Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 1.1 upadiṣṭo dharmaḥ prativedam //
BaudhDhS, 1, 1, 6.1 dharmeṇādhigato yeṣāṃ vedaḥ saparibṛṃhaṇaḥ /
BaudhDhS, 1, 1, 8.2 cāturvaidyaṃ vikalpī ca aṅgavid dharmapāṭhakaḥ /
BaudhDhS, 1, 1, 9.2 prativaktā tu dharmasya netare tu sahasraśaḥ //
BaudhDhS, 1, 1, 11.1 yad vadanti tamomūḍhā mūrkhā dharmam ajānataḥ /
BaudhDhS, 1, 1, 12.1 bahudvārasya dharmasya sūkṣmā duranugā gatiḥ /
BaudhDhS, 1, 1, 13.1 dharmaśāstrarathārūḍhā vedakhaḍgadharā dvijāḥ /
BaudhDhS, 1, 1, 13.2 krīḍārtham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ //
BaudhDhS, 1, 1, 15.2 samīkṣya dharmavid buddhyā prāyaścittāni nirdiśet //
BaudhDhS, 1, 4, 1.1 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā /
BaudhDhS, 1, 7, 9.1 yad icched dharmasaṃtatim iti baudhāyanaḥ //
BaudhDhS, 1, 8, 53.3 upapattim avasthāṃ ca vijñāya śaucaṃ śaucajñaḥ kuśalo dharmepsuḥ samācaret //
BaudhDhS, 1, 10, 9.2 śāstrātigaḥ smṛto mūrkho dharmatantroparodhanāt //
BaudhDhS, 1, 10, 25.3 sa vai vārddhuṣiko nāma sarvadharmeṣu garhitaḥ //
BaudhDhS, 1, 20, 3.2 eṣā saha dharmaś caryatām iti /
BaudhDhS, 1, 20, 12.0 atrāpi ṣaṣṭhasaptamau kṣatradharmānugatau tatpratyayatvāt kṣatrasya //
BaudhDhS, 2, 1, 6.2 amatyā brāhmaṇaṃ hatvā duṣṭo bhavati dharmataḥ /
BaudhDhS, 2, 1, 17.3 anena śādhi māṃ rājan kṣatradharmam anusmaran //
BaudhDhS, 2, 2, 18.1 atha patitāḥ samavasāya dharmāṃś careyur itaretarayājakā itaretarādhyāpakā mitho vivahamānāḥ /
BaudhDhS, 2, 2, 22.2 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tacchiṣṭā dharmakṛtyeṣūpayojayanti //
BaudhDhS, 2, 4, 16.1 adhyāpanayājanapratigrahair aśaktaḥ kṣatradharmeṇa jīvet pratyanantaratvāt //
BaudhDhS, 2, 4, 17.2 atyugro hi kṣatradharmo brāhmaṇasya //
BaudhDhS, 2, 4, 18.3 gṛhṇīyātāṃ vipraviśau śastraṃ dharmavyapekṣayā //
BaudhDhS, 2, 9, 11.3 oṃ dharmaṃ tarpayāmi /
BaudhDhS, 2, 11, 9.1 tasya ha vā etasya dharmasya caturdhā bhedam eka āhuḥ /
BaudhDhS, 2, 13, 7.2 vāgyato vighasam aśnīyād evaṃ dharmo vidhīyata iti //
BaudhDhS, 2, 16, 4.2 tāni mucyātmavān bhavati vimukto dharmasaṃśayāt //
BaudhDhS, 3, 1, 1.1 atha śālīnayāyāvaracakracaradharmakāṅkṣiṇāṃ navabhir vṛttibhir vartamānānām //
BaudhDhS, 3, 7, 10.1 pūrvāhṇe pākayajñikadharmeṇāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvāthājyāhutīr upajuhoti /
BaudhDhS, 3, 10, 1.1 ukto varṇadharmaś cāśramadharmaś ca //
BaudhDhS, 3, 10, 1.1 ukto varṇadharmaś cāśramadharmaś ca //
BaudhDhS, 4, 1, 21.1 ṛtusnātāṃ na ced gacchen niyatāṃ dharmacāriṇīm /
BaudhDhS, 4, 1, 25.1 yogenāvāpyate jñānaṃ yogo dharmasya lakṣaṇam /
BaudhDhS, 4, 1, 30.1 etadādyaṃ tapaḥ śreṣṭham etad dharmasya lakṣaṇam /
BaudhDhS, 4, 2, 14.2 anādyāpeyapratiṣiddhabhojane viruddhadharmācarite ca karmaṇi /
BaudhDhS, 4, 4, 9.1 tad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //