Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Śāṅkhāyanagṛhyasūtra

Atharvaveda (Śaunaka)
AVŚ, 4, 32, 7.2 juhomi te dharuṇaṃ madhvo agram ubhāv upāṃśu prathamā pibāva //
AVŚ, 7, 3, 1.2 sa pratyudaid dharuṇaṃ madhvo agraṃ svayā tanvā tanvam airayata //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 5.2 mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddham /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 6.0 athāsmā ajinam uttarīyaṃ karoti mitrasya cakṣurdharuṇaṃ dharīyas tejo yaśasvi sthaviraṃ samiddham anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dhatsvāsāv aditiste kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāyeti //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 13.1 cittasya samo 'si daivyo granthir asi mā visraṃsa iti granthiṃ kṛtvā mitrasya cakṣur dharuṇaṃ balāya tejo yaśasvi sthaviraṃ samṛddham /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 30.0 mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samṛddham anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'ham //