Occurrences

Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Arthaśāstra
Manusmṛti
Laṅkāvatārasūtra
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasaratnasamuccaya
Abhinavacintāmaṇi
Śāṅkhāyanaśrautasūtra

Maitrāyaṇīsaṃhitā
MS, 2, 7, 11, 2.3 saṃjñānam asi kāmadharaṇam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 27.3 mayi vaḥ kāmadharaṇaṃ bhūyāt //
Arthaśāstra
ArthaŚ, 2, 19, 6.1 te ṣoḍaśa dharaṇaṃ śaimbyāni vā viṃśatiḥ //
Manusmṛti
ManuS, 8, 135.1 palaṃ suvarṇāś catvāraḥ palāni dharaṇaṃ daśa /
ManuS, 8, 136.1 te ṣoḍaśa syād dharaṇaṃ purāṇaś caiva rājataḥ /
Laṅkāvatārasūtra
LAS, 2, 76.2 katirakṣiko bhavenmāṣo dharaṇaṃ māṣakāḥ kati //
Suśrutasaṃhitā
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Viṣṇusmṛti
ViSmṛ, 4, 12.1 tatṣoḍaśakaṃ dharaṇam //
Yājñavalkyasmṛti
YāSmṛ, 1, 365.2 dve kṛṣṇale rūpyamāṣo dharaṇaṃ ṣoḍaśaiva te //
Garuḍapurāṇa
GarPur, 1, 69, 30.1 yadi ṣoḍaśabhir bhaved anūnaṃ dharaṇaṃ tatpravadanti dārvikākhyam /
GarPur, 1, 69, 32.1 triṃśatā dharaṇaṃ pūrṇaṃ śikyaṃ tasyeti kīrtyate /
Rasaratnasamuccaya
RRS, 11, 6.2 dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ //
Abhinavacintāmaṇi
ACint, 1, 24.2 tanmānaṃ dharaṇaṃ palasya daśamo bhāgo bhavet yatsthitaṃ vidyāc cāpi śataṃ palāni ca tulā bhāras tulāviṃśatiḥ //
ACint, 1, 28.3 daśapalāni dharaṇaṃ catvāri suvarṇāni niṣkaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 12, 4.0 kāmyā eta mayi vaḥ kāmadharaṇam iti vatsasya lalāṭam upaspṛśya //