśamo bhāgo dharaṇaḥ parikīrtitaḥ //
Rasaratnasamuccaya
RRS, 11, 6.2 dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ //
Abhinavacintāmaṇi
ACint, 1, 24.2 tanmānaṃ dharaṇaṃ palasya daśamo bhāgo bhavet yatsthitaṃ vidyāc cāpi śataṃ palāni ca tulā bhāras tulāviṃśatiḥ //
ACint, 1, 28.2 caturbhiḥ palam etasya daśamo dharaṇo viduḥ /
ACint, 1, 28.3 daśapalāni dharaṇaṃ catvāri suvarṇāni niṣkaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 12, 4.0 kāmyā eta mayi vaḥ kāmadharaṇam iti vatsasya lalāṭam upaspṛśya //