Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Śira'upaniṣad
Liṅgapurāṇa
Bhāratamañjarī
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 39, 1.2 indro dhartā gṛheṣu naḥ //
AVP, 12, 16, 3.1 śaṃ no dhātā śam u dhartā no astu śaṃ na urūcī bhavatu svadhābhiḥ /
Atharvaveda (Śaunaka)
AVŚ, 7, 73, 4.2 mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibatam divaḥ //
AVŚ, 12, 3, 35.1 dhartā dhriyasva dharuṇe pṛthivyā acyutaṃ tvā devatāś cyāvayantu /
AVŚ, 16, 3, 3.0 urvaś ca mā camasaś ca mā hāsiṣṭāṃ dhartā ca mā dharuṇaś ca mā hāsiṣṭām //
AVŚ, 18, 1, 2.2 mahas putrāso asurasya vīrā divo dhartāra urviyā parikhyan //
AVŚ, 18, 3, 29.1 dhartā ha tvā dharuṇo dhārayātā ūrdhvaṃ bhānuṃ savitā dyām ivopari /
AVŚ, 18, 3, 36.1 dhartāsi dharuṇo 'si vaṃsago 'si //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 19, 6.1 tata ekavedyāntebhyaḥ kṛṣṇadvaipāyanāya jātūkarṇyāya tarukṣāya tṛṇabindave varmiṇe varūthine vājine vājaśravase satyaśravase suśravase sutaśravase somaśuṣmāyaṇāya satvavate bṛhadukthāya vāmadevāya vājiratnāya haryajvāyanāyodamayāya gautamāya ṛṇaṃjayāya ṛtaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave śibintāya parāśarāya viṣṇave rudrāya skandāya kāśīśvarāya jvarāya dharmāyārthāya kāmāya krodhāya vasiṣṭhāyendrāya tvaṣṭre kartre dhartre dhātre mṛtyave savitre sāvitryai vedebhyaśca pṛthakpṛthagṛgvedāya yajurvedāya sāmavedāyātharvavedāyetihāsapurāṇāyeti //
Kauśikasūtra
KauśS, 8, 2, 41.0 udehi vediṃ dhartā dhriyasvety udvāsayati //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 6, 41.0 dhartā ca vidhartā ca vidhārayaḥ //
MS, 2, 10, 3, 2.1 viśvakarmā vimame yo vihāyā dhartā vidhartā paramota saṃdṛk /
MS, 2, 11, 1, 9.0 dhartā ca vidhartā ca vidhārayaḥ //
MS, 2, 11, 4, 1.0 yantā ca me dhartā ca me //
Pañcaviṃśabrāhmaṇa
PB, 14, 9, 4.0 dhartā divaḥ pavate kṛtvyo rasa ity adhṛta iva vā eṣas tryaho yad dharteti dhṛtyā eva //
PB, 14, 9, 4.0 dhartā divaḥ pavate kṛtvyo rasa ity adhṛta iva vā eṣas tryaho yad dharteti dhṛtyā eva //
PB, 14, 12, 3.0 purāṃ bhindur yuvā kavir amitaujā ajāyatendro viśvasya karmaṇo dhartā vajrī puruṣṭuta iti dhṛtyā eva //
Taittirīyasaṃhitā
TS, 1, 3, 14, 2.1 ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ /
TS, 2, 4, 5, 1.2 indro dhartā gṛheṣu naḥ /
Taittirīyāraṇyaka
TĀ, 5, 6, 6.7 dhartā divo vi bhāsi rajasaḥ pṛthivyā ity āha /
Vaitānasūtra
VaitS, 2, 6, 9.1 dhartā dhriyasveti pādenāvaṭe nidhīyamānam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.14 mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibataṃ somyaṃ madhu /
Ṛgveda
ṚV, 1, 11, 4.2 indro viśvasya karmaṇo dhartā vajrī puruṣṭutaḥ //
ṚV, 1, 102, 5.1 nānā hi tvā havamānā janā ime dhanānāṃ dhartar avasā vipanyavaḥ /
ṚV, 2, 23, 17.2 sa ṛṇacid ṛṇayā brahmaṇaspatir druho hantā maha ṛtasya dhartari //
ṚV, 3, 49, 4.1 dhartā divo rajasas pṛṣṭa ūrdhvo ratho na vāyur vasubhir niyutvān /
ṚV, 4, 53, 2.1 divo dhartā bhuvanasya prajāpatiḥ piśaṅgaṃ drāpim prati muñcate kaviḥ /
ṚV, 5, 9, 3.2 dhartāram mānuṣīṇāṃ viśām agniṃ svadhvaram //
ṚV, 5, 67, 2.2 dhartārā carṣaṇīnāṃ yantaṃ sumnaṃ riśādasā //
ṚV, 5, 69, 4.1 yā dhartārā rajaso rocanasyotādityā divyā pārthivasya /
ṚV, 7, 35, 3.1 śaṃ no dhātā śam u dhartā no astu śaṃ na urūcī bhavatu svadhābhiḥ /
ṚV, 8, 41, 5.1 yo dhartā bhuvanānāṃ ya usrāṇām apīcyā veda nāmāni guhyā /
ṚV, 9, 26, 2.2 induṃ dhartāram ā divaḥ //
ṚV, 9, 35, 2.2 rāyo dhartā na ojasā //
ṚV, 9, 65, 11.1 taṃ tvā dhartāram oṇyoḥ pavamāna svardṛśam /
ṚV, 9, 76, 1.1 dhartā divaḥ pavate kṛtvyo raso dakṣo devānām anumādyo nṛbhiḥ /
ṚV, 9, 86, 42.2 dvā janā yātayann antar īyate narā ca śaṃsaṃ daivyaṃ ca dhartari //
ṚV, 9, 109, 6.1 divo dhartāsi śukraḥ pīyūṣaḥ satye vidharman vājī pavasva //
ṚV, 10, 10, 2.2 mahas putrāso asurasya vīrā divo dhartāra urviyā pari khyan //
ṚV, 10, 61, 9.2 sanitedhmaṃ sanitota vājaṃ sa dhartā jajñe sahasā yavīyut //
ṚV, 10, 65, 13.1 pāvīravī tanyatur ekapād ajo divo dhartā sindhur āpaḥ samudriyaḥ /
ṚV, 10, 66, 10.1 dhartāro diva ṛbhavaḥ suhastā vātāparjanyā mahiṣasya tanyatoḥ /
ṚV, 10, 149, 4.2 patir iva jāyām abhi no ny etu dhartā divaḥ savitā viśvavāraḥ //
Śira'upaniṣad
ŚiraUpan, 1, 40.6 yena rudreṇa jagad ūrdhvaṃ dhāritaṃ pṛthivī dvidhā tridhā dhartā dhāritā nāgā ye 'ntarikṣe tasmai rudrāya vai namonamaḥ /
Liṅgapurāṇa
LiPur, 1, 94, 12.2 kartre dhartre dharāyāstu hartre devāriṇāṃ svayam /
Bhāratamañjarī
BhāMañj, 13, 1153.2 vyomagaṅgāmbudhartā ca nivahaḥ pañcamo 'nilaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 90.2 nānyo dhartā jagannāthaṃ muktvā nārāyaṇaṃ param //
Skandapurāṇa
SkPur, 5, 30.2 ahameva hi bhūtānāṃ dhartā bhartā tathaiva ca /
SkPur, 13, 49.2 jagatsraṣṭā jagaddhartā jagatsaṃsthitikāraṇam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 34.0 dhartā divo rajaso vibhāti //
KaṭhĀ, 2, 5-7, 35.0 dhartoror antarikṣasya dhartā pṛthivyā dhartā devo devānām amartyas tapojā iti //
KaṭhĀ, 2, 5-7, 35.0 dhartoror antarikṣasya dhartā pṛthivyā dhartā devo devānām amartyas tapojā iti //
KaṭhĀ, 2, 5-7, 35.0 dhartoror antarikṣasya dhartā pṛthivyā dhartā devo devānām amartyas tapojā iti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 21.3 mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibataṃ rocane divaḥ /