Occurrences

Viṃśatikāvṛtti

Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 10.2, 1.0 anyatheti vijñaptimātradeśanā kathaṃ dharmanairātmyapraveśaḥ //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 vijñaptimātramidaṃ rūpādidharmapratibhāsam utpadyate na tu rūpādilakṣaṇo dharmaḥ ko'pyastīti viditvā //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 vijñaptimātramidaṃ rūpādidharmapratibhāsam utpadyate na tu rūpādilakṣaṇo dharmaḥ ko'pyastīti viditvā //
ViṃVṛtti zu ViṃKār, 1, 10.2, 3.0 yadi tarhi sarvathā dharmo nāsti tadapi vijñaptimātraṃ nāstīti kathaṃ tarhi vyavasthāpyate //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 na khalu sarvathā dharmo nāstītyeva dharmanairātmyapraveśo bhavati //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 na khalu sarvathā dharmo nāstītyeva dharmanairātmyapraveśo bhavati //
ViṃVṛtti zu ViṃKār, 1, 10.2, 1.0 yo bālairdharmāṇāṃ svabhāvo grāhyagrāhakādiḥ parikalpitastena kalpitenātmanā teṣāṃ nairātmyaṃ na tv anabhilāpyenātmanā yo buddhānāṃ viṣaya iti //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 evaṃ vijñaptimātrasyāpi vijñaptyantaraparikalpitenātmanā nairātmyapraveśāt vijñaptimātravyavasthāpanayā sarvadharmāṇāṃ nairātmyapraveśo bhavati na tu tadastitvāpavādāt //
ViṃVṛtti zu ViṃKār, 1, 17.2, 4.0 tadā ya eṣa pāpakalyāṇamitrasaṃparkāt sadasaddharmaśravaṇācca vijñaptiniyamaḥ sattvānāṃ sa kathaṃ sidhyati asati sadasatsaṃparke taddeśanāyāṃ ca //