Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śikṣāsamuccaya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kṛṣiparāśara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 12, 8.4 prakṛtibhūtasya khalvasya loke carataḥ karmāṇīmāni bhavanti tadyathā dharaṇīdhāraṇaṃ jvalanojjvālanam ādityacandranakṣatragrahagaṇānāṃ saṃtānagatividhānaṃ sṛṣṭiśca meghānām apāṃ visargaḥ pravartanaṃ srotasāṃ puṣpaphalānāṃ cābhinirvartanam udbhedanaṃ caudbhidānām ṛtūnāṃ pravibhāgaḥ vibhāgo dhātūnāṃ dhātumānasaṃsthānavyaktiḥ bījābhisaṃstāraḥ śasyābhivardhanam avikledopaśoṣaṇe avaikārikavikāraśceti /
Lalitavistara
LalVis, 2, 18.1 prajñāpradīpahasto balavīryabalodito dharaṇimaṇḍe /
LalVis, 2, 18.2 karatalavareṇa dharaṇīṃ parāhanitvā jinahi māram //
LalVis, 6, 48.13 sa khalu punaḥ kūṭāgāra uragasāracandanamayo yasyaikasuvarṇadharaṇī sāhasraṃ lokadhātuṃ mūlyaṃ kṣamate tathāvidhenoragasāracandanena sa kūṭāgāraḥ samantād anupaliptaḥ /
LalVis, 6, 61.15 antato māyādevī tṛṇagulmakamapi dharaṇitalādabhyutkṣipya glānebhyaḥ sattvebhyo 'nuprayacchati sma /
LalVis, 7, 1.4 tadā ca puṣpaphalavṛkṣā dharaṇītalādabhyudgamya kṣārakajātā na phalanti sma /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 68.3 pañca ca nidhānasahasrāṇi dharaṇītalādutplutya mukhaṃ darśayanti sma /
LalVis, 10, 2.2 atha viśvāmitro nāma dārakācāryo bodhisattvasya śriyaṃ tejaścāsahamāno dharaṇitale niviṣṭo 'dhomukhaḥ prapatati sma /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
LalVis, 11, 10.1 atha khalu te ṛṣayastasyā devatāyā vacanamupaśritya dharaṇītale pratiṣṭhante /
LalVis, 12, 74.4 tau bodhisattvasya balaṃ tejaścāsahamānau dharaṇītale prapatitāvabhūtām /
LalVis, 12, 74.6 atha bodhisattvo 'saṃbhrānta evātvaran dakṣiṇena pāṇinā salīlaṃ devadattaṃ kumāraṃ gṛhītvā trirgaganatale parivartya mānanigrahārthamavihiṃsābuddhyā maitreṇa cittena dharaṇītale nikṣipati sma /
LalVis, 12, 76.2 te samanantaraspṛṣṭā bodhisattvena bodhisattvasya śriyaṃ tejaśca kāyabalaṃ sthāmaṃ cāsahamānāḥ spṛṣṭamātrā eva bodhisattvena dharaṇitale prāpatan /
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 3, 137.3 sa tad rūpaṃ vihāya takṣakarūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveśa //
MBh, 1, 17, 7.4 tat kabandhaṃ papātāsya visphurad dharaṇītale /
MBh, 1, 17, 12.2 asiśaktigadārugṇā nipetur dharaṇītale //
MBh, 1, 60, 67.3 kadrūr nāgam anantaṃ ca prajajñe dharaṇīdharam /
MBh, 1, 65, 36.1 tejasā nirdahellokān kampayed dharaṇīṃ padā /
MBh, 1, 68, 13.87 raktatuṅganakhau pādau dharaṇyāṃ supratiṣṭhitau /
MBh, 1, 68, 52.1 paripatya yadā sūnur dharaṇīreṇuguṇṭhitaḥ /
MBh, 1, 116, 17.1 dṛṣṭvā pāṇḍuṃ ca mādrīṃ ca śayānau dharaṇītale /
MBh, 1, 138, 23.2 tau prākṛtavad adyemau prasuptau dharaṇītale //
MBh, 1, 151, 22.4 nikṣipya bhūmau pāṇibhyāṃ dharaṇyāṃ niṣpipeṣa ha //
MBh, 1, 161, 1.3 pātanaḥ śatrusaṃghānāṃ papāta dharaṇītale //
MBh, 1, 178, 16.2 viceṣṭamānā dharaṇītalasthā dīnā adṛśyanta vibhagnacittāḥ /
MBh, 1, 184, 8.2 yathātmīyānyajināni sarve saṃstīrya vīrāḥ suṣupur dharaṇyām //
MBh, 1, 189, 18.1 tataḥ śakraḥ spṛṣṭamātrastayā tu srastair aṅgaiḥ patito 'bhūd dharaṇyām /
MBh, 1, 189, 30.3 sa cāpi tad vyadadhāt sarvam eva tataḥ sarve saṃbabhūvur dharaṇyām /
MBh, 1, 204, 19.1 tau gadābhihatau bhīmau petatur dharaṇītale /
MBh, 2, 40, 11.2 dharaṇyāṃ pārthivāḥ sarve abhyagacchan didṛkṣavaḥ //
MBh, 3, 59, 6.2 damayantyā saha śrāntaḥ suṣvāpa dharaṇītale //
MBh, 3, 62, 10.1 ghorān nādān vimuñcanto nipetur dharaṇītale /
MBh, 3, 86, 5.2 anuvaṃśyāṃ jagau gāthāṃ nṛgasya dharaṇīpateḥ //
MBh, 3, 199, 25.1 caṅkramyamāṇā jīvāṃś ca dharaṇīsaṃśritān bahūn /
MBh, 3, 253, 11.1 kiṃ rodiṣi tvaṃ patitā dharaṇyāṃ kiṃ te mukhaṃ śuṣyati dīnavarṇam /
MBh, 5, 183, 25.2 visaṃjñakalpe dharaṇīṃ gate rāme mahātmani //
MBh, 6, 50, 22.2 sadhvajaḥ saha sūtena jagāma dharaṇītalam //
MBh, 6, 78, 21.2 jagāma dharaṇiṃ bāṇo lohitārdrīkṛtacchaviḥ //
MBh, 6, 80, 30.2 dharaṇīṃ samanuprāptau sarvabhūtaniṣevitām /
MBh, 6, 82, 22.1 patadbhiśca mahārāja śirobhir dharaṇītale /
MBh, 6, 84, 24.1 sa śaraḥ paṇḍitaṃ hatvā viveśa dharaṇītalam /
MBh, 6, 88, 10.2 javena samabhidrutya jagāma dharaṇītalam //
MBh, 6, 92, 9.1 dṛṣṭvā hi kṣatriyāñ śūrāñ śayānān dharaṇītale /
MBh, 6, 96, 27.2 priyān prāṇān parityajya nipetur dharaṇītale //
MBh, 6, 97, 18.2 abhimanyuṃ vinirbhidya prāviśan dharaṇītalam //
MBh, 6, 97, 47.1 śaineyaṃ sa tu nirbhidya prāviśad dharaṇītalam /
MBh, 6, 100, 31.2 nyapatad dharaṇīpṛṣṭhe maholkeva gataprabhā //
MBh, 6, 112, 93.1 vinirbhinnāḥ śaraistīkṣṇair nipetur dharaṇītale /
MBh, 6, 112, 118.2 dharaṇīṃ viviśuḥ sarve valmīkam iva pannagāḥ /
MBh, 6, 112, 135.2 samantato vyadṛśyanta patitā dharaṇītale //
MBh, 6, 114, 84.3 dharaṇīṃ nāspṛśaccāpi śarasaṃghaiḥ samācitaḥ //
MBh, 6, 115, 8.2 bhīṣmo rathāt prapatitaḥ pracyuto dharaṇītale //
MBh, 7, 3, 4.2 nabhaścyutam ivādityaṃ patitaṃ dharaṇītale //
MBh, 7, 25, 16.1 tasya kāyaṃ vinirbhidya mamajja dharaṇītale /
MBh, 7, 36, 27.2 prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ //
MBh, 7, 50, 52.1 nūnaṃ sa patitaḥ śete dharaṇyāṃ rudhirokṣitaḥ /
MBh, 7, 65, 20.1 sakuṇḍalānāṃ patatāṃ śirasāṃ dharaṇītale /
MBh, 7, 65, 22.2 dvau trayaśca vinirbhinnā nipetur dharaṇītale //
MBh, 7, 67, 60.2 te taṃ śūraṃ vinirbhidya prāviśan dharaṇītalam //
MBh, 7, 69, 48.1 adhastād dharaṇīṃ yo 'sau sadā dhārayate nṛpa /
MBh, 7, 74, 42.2 idaṃ chidram iti jñātvā dharaṇīsthaṃ dhanaṃjayam //
MBh, 7, 83, 26.2 jagāma dharaṇīṃ kṣudraḥ khaṃ caiva sahasāgamat //
MBh, 7, 85, 6.2 abhyagur dharaṇīṃ rājañ śvasanta iva pannagāḥ //
MBh, 7, 90, 31.2 abhyagād dharaṇīṃ rājaṃścyutaṃ jyotir ivāmbarāt //
MBh, 7, 91, 38.2 abhyagād dharaṇīṃ ghoraḥ śvasann iva mahoragaḥ //
MBh, 7, 92, 38.3 abhyagād dharaṇīm ugro rudhireṇa samukṣitaḥ //
MBh, 7, 93, 20.2 bhittvā rathaṃ jagāmogrā dharaṇīṃ dāruṇasvanā //
MBh, 7, 97, 37.2 nikṛttabāhavo rājannipetur dharaṇītale //
MBh, 7, 98, 34.2 abhyagād dharaṇīṃ tūrṇaṃ lohitārdro jvalann iva //
MBh, 7, 101, 15.2 sa tasya kavacaṃ bhittvā prāviśad dharaṇītalam //
MBh, 7, 101, 36.2 abhyagād dharaṇīṃ bāṇo haṃsaḥ padmasaro yathā //
MBh, 7, 101, 62.1 sa hatvā kṣatradharmāṇaṃ jagāma dharaṇītalam /
MBh, 7, 103, 47.1 dṛṣṭvā cānyān bahūn yodhān pātitān dharaṇītale /
MBh, 7, 106, 53.1 te jagmur dharaṇīṃ sarve karṇaṃ nirbhidya māriṣa /
MBh, 7, 111, 15.2 abhyagur dharaṇīṃ tīkṣṇā valmīkam iva pannagāḥ //
MBh, 7, 114, 56.2 dhvajam asya samāsādya tasthau sa dharaṇītale //
MBh, 7, 117, 5.1 adya madbāṇanirdagdhaṃ patitaṃ dharaṇītale /
MBh, 7, 121, 22.2 dharaṇyāṃ mama putrasya pātayiṣyati yaḥ śiraḥ /
MBh, 7, 123, 40.1 saṃsyūtān vājibhiḥ sārdhaṃ dharaṇyāṃ paśya cāparān /
MBh, 7, 131, 38.3 viviśur dharaṇīṃ śīghrā rukmapuṅkhāḥ śilāśitāḥ //
MBh, 7, 140, 29.2 prāviśan dharaṇīm ugrā valmīkam iva pannagāḥ //
MBh, 7, 140, 32.2 nirbhidya dakṣiṇaṃ bāhuṃ prāviśad dharaṇītalam //
MBh, 7, 146, 8.2 babhūva dharaṇī pūrṇā nakṣatrair dyaur iva prabho //
MBh, 7, 150, 40.2 viviśur dharaṇīṃ bāṇāḥ saṃkruddhā iva pannagāḥ //
MBh, 7, 166, 11.1 asyatā yena saṃgrāme dharaṇyabhinipīḍitā /
MBh, 7, 172, 66.2 āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan purā purāṇāṃ tava deva sṛṣṭim //
MBh, 8, 10, 24.2 rathaṃ pramṛdya vegena dharaṇīm anvapadyata //
MBh, 8, 10, 29.2 jagāma dharaṇīṃ tūrṇaṃ mahoraga ivāśayam //
MBh, 8, 15, 38.2 mahendravajrābhihataṃ mahāvanaṃ yathādriśṛṅgaṃ dharaṇītale tathā //
MBh, 8, 17, 44.2 prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ /
MBh, 8, 18, 14.2 papāta dharaṇīṃ tūrṇaṃ dārayantīva bhārata //
MBh, 8, 18, 36.2 papāta dharaṇīṃ tūrṇaṃ svarṇavajravibhūṣitaḥ /
MBh, 8, 19, 13.2 ayasmayo mahācaṇḍo jagāma dharaṇīṃ tadā //
MBh, 8, 20, 27.2 vyamohayata rājānaṃ dharaṇīṃ ca jagāma ha //
MBh, 8, 24, 42.2 devā brahmarṣayaś caiva śirobhir dharaṇīṃ gatāḥ //
MBh, 9, 13, 39.2 śakrāśanir ivotsṛṣṭā vidārya dharaṇītalam //
MBh, 9, 20, 25.2 kṛtavarmā kṛtāstreṇa dharaṇīm anvapadyata //
MBh, 9, 26, 44.1 sa gatāsur mahārāja papāta dharaṇītale /
MBh, 9, 63, 6.1 bāhū dharaṇyāṃ niṣpiṣya muhur matta iva dvipaḥ /
MBh, 10, 1, 30.1 nidrayā ca parītāṅgā niṣedur dharaṇītale /
MBh, 10, 1, 31.2 sukhocitāvaduḥkhārhau niṣaṇṇau dharaṇītale /
MBh, 12, 132, 6.1 bale pratiṣṭhito dharmo dharaṇyām iva jaṅgamaḥ /
MBh, 12, 249, 3.3 lāghavārthaṃ dharaṇyāstu tataḥ saṃhāra iṣyate //
MBh, 12, 329, 3.3 jyotirdharaṇivāyurahite 'ndhe tamasi jalaikārṇave loke /
MBh, 12, 330, 5.1 naṣṭāṃ ca dharaṇīṃ pūrvam avindaṃ vai guhāgatām /
MBh, 12, 333, 11.2 imāṃ hi dharaṇīṃ pūrvaṃ naṣṭāṃ sāgaramekhalām /
MBh, 12, 333, 12.1 sthāpayitvā tu dharaṇīṃ sve sthāne puruṣottamaḥ /
MBh, 12, 333, 17.3 āśritā dharaṇīṃ piṇḍās tasmāt pitara eva te //
MBh, 12, 335, 12.1 dharaṇyām atha līnāyām apsu caikārṇave purā /
MBh, 13, 9, 20.2 sahasrakiraṇasyeva savitur dharaṇītale //
MBh, 13, 16, 4.1 tato māṃ jagato mātā dharaṇī sarvapāvanī /
MBh, 13, 18, 54.2 āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan purātanīṃ tasya devasya sṛṣṭim //
MBh, 13, 20, 29.3 dharaṇīm avatīryātha pūtātmāsau tadābhavat //
MBh, 13, 98, 9.1 brāhmaṇeṣvārjavaṃ yacca sthairyaṃ ca dharaṇītale /
MBh, 13, 102, 27.2 dharaṇyāṃ pātayiṣyāmi prekṣataste mahāmune //
MBh, 13, 116, 55.2 etad eva punaścoktvā viveśa dharaṇītalam //
MBh, 14, 43, 21.2 dharaṇī sarvabhūtānāṃ pṛthivī gandhalakṣaṇā //
MBh, 14, 55, 10.2 tataḥ kāṣṭhaiḥ saha tadā papāta dharaṇītale //
MBh, 14, 57, 26.1 tataḥ khanata evātha viprarṣer dharaṇītalam /
MBh, 14, 60, 13.2 dharaṇyāṃ nihataḥ śete tanmamācakṣva keśava //
MBh, 15, 34, 3.1 pāṇḍavāstvabhito mātur dharaṇyāṃ suṣupustadā /
MBh, 15, 46, 5.2 dharaṇyāṃ sa nṛpaḥ śete pāpasya mama karmabhiḥ //
Rāmāyaṇa
Rām, Bā, 36, 18.2 kāñcanaṃ dharaṇīṃ prāptaṃ hiraṇyam amalaṃ śubham //
Rām, Bā, 36, 20.1 tad etad dharaṇīṃ prāpya nānādhātur avardhata //
Rām, Bā, 38, 17.2 yojanāyām avistāram ekaiko dharaṇītalam //
Rām, Bā, 38, 21.1 bibhidur dharaṇīṃ vīrā rasātalam anuttamam /
Rām, Bā, 42, 7.1 gaganāc chaṃkaraśiras tato dharaṇim āgatā /
Rām, Ay, 10, 3.2 apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale //
Rām, Ay, 37, 2.2 tāvad vyavardhatevāsya dharaṇyāṃ putradarśane //
Rām, Ay, 37, 3.2 tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale //
Rām, Ay, 51, 28.2 dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī //
Rām, Ay, 54, 1.2 dharaṇyāṃ gatasattveva kausalyā sūtam abravīt //
Rām, Ay, 59, 10.2 hā nātheti parikruśya petatur dharaṇītale //
Rām, Ay, 71, 9.1 sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale /
Rām, Ay, 71, 20.2 dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau //
Rām, Ār, 3, 12.2 nipetuḥ śoṇitādigdhā dharaṇyāṃ pāvakopamāḥ //
Rām, Ār, 3, 16.2 dharaṇyāṃ meghasaṃkāśo vajrabhinna ivācalaḥ /
Rām, Ār, 13, 32.1 kadrūr nāgaṃ sahasrāsyaṃ tu vijajñe dharaṇīdharam /
Rām, Ār, 25, 19.2 nipetuḥ śoṇitādigdhā dharaṇyāṃ rajanīcarāḥ //
Rām, Ār, 27, 21.2 jagāma dharaṇīṃ sūryo devatānām ivājñayā //
Rām, Ār, 28, 28.1 sā viśīrṇā śarair bhinnā papāta dharaṇītale /
Rām, Ār, 42, 13.2 vyanadad bhairavaṃ nādaṃ dharaṇyām alpajīvitaḥ /
Rām, Ār, 49, 37.2 nipapāta hato gṛdhro dharaṇyām alpajīvitaḥ //
Rām, Ār, 50, 24.2 sītāyā hriyamāṇāyāḥ papāta dharaṇītale //
Rām, Ār, 50, 41.1 avekṣamāṇāṃ bahuśo vaidehīṃ dharaṇītalam /
Rām, Ār, 60, 25.2 āvṛtaṃ paśya saumitre sarvato dharaṇītalam //
Rām, Ār, 60, 28.2 dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ //
Rām, Ār, 63, 16.2 vidhvaṃsitarathacchattraḥ pātito dharaṇītale //
Rām, Ār, 64, 18.2 vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale //
Rām, Ki, 9, 11.1 sa tṛṇair āvṛtaṃ durgaṃ dharaṇyā vivaraṃ mahat /
Rām, Ki, 44, 12.2 dharaṇīṃ dārayiṣyāmi kṣobhayiṣyāmi sāgarān //
Rām, Ki, 50, 3.1 mahaddharaṇyā vivaraṃ praviṣṭāḥ sma pipāsitāḥ /
Rām, Ki, 52, 18.2 naṣṭasaṃdeśakālārthā nipetur dharaṇītale //
Rām, Ki, 56, 16.2 ajñānāt tu praviṣṭāḥ sma dharaṇyā vivṛtaṃ bilam //
Rām, Su, 13, 44.1 bhūṣaṇāni ca mukhyāni dṛṣṭāni dharaṇītale /
Rām, Su, 17, 5.1 asaṃvṛtāyām āsīnāṃ dharaṇyāṃ saṃśitavratām /
Rām, Su, 32, 11.2 tasyām evānavadyāṅgī dharaṇyāṃ samupāviśat //
Rām, Su, 36, 35.3 bhartāraṃ sasamudrāyā dharaṇyā vāsavopamam //
Rām, Su, 54, 26.2 dharaṇyāṃ samatāṃ yātaḥ sa babhūva dharādharaḥ //
Rām, Yu, 1, 2.2 manasāpi yad anyena na śakyaṃ dharaṇītale //
Rām, Yu, 11, 7.2 nipatantu hatāścaite dharaṇyām alpajīvitāḥ //
Rām, Yu, 25, 27.2 śruto vai sarvasainyānāṃ kampayan dharaṇītalam //
Rām, Yu, 34, 10.2 rurodha karṇanetrāṇi yudhyatāṃ dharaṇīrajaḥ //
Rām, Yu, 42, 14.2 mūḍhāḥ śoṇitagandhena nipetur dharaṇītale //
Rām, Yu, 42, 18.2 mudgarair āhatāḥ kecit patitā dharaṇītale //
Rām, Yu, 42, 30.2 drumaiḥ pramathitāścānye nipetur dharaṇītale //
Rām, Yu, 46, 9.1 nirucchvāsāḥ punaḥ kecit patitā dharaṇītale /
Rām, Yu, 48, 85.1 sa rājamārgaṃ vapuṣā prakāśayan sahasraraśmir dharaṇīm ivāṃśubhiḥ /
Rām, Yu, 53, 49.2 petur dharaṇyāṃ bahavaḥ plavaṃgā nikṛttamūlā iva sālavṛkṣāḥ //
Rām, Yu, 57, 69.2 bhinnāni harisainyāni nipetur dharaṇītale //
Rām, Yu, 58, 41.2 petuḥ śirāṃsīndraripor dharaṇyāṃ jyotīṃṣi muktāni yathārkamārgāt //
Rām, Yu, 59, 88.1 tāvanyonyaṃ vinirdahya petatur dharaṇītale /
Rām, Yu, 67, 35.2 babhūvuḥ śataśastatra patitā dharaṇītale //
Rām, Yu, 69, 11.2 viveśa dharaṇīṃ bhittvā sā śilā vyartham udyatā //
Rām, Yu, 76, 25.2 asṛgdigdhā viniṣpetur viviśur dharaṇītalam //
Rām, Yu, 78, 33.2 pramathyendrajitaḥ kāyāt papāta dharaṇītale //
Rām, Yu, 78, 35.1 hatastu nipapātāśu dharaṇyāṃ rāvaṇātmajaḥ /
Rām, Yu, 85, 18.2 bhinnāvanyonyam āsādya petatur dharaṇītale //
Rām, Yu, 85, 20.2 talaiścānyonyam āhatya petatur dharaṇītale //
Rām, Yu, 88, 41.1 saumitriṃ sā vinirbhidya praviṣṭā dharaṇītalam /
Rām, Yu, 88, 57.2 antarikṣāt pradīptāgrā nipetur dharaṇītale //
Rām, Yu, 95, 9.2 raktaśaktiṃ parāmṛśya nipetur dharaṇītale //
Rām, Yu, 97, 18.2 rāvaṇasya haran prāṇān viveśa dharaṇītalam //
Rām, Utt, 23, 41.1 tataste vimukhāḥ sarve patitā dharaṇītale /
Rām, Utt, 43, 10.2 śirasā vandya dharaṇīṃ prayayau yatra rāghavaḥ //
Rām, Utt, 47, 13.2 śirasā dharaṇīṃ gatvā vyāhartuṃ na śaśāka ha //
Rām, Utt, 88, 13.1 tasmiṃstu dharaṇī devī bāhubhyāṃ gṛhya maithilīm /
Rām, Utt, 97, 10.1 vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīr gatāḥ /
Agnipurāṇa
AgniPur, 248, 21.2 dharaṇyāṃ sthāpayitvā tu tolayitvā tathaiva ca //
Amarakośa
AKośa, 2, 2.2 dharā dharitrī dharaṇiḥ kṣoṇirjyā kāśyapī kṣitiḥ //
Bodhicaryāvatāra
BoCA, 7, 45.2 jvaladasiśaktighātaśataśātitamāṃsadalaḥ patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 166.2 nipatan dharaṇīpṛṣṭhe putreṇa lambhitaḥ kṣaṇam //
BKŚS, 16, 15.2 evaṃ vā praviśan dhīraṃ dharaṇīdhīradhīr iti //
BKŚS, 16, 27.1 yo hi deśāntaraṃ yāti mugdho 'pi dharaṇīcaraḥ /
BKŚS, 18, 608.1 vandanāya tato dūrād dharaṇīm aham āśliṣam /
BKŚS, 20, 220.1 roṣabhīṣaṇaghoṣeṇa tenoktaṃ dharaṇīcara /
BKŚS, 20, 223.2 na tena paribhūtaḥ syāt kesarī dharaṇīcaraḥ //
BKŚS, 27, 117.1 kā vidyādharacakravartipadake tucchā ratir mādṛśaḥ suprāpaṃ dharaṇīcarair yad aparaiḥ krodhādivaśyair api /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 1, 78.1 tato viṣamaviṣajvālāvalīḍhāvayavā sā dharaṇītale nyapatat /
DKCar, 1, 4, 10.3 tataḥ kānanabhūmiṣu bhavantamanveṣṭumudyuktaṃ māṃ paramamitraṃ bandhupālo niśamyāvadat sakalaṃ dharaṇitalamapāramanveṣṭumakṣamo bhavānmanoglāniṃ vihāya tūṣṇīṃ tiṣṭhatu /
DKCar, 1, 4, 16.2 sa kumāraḥ saptasāgaraparyantaṃ mahīmaṇḍalaṃ pālayiṣyannijapaitṛṣvasrīyāv uddaṇḍakarmāṇau caṇḍavarmadāruvarmāṇau dharaṇībharaṇe niyujya tapaścaraṇāya rājarājagirimabhyagāt //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 63.0 acalarājakanyakākadarthanayāntarikṣākhyena śaṅkaraśarīreṇa saṃsṛṣṭāyāḥ saṃdhyāṅganāyāḥ raktacandanacarcitaikastanakalaśadarśanīye dinādhināthe janādhināthaḥ sa āgatya janasyāsya dharaṇinyastacaraṇanakhakiraṇacchāditakirīṭaḥ kṛtāñjaliratiṣṭhat //
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
Harivaṃśa
HV, 15, 38.1 mām amātyaiḥ parivṛtaṃ śayānaṃ dharaṇītale /
Kirātārjunīya
Kir, 15, 12.2 nā sukho 'yaṃ navābhogo dharaṇistho hi rājasaḥ //
Kūrmapurāṇa
KūPur, 1, 15, 74.1 devāñjitvā sadevendrān baddhvā ca dharaṇīmimām /
KūPur, 1, 15, 77.2 daṃṣṭrayoddhārayāmāsa kalpādau dharaṇīmimām //
KūPur, 1, 25, 97.2 pralayasthitisargāṇāṃ kartā tvaṃ dharaṇīpate /
KūPur, 2, 37, 49.2 śirobhirdharaṇīṃ gatvā toṣayāmāsurīśvaram //
Liṅgapurāṇa
LiPur, 1, 6, 8.1 dharaṇīṃ janayāmāsa mānasīṃ yajñayājinīm /
LiPur, 1, 19, 11.2 pralayasthitisargāṇāṃ kartā tvaṃ dharaṇīpate /
LiPur, 1, 71, 139.2 apatanmunayaścānye devāś ca dharaṇītale //
LiPur, 1, 82, 68.2 lakṣmīś ca dharaṇī caiva gāyatrī ca sarasvatī //
LiPur, 1, 94, 4.1 devāñjitvātha daityendro baddhvā ca dharaṇīmimām /
LiPur, 1, 94, 7.1 sarve vijñāpayāmāsurdharaṇībandhanaṃ hareḥ /
LiPur, 1, 94, 7.2 śrutvaitadbhagavān viṣṇurdharaṇībandhanaṃ hariḥ //
LiPur, 1, 94, 22.1 dharaṇi tvaṃ mahābhoge bhūmistvaṃ dhenuravyaye /
LiPur, 1, 103, 7.1 dharaṇī dhāraṇī celā śacī nārāyaṇī tathā /
LiPur, 2, 22, 26.3 jānubhyāṃ dharaṇīṃ gatvā devadevaṃ namasya ca //
Matsyapurāṇa
MPur, 77, 13.2 nipeturye dharaṇyāṃ tu śālimudgekṣavaḥ smṛtāḥ //
MPur, 149, 14.2 gajāḥ śalanibhāḥ peturdharaṇyāṃ rudhirasravāḥ //
MPur, 150, 42.2 samutsṛjya rathaṃ daityaḥ padātirdharaṇīṃ gataḥ //
MPur, 150, 82.1 athāsya hṛdayaṃ bhittvā jagāma dharaṇītalam /
MPur, 150, 200.1 dārayāmāsa dharaṇīṃ hemajālapariṣkṛtaḥ /
MPur, 153, 63.1 jagāma paścāccaraṇairdharaṇīṃ bhūdharākṛtiḥ /
MPur, 153, 191.1 rathādāplutya dharaṇīmagamatpākaśāsanaḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 10.2 kareṇāghrāya cikṣepa tāṃ srajaṃ dharaṇītale //
ViPur, 1, 9, 140.2 yadā tu bhārgavo rāmas tadābhūd dharaṇī tv iyam //
ViPur, 1, 17, 42.3 pātito dharaṇīpṛṣṭhe viṣāṇair apy apīḍyata //
ViPur, 3, 12, 15.2 snānārdradharaṇīṃ caiva dūrataḥ parivarjayet //
ViPur, 4, 24, 136.2 ityete dharaṇīgītāḥ ślokā maitreya yaiḥ śrutaiḥ /
ViPur, 5, 1, 1.3 ityete dharaṇīgītāḥ ślokā maitreya yaiḥ śrutaiḥ /
ViPur, 5, 1, 12.2 jagāma dharaṇī merau samāje tridivaukasām //
ViPur, 5, 1, 63.1 tataḥ kṣayamaśeṣāste daiteyā dharaṇītale /
ViPur, 5, 9, 29.1 tvayā dhṛteyaṃ dharaṇī bibharti carācaraṃ viśvamanantamūrte /
ViPur, 5, 11, 7.1 tataḥ kṣaṇena dharaṇī kakubho 'mbarameva ca /
ViPur, 5, 16, 13.1 jaghāna dharaṇīṃ pādaiḥ śakṛnmūtraṃ samutsṛjan /
ViPur, 5, 17, 21.2 tuṅgaraktanakhaṃ padbhyāṃ dharaṇyāṃ supratiṣṭhitam //
ViPur, 5, 25, 1.3 mānuṣachadmarūpasya śeṣasya dharaṇībhṛtaḥ //
ViPur, 5, 29, 30.2 tatheti coktvā dharaṇīṃ bhagavānbhūtabhāvanaḥ /
ViPur, 5, 35, 3.3 anantenāprameyena śeṣeṇa dharaṇībhṛtā //
ViPur, 6, 5, 17.2 pūtivraṇān nipatito dharaṇyāṃ kṛmiko yathā //
Śikṣāsamuccaya
ŚiSam, 1, 48.5 dharaṇibhūtaṃ sarvalokapratiśaraṇatayā yāvat pitṛbhūtaṃ sarvabodhisatvārakṣaṇatayā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 380.2 dharā dharitrī dharaṇī kṣoṇī jyā kāśyapī kṣitiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 27.1 dharaṇyuvāca /
BhāgPur, 4, 17, 14.1 pravepamānā dharaṇī niśāmyodāyudhaṃ ca tam /
Garuḍapurāṇa
GarPur, 1, 114, 36.1 nityaṃ chedas tṛṇānāṃ dharaṇivilekhanaṃ pādayoścāpamārṣṭiḥ dantānāmapyaśaucaṃ malinavasanatā rūkṣatā mūrdhajānām /
Gītagovinda
GītGov, 1, 6.1 kṣitiḥ ativipulatare tava tiṣṭhati pṛṣṭhe dharaṇidharaṇakiṇacakragariṣṭhe /
GītGov, 1, 7.1 vasati daśanaśikhare dharaṇī tava lagnā śaśini kalaṅkakalā iva nimagnā /
GītGov, 5, 8.2 luṭhati dharaṇiśayane bahu vilapati tava nāma //
Kathāsaritsāgara
KSS, 1, 7, 5.2 klāntaḥ patitavān asmi niḥsaṃjño dharaṇītale //
KSS, 1, 7, 66.1 luloṭha tatra dharaṇau na kiṃcidvaktumīśvaraḥ /
KSS, 6, 1, 113.2 udgāḍhapīḍitāḥ klāntā nipetur dharaṇītale //
Kṛṣiparāśara
KṛṣiPar, 1, 41.2 vidyunmālākulaṃ vā yadi bhavati nabho naṣṭacandrārkatāraṃ tāvadvarṣanti meṣā dharaṇitalagatā yāvad ā kārtikāntam //
KṛṣiPar, 1, 44.3 aviralapṛthudhārāsāndravṛṣṭipravāhair dharaṇitalam aśeṣaṃ plāvyate somavāre //
Rasaratnasamuccaya
RRS, 10, 40.2 gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam //
Rasendracūḍāmaṇi
RCūM, 5, 135.2 gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam //
Rasārṇava
RArṇ, 1, 15.1 kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 1.1 atha dharaṇidharitrībhūtadhātrīdharābhūkṣitimahidharaṇīḍākṣmāvanīmedinījyā /
RājNigh, Dharaṇyādivarga, 1.1 atha dharaṇidharitrībhūtadhātrīdharābhūkṣitimahidharaṇīḍākṣmāvanīmedinījyā /
RājNigh, Manuṣyādivargaḥ, 107.1 śirodhijā manyā dhamanī dharaṇī dharā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 8.2 capalā madyamāgadhyor dharaṇyāṃ khadire kṣamā //
Tantrasāra
TantraS, 4, 31.0 tisṛṣu tāvat viśvaṃ samāpyate yayā idaṃ śivādidharaṇyantam avikalpyasaṃvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca parameśvaraḥ sā asya śrīparaśaktiḥ //
TantraS, 8, 90.0 anye śabdasparśābhyāṃ vāyuḥ ityādikrameṇa pañcabhyo dharaṇī iti manyante //
Tantrāloka
TĀ, 4, 223.2 pṛthivī jalataḥ śudhyejjalaṃ dharaṇitastathā //
TĀ, 8, 45.2 bhairavīyaṃ ca talliṅgaṃ dharaṇī cāsya pīṭhikā //
TĀ, 11, 4.2 tattvānāṃ sā kaletyuktā dharaṇyāṃ dhārikā yathā //
TĀ, 11, 14.2 nanvevaṃ dharaṇīṃ muktvā śaktau prakṛtimāyayoḥ //
Ānandakanda
ĀK, 1, 2, 210.2 saptadvīpe dharaṇyāṃ ca pātāle gagane divi //
ĀK, 1, 26, 210.1 gartāddharaṇiparyantaṃ tiryagdalasamanvitam /
Āryāsaptaśatī
Āsapt, 1, 16.2 yenāntrair iva saha phaṇigaṇair balād uddhṛtā dharaṇī //
Āsapt, 2, 253.2 viddhā tadekaneyā potriṇa iva daṃṣṭrayā dharaṇī //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 35.1 svarge dharaṇyāṃ divase niśāyāṃ daivāhataḥ prāha na so'pi sandhau /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 40.1, 1.0 tattvaiḥ śaktigaṇākrāntair dharaṇyantaiḥ kalādibhiḥ //
Śukasaptati
Śusa, 1, 13.1 adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu cātmapṛṣṭhe /
Śusa, 7, 2.1 asti dharaṇītale vatsonanāma paṭṭanam /
Bhāvaprakāśa
BhPr, 6, 8, 22.1 śukraṃ yatkārttikeyasya patitaṃ dharaṇītale /
BhPr, 6, 8, 87.1 śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale /
Caurapañcaśikā
CauP, 1, 50.1 adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu pṛṣṭhabhāge /
Dhanurveda
DhanV, 1, 71.2 ākuñcitorū dvau tatra jānubhyāṃ dharaṇīgatau //
DhanV, 1, 226.1 jīvallakṣmī mṛte svargaḥ kīrtiśca dharaṇītale /
Gheraṇḍasaṃhitā
GherS, 2, 28.1 vāmapādaciter mūlaṃ saṃnyasya dharaṇītale /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 40.1 ity uktvā dharaṇīṃ rudro dṛṣṭvā sṛṣṭiṃ svayaṃbhuvaḥ /
GokPurS, 3, 35.2 tena cākṛtapāpāni na santi dharaṇītale //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 1.2 ulbaṃ yatkārttikeyasya patitaṃ dharaṇītale /
Haribhaktivilāsa
HBhVil, 5, 22.2 vaṃśāśmadārudharaṇītṛṇapallavanirmitam /
HBhVil, 5, 24.3 dharaṇyāṃ duḥkhasambhūtiṃ daurbhāgyaṃ dāravāsane //
Haṃsadūta
Haṃsadūta, 1, 84.2 nidhāsyantī kaṇṭhe tava nijabhujāvallarimasau dharaṇyām unmīlajjaḍimanibiḍāṅgī viluṭhati //
Janmamaraṇavicāra
JanMVic, 1, 15.0 tatra āṇavena ekenaiva malena saṃyukto vijñānākala ucyate dvābhyām āṇavamāyī yābhyām apavedyaḥ pralayākalaḥ tribhir āṇavamāyīyakārmaiḥ saṃvedyaḥ tair eva kalādidharaṇyantatattvamayaḥ sakalaḥ tadartham eva ayam arthasargaḥ //
Kokilasaṃdeśa
KokSam, 1, 41.1 dṛṣṭvā tatrāmalakadharaṇīmandiraṃ śārṅgapāṇiṃ tasmācchailāttaṭamavataran kiṃcidākuñcya pakṣau /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 56.1 sa mūrchito dharaṇyāṃ prapatet /
SDhPS, 5, 18.1 ekadharaṇīpratiṣṭhitāśca te sarve oṣadhigrāmā bījagrāmā ekarasatoyābhiṣyanditāḥ //
SDhPS, 14, 10.1 tādṛśānāṃ bodhisattvānāṃ mahāsattvānāṃ gaṇīnāṃ mahāgaṇīnāṃ gaṇācāryāṇāṃ ṣaṣṭigaṅgānadīvālukopamāni bodhisattvakoṭīnayutaśatasahasrāṇi ye itaḥ sahāyā lokadhātor dharaṇīvivarebhyaḥ samunmajjante sma //
SDhPS, 14, 12.4 na teṣāṃ saṃkhyā vā gaṇanā vā upamā vā upaniṣadvā upalabhyate ya iha sahāyāṃ lokadhātau dharaṇīvivarebhyo bodhisattvā mahāsattvāḥ samunmajjante sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 17.2 dvitīyācca tato gaṅgā vistīrṇā dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 14, 41.1 dahyamānāḥ surāstatra patanti dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 15, 6.2 babhūva ghorā dharaṇī samantāt kapālakośākulakarburāṅgī //
SkPur (Rkh), Revākhaṇḍa, 19, 42.2 jale nimagnāṃ dharaṇīṃ samastāṃ samaspṛśatpaṅkajapatranetrām //
SkPur (Rkh), Revākhaṇḍa, 28, 47.2 dṛśyante 'nalasaṃdagdhā viśīrṇā dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 28, 53.2 śvetavastrottarīyā tu papāta dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 28, 60.2 kumbhilasya gṛhaṃ dagdhaṃ patitaṃ dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 28, 106.2 jvālāmālākulaṃ cānyatpatitaṃ dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 38, 46.2 śivasya paśyato liṅgaṃ patitaṃ dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 42, 32.1 caranvai gaganād yena pātito dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 43, 3.2 kāni dānāni viprendra śastāni dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 51, 54.2 yato 'sau sarvabhūtāni dadhāti dharaṇī kila //
SkPur (Rkh), Revākhaṇḍa, 53, 3.2 citrasena iti khyātāṃ dharaṇyāṃ sa narādhipa //
SkPur (Rkh), Revākhaṇḍa, 53, 22.2 uttarīyamadhaḥ kṛtvopaviṣṭo dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 54, 9.1 hā hatāsmītyuvācedaṃ papāta dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 56, 13.2 kāni dānāni dattāni śastāni dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 85, 54.2 tasya vākyādasau rājā patito dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 97, 117.2 dharaṇī calitā sarvā saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 103, 121.2 kimetaditi coktvā tu patito dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 103, 126.2 rudantīṃ patitāṃ pāhi mātaraṃ dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 148, 10.2 kṛtvā śirasi tatpātraṃ jānubhyāṃ dharaṇīṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 3.1 pratyayārthaṃ nṛpaśreṣṭha hyadyāpi dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 189, 36.1 vārāhaṃ rūpamāsthāya uddhṛtā dharaṇī vibho /
SkPur (Rkh), Revākhaṇḍa, 195, 39.1 pradakṣiṇīkṛtā syādvai dharaṇī śaṅkaro 'bravīt /
Sātvatatantra
SātT, 2, 4.1 ādau dadhāra dharaṇīdharaṇāya dhātuḥ svāyambhuvoktiparipālakakāla eva /