Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 1, 2.1 dharmaḥ projjhitakaitavo 'tra paramo nirmatsarāṇāṃ satām /
BhāgPur, 1, 1, 23.2 svāṃ kāṣṭhām adhunopete dharmaḥ kaṃ śaraṇaṃ gataḥ //
BhāgPur, 1, 2, 6.1 sa vai puṃsāṃ paro dharmo yato bhaktiradhokṣaje /
BhāgPur, 1, 2, 8.1 dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksenakathāsu yaḥ /
BhāgPur, 1, 2, 9.1 dharmasya hy āpavargyasya nārtho 'rthāyopakalpate /
BhāgPur, 1, 2, 9.2 nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ //
BhāgPur, 1, 2, 13.2 svanuṣṭhitasya dharmasya saṃsiddhirharitoṣaṇam //
BhāgPur, 1, 2, 29.2 vāsudevaparo dharmo vāsudevaparā gatiḥ //
BhāgPur, 1, 3, 9.2 turye dharmakalāsarge naranārāyaṇāv ṛṣī //
BhāgPur, 1, 3, 44.1 kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha /
BhāgPur, 1, 4, 16.2 yugadharmavyatikaraṃ prāptaṃ bhuvi yuge yuge //
BhāgPur, 1, 4, 27.2 vitarkayan viviktastha idaṃ covāca dharmavit //
BhāgPur, 1, 4, 29.2 dṛśyate yatra dharmādi strīśūdrādibhirapyuta //
BhāgPur, 1, 4, 31.1 kiṃ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ /
BhāgPur, 1, 5, 9.1 yathā dharmādayaścārthā munivaryānukīrtitāḥ /
BhāgPur, 1, 5, 15.2 yadvākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṃ janaḥ //
BhāgPur, 1, 5, 25.2 evaṃ pravṛttasya viśuddhacetasas taddharma evātmaruciḥ prajāyate //
BhāgPur, 1, 7, 24.2 vidhatse svena vīryeṇa śreyo dharmādilakṣaṇam //
BhāgPur, 1, 7, 36.2 prapannaṃ virathaṃ bhītaṃ na ripuṃ hanti dharmavit //
BhāgPur, 1, 7, 40.2 evaṃ parīkṣatā dharmaṃ pārthaḥ kṛṣṇena coditaḥ /
BhāgPur, 1, 7, 46.1 taddharmajña mahābhāga bhavadbhirgauravaṃ kulam /
BhāgPur, 1, 8, 50.1 naino rājñaḥ prajābharturdharmayuddhe vadho dviṣām /
BhāgPur, 1, 9, 1.2 iti bhītaḥ prajādrohāt sarvadharmavivitsayā /
BhāgPur, 1, 9, 9.2 pūjayāmāsa dharmajño deśakālavibhāgavit //
BhāgPur, 1, 9, 12.1 aho kaṣṭam aho 'nyāyyaṃ yadyūyaṃ dharmanandanāḥ /
BhāgPur, 1, 9, 12.2 jīvituṃ nārhatha kliṣṭaṃ vipradharmācyutāśrayāḥ //
BhāgPur, 1, 9, 25.3 apṛcchadvividhān dharmān ṛṣīṇāṃ cānuśṛṇvatām //
BhāgPur, 1, 9, 27.1 dānadharmān rājadharmān mokṣadharmān vibhāgaśaḥ /
BhāgPur, 1, 9, 27.1 dānadharmān rājadharmān mokṣadharmān vibhāgaśaḥ /
BhāgPur, 1, 9, 27.1 dānadharmān rājadharmān mokṣadharmān vibhāgaśaḥ /
BhāgPur, 1, 9, 27.2 strīdharmān bhagavaddharmān samāsavyāsayogataḥ //
BhāgPur, 1, 9, 27.2 strīdharmān bhagavaddharmān samāsavyāsayogataḥ //
BhāgPur, 1, 9, 28.1 dharmārthakāmamokṣāṃśca sahopāyān yathā mune /
BhāgPur, 1, 9, 29.1 dharmaṃ pravadatastasya sa kālaḥ pratyupasthitaḥ /
BhāgPur, 1, 9, 49.2 cakāra rājyaṃ dharmeṇa pitṛpaitāmahaṃ vibhuḥ //
BhāgPur, 1, 10, 1.2 hatvā svarikthaspṛdha ātatāyino yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
BhāgPur, 1, 12, 27.2 nigrahītā kalereṣa bhuvo dharmasya kāraṇāt //
BhāgPur, 1, 16, 20.1 dharmaḥ padaikena caran vicchāyām upalabhya gām /
BhāgPur, 1, 16, 21.1 dharma uvāca /
BhāgPur, 1, 16, 27.2 bhavān hi veda tat sarvaṃ yan māṃ dharmānupṛcchasi /
BhāgPur, 1, 16, 38.1 tayorevaṃ kathayatoḥ pṛthivīdharmayostadā /
BhāgPur, 1, 17, 11.1 eṣa rājñāṃ paro dharmo hyārtānām ārtinigrahaḥ /
BhāgPur, 1, 17, 16.1 rājño hi paramo dharmaḥ svadharmasthānupālanam /
BhāgPur, 1, 17, 17.1 dharma uvāca /
BhāgPur, 1, 17, 21.2 evaṃ dharme pravadati sa samrāḍdvijasattamāḥ /
BhāgPur, 1, 17, 22.2 dharmaṃ bravīṣi dharmajña dharmo 'si vṛṣarūpadhṛk /
BhāgPur, 1, 17, 22.2 dharmaṃ bravīṣi dharmajña dharmo 'si vṛṣarūpadhṛk /
BhāgPur, 1, 17, 22.2 dharmaṃ bravīṣi dharmajña dharmo 'si vṛṣarūpadhṛk /
BhāgPur, 1, 17, 25.1 idānīṃ dharma pādaste satyaṃ nirvartayedyataḥ /
BhāgPur, 1, 17, 28.1 iti dharmaṃ mahīṃ caiva sāntvayitvā mahārathaḥ /
BhāgPur, 1, 17, 33.1 na vartitavyaṃ tadadharmabandho dharmeṇa satyena ca vartitavye /
BhāgPur, 1, 17, 37.1 tan me dharmabhṛtāṃ śreṣṭha sthānaṃ nirdeṣṭum arhasi /
BhāgPur, 1, 17, 41.2 viśeṣato dharmaśīlo rājā lokapatirguruḥ //
BhāgPur, 1, 18, 45.1 tadāryadharmaḥ pravilīyate nṛṇāṃ varṇāśramācārayutastrayīmayaḥ /
BhāgPur, 1, 18, 46.1 dharmapālo narapatiḥ sa tu samrāḍbṛhacchravāḥ /
BhāgPur, 1, 19, 40.3 pratyabhāṣata dharmajño bhagavān bādarāyaṇiḥ //
BhāgPur, 2, 1, 32.1 vrīḍottarauṣṭho 'dhara eva lobho dharmaḥ stano 'dharmapatho 'sya pṛṣṭham /
BhāgPur, 2, 3, 8.1 dharmārtha uttamaślokaṃ tantuḥ tanvan pitṝn yajet /
BhāgPur, 2, 4, 19.1 sa eṣa ātmātmavatām adhīśvarastrayīmayo dharmamayastapomayaḥ /
BhāgPur, 2, 6, 11.1 dharmasya mama tubhyaṃ ca kumārāṇāṃ bhavasya ca /
BhāgPur, 2, 7, 6.1 dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ nārāyaṇo nara iti svatapaḥprabhāvaḥ /
BhāgPur, 2, 7, 39.1 sarge tapo 'ham ṛṣayo nava ye prajeśāḥ sthāne 'tha dharmamakhamanvamarāvanīśāḥ /
BhāgPur, 2, 8, 17.1 yugāni yugamānaṃ ca dharmo yaśca yuge yuge /
BhāgPur, 2, 8, 18.1 nṛṇāṃ sādhāraṇo dharmaḥ saviśeṣaśca yādṛśaḥ /
BhāgPur, 2, 8, 18.2 śreṇīnāṃ rājarṣīṇāṃ ca dharmaḥ kṛcchreṣu jīvatām //
BhāgPur, 2, 8, 20.2 vedopavedadharmāṇām itihāsapurāṇayoḥ //
BhāgPur, 2, 9, 39.1 prajāpatirdharmapatirekadā niyamān yamān /
BhāgPur, 2, 10, 4.2 manvantarāṇi saddharma ūtayaḥ karmavāsanāḥ //
BhāgPur, 2, 10, 42.1 sa evedaṃ jagaddhātā bhagavān dharmarūpadhṛk /
BhāgPur, 3, 1, 6.2 yadā tu rājā svasutān asādhūn puṣṇan na dharmeṇa vinaṣṭadṛṣṭiḥ /
BhāgPur, 3, 1, 36.1 api svadorbhyāṃ vijayācyutābhyāṃ dharmeṇa dharmaḥ paripāti setum /
BhāgPur, 3, 1, 36.1 api svadorbhyāṃ vijayācyutābhyāṃ dharmeṇa dharmaḥ paripāti setum /
BhāgPur, 3, 2, 13.1 yad dharmasūnor bata rājasūye nirīkṣya dṛksvastyayanaṃ trilokaḥ /
BhāgPur, 3, 6, 33.1 padbhyāṃ bhagavato jajñe śuśrūṣā dharmasiddhaye /
BhāgPur, 3, 7, 12.1 sa vai nivṛttidharmeṇa vāsudevānukampayā /
BhāgPur, 3, 7, 32.1 dharmārthakāmamokṣāṇāṃ nimittāny avirodhataḥ /
BhāgPur, 3, 7, 34.2 pravāsasthasya yo dharmo yaś ca puṃsa utāpadi //
BhāgPur, 3, 8, 7.1 proktaṃ kilaitad bhagavattamena nivṛttidharmābhiratāya tena /
BhāgPur, 3, 9, 13.2 ārādhanaṃ bhagavatas tava satkriyārtho dharmo 'rpitaḥ karhicin mriyate na yatra //
BhāgPur, 3, 10, 9.2 dharmasya hy animittasya vipākaḥ parameṣṭhy asau //
BhāgPur, 3, 11, 21.2 tam evāhur yugaṃ tajjñā yatra dharmo vidhīyate //
BhāgPur, 3, 11, 22.1 dharmaś catuṣpān manujān kṛte samanuvartate /
BhāgPur, 3, 12, 25.1 dharmaḥ stanād dakṣiṇato yatra nārāyaṇaḥ svayam /
BhāgPur, 3, 12, 32.2 ātmasthaṃ vyañjayāmāsa sa dharmaṃ pātum arhati //
BhāgPur, 3, 12, 35.2 dharmasya pādāś catvāras tathaivāśramavṛttayaḥ //
BhāgPur, 3, 12, 41.1 vidyā dānaṃ tapaḥ satyaṃ dharmasyeti padāni ca /
BhāgPur, 3, 12, 54.1 tadā mithunadharmeṇa prajā hy edhāṃbabhūvire /
BhāgPur, 3, 13, 11.2 utpādya śāsa dharmeṇa gāṃ yajñaiḥ puruṣaṃ yaja //
BhāgPur, 3, 15, 14.2 ye 'nimittanimittena dharmeṇārādhayan harim //
BhāgPur, 3, 15, 24.1 ye 'bhyarthitām api ca no nṛgatiṃ prapannā jñānaṃ ca tattvaviṣayaṃ sahadharmaṃ yatra /
BhāgPur, 3, 16, 18.1 tvattaḥ sanātano dharmo rakṣyate tanubhis tava /
BhāgPur, 3, 16, 18.2 dharmasya paramo guhyo nirvikāro bhavān mataḥ //
BhāgPur, 3, 16, 22.1 dharmasya te bhagavatas triyuga tribhiḥ svaiḥ padbhiś carācaram idaṃ dvijadevatārtham /
BhāgPur, 3, 19, 4.2 mānayan sa mṛdhe dharmaṃ viṣvaksenaṃ prakopayan //
BhāgPur, 3, 19, 5.2 mānayāmāsa taddharmaṃ sunābhaṃ cāsmarad vibhuḥ //
BhāgPur, 3, 20, 31.2 upalabhyāsurā dharma sarve saṃmumuhuḥ striyam //
BhāgPur, 3, 21, 17.2 parasparaṃ tvadguṇavādasīdhupīyūṣaniryāpitadehadharmāḥ //
BhāgPur, 3, 21, 26.2 āyāsyati didṛkṣus tvāṃ paraśvo dharmakovidaḥ //
BhāgPur, 3, 21, 51.1 yo 'rkendvagnīndravāyūnāṃ yamadharmapracetasām /
BhāgPur, 3, 22, 5.2 yat svayaṃ bhagavān prītyā dharmam āha rirakṣiṣoḥ //
BhāgPur, 3, 22, 19.2 ato dharmān pāramahaṃsyamukhyān śuklaproktān bahu manye 'vihiṃsrān //
BhāgPur, 3, 22, 38.1 yaḥ pṛṣṭo munibhiḥ prāha dharmān nānāvidhān śubhān /
BhāgPur, 3, 23, 8.2 siddhāsi bhuṅkṣva vibhavān nijadharmadohān divyān narair duradhigān nṛpavikriyābhiḥ //
BhāgPur, 3, 23, 56.1 neha yat karma dharmāya na virāgāya kalpate /
BhāgPur, 3, 25, 11.2 jijñāsayāhaṃ prakṛteḥ pūruṣasya namāmi saddharmavidāṃ variṣṭham //
BhāgPur, 3, 26, 49.1 parasya dṛśyate dharmo hy aparasmin samanvayāt /
BhāgPur, 3, 28, 3.1 grāmyadharmanivṛttiś ca mokṣadharmaratis tathā /
BhāgPur, 3, 28, 3.1 grāmyadharmanivṛttiś ca mokṣadharmaratis tathā /
BhāgPur, 3, 29, 32.2 muktasaṅgas tato bhūyān adogdhā dharmam ātmanaḥ //
BhāgPur, 3, 30, 9.1 gṛheṣu kūṭadharmeṣu duḥkhatantreṣv atandritaḥ /
BhāgPur, 3, 32, 1.2 atha yo gṛhamedhīyān dharmān evāvasan gṛhe /
BhāgPur, 3, 32, 1.3 kāmam arthaṃ ca dharmān svān dogdhi bhūyaḥ piparti tān //
BhāgPur, 3, 32, 2.1 sa cāpi bhagavaddharmāt kāmamūḍhaḥ parāṅmukhaḥ /
BhāgPur, 3, 32, 6.1 nivṛttidharmaniratā nirmamā nirahaṃkṛtāḥ /
BhāgPur, 3, 32, 6.2 svadharmāptena sattvena pariśuddhena cetasā //
BhāgPur, 3, 32, 15.1 aiśvaryaṃ pārameṣṭhyaṃ ca te 'pi dharmavinirmitam /
BhāgPur, 3, 32, 35.2 dharmeṇobhayacihnena yaḥ pravṛttinivṛttimān //
BhāgPur, 3, 32, 39.2 na stabdhāya na bhinnāya naiva dharmadhvajāya ca //
BhāgPur, 4, 1, 2.2 putrikādharmam āśritya śatarūpānumoditaḥ //
BhāgPur, 4, 1, 48.1 trayodaśādād dharmāya tathaikām agnaye vibhuḥ /
BhāgPur, 4, 1, 49.2 buddhir medhā titikṣā hrīr mūrtir dharmasya patnayaḥ //
BhāgPur, 4, 1, 55.3 etena dharmasadane ṛṣimūrtinādya prāduścakāra puruṣāya namaḥ parasmai //
BhāgPur, 4, 2, 22.1 gṛheṣu kūṭadharmeṣu sakto grāmyasukhecchayā /
BhāgPur, 4, 4, 17.1 karṇau pidhāya nirayād yad akalpa īśe dharmāvitary asṛṇibhir nṛbhir asyamāne /
BhāgPur, 4, 4, 17.2 chindyāt prasahya ruśatīm asatīṃ prabhuś cejjihvām asūn api tato visṛjet sa dharmaḥ //
BhāgPur, 4, 4, 19.2 yathā gatir devamanuṣyayoḥ pṛthak sva eva dharme na paraṃ kṣipet sthitaḥ //
BhāgPur, 4, 6, 44.1 tvam eva dharmārthadughābhipattaye dakṣeṇa sūtreṇa sasarjithādhvaram /
BhāgPur, 4, 7, 27.3 dharmopalakṣaṇam idaṃ trivṛd adhvarākhyaṃ jñātaṃ yadartham adhidaivam ado vyavasthāḥ //
BhāgPur, 4, 7, 40.2 namas te śritasattvāya dharmādīnāṃ ca sūtaye /
BhāgPur, 4, 7, 57.2 dharma eva matiṃ dattvā tridaśās te divaṃ yayuḥ //
BhāgPur, 4, 8, 22.2 ananyabhāve nijadharmabhāvite manasy avasthāpya bhajasva pūruṣam //
BhāgPur, 4, 8, 41.1 dharmārthakāmamokṣākhyaṃ ya icchecchreya ātmanaḥ /
BhāgPur, 4, 8, 60.2 śreyo diśaty abhimataṃ yad dharmādiṣu dehinām //
BhāgPur, 4, 8, 64.3 kiṃvā na riṣyate kāmo dharmo vārthena saṃyutaḥ //
BhāgPur, 4, 9, 21.2 dharmo 'gniḥ kaśyapaḥ śukro munayo ye vanaukasaḥ /
BhāgPur, 4, 9, 22.1 prasthite tu vanaṃ pitrā dattvā gāṃ dharmasaṃśrayaḥ /
BhāgPur, 4, 12, 12.2 goptāraṃ dharmasetūnāṃ menire pitaraṃ prajāḥ //
BhāgPur, 4, 13, 4.1 svadharmaśīlaiḥ puruṣairbhagavānyajñapūruṣaḥ /
BhāgPur, 4, 13, 22.2 daṇḍavratadhare rājñi munayo dharmakovidāḥ //
BhāgPur, 4, 14, 6.2 iti nyavārayaddharmaṃ bherīghoṣeṇa sarvaśaḥ //
BhāgPur, 4, 14, 15.1 dharma ācaritaḥ puṃsāṃ vāṅmanaḥkāyabuddhibhiḥ /
BhāgPur, 4, 14, 18.2 ijyate svena dharmeṇa janairvarṇāśramānvitaiḥ //
BhāgPur, 4, 14, 23.2 bāliśā bata yūyaṃ vā adharme dharmamāninaḥ /
BhāgPur, 4, 15, 15.1 vāyuśca vālavyajane dharmaḥ kīrtimayīṃ srajam /
BhāgPur, 4, 16, 4.1 eṣa dharmabhṛtāṃ śreṣṭho lokaṃ dharme 'nuvartayan /
BhāgPur, 4, 16, 4.1 eṣa dharmabhṛtāṃ śreṣṭho lokaṃ dharme 'nuvartayan /
BhāgPur, 4, 16, 4.2 goptā ca dharmasetūnāṃ śāstā tatparipanthinām //
BhāgPur, 4, 16, 13.2 daṇḍayatyātmajamapi daṇḍyaṃ dharmapathe sthitaḥ //
BhāgPur, 4, 17, 18.1 uvāca ca mahābhāgaṃ dharmajñāpannavatsala /
BhāgPur, 4, 17, 19.2 ahaniṣyatkathaṃ yoṣāṃ dharmajña iti yo mataḥ //
BhāgPur, 4, 17, 31.2 tayaiva so 'yaṃ kila goptumudyataḥ kathaṃ nu māṃ dharmaparo jighāṃsati //
BhāgPur, 4, 19, 7.1 yatra dharmadughā bhūmiḥ sarvakāmadughā satī /
BhāgPur, 4, 19, 12.2 āmuktamiva pākhaṇḍaṃ yo 'dharme dharmavibhramaḥ //
BhāgPur, 4, 19, 14.1 taṃ tādṛśākṛtiṃ vīkṣya mene dharmaṃ śarīriṇam /
BhāgPur, 4, 19, 25.1 dharma ityupadharmeṣu nagnaraktapaṭādiṣu /
BhāgPur, 4, 19, 31.1 tadidaṃ paśyata mahaddharmavyatikaraṃ dvijāḥ /
BhāgPur, 4, 19, 32.2 alaṃ te kratubhiḥ sviṣṭairyadbhavānmokṣadharmavit //
BhāgPur, 4, 19, 35.2 dharmavyatikaro yatra pākhaṇḍairindranirmitaiḥ //
BhāgPur, 4, 19, 37.1 bhavānparitrātumihāvatīrṇo dharmaṃ janānāṃ samayānurūpam /
BhāgPur, 4, 20, 15.1 evaṃ dvijāgryānumatānuvṛttadharmapradhāno 'nyatamo 'vitāsyāḥ /
BhāgPur, 4, 21, 21.3 satsu jijñāsubhirdharmamāvedyaṃ svamanīṣitam //
BhāgPur, 4, 21, 24.1 ya uddharetkaraṃ rājā prajā dharmeṣvaśikṣayan /
BhāgPur, 4, 21, 30.1 dauhitrādīnṛte mṛtyoḥ śocyāndharmavimohitān /
BhāgPur, 4, 21, 35.1 pradhānakālāśayadharmasaṅgrahe śarīra eṣa pratipadya cetanām /
BhāgPur, 4, 21, 39.2 tadeva taddharmaparairvinītaiḥ sarvātmanā brahmakulaṃ niṣevyatām //
BhāgPur, 4, 22, 22.1 sā śraddhayā bhagavaddharmacaryayā jijñāsayādhyātmikayoganiṣṭhayā /
BhāgPur, 4, 22, 34.2 dharmārthakāmamokṣāṇāṃ yadatyantavighātakam //
BhāgPur, 4, 23, 2.1 jagatastasthuṣaścāpi vṛttido dharmabhṛtsatām /
BhāgPur, 4, 23, 20.1 atīva bharturvratadharmaniṣṭhayā śuśrūṣayā cārṣadehayātrayā /
BhāgPur, 4, 23, 35.2 dharmārthakāmamokṣāṇāṃ samyak siddhimabhīpsubhiḥ /
BhāgPur, 4, 24, 13.2 tulyanāmavratāḥ sarve dharmasnātāḥ pracetasaḥ //
BhāgPur, 4, 24, 26.1 sa tānprapannārtiharo bhagavāndharmavatsalaḥ /
BhāgPur, 4, 24, 26.2 dharmajñānśīlasampannānprītaḥ prītānuvāca ha //
BhāgPur, 4, 24, 42.2 namo dharmāya bṛhate kṛṣṇāyākuṇṭhamedhase /
BhāgPur, 4, 25, 6.1 gṛheṣu kūṭadharmeṣu putradāradhanārthadhīḥ /
BhāgPur, 4, 25, 39.1 dharmo hyatrārthakāmau ca prajānando 'mṛtaṃ yaśaḥ /
BhāgPur, 4, 27, 26.2 etāvānpauruṣo dharmo yadārtānanukampate //
BhāgPur, 8, 7, 25.2 kālaḥ kratuḥ satyamṛtaṃ ca dharmas tvayy akṣaraṃ yat trivṛdāmananti //
BhāgPur, 8, 7, 28.2 chandāṃsi sākṣāt tava sapta dhātavas trayīmayātman hṛdayaṃ sarvadharmaḥ //
BhāgPur, 8, 8, 22.1 dharmaḥ kvacit tatra na bhūtasauhṛdaṃ tyāgaḥ kvacit tatra na muktikāraṇam /
BhāgPur, 8, 8, 40.2 satrayāga ivaitasminneṣa dharmaḥ sanātanaḥ //
BhāgPur, 10, 1, 2.1 yadośca dharmaśīlasya nitarāṃ munisattama /
BhāgPur, 10, 4, 39.1 mūlaṃ hi viṣṇurdevānāṃ yatra dharmaḥ sanātanaḥ /
BhāgPur, 10, 4, 46.1 āyuḥ śriyaṃ yaśo dharmaṃ lokānāśiṣa eva ca /
BhāgPur, 11, 2, 7.1 brahmaṃs tathāpi pṛcchāmo dharmān bhāgavatāṃs tava /
BhāgPur, 11, 2, 11.3 yat pṛcchase bhāgavatān dharmāṃs tvaṃ viśvabhāvanān //
BhāgPur, 11, 2, 16.1 tam āhur vāsudevāṃśaṃ mokṣadharmavivakṣayā /
BhāgPur, 11, 2, 31.1 dharmān bhāgavatān brūta yadi naḥ śrutaye kṣamam /
BhāgPur, 11, 2, 44.2 atha bhāgavataṃ brūta yaddharmo yādṛśo nṛṇām /
BhāgPur, 11, 2, 49.2 saṃsāradharmair avimuhyamānaḥ smṛtyā harer bhāgavatapradhānaḥ //
BhāgPur, 11, 3, 22.1 tatra bhāgavatān dharmān śikṣed gurvātmadaivataḥ /
BhāgPur, 11, 3, 33.1 iti bhāgavatān dharmān śikṣan bhaktyā tadutthayā /
BhāgPur, 11, 4, 5.1 ādāv abhūc chatadhṛtī rajasāsya sarge viṣṇuḥ sthitau kratupatir dvijadharmasetuḥ /
BhāgPur, 11, 4, 6.1 dharmasya dakṣaduhitary ajaniṣṭa mūrtyāṃ nārāyaṇo nara ṛṣipravaraḥ praśāntaḥ /
BhāgPur, 11, 5, 12.1 dhanaṃ ca dharmaikaphalaṃ yato vai jñānaṃ savijñānam anupraśānti /
BhāgPur, 11, 5, 23.1 haṃsaḥ suparṇo vaikuṇṭho dharmo yogeśvaro 'malaḥ /
BhāgPur, 11, 5, 43.2 dharmān bhāgavatān itthaṃ śrutvātha mithileśvaraḥ /
BhāgPur, 11, 5, 44.2 rājā dharmān upātiṣṭhann avāpa paramāṃ gatim //
BhāgPur, 11, 5, 45.1 tvam apy etān mahābhāga dharmān bhāgavatān śrutān /
BhāgPur, 11, 6, 22.1 dharmaś ca sthāpitaḥ satsu satyasaṃdheṣu vai tvayā /
BhāgPur, 11, 7, 25.2 kaviṃ nirīkṣya taruṇaṃ yaduḥ papraccha dharmavit //
BhāgPur, 11, 7, 27.1 prāyo dharmārthakāmeṣu vivitsāyāṃ ca mānavāḥ /
BhāgPur, 11, 7, 40.1 viṣayeṣv āviśan yogī nānādharmeṣu sarvataḥ /
BhāgPur, 11, 9, 26.2 svānte sakṛcchram avaruddhadhanaḥ sa dehaḥ sṛṣṭvāsya bījam avasīdati vṛkṣadharmaḥ //
BhāgPur, 11, 10, 22.1 antarāyair avihito yadi dharmaḥ svanuṣṭhitaḥ /
BhāgPur, 11, 10, 34.1 kāla ātmāgamo lokaḥ svabhāvo dharma eva ca /
BhāgPur, 11, 11, 23.1 madarthe dharmakāmārthān ācaran madapāśrayaḥ /
BhāgPur, 11, 11, 31.2 dharmān saṃtyajya yaḥ sarvān māṃ bhajeta sa tu sattamaḥ //
BhāgPur, 11, 12, 1.2 na rodhayati māṃ yogo na sāṃkhyaṃ dharma eva ca /
BhāgPur, 11, 13, 2.1 sattvād dharmo bhaved vṛddhāt puṃso madbhaktilakṣaṇaḥ /
BhāgPur, 11, 13, 2.2 sāttvikopāsayā sattvaṃ tato dharmaḥ pravartate //
BhāgPur, 11, 13, 3.1 dharmo rajas tamo hanyāt sattvavṛddhir anuttamaḥ /
BhāgPur, 11, 13, 6.2 tato dharmas tato jñānaṃ yāvat smṛtir apohanam //
BhāgPur, 11, 13, 38.2 jānīta māgataṃ yajñaṃ yuṣmaddharmavivakṣayā //
BhāgPur, 11, 14, 3.3 mayādau brahmaṇe proktā dharmo yasyāṃ madātmakaḥ //
BhāgPur, 11, 14, 10.1 dharmam eke yaśaś cānye kāmaṃ satyaṃ damaṃ śamam /
BhāgPur, 11, 14, 20.1 na sādhayati māṃ yogo na sāṃkhyaṃ dharma uddhava /
BhāgPur, 11, 14, 22.1 dharmaḥ satyadayopeto vidyā vā tapasānvitā /
BhāgPur, 11, 15, 18.1 śvetadvīpapatau cittaṃ śuddhe dharmamaye mayi /
BhāgPur, 11, 15, 35.2 ahaṃ yogasya sāṃkhyasya dharmasya brahmavādinām //
BhāgPur, 11, 16, 26.1 dharmāṇām asmi saṃnyāsaḥ kṣemāṇām abahirmatiḥ /
BhāgPur, 11, 17, 1.2 yas tvayābhihitaḥ pūrvaṃ dharmas tvadbhaktilakṣaṇaḥ /
BhāgPur, 11, 17, 3.1 purā kila mahābāho dharmaṃ paramakaṃ prabho /
BhāgPur, 11, 17, 5.1 vaktā kartāvitā nānyo dharmasyācyuta te bhuvi /
BhāgPur, 11, 17, 7.1 tat tvaṃ naḥ sarvadharmajña dharmas tvadbhaktilakṣaṇaḥ /
BhāgPur, 11, 17, 7.1 tat tvaṃ naḥ sarvadharmajña dharmas tvadbhaktilakṣaṇaḥ /
BhāgPur, 11, 17, 8.3 prītaḥ kṣemāya martyānāṃ dharmān āha sanātanān //
BhāgPur, 11, 17, 11.1 vedaḥ praṇava evāgre dharmo 'haṃ vṛṣarūpadhṛk /
BhāgPur, 11, 17, 21.2 bhūtapriyahite hā ca dharmo 'yaṃ sārvavarṇikaḥ //
BhāgPur, 11, 17, 43.1 śiloñchavṛttyā parituṣṭacitto dharmaṃ mahāntaṃ virajaṃ juṣāṇaḥ /
BhāgPur, 11, 18, 41.1 surān ātmānam ātmasthaṃ nihnute māṃ ca dharmahā /
BhāgPur, 11, 18, 42.1 bhikṣor dharmaḥ śamo 'hiṃsā tapa īkṣā vanaukasaḥ /
BhāgPur, 11, 18, 47.1 varṇāśramavatāṃ dharma eṣa ācāralakṣaṇaḥ /
BhāgPur, 11, 19, 11.2 ittham etat purā rājā bhīṣmaṃ dharmabhṛtāṃ varam /
BhāgPur, 11, 19, 12.2 śrutvā dharmān bahūn paścān mokṣadharmān apṛcchata //
BhāgPur, 11, 19, 12.2 śrutvā dharmān bahūn paścān mokṣadharmān apṛcchata //
BhāgPur, 11, 19, 24.1 evaṃ dharmair manuṣyāṇām uddhavātmanivedinām /
BhāgPur, 11, 19, 25.2 dharmaṃ jñānaṃ sa vairāgyam aiśvaryaṃ cābhipadyate //
BhāgPur, 11, 19, 27.1 dharmo madbhaktikṛt prokto jñānaṃ caikātmyadarśanam /
BhāgPur, 11, 19, 39.1 dharma iṣṭaṃ dhanaṃ nṝṇāṃ yajño 'haṃ bhagavattamaḥ /
BhāgPur, 11, 20, 32.2 yogena dānadharmeṇa śreyobhir itarair api //
BhāgPur, 11, 21, 3.3 dharmārthaṃ vyavahārārthaṃ yātrārtham iti cānagha //
BhāgPur, 11, 21, 4.0 darśito 'yaṃ mayācāro dharmam udvahatāṃ dhuram //
BhāgPur, 11, 21, 15.2 dharmaḥ sampadyate ṣaḍbhir adharmas tu viparyayaḥ //
BhāgPur, 11, 21, 18.2 eṣa dharmo nṛṇāṃ kṣemaḥ śokamohabhayāpahaḥ //