Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.1 kapilasya sahotpannāni dharmo jñānaṃ vairāgyam aiśvaryaṃ ceti /
SKBh zu SāṃKār, 2.2, 2.1 yady api śrutismṛtivihito dharmas tathāpi miśrībhāvād aviśuddhiyukta iti /
SKBh zu SāṃKār, 11.2, 1.15 evam ete vyaktadharmāḥ prasavadharmāntā uktāḥ /
SKBh zu SāṃKār, 11.2, 1.15 evam ete vyaktadharmāḥ prasavadharmāntā uktāḥ /
SKBh zu SāṃKār, 12.2, 1.17 prītyaprītyādibhir dharmair āvirbhavanti /
SKBh zu SāṃKār, 12.2, 1.19 yadā rajas tadā sattvatamasī aprītipravṛttidharmeṇa /
SKBh zu SāṃKār, 18.2, 1.6 yasmād ayugapad dharmādiṣu pravṛtter dṛśyate /
SKBh zu SāṃKār, 18.2, 1.7 eke dharme pravṛttā anye dharme vairāgye 'nye jñāne 'nye pravṛttāḥ /
SKBh zu SāṃKār, 18.2, 1.7 eke dharme pravṛttā anye dharme vairāgye 'nye jñāne 'nye pravṛttāḥ /
SKBh zu SāṃKār, 19.2, 1.18 dharmaṃ kariṣyāmyadharmaṃ na kariṣyāmīti /
SKBh zu SāṃKār, 23.2, 1.6 tatra buddheḥ sāttvikaṃ rūpaṃ caturvidhaṃ bhavati dharmo jñānaṃ vairāgyam aiśvaryaṃ ceti /
SKBh zu SāṃKār, 23.2, 1.7 tatra dharmo nāma dayādānayamaniyamalakṣaṇaḥ /
SKBh zu SāṃKār, 23.2, 1.33 yadā sattvena rajastamasī abhibhūte tadā pumān buddhiguṇān dharmādīn āpnoti /
SKBh zu SāṃKār, 23.2, 1.35 asmād dharmāder viparītaṃ tāmasaṃ buddhirūpam /
SKBh zu SāṃKār, 23.2, 1.36 tatra dharmād viparīto 'dharmaḥ /
SKBh zu SāṃKār, 27.2, 1.6 kiṃ cānyad indriyaṃ ca sādharmyāt samānadharmabhāvāt /
SKBh zu SāṃKār, 39.2, 1.13 tair ārabdhaṃ śarīraṃ karmavaśāt paśumṛgapakṣisarīsṛpasthāvarajātiṣu saṃsarati dharmavaśād indrādilokeṣu /
SKBh zu SāṃKār, 40.2, 1.11 tat sūkṣmaśarīraṃ pitṛmātṛjena bāhyenopacayena kriyādharmagrahaṇād bhogeṣu samarthaṃ bhavatītyarthaḥ /
SKBh zu SāṃKār, 40.2, 1.13 purastād bhāvān dharmādīn vakṣyāmas tair adhivāsitam uparañjitam /
SKBh zu SāṃKār, 42.2, 1.6 nimittanaimittikaprasaṅgena nimittaṃ dharmādi /
SKBh zu SāṃKār, 43.2, 1.3 bhagavataḥ kapilasyādisarga utpadyamānasya catvāro bhāvāḥ sahotpannā dharmo jñānaṃ vairāgyam aiśvaryam iti /
SKBh zu SāṃKār, 43.2, 1.8 jñānād vairāgyaṃ vairāgyād dharmo dharmād aiśvaryam iti /
SKBh zu SāṃKār, 43.2, 1.8 jñānād vairāgyaṃ vairāgyād dharmo dharmād aiśvaryam iti /
SKBh zu SāṃKār, 43.2, 1.13 evam aṣṭau dharmo jñānaṃ vairāgyam aiśvaryam adharmo 'jñānam avairāgyam anaiśvaryam iti /
SKBh zu SāṃKār, 43.2, 1.16 etad uktam adhyavasāyo buddhir dharmo jñānam iti /
SKBh zu SāṃKār, 44.2, 1.1 dharmeṇa gamanam ūrdhvam /
SKBh zu SāṃKār, 44.2, 1.2 dharmaṃ nimittaṃ kṛtvordhvam upayāti /
SKBh zu SāṃKār, 46.2, 1.2 pratyayo buddhir ityukto 'dhyavasāyo buddhir dharmo jñānam ityādi /
SKBh zu SāṃKār, 51.2, 1.33 atha yad uktaṃ bhāvair adhivasitaṃ liṅgaṃ tatra bhāvā dharmādayo 'ṣṭāvuktā buddhipariṇāmā viparyayāśaktituṣṭisiddhipariṇatāḥ /
SKBh zu SāṃKār, 52.2, 1.2 liṅgena tanmātrasargeṇa ca vinā bhāvanirvṛttirna sthūlasūkṣmadehasādhyatvād dharmādeḥ /
SKBh zu SāṃKār, 62.2, 2.1 tat sūkṣmaṃ śarīraṃ dharmādharmasaṃyuktam /
SKBh zu SāṃKār, 63.2, 1.2 etāni sapta procyante dharmo jñānaṃ vairāgyam aiśvaryam adharmo 'jñānam avairāgyam anaiśvaryam /
SKBh zu SāṃKār, 65.2, 1.6 yaiḥ saptabhī rūpairdharmādibhir ātmānaṃ badhnāti tebhyaḥ saptabhyo rūpebhyo vinivṛttāṃ prakṛtiṃ paśyati //
SKBh zu SāṃKār, 67.2, 1.6 evaṃ samyagjñānādhigamād utpannasamyagjñānasya dharmādīnām akāraṇaprāptau /
SKBh zu SāṃKār, 67.2, 1.8 yathā nāgninā dagdhāni bījāni prarohaṇasamarthānyevam etāni dharmādīni bandhanāni na samarthāni /
SKBh zu SāṃKār, 67.2, 1.9 dharmādīnām akāraṇaprāptau saṃskāravaśād dhṛtaśarīras tiṣṭhati /
SKBh zu SāṃKār, 67.2, 1.10 jñānād vartamānadharmādharmakṣayaḥ kasmānna bhavati /
SKBh zu SāṃKār, 68.2, 1.1 dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttāvaikāntikam avaśyam ātyantikam anantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayam aikāntikātyantikam ityevaṃviśiṣṭaṃ kaivalyam āpnoti //