Occurrences

Mahābhārata
Amaruśataka
Kirātārjunīya
Kumārasaṃbhava
Śatakatraya
Ṭikanikayātrā
Bhāratamañjarī
Garuḍapurāṇa
Śivapurāṇa

Mahābhārata
MBh, 13, 95, 39.2 dharāṃ dharitrīṃ vasudhāṃ bhartustiṣṭhāmyanantaram /
Amaruśataka
AmaruŚ, 1, 50.2 mama paṭamavalambya prollikhantī dharitrīṃ tadanukṛtavatī sā yatra vāco nivṛttāḥ //
Kirātārjunīya
Kir, 7, 26.2 adhyūṣuś cyutakusumācitāṃ sahāyā vṛtrārer aviralaśādvalāṃ dharitrīm //
Kir, 7, 30.1 utsṛṣṭadhvajakuthakaṅkaṭā dharitrīm ānītā viditanayaiḥ śramaṃ vinetum /
Kir, 9, 4.2 āsasāda virahayya dharitrīṃ cakravākahṛdayāny abhitāpaḥ //
Kir, 10, 49.1 acakamata sapallavāṃ dharitrīṃ mṛdusurabhiṃ virahayya puṣpaśayyām /
Kir, 15, 49.2 nivārayiṣyan vidadhe sitāśvaḥ śilīmukhacchāyavṛtāṃ dharitrīm //
Kumārasaṃbhava
KumSaṃ, 1, 2.2 bhāsvanti ratnāni mahauṣadhīś ca pṛthūpadiṣṭāṃ duduhur dharitrīm //
Śatakatraya
ŚTr, 1, 45.1 parikṣīṇaḥ kaścit spṛhayati yavānāṃ prasṛtaye sa paścāt sampūrṇaḥ kalayati dharitrīṃ tṛṇasamām /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 14.2 sa jayati sakalāṃ tato dharitrīṃ grahaṇadṛgālabhanaśrutair upāsya //
Bhāratamañjarī
BhāMañj, 19, 21.1 vinā dharitrīṃ tiṣṭhanti prajānātha kathaṃ prajāḥ /
Garuḍapurāṇa
GarPur, 1, 69, 15.2 nābhyeti meghaprabhavaṃ dharitrīṃ vipradgataṃ tadvibudhā haranti //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 27.2 imāṃ dharitrīmanayat svadeśaṃ daityo vijitya tridaśānaśeṣān //
ŚivaPur, Dharmasaṃhitā, 4, 29.1 ghoṇāprahārair vividhairdharitrīṃ vidārya pātālatalaṃ praviśya /
ŚivaPur, Dharmasaṃhitā, 4, 32.1 svasthānam āsādya tato dharitrīṃ daṃṣṭrāṅkureṇādadharat prahṛṣṭaḥ /