Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 35.1 sa mahyaṃ bhavatīṃ prādāddharmādibhyo 'parāśca tāḥ /
KSS, 1, 5, 76.2 śuddhiścāsyānyato jātā nahi dharmo 'nyathā bhavet //
KSS, 1, 7, 89.2 māyākapotavapuṣaṃ dharmam anvapatad drutam //
KSS, 1, 7, 91.2 anyathā māṃ mṛtaṃ viddhi kas te dharmas tato bhavet //
KSS, 1, 7, 96.1 indradharmau tatastyaktvā rūpaṃ śyenakapotayoḥ /
KSS, 2, 5, 134.1 bhūtendriyānabhidroho dharmo hi paramo mataḥ /
KSS, 2, 5, 136.1 ko 'yaṃ dharmo dhruvaṃ dhūrtaracaneyaṃ kṛtānayā /
KSS, 2, 5, 137.1 iyacciraṃ mayā dharmo na jñāto bhagavatyayam /
KSS, 3, 1, 78.2 tato naṅkṣyati te dharmo daṇḍyo me ca bhaviṣyasi //
KSS, 3, 4, 88.1 āruroha varāśvaṃ ca darpodyaddharmanirjharam /
KSS, 3, 5, 14.2 nijadharmārjitānāṃ hi vināśo nāsti saṃpadām //
KSS, 3, 5, 50.1 itthaṃ dharmārjitā lakṣmīr āsaṃtatyanapāyinī /
KSS, 3, 5, 51.1 ato yateta dharmeṇa dhanam arjayituṃ pumān /
KSS, 3, 5, 52.2 kuru digvijayaṃ deva labdhuṃ dharmottarāṃ śriyam //
KSS, 3, 6, 152.2 maivaṃ vadīr na dharmo 'yaṃ mātā me gurupatny asi //
KSS, 3, 6, 153.1 tato 'bravīt kālarātrir dharmaṃ ced vetsi dehi tat /
KSS, 3, 6, 153.2 prāṇān me prāṇadānāddhi dharmaḥ ko 'bhyadhiko bhavet //
KSS, 3, 6, 154.2 gurutalpābhigamanaṃ kutra dharmo bhaviṣyati //
KSS, 5, 1, 26.2 yaśase na na dharmāya jāyetānuśayāya tu //
KSS, 5, 1, 169.1 tvayā dharmasahāyena samuttīrṇo 'ham āpadaḥ /
KSS, 6, 1, 18.1 tāta tyaktatrayīdharmastvam adharmaṃ niṣevase /
KSS, 6, 1, 21.1 tacchrutvā sa vaṇik prāha na dharmasyaikarūpatā /
KSS, 6, 1, 21.2 anyo lokottaraḥ putra dharmo 'nyaḥ sārvalaukikaḥ //
KSS, 6, 1, 24.1 upakārasya dharmatve vivādo nāsti kasyacit /
KSS, 6, 1, 27.1 tataḥ sa tatpitā khedād gatvā dharmānuśāsituḥ /
KSS, 6, 1, 30.2 nṛpatir dharmacaryārthaṃ dvau māsau vadhanigraham //
KSS, 6, 1, 39.2 tadrakṣaṇopakārācca dharmaḥ ko 'bhyadhiko vada //
KSS, 6, 1, 40.1 tad etat tava dharmāya mumukṣāyai ca darśitam /
KSS, 6, 1, 42.1 dharmopadeśād devena kṛtī tāvad ahaṃ kṛtaḥ /
KSS, 6, 1, 106.1 evaṃ bhavanti bhadrāṇi dharmād eva yadādarāt /
KSS, 6, 1, 107.2 kaliṅgadatto dharmaikasādaro nijagāda tām //
KSS, 6, 1, 108.1 satyaṃ samyakkṛto 'lpo 'pi dharmo bhūriphalo bhavet /
KSS, 6, 1, 132.1 iti dharmataror mūlam aśuddhaṃ yasya mānasam /
KSS, 6, 2, 8.1 tatraikadeśe śuśrāva dharmapāṭhakabhikṣuṇā /
KSS, 6, 2, 35.2 sa hi dharmasahāyo me na vipriyakaraḥ punaḥ //
KSS, 6, 2, 36.1 tatprasādāt kṣamādharmaṃ bhagavatyāptavāhanam /
KSS, 6, 2, 45.1 ityādi sa nṛpaḥ śrutvā vihāre dharmapāṭhakāt /