Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Abhidhānacintāmaṇi
Acintyastava
Ayurvedarasāyana
Aṣṭāvakragīta
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Padārthacandrikā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasikapriyā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 7, 10.0 manasā sṛṣṭā āpaś ca varuṇaś cāpo hāsmai śraddhāṃ saṃnamante puṇyāya karmaṇe varuṇo 'sya prajāṃ dharmeṇa dādhāraivam ete manaḥ pitaraṃ paricaranty āpaś ca varuṇaś ca //
AĀ, 5, 3, 3, 16.0 athātaḥ svādhyāyadharmaṃ vyākhyāsyāmaḥ //
Aitareyabrāhmaṇa
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
Atharvaveda (Paippalāda)
AVP, 1, 32, 1.1 yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi /
AVP, 1, 71, 1.2 sa te dharmam adīdharad dhāteva bhuvanebhyaḥ //
AVP, 1, 92, 3.2 somo rājā varuṇo mitradharmā mayi śremāṇam upa saṃ namantu //
AVP, 10, 2, 1.1 tvayīndriyaṃ tvayi varcas tvaṃ dharmapatir bhava /
Atharvaveda (Śaunaka)
AVŚ, 1, 25, 1.1 yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi /
AVŚ, 9, 10, 25.2 ukṣāṇaṃ pṛśnim apacanta vīrās tāni dharmāṇi prathamāny āsan //
AVŚ, 11, 7, 17.1 ṛtaṃ satyaṃ tapo rāṣṭraṃ śramo dharmaś ca karma ca /
AVŚ, 12, 5, 7.0 ojaś ca tejaś ca sahaś ca balaṃ ca vāk cendriyaṃ ca śrīś ca dharmaś ca //
AVŚ, 18, 3, 1.2 dharmaṃ purāṇam anupālayantī tasyai prajāṃ draviṇaṃ ceha dhehi //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 1.1 upadiṣṭo dharmaḥ prativedam //
BaudhDhS, 1, 1, 6.1 dharmeṇādhigato yeṣāṃ vedaḥ saparibṛṃhaṇaḥ /
BaudhDhS, 1, 1, 8.2 cāturvaidyaṃ vikalpī ca aṅgavid dharmapāṭhakaḥ /
BaudhDhS, 1, 1, 9.2 prativaktā tu dharmasya netare tu sahasraśaḥ //
BaudhDhS, 1, 1, 11.1 yad vadanti tamomūḍhā mūrkhā dharmam ajānataḥ /
BaudhDhS, 1, 1, 12.1 bahudvārasya dharmasya sūkṣmā duranugā gatiḥ /
BaudhDhS, 1, 1, 13.1 dharmaśāstrarathārūḍhā vedakhaḍgadharā dvijāḥ /
BaudhDhS, 1, 1, 13.2 krīḍārtham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ //
BaudhDhS, 1, 1, 15.2 samīkṣya dharmavid buddhyā prāyaścittāni nirdiśet //
BaudhDhS, 1, 4, 1.1 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā /
BaudhDhS, 1, 7, 9.1 yad icched dharmasaṃtatim iti baudhāyanaḥ //
BaudhDhS, 1, 8, 53.3 upapattim avasthāṃ ca vijñāya śaucaṃ śaucajñaḥ kuśalo dharmepsuḥ samācaret //
BaudhDhS, 1, 10, 9.2 śāstrātigaḥ smṛto mūrkho dharmatantroparodhanāt //
BaudhDhS, 1, 10, 25.3 sa vai vārddhuṣiko nāma sarvadharmeṣu garhitaḥ //
BaudhDhS, 1, 20, 3.2 eṣā saha dharmaś caryatām iti /
BaudhDhS, 1, 20, 12.0 atrāpi ṣaṣṭhasaptamau kṣatradharmānugatau tatpratyayatvāt kṣatrasya //
BaudhDhS, 2, 1, 6.2 amatyā brāhmaṇaṃ hatvā duṣṭo bhavati dharmataḥ /
BaudhDhS, 2, 1, 17.3 anena śādhi māṃ rājan kṣatradharmam anusmaran //
BaudhDhS, 2, 2, 18.1 atha patitāḥ samavasāya dharmāṃś careyur itaretarayājakā itaretarādhyāpakā mitho vivahamānāḥ /
BaudhDhS, 2, 2, 22.2 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tacchiṣṭā dharmakṛtyeṣūpayojayanti //
BaudhDhS, 2, 4, 16.1 adhyāpanayājanapratigrahair aśaktaḥ kṣatradharmeṇa jīvet pratyanantaratvāt //
BaudhDhS, 2, 4, 17.2 atyugro hi kṣatradharmo brāhmaṇasya //
BaudhDhS, 2, 4, 18.3 gṛhṇīyātāṃ vipraviśau śastraṃ dharmavyapekṣayā //
BaudhDhS, 2, 9, 11.3 oṃ dharmaṃ tarpayāmi /
BaudhDhS, 2, 11, 9.1 tasya ha vā etasya dharmasya caturdhā bhedam eka āhuḥ /
BaudhDhS, 2, 13, 7.2 vāgyato vighasam aśnīyād evaṃ dharmo vidhīyata iti //
BaudhDhS, 2, 16, 4.2 tāni mucyātmavān bhavati vimukto dharmasaṃśayāt //
BaudhDhS, 3, 1, 1.1 atha śālīnayāyāvaracakracaradharmakāṅkṣiṇāṃ navabhir vṛttibhir vartamānānām //
BaudhDhS, 3, 7, 10.1 pūrvāhṇe pākayajñikadharmeṇāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvāthājyāhutīr upajuhoti /
BaudhDhS, 3, 10, 1.1 ukto varṇadharmaś cāśramadharmaś ca //
BaudhDhS, 3, 10, 1.1 ukto varṇadharmaś cāśramadharmaś ca //
BaudhDhS, 4, 1, 21.1 ṛtusnātāṃ na ced gacchen niyatāṃ dharmacāriṇīm /
BaudhDhS, 4, 1, 25.1 yogenāvāpyate jñānaṃ yogo dharmasya lakṣaṇam /
BaudhDhS, 4, 1, 30.1 etadādyaṃ tapaḥ śreṣṭham etad dharmasya lakṣaṇam /
BaudhDhS, 4, 2, 14.2 anādyāpeyapratiṣiddhabhojane viruddhadharmācarite ca karmaṇi /
BaudhDhS, 4, 4, 9.1 tad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 4, 17.1 athainam ekaśikhas triśikhaḥ pañcaśikho vā yathaivaiṣāṃ kuladharmaḥ syāt //
BaudhGS, 2, 8, 11.1 apareṇāgniṃ dharmāya svāhā adharmāya svāhā iti //
BaudhGS, 2, 9, 17.2 parivrājako gataśrīḥ snātako rājā vā dharmayuktaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 10, 14.0 athainaṃ kṣaitrapatyaṃ ye sanābhayo bhavanti te prāśnanti yathā vaiṣāṃ kuladharmo bhavati //
BhārGS, 3, 13, 1.0 apareṇāgniṃ hastena parimṛjya dharmāya svāhādharmāya svāhā dhruvāya svāhā kṣayāya svāheti //
BhārGS, 3, 18, 5.0 yā evāgnihotre devatās tā aupāsane ya evāhitāgner dharmaḥ sa eva dharmo ya evāhitāgner lokaḥ sa evaupāsanikasyeti śāṭyāyanibrāhmaṇaṃ bhavati //
BhārGS, 3, 18, 5.0 yā evāgnihotre devatās tā aupāsane ya evāhitāgner dharmaḥ sa eva dharmo ya evāhitāgner lokaḥ sa evaupāsanikasyeti śāṭyāyanibrāhmaṇaṃ bhavati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 9.0 tatraiṣo 'tyantapradeśo ye kecana paurṇamāsīm amāvāsyāṃ vā dharmā anārabhyāmnāyanta ubhayatraiva te kriyante //
BhārŚS, 7, 6, 7.0 tatra ya upabhṛto dharmā ye ca dhruvāyāḥ pṛṣadājyadhānyām api kriyeran //
BhārŚS, 7, 6, 9.0 sruvadharmāḥ svadhitau payodharmāḥ paśau //
BhārŚS, 7, 6, 9.0 sruvadharmāḥ svadhitau payodharmāḥ paśau //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 14.2 tacchreyo rūpam atyasṛjata dharmam /
BĀU, 1, 4, 14.3 tad etat kṣatrasya kṣatraṃ yad dharmaḥ /
BĀU, 1, 4, 14.4 tasmād dharmāt paraṃ nāsti /
BĀU, 1, 4, 14.5 atho abalīyān balīyāṃsam āśaṃsate dharmeṇa /
BĀU, 1, 4, 14.7 yo vai sa dharmaḥ satyaṃ vai tat /
BĀU, 1, 4, 14.8 tasmāt satyaṃ vadantam āhur dharmaṃ vadatīti /
BĀU, 1, 4, 14.9 dharmaṃ vā vadantaṃ satyaṃ vadatīti /
BĀU, 1, 5, 23.3 taṃ devāś cakrire dharmaṃ sa evādya sa u śva iti /
BĀU, 2, 5, 11.1 ayaṃ dharmaḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 11.2 asya dharmasya sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 11.3 yaś cāyam asmin dharme tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ dhārmas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 4, 4, 5.1 sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ /
BĀU, 4, 4, 5.1 sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ /
BĀU, 5, 15, 1.2 tat tvam pūṣann apāvṛṇu satyadharmāya dṛṣṭaye /
Chāndogyopaniṣad
ChU, 2, 1, 4.1 sa ya etad evaṃ vidvān sādhu sāmety upāste 'bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ //
ChU, 2, 23, 1.1 trayo dharmaskandhāḥ /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 2, 1.3 yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ /
ChU, 7, 7, 1.3 dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokam amuṃ ca vijñānenaiva vijānāti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 15.0 saha dharmaiḥ sarvatra pṛṣṭhyaḥ syāt //
DrāhŚS, 9, 3, 1.0 viśvajiti vairāje dharmān kuryāt //
Gautamadharmasūtra
GautDhS, 1, 1, 1.0 vedo dharmamūlam //
GautDhS, 1, 1, 3.0 dṛṣṭo dharmavyatikramaḥ sāhasaṃ ca mahatām //
GautDhS, 1, 4, 5.1 saṃyogamantraḥ prājāpatye saha dharmaś caryatām iti //
GautDhS, 1, 4, 20.1 pratilomās tu dharmahīnāḥ //
GautDhS, 1, 6, 22.1 tanmūlatvād dharmasya śruteś ca //
GautDhS, 1, 8, 3.1 prasūtirakṣaṇam asaṃkaro dharmaḥ //
GautDhS, 1, 9, 1.1 sa vidhipūrvakaṃ snātvā bhāryām adhigamyayathoktān gṛhasthadharmān prayuñjāna imāni vratāny anukarṣet //
GautDhS, 1, 9, 46.1 na pūrvāhṇamadhyaṃdināparāhṇān aphalān kuryādyathāśakti dharmārthakāmebhyaḥ //
GautDhS, 1, 9, 47.1 teṣu tu dharmottaraḥ syāt //
GautDhS, 2, 2, 11.1 dharmasya hyaṃśabhāg bhavatīti //
GautDhS, 2, 2, 19.1 tasya ca vyavahāro vedo dharmaśāstrāṇy aṅgānyupavedāḥ purāṇam //
GautDhS, 2, 2, 20.1 deśajātikuladharmāś cāmnāyair aviruddhāḥ pramāṇam //
GautDhS, 2, 2, 22.1 tebhyo yathādhikāram arthān pratyavahṛtya dharmavyavasthā //
GautDhS, 2, 2, 29.1 varṇāśramāḥ svasvadharmaniṣṭhāḥ pretya karmaphalamanubhūya tataḥ śeṣena viśiṣṭadeśajātikularūpāyuḥśrutacitravittasukhamedhaso janma pratipadyante //
GautDhS, 2, 4, 11.1 sākṣisabhyarājakartṛṣu doṣo dharmatantrapīḍāyām //
GautDhS, 2, 4, 31.1 sarvadharmebhyo garīyaḥ prāḍvivāke satyavacanaṃ satyavacanam //
GautDhS, 2, 6, 28.1 paṅktipāvanaḥ ṣaḍaṅgavij jyeṣṭhasāmikas triṇāciketastrimadhus trisuparṇaḥ pañcāgniḥ snātako mantrabrāhmaṇavid dharmajño brahmadeyānusaṃtāna iti //
GautDhS, 2, 8, 37.1 vadhyāś ca dharmārthe //
GautDhS, 2, 9, 1.1 asvatantrā dharme strī //
GautDhS, 2, 9, 24.1 dravyādānaṃ vivāhasiddhyarthaṃ dharmatantrasaṃyoge ca śūdrāt //
GautDhS, 2, 9, 32.1 dharmatantrapīḍāyām tasyākaraṇe doṣo doṣaḥ //
GautDhS, 3, 1, 1.1 ukto varṇadharmaś cāśramadharmaś ca //
GautDhS, 3, 1, 1.1 ukto varṇadharmaś cāśramadharmaś ca //
GautDhS, 3, 9, 8.1 oṃ bhūr bhuvaḥ svas tapaḥ satyaṃ yaśaḥ śrīr ūrg iḍaujas tejo varcaḥ puruṣo dharmaḥ śiva ityetair grāsānumantraṇaṃ pratimantraṃ manasā //
GautDhS, 3, 10, 4.1 vibhāge tu dharmavṛddhiḥ //
GautDhS, 3, 10, 47.1 catvāraś caturṇāṃ pāragā vedānāṃ prāg uttamāttraya āśramiṇaḥ pṛthag dharmavidas traya etān daśāvarān pariṣadityācakṣate //
GautDhS, 3, 10, 50.1 dharmiṇāṃ viśeṣeṇa svargaṃ lokaṃ dharmavid āpnoti jñānābhiniveśābhyām //
GautDhS, 3, 10, 51.1 iti dharmo dharmaḥ //
GautDhS, 3, 10, 51.1 iti dharmo dharmaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 27.0 mekhalādhāraṇabhaikṣacaryadaṇḍadhāraṇasamidādhānodakopasparśanaprātarabhivādā ity ete nityadharmāḥ //
Gopathabrāhmaṇa
GB, 1, 2, 4, 9.0 sa yad aharahar ācāryāya kule 'nutiṣṭhate so 'nuṣṭhāya brūyād dharma gupto mā gopāyeti //
GB, 1, 2, 4, 10.0 dharmo hainaṃ gupto gopāyati //
GB, 1, 5, 24, 6.1 yo brahmavit so 'bhikaro 'stu vaḥ śivo dhiyā dhīro rakṣatu dharmam etam /
GB, 1, 5, 24, 7.2 divyaṃ bhayaṃ rakṣata dharmam udyataṃ yajñaṃ kālāśa stutigopanāyanam //
GB, 2, 2, 13, 14.0 dharmo manuṣyāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 9, 12.0 athaitasya kṣaitrapatyasya ye sanābhayo bhavanti te prāśnanti yathaivaiṣāṃ kuladharmo bhavati //
HirGS, 2, 19, 6.1 tata ekavedyāntebhyaḥ kṛṣṇadvaipāyanāya jātūkarṇyāya tarukṣāya tṛṇabindave varmiṇe varūthine vājine vājaśravase satyaśravase suśravase sutaśravase somaśuṣmāyaṇāya satvavate bṛhadukthāya vāmadevāya vājiratnāya haryajvāyanāyodamayāya gautamāya ṛṇaṃjayāya ṛtaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave śibintāya parāśarāya viṣṇave rudrāya skandāya kāśīśvarāya jvarāya dharmāyārthāya kāmāya krodhāya vasiṣṭhāyendrāya tvaṣṭre kartre dhartre dhātre mṛtyave savitre sāvitryai vedebhyaśca pṛthakpṛthagṛgvedāya yajurvedāya sāmavedāyātharvavedāyetihāsapurāṇāyeti //
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 18, 23.0 uktā dharmāḥ saṃvatsareṣu //
JaimGS, 2, 9, 27.5 ahiṃsakasya dāntasya dharmajitadhanasya ca /
Kauśikasūtra
KauśS, 2, 8, 19.0 utsṛjāmi brāhmaṇāyotsṛjāmi kṣatriyāyotsṛjāmi vaiśyāya dharmo me janapade caryatām iti //
KauśS, 9, 6, 5.1 dvāryayor mṛtyave dharmādharmābhyām //
KauśS, 11, 3, 35.1 yathākuladharmaṃ vā //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 24.1 vedo hi dharmamūlam //
Kauṣītakyupaniṣad
KU, 2, 1.15 eṣa dharmo 'yācato bhavati /
Kaṭhopaniṣad
KaṭhUp, 1, 21.1 devair atrāpi vicikitsitaṃ purā na hi sujñeyam aṇur eṣa dharmaḥ /
KaṭhUp, 2, 14.1 anyatra dharmād anyatrādharmād anyatrāsmāt kṛtākṛtāt /
KaṭhUp, 4, 14.2 evaṃ dharmān pṛthak paśyaṃs tān evānu vidhāvati //
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 7.0 dharmamātreṣu samuccayo 'virodhāt //
KātyŚS, 5, 8, 17.0 śrapaṇapeṣaṇaviparyāse 'pi dharmāḥ //
KātyŚS, 5, 11, 3.0 paurṇamāsadharmā barhirvarjam //
KātyŚS, 6, 10, 17.0 darvihomāḥ paurṇamāsadharmā juhotyaviśeṣāt //
KātyŚS, 15, 4, 13.0 varuṇāya dharmapataya iti //
KātyŚS, 15, 9, 32.0 puroḍāśadharmā dravyasāmānyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 2, 4.0 dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brahmacaryaṃ carati malajñur abalaḥ kṛśaḥ sarvaṃ sa vindate snātvā yat kiṃcin manasecchaty etenaiva dharmeṇa sādhv adhīte //
KāṭhGS, 40, 8.1 yathākuladharmaṃ vā //
KāṭhGS, 54, 6.0 dharmādharmayor dvāre mṛtyave ca //
KāṭhGS, 62, 6.0 sviṣṭakṛddharmeṇa vahānnaṃ vaha māṃsaṃ jātavedaḥ pitṛbhya iti juhuyāt //
KāṭhGS, 65, 2.0 etenaiva dharmeṇa sampradāya niparaṇaṃ kuryāt //
KāṭhGS, 66, 1.0 atha prathamaśrāddhasyāṣṭakayā dharmo vyākhyātaḥ //
KāṭhGS, 67, 1.0 athetarasya śrāddhasyāṣṭakayā dharmo vyākhyātaḥ //
KāṭhGS, 68, 1.0 athetarasya paśuśrāddhasyāṣṭakayā dharmo vyākhyātaḥ //
KāṭhGS, 69, 1.0 athetarasya māsi māsi śrāddhasyāṣṭakayā dharmo vyākhyātaḥ //
Kāṭhakasaṃhitā
KS, 8, 7, 8.0 dharmadhṛtyā juhoti //
KS, 8, 7, 9.0 dharmadhṛtam evainaṃ karoti //
KS, 15, 6, 43.0 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantāṃ te 'smai vācaṃ suvantām //
KS, 15, 6, 43.0 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantāṃ te 'smai vācaṃ suvantām //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 4, 10.14 dharmo mā dharmaṇaḥ pātu /
MS, 1, 5, 11, 42.0 dharmo mā dharmaṇaḥ pātu //
MS, 1, 11, 1, 2.2 viśvaṃ hy asyāṃ bhuvanam āviveśa tasyāṃ devaḥ savitā dharmaṃ sāviṣat //
MS, 2, 6, 6, 22.0 varuṇāya dharmasya pataye yavamayaṃ carum //
MS, 2, 6, 8, 3.3 somā indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantu //
MS, 2, 6, 8, 3.3 somā indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantu //
MS, 3, 16, 5, 8.1 upa śreṣṭhā na āśiro devayor dharmā asthiran /
MS, 4, 4, 2, 1.28 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantv iti /
MS, 4, 4, 2, 1.28 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantv iti /
MS, 4, 4, 2, 1.29 ete vai devā dharmadhṛto yad ime prāṇāḥ /
Mānavagṛhyasūtra
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
MānGS, 1, 2, 7.1 etena dharmeṇa sādhvadhīte //
MānGS, 1, 5, 6.0 tacchaṃyor āvṛṇīmaha iti mārjayitvā vāsāṃsy utsṛjyācāryān pitṛdharmeṇa tarpayanti //
MānGS, 1, 7, 11.1 saṃjuṣṭāṃ dharmeṇopayaccheta brāhmeṇa śaulkena vā //
MānGS, 1, 14, 20.1 etena dharmeṇa ṛtāvṛtau saṃnipātayet //
MānGS, 2, 12, 7.0 dharmāyādharmāyeti dvāre //
MānGS, 2, 16, 5.1 etena dharmeṇa caturo māsān sarpabaliṃ hṛtvā viramati //
Pañcaviṃśabrāhmaṇa
PB, 1, 9, 2.0 pretir asi dharmaṇe tvā dharmaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 6, 7, 10.0 prakkāṇā iva sarpanti pratikūlam iva hītaḥ svargo lokaḥ tsaranta iva sarpanti mṛgadharmo vai yajño yajñasya śāntyā apratrāsāya //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 15, 5, 31.0 vidharma bhavati dharmasya vidhṛtyai //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 12.1 athemām ṛcaṃ japanti ubhā kavī yuvā yo no dharmaḥ parāpatat /
PārGS, 3, 4, 18.1 niṣṭhitāṃ prapadyate dharma sthūṇārājaṃ śrī stūpam ahorātre dvāraphalake /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 8, 9.0 agnidagdhe ghṛtāktān yavāñ juhuyāj jātaḥ pareṇa dharmeṇety etenāgnaye svāheti ca //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 10.9 samidhyamānaḥ prathamo nu dharmaḥ /
Taittirīyasaṃhitā
TS, 1, 8, 10, 8.1 varuṇāya dharmapataye yavamayaṃ carum //
TS, 1, 8, 10, 16.1 varuṇo dharmapatīnām //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
Taittirīyopaniṣad
TU, 1, 11, 1.3 dharmaṃ cara /
TU, 1, 11, 1.7 dharmānna pramaditavyam /
TU, 1, 11, 4.1 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te tatra varteran tathā tatra vartethāḥ /
TU, 1, 11, 4.3 ye tatra brāhmaṇāḥ saṃmarśinaḥ yuktā āyuktāḥ alūkṣā dharmakāmāḥ syuḥ yathā te teṣu varteran tathā teṣu vartethāḥ /
Taittirīyāraṇyaka
TĀ, 2, 19, 2.0 yasmai namas tacchiro dharmo mūrdhānaṃ brahmottarā hanur yajño 'dharā viṣṇur hṛdayaṃ saṃvatsaraḥ prajananam aśvinau pūrvapādāv atrir madhyaṃ mitrāvaruṇāv aparapādāv agniḥ pucchasya prathamaṃ kāṇḍaṃ tata indras tataḥ prajāpatir abhayaṃ caturtham //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 9.0 vanasthasya śrāmaṇakāgneḥ kuṇḍam ādhānaviśeṣaṃ ca dharme vakṣyāmaḥ //
VaikhGS, 2, 8, 7.0 tasmā āśramadharmāṇyācakṣīta //
VaikhGS, 2, 8, 11.0 kāṣāyājinayoranyataravāsā jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yathokteṣu varṇeṣu brahmacāridharmāṇyanutiṣṭhatīti vijñāyate //
VaikhGS, 2, 12, 13.0 tathaiva naiṣṭhiko yāvajjīvam āśramadharmāṇy anutiṣṭhetopākurvāṇo vedamadhītya snāyāditi vijñāyate //
VaikhGS, 3, 1, 5.0 yugapaddharmānuvartinau syātāmiti vācānumānyāgnikāryaṃ svayaṃ kṛtvā yatkanyāmarhayitvā dadyātsa prājāpatyo bhavati //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 4, 9.0 tataḥ prabhṛti gārhasthyaṃ dharmamanutiṣṭhatīti vijñāyate //
Vaitānasūtra
VaitS, 3, 5, 18.1 athāgnīṣomīye paśāv uktā dharmāḥ /
VaitS, 3, 10, 13.1 hotre praugastotrāya prasauti pretir asi dharmaṇe tvā dharmaṃ jinva /
Vasiṣṭhadharmasūtra
VasDhS, 1, 1.1 athātaḥ puruṣaniḥśreyasārthaṃ dharmajijñāsā //
VasDhS, 1, 4.1 śrutismṛtivihito dharmaḥ //
VasDhS, 1, 7.1 agṛhyamāṇakāraṇo dharmaḥ //
VasDhS, 1, 10.1 tasmin deśe ye dharmā ye cācārās te sarvatra pratyetavyāḥ //
VasDhS, 1, 11.1 na tv anye pratilomakadharmāṇām //
VasDhS, 1, 16.1 traividyavṛddhā yaṃ brūyur dharmaṃ dharmavido janāḥ /
VasDhS, 1, 16.1 traividyavṛddhā yaṃ brūyur dharmaṃ dharmavido janāḥ /
VasDhS, 1, 16.2 pavane pāvane caiva sa dharmo nātra saṃśaya iti //
VasDhS, 1, 17.1 deśadharmajātidharmakuladharmāñ śrutyabhāvād abravīn manuḥ //
VasDhS, 1, 17.1 deśadharmajātidharmakuladharmāñ śrutyabhāvād abravīn manuḥ //
VasDhS, 1, 17.1 deśadharmajātidharmakuladharmāñ śrutyabhāvād abravīn manuḥ //
VasDhS, 1, 40.1 brāhmaṇo dharmān prabrūyāt //
VasDhS, 1, 42.1 rājā tu dharmeṇānuśāsan ṣaṣṭhaṃ dhanasya haret //
VasDhS, 2, 50.2 pañca māṣās tu viṃśatyā evaṃ dharmo na hīyata iti //
VasDhS, 3, 6.1 yad vadanti tamomūḍhā mūrkhā dharmam ajānataḥ /
VasDhS, 3, 7.2 sa dharma iti vijñeyo netareṣāṃ sahasraśaḥ //
VasDhS, 3, 19.1 triṇāciketaḥ pañcāgnis trisuparṇaś caturmedhā vājasaneyī ṣaḍaṅgavid brahmadeyānusantānaś chandogo jyeṣṭhasāmago mantrabrāhmaṇavidyaś ca dharmān adhīte yasya ca daśapuruṣaṃ mātṛpitṛvaṃśaḥ śrotriyo vijñāyate vidvāṃsaḥ snātakāś caite paṅktipāvanā bhavanti //
VasDhS, 3, 20.1 cāturvidyaṃ vikalpī ca aṅgavid dharmapāṭhakaḥ /
VasDhS, 6, 1.1 ācāraḥ paramo dharmaḥ sarveṣām iti niścayaḥ /
VasDhS, 6, 7.1 ācārāt phalate dharma ācārāt phalate dhanam /
VasDhS, 6, 9.1 āhāranirhāravihārayogāḥ susaṃvṛtā dharmavidā tu kāryāḥ /
VasDhS, 6, 22.1 vrateṣu niyameṣu cejyādhyayanadharmeṣu //
VasDhS, 10, 30.1 paiśunyamatsarābhimānāhaṅkārāśraddhānārjavātmastavaparagarhādambhalobhamohakrodhāsūyāvivarjanaṃ sarvāśramāṇāṃ dharma iṣṭaḥ //
VasDhS, 17, 71.2 bhrūṇāni tāvanti hatāni tābhyāṃ mātāpitṛbhyām iti dharmavādaḥ //
VasDhS, 17, 77.1 yadi dharmārthābhyāṃ pravāsaṃ pratyanukāmā na syād yathā preta evaṃ vartitavyaṃ syāt //
VasDhS, 18, 14.2 na cāsyopadiśed dharmaṃ na cāsya vratam ādiśet //
VasDhS, 18, 15.1 yaś cāsyopadiśed dharmaṃ yaś cāsya vratam ādiśet /
VasDhS, 18, 18.1 kṛṣṇavarṇā yā rāmā ramaṇāyaiva na dharmāya na dharmāyeti //
VasDhS, 18, 18.1 kṛṣṇavarṇā yā rāmā ramaṇāyaiva na dharmāya na dharmāyeti //
VasDhS, 19, 7.1 deśadharmajātikuladharmān sarvān evaitān anupraviśya rājā caturo varṇān svadharme sthāpayet //
VasDhS, 19, 7.1 deśadharmajātikuladharmān sarvān evaitān anupraviśya rājā caturo varṇān svadharme sthāpayet //
VasDhS, 19, 9.1 daṇḍas tu deśakāladharmavayovidyāsthānaviśeṣair hiṃsākrośayoḥ kalpyaḥ //
VasDhS, 19, 46.2 taṃ ced vā ghātayed rājā hanti dharmeṇa duṣkṛtam iti //
VasDhS, 21, 9.1 vyavāye tīrthagamane dharmebhyas tu nivartate //
VasDhS, 21, 16.1 brāhmaṇaś ced aprekṣāpūrvaṃ brāhmaṇadārān abhigacched anivṛttadharmakarmaṇaḥ kṛcchro nivṛttadharmakarmaṇo 'tikṛcchraḥ //
VasDhS, 21, 16.1 brāhmaṇaś ced aprekṣāpūrvaṃ brāhmaṇadārān abhigacched anivṛttadharmakarmaṇaḥ kṛcchro nivṛttadharmakarmaṇo 'tikṛcchraḥ //
VasDhS, 23, 44.1 anugrahārthaṃ viprāṇāṃ manur dharmabhṛtāṃ varaḥ /
VasDhS, 25, 8.1 yogāt samprāpyate jñānaṃ yogo dharmasya lakṣaṇam /
VasDhS, 28, 5.2 gacchanti mānuṣān paścān naitā duṣyanti dharmataḥ //
VasDhS, 28, 7.1 trīṇi striyaḥ pātakāni loke dharmavido viduḥ /
VasDhS, 28, 19.1 prīyatāṃ dharmarājeti yad vā manasi vartate /
VasDhS, 30, 1.1 dharmaṃ carata mādharmaṃ satyaṃ vadata mānṛtam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 39.2 bṛhaspatir vāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
VSM, 15, 6.2 pretinā dharmaṇā dharmaṃ jinva /
Vārāhagṛhyasūtra
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 4, 15.0 tena dharmeṇa punar apo 'bhimantryāparaṃ keśāntam abhyundyād uttaraṃ ca //
VārGS, 6, 29.1 etena dharmeṇa dvādaśavarṣāṇy ekavede brahmacaryaṃ caret /
VārGS, 6, 31.0 etena dharmeṇa sādhv adhīte //
VārGS, 8, 7.1 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān vā dakṣiṇāyanaṃ vādhītyāthotsṛjanty etena dharmeṇa ṛtam avādiṣaṃ satyam avādiṣaṃ brahmāvādiṣaṃ tan mām āvīt tadvaktāram āvīd āvīn mām āvīd vaktāram /
VārGS, 10, 11.0 asaṃspṛṣṭāṃ dharmeṇopayaccheta brāhmeṇa śaulkena vā //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 3.1 sarvārthaṃ dharmaṃ prathamam /
VārŚS, 1, 1, 1, 27.1 tūṣṇīkāṃ darvihomadharmaḥ //
VārŚS, 1, 1, 1, 63.1 arthakāraṇād dharmān āvartayed vacanād vā //
VārŚS, 1, 1, 1, 68.1 dharmaviniyoge 'nāmnāte yathārthaṃ mantrān saṃnamayet //
VārŚS, 1, 1, 1, 70.1 pradhānānāṃ dharmavipratiṣedhe bhūyastve na dharmān viniyacchet tulyāṃ pūrvacodanayā //
VārŚS, 1, 1, 1, 70.1 pradhānānāṃ dharmavipratiṣedhe bhūyastve na dharmān viniyacchet tulyāṃ pūrvacodanayā //
VārŚS, 1, 1, 4, 35.3 iti japitvā sarveṣu samidha ādhāya tena dharmeṇa paryukṣati //
VārŚS, 1, 2, 2, 36.1 tena dharmeṇa prātardohāya vatsān apākaroti //
VārŚS, 1, 2, 3, 29.1 tena dharmeṇa pariṣicya mārjayantāṃ pitaro mārjayantāṃ pitāmahā mārjayantāṃ prapitāmahā iti barhiṣi trīn udakāñjalīn ninīya nihnute 'ñjaliṃ kṛtvā namo vaḥ pitaro manyave /
VārŚS, 1, 2, 4, 9.1 prokṣaṇīr dharmaiḥ saṃskṛtya brahmann apaḥ praṇeṣyāmīty āmantryāvadhāya pavitre sphyena saha praṇayati samaṃ prāṇair dhārayamāṇaḥ ko vaḥ praṇayati sa vaḥ praṇayatu /
VārŚS, 1, 2, 4, 51.1 trir etena dharmeṇa //
VārŚS, 1, 2, 4, 61.1 tena dharmeṇānabhibhujan kṛṣṇājinam āstīrya dhiṣaṇāsi pārvatīti dṛṣadam ādadhāti //
VārŚS, 1, 3, 1, 7.1 etena dharmeṇottarasminn aṣṭāv upadhāya citaḥ stha paricitaḥ stheti śeṣam upadadhāti //
VārŚS, 1, 3, 1, 41.1 etena dharmeṇa trir yajuṣā harati tūṣṇīṃ caturtham //
VārŚS, 1, 5, 2, 20.1 tena dharmeṇa punar avokṣyāntaritaṃ rakṣo 'ntaritā arātaya iti tṛṇena triḥ paryagniṃ kṛtvā vartma kurvann udag udvāsayati gharmo 'si rāyaspoṣavanir ihorjaṃ śrayasveti //
VārŚS, 1, 5, 2, 41.1 tena dharmeṇonmṛjyāvamṛjya vā prajāṃ me yaccheti sādayati //
VārŚS, 1, 5, 2, 51.1 dīdihi dīdāya dīdidāya svāheti paryāyaiḥ sarveṣu samidha ādhāya tena dharmeṇa paryukṣati //
VārŚS, 1, 6, 1, 24.0 etena dharmeṇottarābhyāṃ paryāyābhyāṃ trir yajuṣā harati tūṣṇīṃ caturtham //
VārŚS, 1, 6, 2, 12.1 pṛṣadājyadhūmair dadhi saṃskaroty upabhṛddharmaiḥ pṛṣadājyadhānīṃ pātrāṇi ca pātradharmaiḥ dvitīyāni //
VārŚS, 1, 6, 2, 12.1 pṛṣadājyadhūmair dadhi saṃskaroty upabhṛddharmaiḥ pṛṣadājyadhānīṃ pātrāṇi ca pātradharmaiḥ dvitīyāni //
VārŚS, 1, 7, 4, 45.1 etena dharmeṇa sviṣṭakṛdantaiḥ pracarati //
VārŚS, 1, 7, 4, 68.1 trir etena dharmeṇa //
VārŚS, 1, 7, 5, 9.1 atra pañca saṃvatsarāṇyetena dharmeṇa phālgunārambhaṇān phālgunīsamāpanāṃs trīn saṃvatsarān iṣṭvā caitryārambhaṇau caitrīsamāpanau dvau yajeta //
VārŚS, 1, 7, 5, 13.1 paśunā cāturmāsyakān dharmān karoti //
VārŚS, 2, 1, 5, 5.1 etena dharmeṇa dakṣiṇāvarto dakṣiṇasmāt pakṣād uttaram uttarasyāḥ śroṇyā dakṣiṇam aṃsaṃ dakṣiṇasyā uttaram //
VārŚS, 2, 1, 5, 19.1 etena dharmeṇāparimitābhiḥ śarkarābhir agniṃ pariśrayati //
VārŚS, 3, 1, 2, 13.0 tena dharmeṇa yugyau naivāram avaghrāpayati //
VārŚS, 3, 1, 2, 15.0 svo rohāveti yajamānaḥ patnīm āmantrayata ehīti patnī tair etena dharmeṇa //
VārŚS, 3, 1, 2, 25.0 tena dharmeṇa pariṣiñcati //
VārŚS, 3, 2, 1, 32.1 prāṇagrahaparyāyāṇāṃ prathamena mimīte prajāpatigṛhītena tvayā prāṇaṃ gṛhṇāmīty etena dharmeṇa vyatyāsaṃ prāyaṇīyodayanīyayor daśame cāhani //
VārŚS, 3, 2, 2, 27.1 etena dharmeṇa caturhotṝn ācaṣṭe //
VārŚS, 3, 2, 6, 10.0 etena dharmeṇa vyatyāsam //
VārŚS, 3, 2, 7, 51.1 tena dharmeṇa surāṃ vikṣārayati vālam antardhāyorṇāsūtraṃ vā tvaṃ soma pracikita iti dvādaśa punantu mā pitara iti dvādaśa catasro 'nyāsāṃtaśroṇyāsāṃ vyatyāsam ṛtvijaḥ sarve sravantīm anumantrayante //
VārŚS, 3, 2, 7, 59.1 tena dharmeṇa surām atipāvya brahma kṣatram ity ūrṇāsūtreṇa payo 'tipāvayati //
VārŚS, 3, 2, 8, 2.1 tena dharmeṇa surāṃ saṃska //
VārŚS, 3, 4, 2, 7.1 etena dharmeṇārabhya māṣṭrābhyo nābhya upakrametānavasthed aśvo daśabhyaḥ svāhā viṃśataye svāheti daśābhyāsenā pañcāśataḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 1.0 athātaḥ sāmayācārikān dharmān vyākhyāsyāmaḥ //
ĀpDhS, 1, 1, 2.0 dharmajñasamayaḥ pramāṇam //
ĀpDhS, 1, 1, 13.0 tasmiṃś caiva vidyākarmāntam avipratipanne dharmebhyaḥ //
ĀpDhS, 1, 1, 14.0 yasmāddharmān ācinoti sa ācāryaḥ //
ĀpDhS, 1, 4, 12.0 dharmavipratipattāv abhojyam //
ĀpDhS, 1, 4, 23.0 athāharahar ācāryaṃ gopāyed dharmārthayuktaiḥ karmabhiḥ //
ĀpDhS, 1, 4, 24.0 sa guptvā saṃviśan brūyād dharmagopāyam ājūgupam aham iti //
ĀpDhS, 1, 5, 11.0 svādhyāyadhṛg dharmarucis tapasvy ṛjur mṛduḥ sidhyati brahmacārī //
ĀpDhS, 1, 7, 18.0 dharmakṛtyeṣu vopayojayet //
ĀpDhS, 1, 7, 19.0 kṛtvā vidyāṃ yāvatīṃ śaknuyād vedadakṣiṇām āhared dharmato yathāśakti //
ĀpDhS, 1, 8, 24.0 putram ivainam anukāṅkṣan sarvadharmeṣv anapacchādayamānaḥ suyukto vidyāṃ grāhayet //
ĀpDhS, 1, 8, 30.0 nivṛttaṃ caritabrahmacaryam anyebhyo dharmebhyo 'nantaro bhavety atisṛjet //
ĀpDhS, 1, 13, 4.0 hṛṣṭo darpati dṛpto dharmam atikrāmati dharmātikrame khalu punar narakaḥ //
ĀpDhS, 1, 13, 4.0 hṛṣṭo darpati dṛpto dharmam atikrāmati dharmātikrame khalu punar narakaḥ //
ĀpDhS, 1, 18, 14.0 tasyāpi dharmopanatasya //
ĀpDhS, 1, 20, 1.0 nemaṃ laukikam arthaṃ puraskṛtya dharmāṃś caret //
ĀpDhS, 1, 20, 3.2 evaṃ dharmaṃ caryamāṇam arthā anūtpadyante //
ĀpDhS, 1, 20, 4.0 no ced anūtpadyante na dharmahānir bhavati //
ĀpDhS, 1, 20, 6.1 na dharmādharmau carata āvaṃ sva iti /
ĀpDhS, 1, 20, 6.2 na devagandharvā na pitara ity ācakṣate 'yaṃ dharmo 'yam adharma iti //
ĀpDhS, 1, 20, 7.0 yat tv āryāḥ kriyamāṇaṃ praśaṃsanti sa dharmo yad garhante so 'dharmaḥ //
ĀpDhS, 1, 21, 20.0 doṣaṃ buddhvā na pūrvaḥ parebhyaḥ patitasya samākhyāne syād varjayet tv enaṃ dharmeṣu //
ĀpDhS, 1, 24, 23.0 dharmārthasaṃnipāte 'rthagrāhiṇa etad eva //
ĀpDhS, 1, 28, 10.0 na tu dharmasaṃnipātaḥ syāt //
ĀpDhS, 1, 29, 14.1 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tena dharmakṛtyaṃ kriyate /
ĀpDhS, 1, 32, 12.0 anadhyāyo niśāyām anyatra dharmopadeśācchiṣyebhyaḥ //
ĀpDhS, 2, 2, 3.1 tataḥ parivṛttau karmaphalaśeṣeṇa jātiṃ rūpaṃ varṇaṃ balaṃ medhāṃ prajñāṃ dravyāṇi dharmānuṣṭhānam iti pratipadyate /
ĀpDhS, 2, 4, 7.0 tayor nānā pariṣecanaṃ dharmabhedāt //
ĀpDhS, 2, 6, 1.0 jātyācārasaṃśaye dharmārtham āgatam agnim upasamādhāya jātim ācāraṃ ca pṛcchet //
ĀpDhS, 2, 6, 4.0 dharmeṇa vedānām ekaikāṃ śākhām adhītya śrotriyo bhavati //
ĀpDhS, 2, 6, 5.0 svadharmayuktaṃ kuṭumbinam abhyāgacchati dharmapuraskāro nānyaprayojanaḥ so 'tithir bhavati //
ĀpDhS, 2, 8, 6.0 ācārya ṛtvik snātako rājā vā dharmayuktaḥ //
ĀpDhS, 2, 10, 14.0 rājā purohitaṃ dharmārthakuśalam //
ĀpDhS, 2, 11, 10.0 dharmacaryayā jaghanyo varṇaḥ pūrvaṃ pūrvaṃ varṇam āpadyate jātiparivṛttau //
ĀpDhS, 2, 11, 12.0 dharmaprajāsampanne dāre nānyāṃ kurvīta //
ĀpDhS, 2, 13, 7.1 dṛṣṭo dharmavyatikramaḥ sāhasaṃ ca pūrveṣām //
ĀpDhS, 2, 13, 10.1 dānaṃ krayadharmaś cāpatyasya na vidyate //
ĀpDhS, 2, 13, 11.1 vivāhe duhitṛmate dānaṃ kāmyaṃ dharmārthaṃ śrūyate tasmād duhitṛmate 'dhirathaṃ śataṃ deyaṃ tan mithuyā kuryād iti /
ĀpDhS, 2, 13, 11.3 dharmāddhi saṃbandhaḥ //
ĀpDhS, 2, 14, 3.0 tadabhāva ācārya ācāryābhāve 'ntevāsī hṛtvā tadartheṣu dharmakṛtyeṣu vopayojayet //
ĀpDhS, 2, 14, 14.0 sarve hi dharmayuktā bhāginaḥ //
ĀpDhS, 2, 15, 1.0 etena deśakuladharmā vyākhyātāḥ //
ĀpDhS, 2, 16, 25.0 tathā dharmāhṛtena dravyeṇa tīrthe pratipannena //
ĀpDhS, 2, 20, 18.0 yoktā ca dharmayukteṣu dravyaparigraheṣu ca //
ĀpDhS, 2, 20, 22.0 bhoktā ca dharmāvipratiṣiddhān bhogān //
ĀpDhS, 2, 25, 1.1 vyākhyātāḥ sarvavarṇānāṃ sādhāraṇavaiśeṣikā dharmāḥ /
ĀpDhS, 2, 26, 14.0 tapasvinaś ca ye dharmaparāḥ //
ĀpDhS, 2, 27, 1.0 carite yathāpuraṃ dharmāddhi saṃbandhaḥ //
ĀpDhS, 2, 29, 5.0 vivāde vidyābhijanasampannā vṛddhā medhāvino dharmeṣv avinipātinaḥ //
ĀpDhS, 2, 29, 13.1 kṛcchrā dharmasamāptiḥ samāmnātena /
ĀpDhS, 2, 29, 15.0 strībhyaḥ sarvavarṇebhyaś ca dharmaśeṣān pratīyād ity eka ity eke //
Āpastambagṛhyasūtra
ĀpGS, 16, 7.1 yathā vaiṣāṃ kuladharmaḥ syāt //
ĀpGS, 20, 18.1 yathā vaiṣāṃ kuladharmaḥ syāt //
Āpastambaśrautasūtra
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 19, 21, 4.1 dharmamātraṃ śrapaṇam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 3.1 saha dharmaṃ carata iti prājāpatyo 'ṣṭāvarān aṣṭa parān punāty ubhayataḥ //
ĀśvGS, 1, 7, 1.1 atha khalūccāvacā janapadadharmā grāmadharmāś ca tān vivāhe pratīyāt //
ĀśvGS, 1, 7, 1.1 atha khalūccāvacā janapadadharmā grāmadharmāś ca tān vivāhe pratīyāt //
ĀśvGS, 1, 7, 12.1 eṣo 'vadānadharmaḥ //
ĀśvGS, 1, 17, 1.1 tṛtīye varṣe caulaṃ yathā kuladharmaṃ vā //
ĀśvGS, 1, 17, 18.1 yathā kuladharmaṃ keśaveśān kārayet //
ĀśvGS, 3, 4, 4.0 sumantujaiminivaiśampāyanapailasūtrabhāṣyabhāratamahābhāratadharmācāryā jānanti bāhavigārgyagautamaśākalyabābhravyamāṇḍavyamāṇḍūkeyā gargī vācaknavī vaḍavā prātītheyī sulabhā maitreyī kaholaṃ kauṣītakaṃ mahākauṣītakaṃ paiṅgyaṃ mahāpaiṅgyaṃ suyajñaṃ śāṅkhāyanam aitareyaṃ mahaitareyaṃ śākalaṃ bāṣkalaṃ sujātavaktram audavāhiṃ mahaudavāhiṃ saujāmiṃ śaunakam āśvalāyanaṃ ye cānye ācāryās te sarve tṛpyantv iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 5.1 yadi devasūnāṃ havīṃṣy anvāyātayeyur agnir gṛhapatiḥ somo vanaspatiḥ savitā satyaprasavo bṛhaspatir vācaspatir indro jyeṣṭho mitraḥ satyo varuṇo dharmapatī rudraḥ paśumān paśupatir vā //
ĀśvŚS, 7, 1, 21.0 hotrakāṇām api gāṇagārir nityatvāt sattradharmānvayasya //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 3, 9.1 atha varuṇāya dharmapataye /
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 3, 3, 11.2 savitā tvā savānāṃ suvatāmagnirgṛhapatīnāṃ somo vanaspatīnāṃ bṛhaspatirvāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
ŚBM, 10, 2, 2, 2.4 te hi dharmāḥ prathame 'kriyanta /
ŚBM, 10, 2, 2, 4.4 etasya prajāpatir anu dharmam ity etat //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 5.0 avadānadharmāś ca //
ŚāṅkhGS, 2, 8, 1.0 aparāhṇe 'kṣatadhānā bhikṣitvājyāhutidharmeṇāgnau pāṇinā juhuyāt sadasaspatim adbhutam iti pratyṛcaṃ sūktaśeṣeṇa //
ŚāṅkhGS, 2, 12, 12.0 udita āditye 'nuvācanadharmeṇa vāgyatāyoṣṇīṣiṇe 'nvāha //
ŚāṅkhGS, 2, 16, 2.2 te yad vidadhyus tat kuryād iti dharmo vidhīyate //
ŚāṅkhGS, 3, 3, 7.1 śrī stūpo dharma sthūṇārājaḥ //
ŚāṅkhGS, 4, 14, 2.0 udakāñjalīṃs trīn apsu juhoti samudrāya vaiṇave namo varuṇāya dharmapataye namo namaḥ sarvābhyo nadībhyaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 1, 11.0 eṣa dharmo 'yācato bhavati //
ŚāṅkhĀ, 4, 2, 10.0 eṣa dharmo 'yācato bhavati //
Ṛgveda
ṚV, 1, 22, 18.2 ato dharmāṇi dhārayan //
ṚV, 3, 3, 1.2 agnir hi devāṁ amṛto duvasyaty athā dharmāṇi sanatā na dūduṣat //
ṚV, 3, 17, 1.1 samidhyamānaḥ prathamānu dharmā sam aktubhir ajyate viśvavāraḥ /
ṚV, 5, 26, 6.1 samidhānaḥ sahasrajid agne dharmāṇi puṣyasi /
ṚV, 8, 52, 3.2 yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ //
ṚV, 8, 98, 1.2 dharmakṛte vipaścite panasyave //
ṚV, 9, 7, 7.2 raṇā yo asya dharmabhiḥ //
ṚV, 9, 64, 1.2 vṛṣā dharmāṇi dadhiṣe //
ṚV, 9, 97, 12.2 indur dharmāṇy ṛtuthā vasāno daśa kṣipo avyata sāno avye //
ṚV, 9, 107, 24.1 sa tū pavasva pari pārthivaṃ rajo divyā ca soma dharmabhiḥ /
ṚV, 10, 90, 16.1 yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan /
Ṛgvedakhilāni
ṚVKh, 3, 4, 3.2 yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ //
ṚVKh, 3, 17, 2.2 tejasvī ca yaśasvī ca dharmapatnī pativratā //
ṚVKh, 3, 17, 3.2 bhartā te somapā nityaṃ bhaved dharmaparāyaṇaḥ //
Arthaśāstra
ArthaŚ, 1, 2, 9.1 tābhir dharmārthau yad vidyāt tad vidyānāṃ vidyātvam //
ArthaŚ, 1, 2, 11.1 dharmādharmau trayyām arthānarthau vārttāyāṃ nayānayau daṇḍanītyāṃ balābale ca etāsāṃ hetubhir anvīkṣamāṇā lokasya upakaroti vyasane 'bhyudaye ca buddhim avasthāpayati prajñāvākyakriyāvaiśāradyaṃ ca karoti //
ArthaŚ, 1, 2, 12.2 āśrayaḥ sarvadharmāṇāṃ śaśvad ānvīkṣikī matā //
ArthaŚ, 1, 3, 4.1 eṣa trayīdharmaścaturṇāṃ varṇānām āśramāṇāṃ ca svadharmasthāpanād aupakārikaḥ //
ArthaŚ, 1, 4, 11.1 suvijñātapraṇīto hi daṇḍaḥ prajā dharmārthakāmair yojayati //
ArthaŚ, 1, 7, 3.1 dharmārthāvirodhena kāmaṃ seveta na niḥsukhaḥ syāt //
ArthaŚ, 1, 7, 5.1 eko hyatyāsevito dharmārthakāmānām ātmānam itarau ca pīḍayati //
ArthaŚ, 1, 7, 7.1 arthamūlau hi dharmakāmāviti //
ArthaŚ, 1, 10, 4.2 iti dharmopadhā //
ArthaŚ, 1, 10, 13.1 tatra dharmopadhāśuddhān dharmasthīyakaṇṭakaśodhaneṣu karmasu sthāpayet arthopadhāśuddhān samāhartṛsaṃnidhātṛnicayakarmasu kāmopadhāśuddhān bāhyābhyantaravihārarakṣāsu bhayopadhāśuddhān āsannakāryeṣu rājñaḥ //
ArthaŚ, 1, 12, 1.1 ye cāpyasaṃbandhino 'vaśyabhartavyāste lakṣaṇam aṅgavidyāṃ jambhakavidyāṃ māyāgatam āśramadharmaṃ nimittam antaracakram ityadhīyānāḥ sattriṇaḥ saṃsargavidyāṃ ca //
ArthaŚ, 1, 16, 17.1 eṣa dūtadharmaḥ iti //
ArthaŚ, 1, 17, 45.1 śiṣyamāṇo dharmārthāv upalabhate cānutiṣṭhati ca buddhimān //
ArthaŚ, 1, 17, 47.1 apāyanityo dharmārthadveṣī ceti durbuddhiḥ //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 7, 29.1 tataḥ paraṃ kośapūrvam ahorūpaharaṃ dharmavyavahāracaritrasaṃsthānasaṃkalananirvartanānumānacāraprayogair avekṣeta //
ArthaŚ, 4, 4, 6.1 dharmasthaṃ viśvāsopagataṃ sattrī brūyād asau me bandhur abhiyuktaḥ tasyāyam anarthaḥ pratikriyatām ayaṃ cārthaḥ pratigṛhyatām iti //
Avadānaśataka
AvŚat, 1, 2.2 sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāge vartate //
AvŚat, 1, 3.2 yadā bhagavatā rājā bimbisāraḥ saparivāro vinītaḥ tasya ca vinayād bahūni prāṇiśatasahasrāṇi vinayam upagatāni tadā rājagṛhāt pūrṇasya jñātayo 'bhyāgatya pūrṇasya purastād buddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṃghasya ca /
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 1, 6.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 1, 12.4 anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 1, 12.5 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 7.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 2, 13.5 eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 2, 13.6 ayam asya deyadharmo yo mamāntike cittasyābhiprasāda iti //
AvŚat, 3, 3.15 pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme /
AvŚat, 3, 8.1 tataḥ kusīdo dārako harṣavikasitābhyāṃ nayanābhyāṃ bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 3, 10.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 3, 16.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 8.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 4, 14.5 eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 4, 14.6 ayam asya deyadharmo yo mamāntike cittasyābhiprasādaḥ //
AvŚat, 6, 6.3 tataś cetanāṃ puṣṇāti sma praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena yathaivāhaṃ bhagavatā anuttareṇa vaidyarājena cikitsitaḥ evam aham apy anāgate 'dhvani andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 6, 8.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 6, 14.5 eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 14.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 9.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 7, 15.5 eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 7, 15.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 8, 2.4 ekānte niṣaṇṇo rājā prasenajit kauśalyo bhagavantam idam avocat bhagavān nāma bhadanta anuttaro dharmarājo vyasanagatānāṃ sattvānāṃ paritrātā anyonyavairiṇāṃ vairapraśamayitā /
AvŚat, 8, 3.6 tasya bhagavatā vairapraśamāya dharmo deśitaḥ /
AvŚat, 8, 3.7 sa taṃ dharmaṃ śrutvā bhagavatsakāśe pravrajitaḥ /
AvŚat, 8, 4.2 praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 8, 6.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 8, 12.5 eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 8, 12.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ //
AvŚat, 9, 6.2 tataḥ sa mahājanakāyo labdhaprasādo bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 9, 6.5 katamās tisraḥ buddhe agraprajñaptiḥ dharme saṃghe agraprajñaptiḥ /
AvŚat, 9, 6.10 dharme agraprajñaptiḥ katamā ye kecid dharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.10 dharme agraprajñaptiḥ katamā ye kecid dharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.10 dharme agraprajñaptiḥ katamā ye kecid dharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.11 ye kecid dharme 'bhiprasannā agre te 'bhiprasannāḥ /
AvŚat, 9, 6.13 iyam ucyate brāhmaṇagṛhapatayo dharme agraprajñaptiḥ /
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 9, 6.20 tato mūlanikṛtta iva drumaḥ bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 9, 8.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 9, 14.5 eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 9, 14.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 10, 5.8 kiṃcid āgatya buddhaṃ śaraṇaṃ gacchata dharmaṃ ca bhikṣusaṃghaṃ ca /
AvŚat, 10, 5.11 saptāhasyātyayena bhagavataḥ pādayor nipatya cetanāṃ puṣṇāti praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 10, 7.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 10, 13.5 eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 10, 13.6 ayam asya deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 11, 2.8 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcatarāṇy āsanāni gṛhītvā bhagavataḥ purastān niṣaṇṇā dharmaśravaṇāya /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 11, 2.10 sarvā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.2 sarvā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā /
AvŚat, 12, 5.6 ekāntaniṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ bhagavān bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 13, 1.4 te dharmaśramaparipīḍitāḥ kṣīṇapathyādanāś ca madhyāhnasamaye tīkṣṇakararaśmisaṃtāpitā jaloddhṛtā iva matsyāḥ pṛthivyām āvartante duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānāḥ /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 5.3 yadbhūyasā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
AvŚat, 13, 7.5 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ candanaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 14, 3.4 tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 14, 3.5 sarvaṃ ca tan nagaraṃ buddhanimnaṃ dharmapravaṇaṃ saṃghaprāgbhāraṃ saṃvṛttam //
AvŚat, 14, 5.6 ekāntaniṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ candraḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 14, 5.18 tataḥ sa janakāyo labdhaprasādo rājāmātyapaurāś ca buddhaṃ śaraṇaṃ gatāḥ dharmaṃ saṃghaṃ ca śaraṇaṃ gatāḥ //
AvŚat, 15, 1.2 yadā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayam eva ca rājye pratiṣṭhitaḥ tadā ye aśrāddhās te balavanto jātāḥ śrāddhās tu durbalāḥ saṃvṛttāḥ /
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
AvŚat, 15, 5.7 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktam indradamanaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 16, 3.4 anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataram āsanaṃ gṛhītvā bhagavataḥ purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 16, 3.8 rājagṛhanivāsinaś ca paurā dharmavegaprāptā rājānam upasaṃkramyaivam ūcuḥ muṣyante deva mahārāja rājagṛhanivāsinaḥ paurāḥ yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayān apahāya bhagavantaṃ pūjayanti /
AvŚat, 16, 4.3 tato devair manuṣyaiś ca bhagavato mahān satkāraḥ kṛtaḥ bhagavatā ca tad adhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair devamanuṣyaiḥ satyadarśanaṃ kṛtam //
AvŚat, 17, 7.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 17, 13.5 ete ānanda gāndharvikāḥ anena kuśalamūlena cittotpādena deyadharmaparityāgena ca yathākālānugatāṃ pratyekāṃ bodhiṃ samudānīya anāgate 'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya /
AvŚat, 17, 13.6 ayam eṣāṃ deyadharmo yo mamāntike cittaprasāda iti //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 6.7 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktam kṣemaṃkaraḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 20, 1.14 tataḥ sa gṛhapatir divyamānuṣair upakaraṇair bhagavantam upasthāya sarvāṅgeṇa bhagavataḥ pādayor nipatya praṇīdhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 20, 3.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 20, 9.5 eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 20, 9.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ /
AvŚat, 20, 12.6 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ pūrṇaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 21, 2.2 dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati /
AvŚat, 21, 2.2 dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati /
AvŚat, 21, 4.2 tasyaivaṃ cintayatas tulayata uparīkṣamāṇasya saptatriṃśad bodhipakṣyadharmā abhimukhībhūtāḥ /
AvŚat, 22, 3.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 22, 9.5 eṣa ānanda dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati /
AvŚat, 22, 9.7 ayam asya deyadharmo yo mamāntike cittaprasādaḥ /
AvŚat, 23, 5.1 yo hy asmin dharmavinaye apramattaś cariṣyati /
AvŚat, 23, 11.5 eṣā ānanda dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati divyaṃ mānuṣaṃ sukham anubhūya ca cakrāntaro nāma pratyekabuddho bhaviṣyati /
AvŚat, 23, 11.6 ayam asya deyadharmo yo mamāntike cittaprasādaḥ iti /
Aṣṭasāhasrikā
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 1, 3.4 tathāgatadharmadeśanāyā eva āyuṣman śāriputra eṣa niṣyandaḥ yatte kulaputrā upadiśantastāṃ dharmatāṃ dharmatayā na virodhayanti //
ASāh, 1, 4.2 bodhisattvo bodhisattva iti yadidaṃ bhagavannucyate katamasyaitadbhagavan dharmasyādhivacanaṃ yaduta bodhisattva iti nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmi yaduta bodhisattva iti /
ASāh, 1, 4.2 bodhisattvo bodhisattva iti yadidaṃ bhagavannucyate katamasyaitadbhagavan dharmasyādhivacanaṃ yaduta bodhisattva iti nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmi yaduta bodhisattva iti /
ASāh, 1, 4.3 tamapyahaṃ bhagavan dharmaṃ na samanupaśyāmi yaduta prajñāpāramitā nāma /
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 7.9 ihaiva prajñāpāramitāyām upāyakauśalyasamanvāgatena sarvabodhisattvadharmasamudāgamāya yogaḥ karaṇīyaḥ /
ASāh, 1, 7.10 tatkasya hetoḥ ihaiva hi prajñāpāramitāyāṃ vistareṇa sarvabodhisattvadharmā upadiṣṭāḥ yatra bodhisattvena mahāsattvena śikṣitavyaṃ yogamāpattavyam /
ASāh, 1, 7.12 ihaiva prajñāpāramitāyām upāyakauśalyasamanvāgatena sarvabuddhadharmasamudāgamāya yogaḥ karaṇīyaḥ /
ASāh, 1, 7.13 tatkasya hetoḥ ihaiva hi prajñāpāramitāyāṃ vistareṇa sarvabuddhadharmā upadiṣṭāḥ yatra bodhisattvena mahāsattvena śikṣitavyaṃ yogamāpattavyam //
ASāh, 1, 8.22 ayaṃ ca bodhisattvasya mahāsattvasya sarvadharmāparigṛhīto nāma samādhirvipulaḥ puraskṛtaḥ apramāṇaniyato 'sādhāraṇaḥ /
ASāh, 1, 8.41 tena na kaściddharmaḥ parigṛhītaḥ /
ASāh, 1, 8.42 nāpi sa kaściddharmo ya upalabdhaḥ yaṃ gṛhṇīyānmuñcedvā /
ASāh, 1, 8.47 na cāntarā parinirvāti aparipūrṇair daśabhistathāgatabalaiś caturbhis tathāgatavaiśāradyair aṣṭādaśabhiś ca āveṇikairbuddhadharmaiḥ /
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 12.3 tatkasya hetoḥ ajātā hyanirjātā hyāyuṣman śāriputra sarvadharmāḥ /
ASāh, 1, 14.7 tatkasya hetor nopaiti sarvadharmā hyanupagatā anupāttāḥ /
ASāh, 1, 14.8 ayamucyate sarvadharmānupādāno nāma samādhirbodhisattvasya mahāsattvasya vipulaḥ puraskṛto 'pramāṇaniyato 'sādhāraṇaḥ sarvaśrāvakapratyekabuddhaiḥ /
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 18.2 tatkasya hetoḥ na hi te śāriputra dharmāstathā saṃvidyante yathā bālapṛthagjanā aśrutavanto 'bhiniviṣṭāḥ /
ASāh, 1, 18.6 tair asaṃvidyamānāḥ sarvadharmāḥ kalpitāḥ /
ASāh, 1, 18.7 te tān kalpayitvā dvayorantayoḥ saktāḥ tān dharmānna jānanti na paśyanti /
ASāh, 1, 18.8 tasmātte 'saṃvidyamānān sarvadharmān kalpayanti /
ASāh, 1, 18.9 kalpayitvā dvāvantāvabhiniviśante abhiniviśya tannidānamupalambhaṃ niśritya atītān dharmān kalpayanti anāgatān dharmān kalpayanti pratyutpannān dharmān kalpayanti te kalpayitvā nāmarūpe 'bhiniviṣṭāḥ /
ASāh, 1, 18.9 kalpayitvā dvāvantāvabhiniviśante abhiniviśya tannidānamupalambhaṃ niśritya atītān dharmān kalpayanti anāgatān dharmān kalpayanti pratyutpannān dharmān kalpayanti te kalpayitvā nāmarūpe 'bhiniviṣṭāḥ /
ASāh, 1, 18.9 kalpayitvā dvāvantāvabhiniviśante abhiniviśya tannidānamupalambhaṃ niśritya atītān dharmān kalpayanti anāgatān dharmān kalpayanti pratyutpannān dharmān kalpayanti te kalpayitvā nāmarūpe 'bhiniviṣṭāḥ /
ASāh, 1, 18.10 tair asaṃvidyamānāḥ sarvadharmāḥ kalpitāḥ /
ASāh, 1, 18.11 te tān asaṃvidyamānān sarvadharmān kalpayanto yathābhūtaṃ mārgaṃ na jānanti na paśyanti /
ASāh, 1, 18.14 te satyaṃ dharmaṃ na śraddadhati /
ASāh, 1, 18.15 na khalu punaḥ śāriputra bodhisattvā mahāsattvāḥ kaṃciddharmamabhiniviśante //
ASāh, 1, 19.2 evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvadharmeṣu śikṣate /
ASāh, 1, 22.9 tatkasya hetoḥ sarvadharmāṇāṃ hi subhūte bodhisattvo mahāsattvo 'saktatāyāṃ śikṣate /
ASāh, 1, 22.10 sarvadharmāṇāṃ hi subhūte bodhisattvo mahāsattvo 'nubodhanārthena asaktatāyāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate /
ASāh, 1, 23.3 āyuṣmān śāriputra āha mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti tenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 27.6 tatkasya hetoḥ dharmataiṣā subhūte dharmāṇāṃ māyādharmatāmupādāya syāt /
ASāh, 1, 27.6 tatkasya hetoḥ dharmataiṣā subhūte dharmāṇāṃ māyādharmatāmupādāya syāt /
ASāh, 1, 27.6 tatkasya hetoḥ dharmataiṣā subhūte dharmāṇāṃ māyādharmatāmupādāya syāt /
ASāh, 1, 31.13 tatkasya hetoḥ yaś ca niryāyāt yena ca niryāyāt ubhāvetau dharmau na vidyete nopalabhyete /
ASāh, 1, 31.14 evamavidyamāneṣu sarvadharmeṣu katamo dharmaḥ katamena dharmeṇa niryāsyati evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasaṃnaddho mahāyānasamprasthito mahāyānasamārūḍho bhavati //
ASāh, 1, 31.14 evamavidyamāneṣu sarvadharmeṣu katamo dharmaḥ katamena dharmeṇa niryāsyati evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasaṃnaddho mahāyānasamprasthito mahāyānasamārūḍho bhavati //
ASāh, 1, 31.14 evamavidyamāneṣu sarvadharmeṣu katamo dharmaḥ katamena dharmeṇa niryāsyati evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasaṃnaddho mahāyānasamprasthito mahāyānasamārūḍho bhavati //
ASāh, 1, 33.13 evaṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvadharmam anupalabhamāno nāhaṃ bhagavan taṃ dharmaṃ samanupaśyāmi yasyaitannāmadheyaṃ yaduta bodhisattva iti /
ASāh, 1, 33.13 evaṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvadharmam anupalabhamāno nāhaṃ bhagavan taṃ dharmaṃ samanupaśyāmi yasyaitannāmadheyaṃ yaduta bodhisattva iti /
ASāh, 1, 33.16 so 'haṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ taṃ dharmam anupalabhamāno 'samanupaśyan katamaṃ dharmaṃ katamena dharmeṇa katamasmin dharme 'vavadiṣyāmi anuśāsiṣyāmi buddha iti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.16 so 'haṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ taṃ dharmam anupalabhamāno 'samanupaśyan katamaṃ dharmaṃ katamena dharmeṇa katamasmin dharme 'vavadiṣyāmi anuśāsiṣyāmi buddha iti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.16 so 'haṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ taṃ dharmam anupalabhamāno 'samanupaśyan katamaṃ dharmaṃ katamena dharmeṇa katamasmin dharme 'vavadiṣyāmi anuśāsiṣyāmi buddha iti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.16 so 'haṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ taṃ dharmam anupalabhamāno 'samanupaśyan katamaṃ dharmaṃ katamena dharmeṇa katamasmin dharme 'vavadiṣyāmi anuśāsiṣyāmi buddha iti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.21 evamasvabhāvānāṃ sarvadharmāṇāṃ katamattadrūpaṃ yad agrāhyam anabhinirvṛttam katame te vedanāsaṃjñāsaṃskārāḥ katamattadvijñānaṃ yad agrāhyam anabhinirvṛttam evameteṣāṃ sarvadharmāṇāṃ yā asvabhāvatā sā anabhinirvṛttiḥ /
ASāh, 1, 33.21 evamasvabhāvānāṃ sarvadharmāṇāṃ katamattadrūpaṃ yad agrāhyam anabhinirvṛttam katame te vedanāsaṃjñāsaṃskārāḥ katamattadvijñānaṃ yad agrāhyam anabhinirvṛttam evameteṣāṃ sarvadharmāṇāṃ yā asvabhāvatā sā anabhinirvṛttiḥ /
ASāh, 1, 33.22 yā ca sarvadharmāṇām anabhinirvṛttirna te dharmāḥ /
ASāh, 1, 33.22 yā ca sarvadharmāṇām anabhinirvṛttirna te dharmāḥ /
ASāh, 1, 33.23 tat kim anabhinirvṛttim anabhinirvṛttyāṃ prajñāpāramitāyāmavavadiṣyāmyanuśāsiṣyāmi na cānyatra bhagavan anabhinirvṛttitaḥ sarvadharmā vā buddhadharmā vā bodhisattvadharmā vā upalabhyante yo vā bodhāya caret /
ASāh, 1, 33.23 tat kim anabhinirvṛttim anabhinirvṛttyāṃ prajñāpāramitāyāmavavadiṣyāmyanuśāsiṣyāmi na cānyatra bhagavan anabhinirvṛttitaḥ sarvadharmā vā buddhadharmā vā bodhisattvadharmā vā upalabhyante yo vā bodhāya caret /
ASāh, 1, 33.23 tat kim anabhinirvṛttim anabhinirvṛttyāṃ prajñāpāramitāyāmavavadiṣyāmyanuśāsiṣyāmi na cānyatra bhagavan anabhinirvṛttitaḥ sarvadharmā vā buddhadharmā vā bodhisattvadharmā vā upalabhyante yo vā bodhāya caret /
ASāh, 1, 33.28 tatkasya hetoḥ yasmin hi samaye bhagavan bodhisattvo mahāsattvaḥ imān dharmān prajñāpāramitāyāṃ vyupaparīkṣate tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.41 evaṃ bhagavan prajñāpāramitāyāṃ sarvākāraṃ sarvadharmān vyupaparīkṣamāṇaḥ tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 34.13 punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam yathā sarveṇa sarvaṃ sarvathā sarvamātmā na vidyate nopalabhyate evaṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvadharmā na saṃvidyante nopalabhyante /
ASāh, 1, 34.14 evamādhyātmikabāhyeṣu sarvadharmeṣu saṃjñā utpādayitavyā /
ASāh, 1, 35.1 śāriputra āha kiṃ punarāyuṣman subhūte bodhisattva evānutpādaḥ utāho bodhisattvadharmā apyanutpādaḥ subhūtirāha bodhisattvadharmā api āyuṣman śāriputra anutpādaḥ śāriputra āha kiṃ punarāyuṣman subhūte bodhisattvadharmā evānutpādaḥ utāho sarvajñatāpyanutpādaḥ subhūtirāha sarvajñatāpyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.1 śāriputra āha kiṃ punarāyuṣman subhūte bodhisattva evānutpādaḥ utāho bodhisattvadharmā apyanutpādaḥ subhūtirāha bodhisattvadharmā api āyuṣman śāriputra anutpādaḥ śāriputra āha kiṃ punarāyuṣman subhūte bodhisattvadharmā evānutpādaḥ utāho sarvajñatāpyanutpādaḥ subhūtirāha sarvajñatāpyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.1 śāriputra āha kiṃ punarāyuṣman subhūte bodhisattva evānutpādaḥ utāho bodhisattvadharmā apyanutpādaḥ subhūtirāha bodhisattvadharmā api āyuṣman śāriputra anutpādaḥ śāriputra āha kiṃ punarāyuṣman subhūte bodhisattvadharmā evānutpādaḥ utāho sarvajñatāpyanutpādaḥ subhūtirāha sarvajñatāpyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.2 āha kiṃ punarāyuṣman subhūte sarvajñataivānutpādaḥ utāho sarvajñatādharmā apyanutpādaḥ āha sarvajñatādharmā apyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.2 āha kiṃ punarāyuṣman subhūte sarvajñataivānutpādaḥ utāho sarvajñatādharmā apyanutpādaḥ āha sarvajñatādharmā apyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.3 āha kiṃ punarāyuṣman subhūte sarvajñatādharmā evānutpādaḥ utāho pṛthagjano 'pyanutpādaḥ āha pṛthagjano 'pyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.4 āha kiṃ punarāyuṣman subhūte pṛthagjana evānutpādaḥ utāho pṛthagjanadharmā apyanutpādaḥ āha pṛthagjanadharmā apyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.4 āha kiṃ punarāyuṣman subhūte pṛthagjana evānutpādaḥ utāho pṛthagjanadharmā apyanutpādaḥ āha pṛthagjanadharmā apyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 1, 35.6 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra anutpannasya dharmasya prāptimicchāmi nāpyabhisamayam /
ASāh, 1, 35.7 nāpyanutpannena dharmeṇa anutpannā prāptiḥ prāpyate /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 1, 36.3 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat dharmataiṣā āyuṣman śāriputra bhagavataḥ śrāvakāṇām aniśritadharmāṇām /
ASāh, 1, 36.5 tatkasya hetoḥ yathāpi nāma aniśritatvāt sarvadharmāṇām /
ASāh, 1, 36.7 katamaiṣā sarvadharmāniśritapāramitā bodhisattvānāṃ mahāsattvānām subhūtirāha prajñāpāramitaiva āyuṣman śāriputra sārvayānikī sarvadharmāniśritatayā sarvadharmāniśritapāramitā ca /
ASāh, 1, 36.7 katamaiṣā sarvadharmāniśritapāramitā bodhisattvānāṃ mahāsattvānām subhūtirāha prajñāpāramitaiva āyuṣman śāriputra sārvayānikī sarvadharmāniśritatayā sarvadharmāniśritapāramitā ca /
ASāh, 1, 36.7 katamaiṣā sarvadharmāniśritapāramitā bodhisattvānāṃ mahāsattvānām subhūtirāha prajñāpāramitaiva āyuṣman śāriputra sārvayānikī sarvadharmāniśritatayā sarvadharmāniśritapāramitā ca /
ASāh, 2, 2.9 viśiṣṭebhyo hi dharmebhyo viśiṣṭatamā dharmā adhyālambitavyāḥ //
ASāh, 2, 2.9 viśiṣṭebhyo hi dharmebhyo viśiṣṭatamā dharmā adhyālambitavyāḥ //
ASāh, 2, 4.13 na śabdagandharasaspraṣṭavyadharmeṣu na śrotravijñāne yāvanna manovijñāne /
ASāh, 2, 10.4 sarvadharmā api devaputrā māyopamāḥ svapnopamāḥ /
ASāh, 2, 10.12 atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan samyaksaṃbuddho 'pyārya subhūte māyopamaḥ svapnopama iti vadasi samyaksaṃbuddhatvam api māyopamaṃ svapnopamamiti vadasi subhūtirāha nirvāṇam api devaputrā māyopamaṃ svapnopamamiti vadāmi kiṃ punaranyaṃ dharmam /
ASāh, 2, 10.13 te devaputrā āhuḥ nirvāṇamapyārya subhūte māyopamaṃ svapnopamamiti vadasi āyuṣmān subhūtirāha tadyadi devaputrā nirvāṇādapyanyaḥ kaściddharmo viśiṣṭataraḥ syāt tamapyahaṃ māyopamaṃ svapnopamamiti vadeyam /
ASāh, 2, 12.2 tatkasya hetoḥ tathā hi atra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate /
ASāh, 2, 12.2 tatkasya hetoḥ tathā hi atra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate /
ASāh, 2, 12.2 tatkasya hetoḥ tathā hi atra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate /
ASāh, 2, 12.3 tadyathaivātra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate tathaivāsyāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyā na kaścitpratyeṣako bhaviṣyati //
ASāh, 2, 12.3 tadyathaivātra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate tathaivāsyāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyā na kaścitpratyeṣako bhaviṣyati //
ASāh, 2, 12.3 tadyathaivātra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate tathaivāsyāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyā na kaścitpratyeṣako bhaviṣyati //
ASāh, 2, 13.1 atha khalu śakrasya devānāmindrasyaitadabhūt asya dharmaparyāyasya āryeṇa subhūtinā bhāṣyamāṇasya pūjārthaṃ yannvahaṃ puṣpāṇyabhinirmāya āryaṃ subhūtimabhyavakireyamiti /
ASāh, 2, 13.18 yo buddhatve sarvajñatve vā śikṣate so 'prameyeṣvasaṃkhyeyeṣu buddhadharmeṣu śikṣate /
ASāh, 2, 13.19 yo 'prameyeṣvasaṃkhyeyeṣu buddhadharmeṣu śikṣate sa na rūpasya vivṛddhaye śikṣate na parihāṇāya /
ASāh, 2, 13.26 sa na vijñānasya parigrahāya śikṣate notsargāya nāpi kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 13.27 yo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat ya āyuṣman subhūte bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 15.2 ya āyuṣman śāriputra bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 15.3 sarvabuddhadharmāṇām api na parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 18.3 kathaṃ punaḥ kauśika ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sarvadharmāṇāṃ hi kauśika yato nānto na madhyaṃ na paryavasānamupalabhyate tataḥ kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.5 punaraparaṃ kauśika yasmātsarvadharmā anantā aparyantāḥ na teṣāmanto vā madhyaṃ vā paryavasānaṃ vā upalabhyate tasmātkauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 21.1 atha khalu sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ sarṣinaranārīgaṇās trirudānam udānayanti sma aho dharmaḥ aho dharmaḥ aho dharmasya dharmatā /
ASāh, 2, 21.1 atha khalu sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ sarṣinaranārīgaṇās trirudānam udānayanti sma aho dharmaḥ aho dharmaḥ aho dharmasya dharmatā /
ASāh, 2, 21.1 atha khalu sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ sarṣinaranārīgaṇās trirudānam udānayanti sma aho dharmaḥ aho dharmaḥ aho dharmasya dharmatā /
ASāh, 3, 6.6 bhagavānetadavocat tatra kauśika ye mama dharmaṃ vigrahītavyaṃ maṃsyante vivaditavyaṃ maṃsyante virodhayitavyaṃ maṃsyante teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānām utpannotpannā vigrahā vivādā virodhāḥ punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 11.8 enaṃ hyāśrayaṃ niśritya sarvajñajñānasya prabhāvanā bhavati buddhaśarīraprabhāvanā bhavati dharmaśarīraprabhāvanā bhavati saṃghaśarīraprabhāvanā bhavati /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.3 alpakāste jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.24 tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmam avabhāsayanti nakṣatrāṇi ca yathābalaṃ yathāsthāmam avabhāsayanti evameva kauśika tathāgatasyārhataṃ samyaksaṃbuddhasya atyayena saddharmasyāntardhāne tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanutpādāt yā kāciddharmacaryā samacaryā asamacaryā kuśalacaryā loke prajñāyate prabhāvyate sarvā sā bodhisattvanirjātā bodhisattvaprabhāvitā bodhisattvopāyakauśalyapravartitā /
ASāh, 3, 18.9 tatkasya hetoḥ nāhaṃ śāriputra teṣāmanyatīrthyānāṃ parivrājakānāmekasyāpi śuklaṃ dharmaṃ samanupaśyāmi /
ASāh, 3, 24.3 bahūni devaputrasahasrāṇi bahūni devaputraśatasahasrāṇi dharmaśravaṇāyopasaṃkramiṣyanti /
ASāh, 3, 24.4 te ca devaputrā dharmaṃ śṛṇvantastasya dharmabhāṇakasya pratibhānamupasaṃhartavyaṃ maṃsyante /
ASāh, 3, 24.4 te ca devaputrā dharmaṃ śṛṇvantastasya dharmabhāṇakasya pratibhānamupasaṃhartavyaṃ maṃsyante /
ASāh, 3, 24.5 yadāpi sa dharmabhāṇako na jalpitukāmo bhaviṣyati tadāpi tasya te devaputrāstenaiva dharmagauraveṇa pratibhānamupasaṃhartavyaṃ maṃsyante yathā tasya kulaputrasya vā kuladuhiturvā bhāṣitumeva chando bhaviṣyati /
ASāh, 3, 24.5 yadāpi sa dharmabhāṇako na jalpitukāmo bhaviṣyati tadāpi tasya te devaputrāstenaiva dharmagauraveṇa pratibhānamupasaṃhartavyaṃ maṃsyante yathā tasya kulaputrasya vā kuladuhiturvā bhāṣitumeva chando bhaviṣyati /
ASāh, 3, 27.29 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśyoddiśya svādhyāyya punareva svabhavanāni gacchantu teṣāmidaṃ dharmadānameva dattaṃ bhavatviti /
ASāh, 3, 29.8 tena khalu punaḥ kauśika kulaputreṇa vā kuladuhitrā vā tasya dharmanetrīsthānasya parisāmantake 'śuciracaukṣasamudācāro na pracārayitavyaḥ tasyāṃ gurugauravatāparipūrimupādāya //
ASāh, 3, 30.3 śabdāṃś ca śṛṇvan pāramitāśabdāneva śroṣyati bodhipakṣāneva dharmān drakṣyati bodhivṛkṣāneva drakṣyati teṣu ca tathāgatānevārhataḥ samyaksaṃbuddhānabhisaṃbudhyamānān drakṣyati /
ASāh, 3, 30.4 tathā abhisaṃbuddhānāṃ ca dharmacakrapravartanaṃ drakṣyati bahūṃś ca bodhisattvāneva drakṣyati imāmeva prajñāpāramitāṃ saṃgāyamānān prajñāpāramitāsaṃgītiratān evaṃ sarvajñatā parigrahītavyā evaṃ buddhakṣetraṃ viśodhayitavyam ityupāyakauśalaṃ ca upadiśataḥ /
ASāh, 3, 30.5 udāraṃ ca buddhānāṃ bhagavatām abhisaṃbodhiśabdaṃ śroṣyati amuṣyāṃ diśi amuṣmin digbhāge amuṣmin lokadhātau amuko 'sau nāmnā tathāgato 'rhan samyaksaṃbuddho bahubhirbodhisattvaśrāvakāṇāṃ śatairbahubhirbodhisattvaśrāvakasahasrair bahubhirbodhisattvaśrāvakaśatasahasrair bahubhirbodhisattvaśrāvakakoṭībhir bahubhirbodhisattvaśrāvakakoṭīśatair bahubhirbodhisattvaśrāvakakoṭīsahasraiḥ bahubhirbodhisattvaśrāvakakoṭīśatasahasrair bahubhirbodhisattvaśrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayatīti /
ASāh, 4, 1.4 tatkasya hetoḥ uktaṃ hyetadbhagavatā dharmakāyā buddhā bhagavantaḥ /
ASāh, 4, 1.15 tatkasya hetoḥ iha hi kila āsane niṣadya śakro devānāmindro devānāṃ trāyastriṃśānāṃ dharmaṃ deśayatīti /
ASāh, 4, 2.10 yathā ca bhagavan sarvalokadhātuṣu buddhānāṃ bhagavatāṃ dharmadeśanā prajñāpāramitānirjātatvātpūjyā evaṃ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvātpūjyā /
ASāh, 4, 2.10 yathā ca bhagavan sarvalokadhātuṣu buddhānāṃ bhagavatāṃ dharmadeśanā prajñāpāramitānirjātatvātpūjyā evaṃ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvātpūjyā /
ASāh, 4, 2.10 yathā ca bhagavan sarvalokadhātuṣu buddhānāṃ bhagavatāṃ dharmadeśanā prajñāpāramitānirjātatvātpūjyā evaṃ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvātpūjyā /
ASāh, 4, 2.11 yathā ca bhagavan rājapuruṣo rājānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ evaṃ sa dharmabhāṇako dharmakāyānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ /
ASāh, 4, 2.12 yathā ca dharmadeśanā dharmabhāṇakāś ca pūjāṃ labhante evaṃ tāni tathāgataśarīrāṇi pūjāṃ labhante /
ASāh, 4, 2.12 yathā ca dharmadeśanā dharmabhāṇakāś ca pūjāṃ labhante evaṃ tāni tathāgataśarīrāṇi pūjāṃ labhante /
ASāh, 4, 3.1 punaraparaṃ bhagavan ye 'prameyeṣvasaṃkhyeṣu lokadhātuṣu buddhā bhagavanta etarhi tiṣṭhanti dhriyante yāpayanti tān dharmatayā draṣṭukāmena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ caritavyam prajñāpāramitāyāṃ yogamāpattavyam /
ASāh, 4, 6.2 api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṃgamā bodhisattvasya mahāsattvasya dānaṃ vā dadataḥ śīlaṃ vā rakṣataḥ kṣāntyā vā saṃpādayamānasya vīryaṃ vā ārabhamāṇasya dhyānaṃ vā samāpadyamānasya dharmān vā vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṃgamā /
ASāh, 5, 13.5 evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti /
ASāh, 5, 19.4 evaṃ ca vācaṃ bhāṣeta eteṣām api tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānām iti /
ASāh, 5, 20.6 evaṃ ca vācaṃ bhāṣeta eteṣāmeva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yaduta prajñāpāramitāpratisaṃyuktānāmiti /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.5 athāpi yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam evaṃ sarvadharmāḥ sarvadhātavaḥ /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 7.9 yenāpi cittena pariṇāmyate tasyāpi cittasya saiva dharmatā /
ASāh, 6, 7.10 yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā /
ASāh, 6, 7.10 yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā /
ASāh, 6, 7.10 yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā /
ASāh, 6, 7.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 7.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 7.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.9 yenāpi cittena pariṇāmyate tasyāpi cittasya saiva dharmatā /
ASāh, 6, 8.10 yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā /
ASāh, 6, 8.10 yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā /
ASāh, 6, 8.10 yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā /
ASāh, 6, 8.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 8.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 8.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.9 yenāpi cittena pariṇāmyate tasyāpi cittasya saiva dharmatā /
ASāh, 6, 9.10 yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā /
ASāh, 6, 9.10 yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā /
ASāh, 6, 9.10 yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā /
ASāh, 6, 9.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 9.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 9.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.3 tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacetpariṇāmayan evaṃ samanvāharati te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ sa ca dharmo 'kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.3 tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacetpariṇāmayan evaṃ samanvāharati te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ sa ca dharmo 'kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.4 sacetpunarevamupaparīkṣate na dharmo dharmaṃ pariṇāmayati ity api pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.4 sacetpunarevamupaparīkṣate na dharmo dharmaṃ pariṇāmayati ity api pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.7 sacetpunarevaṃ saṃjānīte na cittaṃ cittaṃ jānāti na dharmo dharmaṃ jānāti ity api pariṇāmitaṃ bhavatyanuttarāyai samyaksaṃbodhaye /
ASāh, 6, 10.7 sacetpunarevaṃ saṃjānīte na cittaṃ cittaṃ jānāti na dharmo dharmaṃ jānāti ity api pariṇāmitaṃ bhavatyanuttarāyai samyaksaṃbodhaye /
ASāh, 6, 10.42 yayā dharmatayā saṃvidyate tathā anumode tatkuśalamūlam yathā ca te tathāgatā arhantaḥ samyaksaṃbuddhā abhyanujānanti pariṇāmyamānaṃ tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau tathāhaṃ pariṇāmayāmīti /
ASāh, 6, 11.4 yatrāpi dharme sa pariṇāmaḥ pariṇāmyate so 'pi dharmo 'paryāpannaḥ /
ASāh, 6, 11.4 yatrāpi dharme sa pariṇāmaḥ pariṇāmyate so 'pi dharmo 'paryāpannaḥ /
ASāh, 6, 12.2 śāstṛkṛtyaṃ tvaṃ subhūte karoṣi yastvaṃ bodhisattvānāṃ mahāsattvānāṃ dharmaṃ deśayasi /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 6, 16.4 nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate /
ASāh, 6, 16.4 nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate /
ASāh, 6, 16.4 nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate /
ASāh, 6, 16.4 nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate /
ASāh, 6, 16.4 nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate /
ASāh, 6, 16.4 nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate /
ASāh, 6, 16.5 ityevametān dharmānupaparīkṣya yathaiṣāṃ dharmāṇāṃ dharmatā tathānumodate /
ASāh, 6, 16.5 ityevametān dharmānupaparīkṣya yathaiṣāṃ dharmāṇāṃ dharmatā tathānumodate /
ASāh, 6, 16.5 ityevametān dharmānupaparīkṣya yathaiṣāṃ dharmāṇāṃ dharmatā tathānumodate /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.2 evameteṣāṃ dharmāṇām abaddhānām amuktānām asaktānāṃ yā dharmatā tāmanuttarayā anumodanayā anumode /
ASāh, 6, 17.2 evameteṣāṃ dharmāṇām abaddhānām amuktānām asaktānāṃ yā dharmatā tāmanuttarayā anumodanayā anumode /
ASāh, 7, 1.12 agrakarī bhagavan prajñāpāramitā bodhipakṣāṇāṃ dharmāṇām /
ASāh, 7, 1.19 sarvadharmāṇām akaraṇī bhagavan prajñāpāramitā /
ASāh, 7, 1.22 sarvakleśajñeyāvaraṇavāsanānusaṃdhiprahīṇatām upādāya anutpādikā bhagavan sarvadharmāṇāṃ prajñāpāramitā /
ASāh, 7, 1.23 anirodhikā bhagavan sarvadharmāṇāṃ prajñāpāramitā /
ASāh, 7, 1.26 sarvabuddhadharmaratnadātrītvād daśabalakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.30 akūṭasthatām upādāya sarvadharmasvabhāvavidarśanī bhagavan prajñāpāramitā /
ASāh, 7, 1.31 paripūrṇatriparivartadvādaśākāradharmacakrapravartanī bhagavan buddhānāṃ bhagavatāṃ prajñāpāramitā /
ASāh, 7, 4.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmamarpayati bhagavānāha evamabhinirhṛtā śāriputra prajñāpāramitā na kaṃciddharmamarpayati /
ASāh, 7, 4.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmamarpayati bhagavānāha evamabhinirhṛtā śāriputra prajñāpāramitā na kaṃciddharmamarpayati /
ASāh, 7, 4.2 yadā sā śāriputra na kaṃciddharmamarpayati tadā prajñāpāramiteti saṃkhyāṃ gacchati //
ASāh, 7, 5.3 śakra āha āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati /
ASāh, 7, 5.3 śakra āha āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati /
ASāh, 7, 5.4 sarvadharmāṇāmanutpādāya anirodhāya pratyupasthitā anupasthitā prajñāpāramitā //
ASāh, 7, 7.9 kiṃ punarevaṃ saṃjānānaḥ evamahaṃ sarvajñajñānasamanvāgataḥ sattvebhyo dharmaṃ deśayiṣyāmi evamimān sattvān parinirvāpayiṣyāmīti /
ASāh, 7, 7.16 sattvāvināśadharmatayā prajñāpāramitāvināśadharmatā veditavyā /
ASāh, 7, 7.16 sattvāvināśadharmatayā prajñāpāramitāvināśadharmatā veditavyā /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.8 yo 'nupalambhaḥ sarvadharmāṇām sā prajñāpāramitetyucyate /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.12 abudhyamānā dharmavyasanasaṃvartanīyaṃ karma kurvanti saṃcinvanti ācinvanti upacinvanti /
ASāh, 7, 10.13 te tena dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena duṣprajñasaṃvartanīyaṃ karmābhisaṃskariṣyanti /
ASāh, 7, 10.20 te buddhānāṃ bhagavatāmantikādapakrāntā bhaviṣyanti dharmātparimuktā bhaviṣyanti saṃghāt paribāhyā bhaviṣyanti /
ASāh, 7, 10.23 te anenaivaṃrūpeṇa karmābhisaṃskāreṇopasthāpitena samutthāpitena dharmavyasanasaṃvartanīyena duṣprajñasaṃvartanīyena karmaṇā bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi bahūni varṣakoṭīśatāni bahūni varṣakoṭīsahasrāṇi bahūni varṣakoṭīśatasahasrāṇi bahūni varṣakoṭīniyutaśatasahasrāṇi mahānirayeṣūpapatsyante /
ASāh, 7, 11.9 nāhaṃ śāriputra evaṃrūpāṇāṃ pudgalānāṃ darśanamapyabhyanujānāmi kutastaiḥ saha saṃvāsaṃ kuto vā lābhasatkāraṃ kutaḥ sthānam tatkasya hetoḥ dharmadūṣakā hi te śāriputra tathārūpāḥ pudgalā veditavyā iti /
ASāh, 7, 11.13 ye ca śāriputra prajñāpāramitāṃ dūṣayanti ime te śāriputra dharmadūṣakāḥ pudgalā veditavyāḥ /
ASāh, 7, 12.6 tataḥ sa tebhyo dharmavyasanasaṃvartanīyebhyaḥ karmabhyo vinivṛtya puṇyābhisaṃskārameva kuryāt jīvitahetor api saddharmaṃ na pratikṣepsyati mā bhūdasmākam api tādṛśair duḥkhaiḥ samavadhānamiti //
ASāh, 7, 13.5 ihaiva te subhūte mohapuruṣāḥ svākhyāte dharmavinaye pravrajitā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ dūṣayitavyāṃ maṃsyante pratikṣeptavyāṃ maṃsyante pratibādhitavyāṃ maṃsyante /
ASāh, 7, 14.2 duṣprajñasaṃvartanīyena vā karmaṇā gambhīreṣu dharmeṣu nāsya śraddhā nāsya prasādaḥ /
ASāh, 7, 14.3 ābhyāṃ subhūte dvābhyāṃ pāpābhyāṃ dharmābhyāṃ samanvāgataḥ sa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhiṣyate /
ASāh, 8, 1.3 duradhimocā subhūte prajñāpāramitā anabhiyuktena parīttakuśalamūlena durmedhasā anarthikena alpaśrutena hīnaprajñena pāpamitropastabdhena aśuśrūṣaṇāparipṛcchakajātīyena kuśaleṣu dharmeṣvanabhiyuktena //
ASāh, 8, 4.25 āha prajñāpāramitā bhagavan na kaṃciddharmaṃ parigṛhṇāti na parityajati bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 5.9 atīteṣu dharmeṣvatītā dharmā iti saṃjānīte saṅgaḥ /
ASāh, 8, 5.9 atīteṣu dharmeṣvatītā dharmā iti saṃjānīte saṅgaḥ /
ASāh, 8, 5.10 anāgateṣu dharmeṣvanāgatā dharmā iti saṃjānīte saṅgaḥ /
ASāh, 8, 5.10 anāgateṣu dharmeṣvanāgatā dharmā iti saṃjānīte saṅgaḥ /
ASāh, 8, 5.11 pratyutpanneṣu dharmeṣu pratyutpannā dharmā iti saṃjānīte saṅgaḥ /
ASāh, 8, 5.11 pratyutpanneṣu dharmeṣu pratyutpannā dharmā iti saṃjānīte saṅgaḥ /
ASāh, 8, 8.4 iti hi so 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ ye anāsravā dharmāstānanumode ityanumodya anumodanāsahagataṃ kuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 8.5 yā khalu punaḥ subhūte dharmāṇāṃ dharmatā na sā atītā vā anāgatā vā pratyutpannā vā /
ASāh, 8, 8.5 yā khalu punaḥ subhūte dharmāṇāṃ dharmatā na sā atītā vā anāgatā vā pratyutpannā vā /
ASāh, 8, 9.1 subhūtirāha gambhīrā bhagavan prakṛtirdharmāṇām /
ASāh, 8, 10.1 bhagavānāha sarvadharmā api subhūte prakṛtiviviktāḥ /
ASāh, 8, 10.2 yā ca subhūte sarvadharmāṇāṃ prakṛtiviviktatā sā prajñāpāramitā /
ASāh, 8, 10.3 tatkasya hetoḥ tathā hi subhūte akṛtāḥ sarvadharmāstathāgatenārhatā samyaksaṃbuddhenābhisaṃbuddhāḥ /
ASāh, 8, 10.4 subhūtirāha tasmāttarhi bhagavan sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena bhagavānāha tathāhi subhūte prakṛtyaiva na te dharmāḥ kiṃcit /
ASāh, 8, 10.4 subhūtirāha tasmāttarhi bhagavan sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena bhagavānāha tathāhi subhūte prakṛtyaiva na te dharmāḥ kiṃcit /
ASāh, 8, 10.5 yā ca prakṛtiḥ sā aprakṛtiḥ yā ca prakṛtiḥ sā prakṛtiḥ sarvadharmāṇāmekalakṣaṇatvādyaduta alakṣaṇatvāt /
ASāh, 8, 10.6 tasmāttarhi subhūte sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena /
ASāh, 8, 10.7 tatkasya hetoḥ na hi subhūte dve dharmaprakṛtī /
ASāh, 8, 10.8 ekaiva hi subhūte sarvadharmāṇāṃ prakṛtiḥ /
ASāh, 8, 10.9 yā ca subhūte sarvadharmāṇāṃ prakṛtiḥ sā aprakṛtiḥ yā ca aprakṛtiḥ sā prakṛtiḥ /
ASāh, 8, 13.12 evaṃ saptatriṃśadbodhipakṣā dharmā balāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ sasaṅgāsaṅgā iti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.12 evaṃ saptatriṃśadbodhipakṣā dharmā balāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ sasaṅgāsaṅgā iti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 14.1 subhūtirāha āścaryaṃ bhagavan yāvadgambhīro 'yaṃ bhagavan dharmaḥ prajñāpāramitā nāma /
ASāh, 8, 14.10 evameva subhūte yā dharmāṇāṃ dharmatā sā deśyamānāpi tāvatyeva adeśyamānāpi tāvatyeva //
ASāh, 8, 16.2 tathā hi bhagavan prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati //
ASāh, 8, 16.2 tathā hi bhagavan prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati //
ASāh, 8, 18.3 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte /
ASāh, 8, 18.3 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte /
ASāh, 8, 18.8 subhūtirāha evameva kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran viharan pratiśrutkopamāḥ sarvadharmā iti parijānāti /
ASāh, 8, 18.10 te ca dharmā na vidyante na saṃdṛśyante na saṃvidyante nopalabhyante iti viharati /
ASāh, 9, 1.7 dharmadvayametanna vidyate nopalabhyate /
ASāh, 9, 2.12 sarvopalepānulepadharmānupalepatayā subhūte pariśuddhā prajñāpāramitā //
ASāh, 9, 3.5 aṣṭamīṃ caturdaśīṃ pañcadaśīṃ ca sa dharmabhāṇakaḥ kulaputro vā kuladuhitā vā yatra yatra prajñāpāramitāṃ bhāṣiṣyate tatra tatra bahutaraṃ puṇyaṃ prasaviṣyati /
ASāh, 9, 3.8 bahūni ca devatāsahasrāṇi tatrāgamiṣyanti sarvāṇi dharmaśravaṇārthikāni /
ASāh, 9, 3.9 tāni ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti tasya dharmabhāṇakasya imāṃ prajñāpāramitāṃ bhāṣamāṇasya /
ASāh, 9, 3.17 sarvadharmāṇām anutpādāyānirodhāyāsaṃkleśāyāvināśayogena pratyupasthitā /
ASāh, 9, 3.18 na ca subhūte prajñāpāramitā kaṃciddharmamālīyate na kaṃciddharmaṃ saṃkliśyate na kaṃciddharmaṃ parigṛhṇāti /
ASāh, 9, 3.18 na ca subhūte prajñāpāramitā kaṃciddharmamālīyate na kaṃciddharmaṃ saṃkliśyate na kaṃciddharmaṃ parigṛhṇāti /
ASāh, 9, 3.18 na ca subhūte prajñāpāramitā kaṃciddharmamālīyate na kaṃciddharmaṃ saṃkliśyate na kaṃciddharmaṃ parigṛhṇāti /
ASāh, 9, 3.19 tatkasya hetoḥ tathā hi subhūte sarve te dharmā na saṃvidyante nopalabhyante /
ASāh, 9, 3.26 sā khalu punariyaṃ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā saṃdarśikā vā nidarśikā vā āvāhikā vā nirvāhikā vā //
ASāh, 9, 4.1 atha khalu saṃbahulāni devaputrasahasrāṇi antarīkṣe kilakilāprakṣveḍitena cailavikṣepānakārṣuḥ dvitīyaṃ batedaṃ dharmacakrapravartanaṃ jambūdvīpe paśyāma iti cāvocan /
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā /
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 5.2 tatkasya hetoḥ na hi kaściddharmo ya upalabhyate yo vā dharmaḥ sūcyate /
ASāh, 9, 5.2 tatkasya hetoḥ na hi kaściddharmo ya upalabhyate yo vā dharmaḥ sūcyate /
ASāh, 9, 5.3 nāpi kaściddharmaṃ pravartayiṣyati /
ASāh, 9, 5.4 tatkasya hetoḥ atyantānabhinirvṛttā hi bhagavan sarvadharmāḥ /
ASāh, 9, 5.5 nāpi kaṃciddharmaṃ nivartayiṣyati /
ASāh, 9, 5.6 tatkasya hetoḥ ādyanabhinirvṛttā hi bhagavan sarvadharmāḥ prakṛtiviviktatvātsarvadharmāṇām //
ASāh, 9, 5.6 tatkasya hetoḥ ādyanabhinirvṛttā hi bhagavan sarvadharmāḥ prakṛtiviviktatvātsarvadharmāṇām //
ASāh, 9, 6.5 yā subhūte evaṃ deśanā iyaṃ sā sarvadharmāṇāṃ deśanā /
ASāh, 9, 6.7 nāpyanayā dharmadeśanayā kaścitparinirvṛto nāpi parinirvāsyati nāpi parinirvāti /
ASāh, 9, 6.8 nāpyanayā dharmadeśanayā kaściddakṣiṇīyaḥ kṛtaḥ //
ASāh, 9, 7.2 asamasamatāpāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.4 anavamṛdyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.7 avacanapāramiteyaṃ bhagavan sarvadharmāvikalpatāmupādāya /
ASāh, 9, 7.9 agamanapāramiteyaṃ bhagavan sarvadharmāgamanatāmupādāya /
ASāh, 9, 7.10 asaṃhāryapāramiteyaṃ bhagavan sarvadharmāgrāhyatāmupādāya /
ASāh, 9, 7.11 akṣayapāramiteyaṃ bhagavan akṣayadharmayogatāmupādāya /
ASāh, 9, 7.12 anutpattipāramiteyaṃ bhagavan sarvadharmānabhinirvṛttitām upādāya /
ASāh, 9, 7.14 ajānakapāramiteyaṃ bhagavan sarvadharmāṇāmanātmatāmupādāya /
ASāh, 9, 7.21 aprapañcapāramiteyaṃ bhagavan sarvadharmamananasamatikramatām upādāya /
ASāh, 9, 7.24 virāgapāramiteyaṃ bhagavan sarvadharmāvitathatāmupādāya /
ASāh, 9, 7.25 asamutthānapāramiteyaṃ bhagavan sarvadharmanirvikalpatāmupādāya /
ASāh, 9, 7.26 śāntapāramiteyaṃ bhagavan sarvadharmanimittānupalabdhitāmupādāya /
ASāh, 9, 7.30 apramāṇapāramiteyaṃ bhagavan sarvadharmasamutthānāsamutthānatām upādāya /
ASāh, 9, 7.31 antadvayānanugamapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatām upādāya /
ASāh, 9, 7.32 asaṃbhinnapāramiteyaṃ bhagavan sarvadharmāsaṃbhedanatām upādāya /
ASāh, 9, 7.35 aprameyapāramiteyaṃ bhagavan apramāṇadharmatāmupādāya /
ASāh, 9, 7.36 asaṅgapāramiteyaṃ bhagavan sarvadharmāsaṅgatām upādāya /
ASāh, 9, 7.37 anityapāramiteyaṃ bhagavan sarvadharmāsaṃskṛtatāmupādāya /
ASāh, 9, 7.38 duḥkhapāramiteyaṃ bhagavan ākāśasamadharmatāmupādāya /
ASāh, 9, 7.39 śūnyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.40 anātmapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatām upādāya /
ASāh, 9, 7.41 alakṣaṇapāramiteyaṃ bhagavan sarvadharmānabhinirvṛttitām upādāya /
ASāh, 9, 7.52 sarvabuddhadharmāveṇikapāramiteyaṃ bhagavan gaṇanāsamatikramatāmupādāya /
ASāh, 9, 7.53 tathāgatatathatāpāramiteyaṃ bhagavan sarvadharmāvitathatāmupādāya /
ASāh, 9, 7.54 svayaṃbhūpāramiteyaṃ bhagavan sarvadharmāsvabhāvatām upādāya /
ASāh, 9, 7.55 sarvajñajñānapāramiteyaṃ bhagavan yaduta prajñāpāramitā sarvadharmasvabhāvasarvākāraparijñānatām upādāyeti //
ASāh, 10, 10.9 tatkasya hetoḥ bhūyastvena hi bhagavan dharmavyasanasaṃvartanīyaiḥ sattvāḥ karmopacayairavihitāḥ teṣāṃ bhūyastvena asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ cittāni pratikūlāni bhaviṣyanti cittāni parivellayiṣyanti /
ASāh, 10, 12.6 anuttarāṃ samyaksaṃbodhimabhisaṃbudhyānuttaraṃ dharmaṃ deśayitukāmāḥ //
ASāh, 10, 13.7 dharmaṃ na samanupaśyati carati prajñāpāramitāyām /
ASāh, 10, 15.2 āyuṣmān śāriputra āha kathaṃ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati kathaṃ caritāvīti nāmadheyaṃ labhate bhagavānāha iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati vaiśāradyāni na kalpayati buddhadharmānapi na kalpayati sarvajñatāmapi na kalpayati /
ASāh, 10, 15.3 tatkasya hetoḥ balāni hi śāriputra acintyāni vaiśāradyānyapyacintyāni buddhadharmā apyacintyāḥ sarvajñatāpyacintyā sarvadharmā apyacintyāḥ /
ASāh, 10, 15.3 tatkasya hetoḥ balāni hi śāriputra acintyāni vaiśāradyānyapyacintyāni buddhadharmā apyacintyāḥ sarvajñatāpyacintyā sarvadharmā apyacintyāḥ /
ASāh, 10, 18.2 tatkasya hetoḥ eṣā hi śāriputra dharmāṇāṃ dharmatā ye te'prameyeṣvasaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti te imāṃ prajñāpāramitāṃ samanvāhariṣyanti parigrahīṣyanti bhāṣyamāṇāmudgṛhyamāṇāṃ dhāryamāṇāṃ vācyamānāṃ paryavāpyamānāṃ pravartyamānāṃ deśyamānām upadiśyamānām uddiśyamānāṃ svādhyāyyamānāṃ likhyamānāṃ ca /
ASāh, 10, 20.13 tatkasya hetoḥ tathā hi prajñāpāramitā paramārthopasaṃhitā sarvadharmāṇāṃ yathābhūtaprativedhāya pratyupasthitā sarvasattvānām /
ASāh, 10, 20.15 navamaṇḍaprāpte dharmavinaye saddharmasyāntardhānakālasamaye samanvāhṛtāste śāriputra tathāgatena kulaputrāḥ kuladuhitaraśca /
ASāh, 10, 22.17 yatra saṃmukhībhūtāstathāgatā arhantaḥ samyaksaṃbuddhā dharmaṃ deśayiṣyanti tatra saṃmukhībhūtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām antikātpunarevaināṃ gambhīrāṃ prajñāpāramitāṃ vistareṇa śroṣyanti /
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.2 na sa kaściddharmo yo na jñāto na sā kāciccaryā sattvānāṃ yā na vijñātā yatra hi nāma anāgatānāmapi bodhisattvānāṃ mahāsattvānāṃ caryā jñātā bodhicchandikānām adhyāśayasampannānām ārabdhavīryāṇām /
ASāh, 10, 23.5 nāsti kiṃcittathāgatasya atītānāgatapratyutpanneṣu dharmeṣvadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 11, 1.29 tatkasmāt imāṃ hi subhūte prajñāpāramitāmaśṛṇvanto bodhisattvā mahāsattvā laukikalokottareṣu dharmeṣu na nirjāyante /
ASāh, 11, 1.33 yathā khalu punaḥ subhūte na laukikalokottareṣu śikṣitukāmā na laukikalokottareṣu dharmeṣu niryātukāmā iha prajñāpāramitāyāṃ na śikṣante /
ASāh, 11, 1.34 prajñāpāramitāyām aśikṣamāṇā na laukikalokottareṣu dharmeṣu niryānti /
ASāh, 11, 1.60 srotaāpattiphalaṃ prāpnuyāmiti sakṛdāgāmiphalamityanāgāmiphalamityarhattvaṃ prāpnuyāmiti pratyekabodhiṃ prāpnuyāmiti dṛṣṭa eva dharme anupādāya āsravebhyaścittaṃ vimocya parinirvāpayāmīti /
ASāh, 11, 6.1 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitām udgrahītukāmaḥ dharmabhāṇakaś ca kilāsī bhaviṣyati na dharmaṃ deśayitukāmaḥ /
ASāh, 11, 6.1 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitām udgrahītukāmaḥ dharmabhāṇakaś ca kilāsī bhaviṣyati na dharmaṃ deśayitukāmaḥ /
ASāh, 11, 6.3 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyati prajñāpāramitāṃ dātukāmaḥ dhārmaśravaṇikaś ca kilāsī vā bahukṛtyo vā bhaviṣyati /
ASāh, 11, 6.6 dharmabhāṇakaścānyaddeśāntaraṃ kṣepsyate nodghaṭṭitajño vā na vā vipañcitajñaḥ anabhijño vā bhaviṣyati /
ASāh, 11, 6.11 punaraparaṃ subhūte dharmabhāṇakaś ca āmiṣaguruko lābhasatkāracīvaraguruko bhaviṣyati /
ASāh, 11, 6.16 dharmabhāṇakaś ca aśrāddho bhaviṣyati alpeccho vā na vā bhāṣitukāmaḥ /
ASāh, 11, 6.19 dharmabhāṇakasya ca tāni sūtrāṇi dharmāntarāyikatayā na sambhaviṣyanti nāvatariṣyanti /
ASāh, 11, 6.19 dharmabhāṇakasya ca tāni sūtrāṇi dharmāntarāyikatayā na sambhaviṣyanti nāvatariṣyanti /
ASāh, 11, 6.20 ato 'pi subhūte dhārmaśravaṇikasyāprāptadharmabhāṇinaḥ prativāṇī bhaviṣyati /
ASāh, 11, 6.23 punaraparaṃ subhūte dharmabhāṇakaś ca bhāṣitukāmo bhaviṣyati /
ASāh, 11, 6.29 dharmabhāṇakaś ca bhāṣitukāmo bhaviṣyati /
ASāh, 11, 6.31 punaraparaṃ subhūte dharmabhāṇako middhaguruko bhaviṣyati kāyaguruko bhaviṣyati /
ASāh, 11, 8.4 sarvaṃ hi saṃskṛtamanityaṃ sarvaṃ bhayāvagataṃ duḥkhaṃ sarvaṃ traidhātukaṃ śūnyaṃ sarvadharmā anātmānaḥ /
ASāh, 11, 9.1 punaraparaṃ subhūte ye 'pi te bhikṣavo dharmabhāṇakāḥ te ekākitābhiratā bhaviṣyanti /
ASāh, 11, 9.3 te 'pi dharmabhāṇakā evaṃ vakṣyanti ye māmanuvartsyanti tebhyo 'hamimāṃ prajñāpāramitāṃ dāsyāmi /
ASāh, 11, 9.5 evaṃ te kulaputrāḥ kuladuhitaraś ca arthikatayā chandikatayā dharmagauraveṇa taṃ dharmabhāṇakamanuvartsyanti na cāvakāśaṃ dāsyanti sa ca dharmabhāṇaka āmiṣakiṃcitkābhilāṣī te ca na dātukāmāḥ /
ASāh, 11, 9.5 evaṃ te kulaputrāḥ kuladuhitaraś ca arthikatayā chandikatayā dharmagauraveṇa taṃ dharmabhāṇakamanuvartsyanti na cāvakāśaṃ dāsyanti sa ca dharmabhāṇaka āmiṣakiṃcitkābhilāṣī te ca na dātukāmāḥ /
ASāh, 11, 9.5 evaṃ te kulaputrāḥ kuladuhitaraś ca arthikatayā chandikatayā dharmagauraveṇa taṃ dharmabhāṇakamanuvartsyanti na cāvakāśaṃ dāsyanti sa ca dharmabhāṇaka āmiṣakiṃcitkābhilāṣī te ca na dātukāmāḥ /
ASāh, 11, 9.10 kaccitkulaputrā yūyamāgamiṣyatha mā paścādvipratisāriṇo bhaviṣyatha durbhikṣabhayaṃ praviṣṭāḥ evaṃ te tena dharmabhāṇakena sūkṣmeṇopāyena pratikṣepsyate /
ASāh, 11, 10.1 punaraparaṃ subhūte dharmabhāṇako yena jantubhayaṃ yena vyālabhayaṃ yenāmanuṣyabhayaṃ tena samprasthito bhaviṣyati /
ASāh, 11, 11.1 punaraparaṃ subhūte dharmabhāṇako bhikṣurmitrakulabhikṣādakulaguruko bhaviṣyati /
ASāh, 11, 15.1 punaraparaṃ subhūte māraḥ pāpīyān bhikṣūnnirmāya buddhaveṣeṇāgatya evaṃ mārakarmopasaṃhariṣyati yo bodhisattvo gambhīreṣu dharmeṣu carati sa bhūtakoṭiṃ sākṣātkaroti /
ASāh, 11, 17.8 nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyām antaśo na likhitavyām api maṃsyante //
ASāh, 11, 18.4 na ca teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ya imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyām api maṃsyante //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 134.0 ā kveḥ tacchīlataddharmatatsādhukāriṣu //
Aṣṭādhyāyī, 4, 2, 46.0 caraṇebhyo dharmavat //
Aṣṭādhyāyī, 4, 4, 41.0 dharmaṃ carati //
Aṣṭādhyāyī, 4, 4, 91.0 nauvayodharmaviṣamūlamūlasītātulābhyas tāryatulyaprāpyavadhyānāmyasamasamitasaṃmiteṣu //
Aṣṭādhyāyī, 4, 4, 92.0 dharmapathyarthanyāyād anapete //
Aṣṭādhyāyī, 5, 2, 132.0 dharmaśīlavarṇāntāc ca //
Aṣṭādhyāyī, 5, 4, 124.0 dharmād anic kevalāt //
Buddhacarita
BCar, 1, 7.1 aryāśayāṃ tāṃ pravaṇāṃ ca dharme vijñāya kautūhalaharṣapūrṇaḥ /
BCar, 1, 19.1 mahoragā dharmaviśeṣatarṣād buddheṣvatīteṣu kṛtādhikārāḥ /
BCar, 1, 24.1 dharmārthibhirbhūtagaṇaiśca divyaistaddarśanārthaṃ vanamāpupūre /
BCar, 1, 55.1 mahātmani tvayyupapannam etat priyātithau tyāgini dharmakāme /
BCar, 1, 56.1 etacca tadyena nṛparṣayaste dharmeṇa sūkṣmeṇa dhanānyavāpya /
BCar, 1, 71.2 asyottamāṃ dharmanadīṃ pravṛttāṃ tṛṣṇārditaḥ pāsyati jīvalokaḥ //
BCar, 1, 73.2 prahlādam ādhāsyati dharmavṛṣṭyā vṛṣṭyā mahāmegha ivātapānte //
BCar, 1, 76.2 mohena vā kāmasukhairmadādvā yo naiṣṭhikaṃ śroṣyati nāsya dharmam //
BCar, 1, 77.2 dharmasya tasyāśravaṇādahaṃ hi manye vipattiṃ tridive 'pi vāsam //
BCar, 1, 79.2 na khalvasau na priyadharmapakṣaḥ saṃtānanāśāttu bhayaṃ dadarśa //
BCar, 2, 12.2 cakruḥ kriyāstatra ca dharmakāmāḥ pratyakṣataḥ svargam ivopalabhya //
BCar, 2, 14.2 kaściddhanārthaṃ na cacāra dharmaṃ dharmāya kaścinna cakāra hiṃsām //
BCar, 2, 14.2 kaściddhanārthaṃ na cacāra dharmaṃ dharmāya kaścinna cakāra hiṃsām //
BCar, 2, 16.2 cacāra harṣaḥ praṇanāśa pāpmā jajvāla dharmaḥ kaluṣaḥ śaśāma //
BCar, 2, 53.2 svargāya śabdaṃ divamātmahetordharmārthamātmasthitimācakāṅkṣa //
BCar, 2, 54.1 evaṃ sa dharmaṃ vividhaṃ cakāra sadbhir nipātaṃ śrutitaśca siddham /
BCar, 2, 55.2 putraṃ narendraḥ sa tu dharmakāmo rarakṣa dharmādviṣayeṣu muñcan //
BCar, 2, 55.2 putraṃ narendraḥ sa tu dharmakāmo rarakṣa dharmādviṣayeṣu muñcan //
BCar, 3, 24.2 tyaktvā śriyaṃ dharmamupaiṣyatīti tasmin hi tā gauravameva cakruḥ //
BCar, 3, 58.2 kiṃ kevalo 'syaiva janasya dharmaḥ sarvaprajānāmayamīdṛśo 'ntaḥ //
BCar, 5, 13.2 na bhavetsadṛśaṃ hi tatkṣamaṃ vā paramaṃ dharmamimaṃ vijānato me //
BCar, 5, 21.2 upalabhya tataśca dharmasaṃjñāmabhiniryāṇavidhau matiṃ cakāra //
BCar, 5, 26.2 kṣayamakṣayadharmajātarāgaḥ śaśisiṃhānanavikramaḥ prapede //
BCar, 5, 30.1 pratisaṃhara tāta buddhimetāṃ na hi kālastava dharmasaṃśrayasya /
BCar, 5, 30.2 vayasi prathame matau calāyāṃ bahudoṣāṃ hi vadanti dharmacaryām //
BCar, 5, 32.1 mama tu priyadharma dharmakālastvayi lakṣmīmavasṛjya lakṣmabhūte /
BCar, 5, 32.1 mama tu priyadharma dharmakālastvayi lakṣmīmavasṛjya lakṣmabhūte /
BCar, 5, 32.2 sthiravikrama vikrameṇa dharmastava hitvā tu guruṃ bhavedadharmaḥ //
BCar, 5, 33.1 tadimaṃ vyavasāyamutsṛja tvaṃ bhava tāvannirato gṛhasthadharme /
BCar, 5, 38.1 jagataśca yadā dhruvo viyogo nanu dharmāya varaṃ svayaṃviyogaḥ /
BCar, 5, 76.2 puruṣasya tu durlabhāḥ sahāyāḥ patitasyāpadi dharmasaṃśraye vā //
BCar, 5, 77.1 iha caiva bhavanti ye sahāyaḥ kaluṣe karmaṇi dharmasaṃśraye vā /
BCar, 5, 78.1 tadidaṃ parigamya dharmayuktaṃ mama niryāṇamito jagaddhitāya /
BCar, 6, 20.2 pṛthivyāṃ dharmadāyādāḥ durlabhāstu na santi vā //
BCar, 6, 21.2 akālo nāsti dharmasya jīvite cañcale sati //
BCar, 6, 31.2 snigdhaṃ vṛddhaṃ ca rājānaṃ saddharmamiva nāstikaḥ //
BCar, 6, 34.1 putraṃ yāśodharaṃ ślāghyaṃ yaśodharmabhṛtāṃ varam /
BCar, 7, 9.2 pratyarcayāṃ dharmabhṛto babhūva svareṇa sāmbho'mbudharopamena //
BCar, 7, 12.1 tatpūrvamadyāśramadarśanaṃ me yasmādimaṃ dharmavidhiṃ na jāne /
BCar, 7, 18.2 duḥkhena mārgeṇa sukhaṃ hyupaiti sukhaṃ hi dharmasya vadanti mūlam //
BCar, 7, 26.1 śarīrapīḍā tu yadīha dharmaḥ sukhaṃ śarīrasya bhavatyadharmaḥ /
BCar, 7, 26.2 dharmeṇa cāpnoti sukhaṃ paratra tasmādadharmaṃ phalatīha dharmaḥ //
BCar, 7, 26.2 dharmeṇa cāpnoti sukhaṃ paratra tasmādadharmaṃ phalatīha dharmaḥ //
BCar, 7, 33.2 jāpyasvanākūjitadevakoṣṭhaṃ dharmasya karmāntamiva pravṛttam //
BCar, 7, 35.2 deśādanāryair abhibhūyamānānmaharṣayo dharmam ivāpayāntam //
BCar, 7, 40.2 juṣṭāni dharmātmabhirātmavadbhirdevarṣibhiścaiva maharṣibhiśca //
BCar, 7, 41.1 itaśca bhūyaḥ kṣamamuttaraiva diksevituṃ dharmaviśeṣahetoḥ /
BCar, 7, 42.1 tapovane 'sminnatha niṣkriyo vā saṃkīrṇadharmāpatito 'śucirvā /
BCar, 7, 45.1 ṛjvātmanāṃ dharmabhṛtāṃ munīnām iṣṭātithitvāt svajanopamānām /
BCar, 7, 46.2 ratiśca me dharmanavagrahasya vispanditā saṃprati bhūya eva //
BCar, 7, 48.1 svargāya yuṣmākamayaṃ tu dharmo mamābhilāṣastvapunarbhavāya /
BCar, 7, 48.2 asminvane yena na me vivatsā bhinnaḥ pravṛttyā hi nivṛttidharmaḥ //
BCar, 7, 49.2 dharme sthitāḥ pūrvayugānurūpe sarve bhavanto hi maharṣikalpāḥ //
BCar, 8, 61.1 sa māmanāthāṃ sahadharmacāriṇīmapāsya dharmaṃ yadi kartumicchati /
BCar, 8, 61.2 kuto 'sya dharmaḥ sahadharmacāriṇīṃ vinā tapo yaḥ paribhoktumicchati //
BCar, 8, 62.2 vanāni patnīsahitānupeyuṣastathā hi dharmaṃ madṛte cikīrṣati //
BCar, 8, 63.2 samaṃ bubhukṣū parato 'pi tatphalaṃ tato 'sya jāto mayi dharmamatsaraḥ //
BCar, 8, 64.1 dhruvaṃ sa jānanmama dharmavallabho manaḥ priyerṣyākalahaṃ muhurmithaḥ /
BCar, 8, 77.2 ahaṃ punardharmaratau sute gate mumukṣurātmānamanātmavāniva //
BCar, 9, 6.2 dharmo 'yamāvartaka ityavetya yātastvarāḍābhimukho mumukṣuḥ //
BCar, 9, 14.1 jānāmi dharmaṃ prati niścayaṃ te paraimi te bhāvinametamartham /
BCar, 9, 15.1 tadehi dharmapriya matpriyārtha dharmārthameva tyaja buddhimetām /
BCar, 9, 15.1 tadehi dharmapriya matpriyārtha dharmārthameva tyaja buddhimetām /
BCar, 9, 17.2 aniṣṭabandhau kuru mayyapekṣāṃ sarveṣu bhūteṣu dayā hi dharmaḥ //
BCar, 9, 18.1 na caiṣa dharmo vana eva siddhaḥ pure 'pi siddhirniyatā yatīnām /
BCar, 9, 19.2 lakṣmyaṅkamadhye parivartamānaiḥ prāpto gṛhasthairapi mokṣadharmaḥ //
BCar, 9, 21.1 etān gṛhasthānnṛpatīnavehi naiḥśreyase dharmavidhau vinītān /
BCar, 9, 40.2 sodvegatā yatra madaḥ śramaśca parāpacāreṇa ca dharmapīḍā //
BCar, 9, 42.1 itthaṃ ca rājyaṃ na sukhaṃ na dharmaḥ pūrve yathā jātaghṛṇā narendrāḥ /
BCar, 9, 44.1 ślāghyaṃ hi rājyāni vihāya rājñāṃ dharmābhilāṣeṇa vanaṃ praveṣṭum /
BCar, 9, 45.1 jātaḥ kule ko hi naraḥ sasattvo dharmābhilāṣeṇa vanaṃ praviṣṭaḥ /
BCar, 9, 48.2 śamapradhānaḥ kva ca mokṣadharmo daṇḍapradhānaḥ kva ca rājadharmaḥ //
BCar, 9, 48.2 śamapradhānaḥ kva ca mokṣadharmo daṇḍapradhānaḥ kva ca rājadharmaḥ //
BCar, 9, 53.1 yo niścayo dharmavidhau tavāyaṃ nāyaṃ na yukto na tu kālayuktaḥ /
BCar, 9, 53.2 śokāya dattvā pitaraṃ vayaḥsthaṃ syāddharmakāmasya hi te na dharmaḥ //
BCar, 9, 53.2 śokāya dattvā pitaraṃ vayaḥsthaṃ syāddharmakāmasya hi te na dharmaḥ //
BCar, 9, 54.1 nūnaṃ ca buddhistava nātisūkṣmā dharmārthakāmeṣvavicakṣaṇā vā /
BCar, 9, 71.1 evaṃvidhā dharmayaśaḥpradīptā vanāni hitvā bhavanānyatīyuḥ /
BCar, 9, 71.2 tasmānna doṣo 'sti gṛhaṃ prayātuṃ tapovanāddharmanimittameva //
BCar, 9, 77.2 na te pramāṇaṃ na hi dharmaniścayeṣvalaṃ pramāṇāya parikṣatavratāḥ //
BCar, 10, 6.2 dharmasya sākṣādiva saṃnikarṣe na kaścidanyāyamatirbabhūva //
BCar, 10, 19.1 taṃ rūpalakṣmyā ca śamena caiva dharmasya nirmāṇamivopaviṣṭam /
BCar, 10, 28.1 tadbuddhimatrānyatarāṃ vṛṇīṣva dharmārthakāmānvidhivadbhajasva /
BCar, 10, 29.1 yo hyarthadharmau paripīḍya kāmaḥ syāddharmakāmau paribhūya cārthaḥ /
BCar, 10, 29.1 yo hyarthadharmau paripīḍya kāmaḥ syāddharmakāmau paribhūya cārthaḥ /
BCar, 10, 29.2 kāmārthayoścoparameṇa dharmastyājyaḥ sa kṛtsno yadi kāṅkṣito 'rthaḥ //
BCar, 10, 30.2 dharmārthakāmādhigamaṃ hyanūnaṃ nṛṇāmanūnaṃ puruṣārthamāhuḥ //
BCar, 10, 33.2 tadbhuṅkṣva bhikṣāśramakāma kāmān kāle 'si kartā priyadharma dharmam //
BCar, 10, 33.2 tadbhuṅkṣva bhikṣāśramakāma kāmān kāle 'si kartā priyadharma dharmam //
BCar, 10, 34.1 śaknoti jīrṇaḥ khalu dharmamāptuṃ kāmopabhogeṣvagatirjarāyāḥ /
BCar, 10, 34.2 ataśca yūnaḥ kathayanti kāmānmadhyasya vittaṃ sthavirasya dharmam //
BCar, 10, 35.1 dharmasya cārthasya ca jīvaloke pratyarthibhūtāni hi yauvanāni /
BCar, 10, 39.1 atho cikīrṣā tava dharma eva yajasva yajñaṃ kuladharma eṣaḥ /
BCar, 10, 39.1 atho cikīrṣā tava dharma eva yajasva yajñaṃ kuladharma eṣaḥ /
BCar, 11, 5.1 evaṃ ca ye dravyamavāpya loke mitreṣu dharme ca niyojayanti /
BCar, 11, 7.1 ahaṃ jarāmṛtyubhayaṃ viditvā mumukṣayā dharmamimaṃ prapannaḥ /
BCar, 11, 64.1 yadāttha cāpīṣṭaphalāṃ kulocitāṃ kuruṣva dharmāya makhakriyāmiti /
BCar, 11, 66.1 bhavecca dharmo yadi nāparo vidhirvratena śīlena manaḥśamena vā /
BCar, 11, 70.2 avāyur āryairava satsutānava śriyaśca rājannava dharmamātmanaḥ //
BCar, 12, 9.1 tad vijñātum imaṃ dharmaṃ paramaṃ bhājanaṃ bhavān /
BCar, 12, 44.2 dharmasyāsya ca paryantaṃ bhavānvyākhyātumarhati //
BCar, 12, 45.2 tamevānyena kalpena dharmamasmai vyabhāṣata //
BCar, 12, 83.1 iti dharmamarāḍasya viditvā na tutoṣa saḥ /
BCar, 12, 101.1 nāyaṃ dharmo virāgāya na bodhāya na muktaye /
BCar, 12, 106.1 dhyānapravartanāddharmāḥ prāpyante yairavāpyate /
BCar, 13, 9.1 uttiṣṭha bhoḥ kṣatriya mṛtyubhīta cara svadharmaṃ tyaja mokṣadharmam /
BCar, 13, 30.1 mahībhṛto dharmaparāśca nāgā mahāmunervighnamamṛṣyamāṇāḥ /
BCar, 13, 32.2 dharmātmabhirlokavimokṣakāmairbabhūva hāhākṛtamantarīkṣe //
BCar, 13, 33.1 upaplavaṃ dharmavidhestu tasya dṛṣṭvā sthitaṃ mārabalaṃ maharṣiḥ /
BCar, 13, 51.2 niḥśreyasaṃ jñānasamādhigamyaṃ kāyaklamairdharmam ivāptukāmaḥ //
BCar, 13, 55.2 tathā tathā dharmabhṛtāṃ sapatnaḥ śokācca roṣācca sasāda māraḥ //
BCar, 13, 65.2 jñānadrumo dharmaphalapradātā notpāṭanaṃ hyarhati vardhamānaḥ //
Carakasaṃhitā
Ca, Sū., 1, 15.2 dharmārthakāmamokṣāṇāmārogyaṃ mūlam uttamam //
Ca, Sū., 1, 130.1 tyaktadharmasya pāpasya mṛtyubhūtasya durmateḥ /
Ca, Sū., 5, 104.2 vṛttyupāyānniṣeveta ye syurdharmāvirodhinaḥ /
Ca, Sū., 7, 30.2 dharmārthakāmān puruṣaḥ sukhī bhuṅkte cinoti ca //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 32.2 dharmārthāveti bhūtānāṃ bandhutāmupagacchati //
Ca, Sū., 11, 28.0 na cānativṛttasattvadoṣāṇām adoṣair apunarbhavo dharmadvāreṣūpadiśyate //
Ca, Sū., 11, 29.0 dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānair brahmāgrairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ pūrvaiḥ pūrvatarair maharṣibhir divyacakṣurbhir dṛṣṭopadiṣṭaḥ punarbhava iti vyavasyedevam //
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 16, 38.1 dharmasyārthasya kāmasya nṛlokasyobhayasya ca /
Ca, Sū., 25, 3.1 purā pratyakṣadharmāṇāṃ bhagavantaṃ punarvasum /
Ca, Sū., 25, 44.2 evaṃ kurvan sadā vaidyo dharmakāmau samaśnute //
Ca, Sū., 30, 29.2 tatrānugrahārthaṃ prāṇināṃ brāhmaṇaiḥ ārakṣārthaṃ rājanyaiḥ vṛttyarthaṃ vaiśyaiḥ sāmānyato vā dharmārthakāmaparigrahārthaṃ sarvaiḥ /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 17.1 saṃkathā dharmaśāstrāṇāṃ maharṣīṇāṃ jitātmanām /
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 23.2 ye luptadharmāṇo dharmād apetāste guruvṛddhasiddharṣipūjyān avamatyāhitānyācaranti tatastāḥ prajā gurvādibhirabhiśaptā bhasmatām upayānti prāgevānekapuruṣakulavināśāya niyatapratyayopalambhād aniyatāś cāpare //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 3, 24.6 tatastretāyāṃ dharmapādo 'ntardhānamagamat /
Ca, Vim., 3, 25.2 yuge yuge dharmapādaḥ krameṇānena hīyate /
Ca, Śār., 1, 144.1 dhāraṇaṃ dharmaśāstrāṇāṃ vijñānaṃ vijane ratiḥ /
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 4, 37.3 aiśvaryavantamādeyavākyaṃ yajvānaṃ śūramojasvinaṃ tejasopetamakliṣṭakarmāṇaṃ dīrghadarśinaṃ dharmārthakāmābhiratamaindraṃ vidyāt /
Ca, Śār., 4, 37.6 sthānamānopabhogaparivārasampannaṃ dharmārthakāmanityaṃ śuciṃ sukhavihāraṃ vyaktakopaprasādaṃ kauberaṃ vidyāt /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 8, 66.0 evamenaṃ kumāram ā yauvanaprāpter dharmārthakauśalāgamanāccānupālayet //
Ca, Si., 12, 51.2 sa manujasukhajīvitapradātā bhavati dhṛtismṛtibuddhidharmavṛddhaḥ //
Ca, Cik., 1, 4, 34.2 dharmaśāstraparaṃ vidyānnaraṃ nityarasāyanam //
Ca, Cik., 1, 4, 56.2 ābādhebhyo hi saṃrakṣed icchan dharmam anuttamam //
Ca, Cik., 1, 4, 57.1 dharmārthaṃ cārthakāmārthamāyurvedo maharṣibhiḥ /
Ca, Cik., 1, 4, 57.2 prakāśito dharmaparair icchadbhiḥ sthānamakṣaram //
Ca, Cik., 1, 4, 61.1 dharmārthadātā sadṛśastasya nehopalabhyate /
Ca, Cik., 1, 4, 62.1 paro bhūtadayā dharma iti matvā cikitsayā /
Ca, Cik., 2, 1, 3.2 tadāyattau hi dharmārthau prītiśca yaśa eva ca //
Ca, Cik., 2, 1, 7.1 dharmārthau strīṣu lakṣmīśca strīṣu lokāḥ pratiṣṭhitāḥ /
Lalitavistara
LalVis, 1, 52.1 saddharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
LalVis, 1, 58.1 jñānodadhiṃ śuddhamahānubhāvaṃ dharmeśvaraṃ sarvavidaṃ munīśam /
LalVis, 1, 58.2 devātidevaṃ naradevapūjyaṃ dharme svayaṃbhuṃ vaśinaṃ śrayadhvam //
LalVis, 1, 60.1 ālokyabhūtaṃ tamatulyadharmaṃ tamonudaṃ sannayaveditāram /
LalVis, 1, 61.2 sa dharmabandhuḥ paramārthakovidaḥ sa nāyako 'nuttaramārgadeśakaḥ //
LalVis, 1, 64.1 teṣāṃ ca buddhānāṃ bhagavatāṃ yāni buddhakṣetraguṇavyūhātparṣanmaṇḍalāni yāśca dharmadeśanāstā āsan tān sarvānanusmaranti sma //
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 1, 74.1 atha khalu te bodhisattvāste ca mahāśrāvakā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocan tatsādhu bhagavan taṃ lalitavistaraṃ nāma dharmaparyāyaṃ deśayatu //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 2, 9.1 kiṃcāpyaninditayaśastvaṃ dharmaratirato na cāsi kāmarataḥ /
LalVis, 2, 10.1 kiṃcāpi devanayutāḥ śrutvā dharmaṃ na te vitṛpyante /
LalVis, 2, 11.2 dharmaṃ śṛṇoṣi ca tatastaṃ dharmavaraṃ vibhaja loke //
LalVis, 2, 11.2 dharmaṃ śṛṇoṣi ca tatastaṃ dharmavaraṃ vibhaja loke //
LalVis, 3, 1.1 iti hi bhikṣavo bodhisattva evaṃ dharmakālasaṃcoditaḥ saṃstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ bodhisattvo 'bhirohati sma abhiruhya ca sudharme siṃhāsane niṣīdati sma /
LalVis, 3, 1.1 iti hi bhikṣavo bodhisattva evaṃ dharmakālasaṃcoditaḥ saṃstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ bodhisattvo 'bhirohati sma abhiruhya ca sudharme siṃhāsane niṣīdati sma /
LalVis, 3, 1.1 iti hi bhikṣavo bodhisattva evaṃ dharmakālasaṃcoditaḥ saṃstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ bodhisattvo 'bhirohati sma abhiruhya ca sudharme siṃhāsane niṣīdati sma /
LalVis, 3, 3.4 sacedagāramadhyāvasati rājā bhavati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ /
LalVis, 3, 4.5 atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa /
LalVis, 3, 4.11 evamukte rājā kṣatriyo mūrdhābhiṣiktastrātā tān rājño maṇḍalina etadavocat kārayantu bhavantaḥ svakāni rājyāni dharmeṇa /
LalVis, 3, 22.4 kiṃ kāraṇam tathā hi teṣāṃ nāsti parasparanyāyavāditā nāsti dharmācaraṇam noccamadhyavṛddhajyeṣṭhānupālitā /
LalVis, 3, 22.6 na ca kasyacicchiṣyatvamabhyupagacchati na dharmatvam /
LalVis, 3, 25.3 kiṃ kāraṇam tathā hi pāṇḍavakulaprasūtaiḥ kulavaṃśo 'tivyākulīkṛto yudhiṣṭhiro dharmasya putra iti kathayati bhīmaseno vāyoḥ arjuna indrasya nakulasahadevāvaśvinoriti /
LalVis, 3, 26.2 sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 3, 32.2 prāsādi dharmoccayi śuddhasattvaḥ sudharmasiṃhāsani saṃniṣaṇṇaḥ /
LalVis, 3, 36.1 anye 'pi sattvāḥ kapilāhvaye pure sarve suśuddhāśaya dharmayuktāḥ /
LalVis, 4, 1.2 iti hi bhikṣavo bodhisattvo janmakulaṃ vyavalokya uccadhvajaṃ nāma tuṣitālaye mahāvimānaṃ catuḥṣaṣṭiyojanānyāyāmavistāreṇa yasmin bodhisattvaḥ saṃniṣadya tuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ mahāvimānaṃ bodhisattvo 'bhirohati sma /
LalVis, 4, 1.3 abhiruhya ca sarvān tuṣitakāyikān devaputrānāmantrayate sma saṃnipatantu bhavantaḥ cyutyākāraprayogaṃ nāma dharmānusmṛticaryānuśāsanīṃ paścimaṃ bodhisattvasyāntikāddharmaśravaṇaṃ śroṣyatheti /
LalVis, 4, 1.3 abhiruhya ca sarvān tuṣitakāyikān devaputrānāmantrayate sma saṃnipatantu bhavantaḥ cyutyākāraprayogaṃ nāma dharmānusmṛticaryānuśāsanīṃ paścimaṃ bodhisattvasyāntikāddharmaśravaṇaṃ śroṣyatheti /
LalVis, 4, 3.3 vyavalokayata pūrvadakṣiṇapaścimottarāsv adha ūrdhvaṃ samantāddaśadikṣu aprameyāsaṃkhyeyāgaṇanāsamatikrāntān bodhisattvān ye tuṣitavarabhavanasthāḥ sarve caramabhavābhimukhā devagaṇaparivṛtāścyavanākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ saṃprakāśayanti /
LalVis, 4, 4.1 atha bodhisattvaḥ punarapi tāṃ mahatīṃ devaparṣadamāmantryaivamāha tena hi mārṣāḥ śṛṇuta cyutyākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ yadete bodhisattvā ebhyo devaputrebhyo bhāṣante /
LalVis, 4, 4.2 aṣṭottaramidaṃ mārṣā dharmālokamukhaṃ śataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam /
LalVis, 4, 4.3 katamattadaṣṭottaraśatam yaduta śraddhā mārṣā dharmālokamukham abhedyāśayatāyai saṃvartate /
LalVis, 4, 4.4 prasādo dharmālokamukham āvilacittaprasādanatāyai saṃvartate /
LalVis, 4, 4.5 prāmodyaṃ dharmālokamukhaṃ prasiddhyai saṃvartate /
LalVis, 4, 4.6 prītir dharmālokamukhaṃ cittaviśuddhyai saṃvartate /
LalVis, 4, 4.7 kāyasaṃvaro dharmālokamukhaṃ trikāyapariśuddhyai saṃvartate /
LalVis, 4, 4.8 vāksaṃvaro dharmālokamukhaṃ caturvāgdoṣaparivarjanatāyai saṃvartate /
LalVis, 4, 4.9 manaḥsaṃvaro dharmālokamukham abhidhyāvyāpādamithyādṛṣṭiprahāṇāya saṃvartate /
LalVis, 4, 4.10 buddhānusmṛtir dharmālokamukhaṃ buddhadarśanaviśuddhyai saṃvartate /
LalVis, 4, 4.11 dharmānusmṛtir dharmālokamukhaṃ dharmadeśanāviśuddhyai saṃvartate /
LalVis, 4, 4.11 dharmānusmṛtir dharmālokamukhaṃ dharmadeśanāviśuddhyai saṃvartate /
LalVis, 4, 4.11 dharmānusmṛtir dharmālokamukhaṃ dharmadeśanāviśuddhyai saṃvartate /
LalVis, 4, 4.12 saṃghānusmṛtir dharmālokamukhaṃ nyāyākramaṇatāyai saṃvartate /
LalVis, 4, 4.13 tyāgānusmṛtir dharmālokamukhaṃ sarvopadhipratiniḥsargāyai saṃvartate /
LalVis, 4, 4.14 śīlānusmṛtir dharmālokamukhaṃ praṇidhānaparipūrtyai saṃvartate /
LalVis, 4, 4.15 devatānusmṛtir dharmālokamukham udāracittatāyai saṃvartate /
LalVis, 4, 4.16 maitrī dharmālokamukhaṃ sarvopadhikapuṇyakriyāvastvabhibhāvanatāyai saṃvartate /
LalVis, 4, 4.17 karuṇā dharmālokamukhaṃ vihiṃsāparamatāyai saṃvartate /
LalVis, 4, 4.18 muditā dharmālokamukhaṃ sarvāratyapakarṣaṇatāyai saṃvartate /
LalVis, 4, 4.19 upekṣā dharmālokamukhaṃ kāmajugupsanatāyai saṃvartate /
LalVis, 4, 4.20 anityapratyavekṣā dharmālokamukhaṃ kāmarūpyārūpyarāgasamatikramāya saṃvartate /
LalVis, 4, 4.21 duḥkhapratyavekṣā dharmālokamukhaṃ praṇidhānasamucchedāya saṃvartate /
LalVis, 4, 4.22 anātmapratyavekṣā dharmālokamukham ātmānabhiniveśanatāyai saṃvartate /
LalVis, 4, 4.23 śāntapratyavekṣā dharmālokamukham anunayāsaṃdhukṣaṇatāyai saṃvartate /
LalVis, 4, 4.24 hrī dharmālokamukham adhyātmopaśamāya saṃvartate /
LalVis, 4, 4.25 apatrāpyaṃ dharmālokamukhaṃ bahirdhāpraśamāya saṃvartate /
LalVis, 4, 4.26 satyaṃ dharmālokamukhaṃ devamanuṣyāvisaṃvādanatāyai saṃvartate /
LalVis, 4, 4.27 bhūtaṃ dharmālokamukham ātmāvisaṃvādanatāyai saṃvartate /
LalVis, 4, 4.28 dharmacaraṇaṃ dharmālokamukhaṃ dharmapratiśaraṇatāyai saṃvartate /
LalVis, 4, 4.28 dharmacaraṇaṃ dharmālokamukhaṃ dharmapratiśaraṇatāyai saṃvartate /
LalVis, 4, 4.28 dharmacaraṇaṃ dharmālokamukhaṃ dharmapratiśaraṇatāyai saṃvartate /
LalVis, 4, 4.29 triśaraṇagamanaṃ dharmālokamukhaṃ tryapāyasamatikramāya saṃvartate /
LalVis, 4, 4.30 kṛtajñatā dharmālokamukhaṃ kṛtakuśalamūlāvipraṇāśāya saṃvartate /
LalVis, 4, 4.31 kṛtaveditā dharmālokamukhaṃ parābhimanyatāyai saṃvartate /
LalVis, 4, 4.32 ātmajñatā dharmālokamukham ātmānutkarṣaṇatāyai saṃvartate /
LalVis, 4, 4.33 sattvajñatā dharmālokamukhaṃ parāpatsamānatāyai saṃvartate /
LalVis, 4, 4.34 dharmajñatā dharmālokamukhaṃ dharmānudharmapratipattyai saṃvartate /
LalVis, 4, 4.34 dharmajñatā dharmālokamukhaṃ dharmānudharmapratipattyai saṃvartate /
LalVis, 4, 4.34 dharmajñatā dharmālokamukhaṃ dharmānudharmapratipattyai saṃvartate /
LalVis, 4, 4.35 kālajñatā dharmālokamukham amoghadarśanatāyai saṃvartate /
LalVis, 4, 4.36 nihatamānatā dharmālokamukhaṃ jñānatāparipūrtyai saṃvartate /
LalVis, 4, 4.37 apratihatacittatā dharmālokamukham ātmaparānurakṣaṇatāyai saṃvartate /
LalVis, 4, 4.38 anupanāho dharmālokamukham akaukṛtyāya saṃvartate /
LalVis, 4, 4.39 adhimuktir dharmālokamukham avicikitsāparamatāyai saṃvartate /
LalVis, 4, 4.40 aśubhapratyavekṣā dharmālokamukhaṃ kāmavitarkaprahāṇāya saṃvartate /
LalVis, 4, 4.41 avyāpādo dharmālokamukhaṃ vyāpādavitarkaprahāṇāya saṃvartate /
LalVis, 4, 4.42 amoho dharmālokamukhaṃ sarvājñānavidhamanatāyai saṃvartate /
LalVis, 4, 4.43 dharmārthikatā dharmālokamukham arthapratiśaraṇatāyai saṃvartate /
LalVis, 4, 4.43 dharmārthikatā dharmālokamukham arthapratiśaraṇatāyai saṃvartate /
LalVis, 4, 4.44 dharmakāmatā dharmālokamukhaṃ lokapratilambhāya saṃvartate /
LalVis, 4, 4.44 dharmakāmatā dharmālokamukhaṃ lokapratilambhāya saṃvartate /
LalVis, 4, 4.45 śrutaparyeṣṭir dharmālokamukhaṃ yoniśodharmapratyavekṣaṇatāyai saṃvartate /
LalVis, 4, 4.45 śrutaparyeṣṭir dharmālokamukhaṃ yoniśodharmapratyavekṣaṇatāyai saṃvartate /
LalVis, 4, 4.46 samyakprayogo dharmālokamukhaṃ samyakpratipattyai saṃvartate /
LalVis, 4, 4.47 nāmarūpaparijñā dharmālokamukhaṃ sarvasaṅgasamatikramāya saṃvartate /
LalVis, 4, 4.48 hetudṛṣṭisamudghāto dharmālokamukhaṃ vidyādhimuktipratilambhāya saṃvartate /
LalVis, 4, 4.49 anunayapratighaprahāṇaṃ dharmālokamukham anunnāmāvanāmanatāyai saṃvartate /
LalVis, 4, 4.50 skandhakauśalyaṃ dharmālokamukhaṃ duḥkhaparijñānatāyai saṃvartate /
LalVis, 4, 4.51 dhātusamatā dharmālokamukhaṃ samudayaprahāṇāya saṃvartate /
LalVis, 4, 4.52 āyatanāpakarṣaṇaṃ dharmālokamukhaṃ mārgabhāvanatāyai saṃvartate /
LalVis, 4, 4.53 anutpādakṣāntir dharmālokamukhaṃ nirodhasākṣātkriyāyai saṃvartate /
LalVis, 4, 4.54 kāyagatānusmṛtir dharmālokamukhaṃ kāyavivekatāyai saṃvartate /
LalVis, 4, 4.55 vedanāgatānusmṛtir dharmālokamukhaṃ sarvaveditapratipraśrabdhyai saṃvartate /
LalVis, 4, 4.56 cittagatānusmṛtir dharmālokamukhaṃ māyopamacittapratyavekṣaṇatāyai saṃvartate /
LalVis, 4, 4.57 dharmagatānusmṛtir dharmālokamukhaṃ vitimirajñānatāyai saṃvartate /
LalVis, 4, 4.57 dharmagatānusmṛtir dharmālokamukhaṃ vitimirajñānatāyai saṃvartate /
LalVis, 4, 4.58 catvāri samyakprahāṇāni dharmālokamukhaṃ sarvākuśaladharmaprahāṇāya sarvakuśaladharmaparipūrtyai saṃvartate /
LalVis, 4, 4.58 catvāri samyakprahāṇāni dharmālokamukhaṃ sarvākuśaladharmaprahāṇāya sarvakuśaladharmaparipūrtyai saṃvartate /
LalVis, 4, 4.58 catvāri samyakprahāṇāni dharmālokamukhaṃ sarvākuśaladharmaprahāṇāya sarvakuśaladharmaparipūrtyai saṃvartate /
LalVis, 4, 4.59 catvāra ṛddhipādā dharmālokamukhaṃ kāyacittalaghutvāya saṃvartate /
LalVis, 4, 4.60 śraddhendriyaṃ dharmālokamukham aparapraṇeyatāyai saṃvartate /
LalVis, 4, 4.61 vīryendriyaṃ dharmālokamukhaṃ suvicintitajñānatāyai saṃvartate /
LalVis, 4, 4.62 smṛtīndriyaṃ dharmālokamukhaṃ sukṛtakarmatāyai saṃvartate /
LalVis, 4, 4.63 samādhīndriyaṃ dharmālokamukhaṃ cittavimuktyai saṃvartate /
LalVis, 4, 4.64 prajñendriyaṃ dharmālokamukhaṃ pratyavekṣaṇajñānatāyai saṃvartate /
LalVis, 4, 4.65 śraddhābalaṃ dharmālokamukhaṃ mārabalasamatikramāya saṃvartate /
LalVis, 4, 4.66 vīryabalaṃ dharmālokamukham avaivartikatāyai saṃvartate /
LalVis, 4, 4.67 smṛtibalaṃ dharmālokamukham asaṃhāryatāyai saṃvartate /
LalVis, 4, 4.68 samādhibalaṃ dharmālokamukhaṃ sarvavitarkaprahāṇāya saṃvartate /
LalVis, 4, 4.69 prajñābalaṃ dharmālokamukham anavamūḍhyatāyai saṃvartate /
LalVis, 4, 4.70 smṛtisaṃbodhyaṅgaṃ dharmālokamukhaṃ yathāvaddharmaprajānatāyai saṃvartate /
LalVis, 4, 4.70 smṛtisaṃbodhyaṅgaṃ dharmālokamukhaṃ yathāvaddharmaprajānatāyai saṃvartate /
LalVis, 4, 4.71 dharmapravicayasaṃbodhyaṅgaṃ dharmālokamukhaṃ sarvadharmaparipūrtyai saṃvartate /
LalVis, 4, 4.71 dharmapravicayasaṃbodhyaṅgaṃ dharmālokamukhaṃ sarvadharmaparipūrtyai saṃvartate /
LalVis, 4, 4.71 dharmapravicayasaṃbodhyaṅgaṃ dharmālokamukhaṃ sarvadharmaparipūrtyai saṃvartate /
LalVis, 4, 4.72 vīryasaṃbodhyaṅgaṃ dharmālokamukhaṃ suvicitrabuddhitāyai saṃvartate /
LalVis, 4, 4.73 prītisaṃbodhyaṅgaṃ dharmālokamukhaṃ samādhyāyikatāyai saṃvartate /
LalVis, 4, 4.74 praśrabdhisaṃbodhyaṅgaṃ dharmālokamukhaṃ kṛtakaraṇīyatāyai saṃvartate /
LalVis, 4, 4.75 samādhisaṃbodhyaṅgaṃ dharmālokamukhaṃ samatānubodhāya saṃvartate /
LalVis, 4, 4.76 upekṣāsaṃbodhyaṅgaṃ dharmālokamukhaṃ sarvopapattijugupsanatāyai saṃvartate /
LalVis, 4, 4.77 samyagdṛṣṭir dharmālokamukhaṃ nyāyākramaṇatāyai saṃvartate /
LalVis, 4, 4.78 samyaksaṃkalpo dharmālokamukhaṃ sarvakalpavikalpaparikalpaprahāṇāya saṃvartate /
LalVis, 4, 4.79 samyagvāg dharmālokamukhaṃ sarvākṣararutaghoṣavākyapathapratiśrutkāsamatānubodhanatāyai saṃvartate /
LalVis, 4, 4.80 samyakkarmānto dharmālokamukham akarmāvipākatāyai saṃvartate /
LalVis, 4, 4.81 samyagājīvo dharmālokamukhaṃ sarveṣaṇapratipraśrabdhyai saṃvartate /
LalVis, 4, 4.82 samyagvyāyāmo dharmālokamukhaṃ paratīragamanāya saṃvartate /
LalVis, 4, 4.83 samyaksmṛtir dharmālokamukham asmṛtyamanasikāratāyai saṃvartate /
LalVis, 4, 4.84 samyaksamādhir dharmālokamukham akopyacetaḥsamādhipratilambhāya saṃvartate /
LalVis, 4, 4.85 bodhicittaṃ dharmālokamukhaṃ triratnavaṃśānupacchedāya saṃvartate /
LalVis, 4, 4.86 āśayo dharmālokamukhaṃ hīnayānāspṛhaṇatāyai saṃvartate /
LalVis, 4, 4.87 adhyāśayo dharmālokamukham udārabuddhadharmādyālambanatāyai saṃvartate /
LalVis, 4, 4.87 adhyāśayo dharmālokamukham udārabuddhadharmādyālambanatāyai saṃvartate /
LalVis, 4, 4.88 prayogo dharmālokamukhaṃ sarvakuśaladharmaparipūrtyai saṃvartate /
LalVis, 4, 4.88 prayogo dharmālokamukhaṃ sarvakuśaladharmaparipūrtyai saṃvartate /
LalVis, 4, 4.89 dānapāramitā dharmālokamukhaṃ lakṣaṇānuvyañjanabuddhakṣatrapariśuddhyai matsarisattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.90 śīlapāramitā dharmālokamukhaṃ sarvākṣaṇāpāyasamatikramāya duḥśīlasattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.91 kṣāntipāramitā dharmālokamukhaṃ sarvavyāpādakhiladoṣamānamadadarpaprahāṇāya vyāpannacittasattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.92 vīryapāramitā dharmālokamukhaṃ sarvakuśalamūladharmāraṅgottāraṇāya kuśīdasattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.92 vīryapāramitā dharmālokamukhaṃ sarvakuśalamūladharmāraṅgottāraṇāya kuśīdasattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.93 dhyānapāramitā dharmālokamukhaṃ sarvajñānābhijñotpādāya vikṣiptacittasattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.94 prajñāpāramitā dharmālokamukham avidyāmohatamo'ndhakāropalambhadṛṣṭiprahāṇāya duṣprajñasattvaparipācanatāyai saṃvartate /
LalVis, 4, 4.95 upāyakauśalaṃ dharmālokamukhaṃ yathādhimuktasattveryāpathasaṃdarśanāya sarvabuddhadharmāvidhamanatāyai saṃvartate /
LalVis, 4, 4.95 upāyakauśalaṃ dharmālokamukhaṃ yathādhimuktasattveryāpathasaṃdarśanāya sarvabuddhadharmāvidhamanatāyai saṃvartate /
LalVis, 4, 4.96 catvāri saṃgrahavastūni dharmālokamukhaṃ sattvasaṃgrahāya saṃbodhiprāptasya ca dharmasaṃpratyavekṣaṇatāyai saṃvartate /
LalVis, 4, 4.96 catvāri saṃgrahavastūni dharmālokamukhaṃ sattvasaṃgrahāya saṃbodhiprāptasya ca dharmasaṃpratyavekṣaṇatāyai saṃvartate /
LalVis, 4, 4.97 sattvaparipāko dharmālokamukham ātmasukhānadhyavasānāyāparikhedatāyai saṃvartate /
LalVis, 4, 4.98 saddharmaparigraho dharmālokamukhaṃ sarvasattvasaṃkleśaprahāṇāya saṃvartate /
LalVis, 4, 4.98 saddharmaparigraho dharmālokamukhaṃ sarvasattvasaṃkleśaprahāṇāya saṃvartate /
LalVis, 4, 4.99 puṇyasaṃbhāro dharmālokamukhaṃ sarvasattvopajīvyatāyai saṃvartate /
LalVis, 4, 4.100 jñānasaṃbhāro dharmālokamukhaṃ daśabalapratipūrtyai saṃvartate /
LalVis, 4, 4.101 śamathasaṃbhāro dharmālokamukhaṃ tathāgatasamādhipratilambhāya saṃvartate /
LalVis, 4, 4.102 vidarśanāsaṃbhāro dharmālokamukhaṃ prajñācakṣuḥpratilambhāya saṃvartate /
LalVis, 4, 4.103 pratisaṃvidavatāro dharmālokamukhaṃ dharmacakṣuḥpratilambhāya saṃvartate /
LalVis, 4, 4.103 pratisaṃvidavatāro dharmālokamukhaṃ dharmacakṣuḥpratilambhāya saṃvartate /
LalVis, 4, 4.104 pratiśaraṇāvatāro dharmālokamukhaṃ buddhacakṣuḥpariśuddhyai saṃvartate /
LalVis, 4, 4.105 dhāraṇīpratilambho dharmālokamukhaṃ sarvabuddhabhāṣitādhāraṇatāyai saṃvartate /
LalVis, 4, 4.106 pratibhānapratilambho dharmālokamukhaṃ sarvasattvasubhāṣitasaṃtoṣaṇāyai saṃvartate /
LalVis, 4, 4.107 ānulomikadharmakṣāntir dharmālokamukhaṃ sarvabuddhadharmānulomanatāyai saṃvartate /
LalVis, 4, 4.107 ānulomikadharmakṣāntir dharmālokamukhaṃ sarvabuddhadharmānulomanatāyai saṃvartate /
LalVis, 4, 4.107 ānulomikadharmakṣāntir dharmālokamukhaṃ sarvabuddhadharmānulomanatāyai saṃvartate /
LalVis, 4, 4.108 anutpattikadharmakṣāntir dharmālokamukhaṃ vyākaraṇapratilambhāya saṃvartate /
LalVis, 4, 4.109 avaivartikabhūmir dharmālokamukhaṃ sarvabuddhadharmapratipūrtyai saṃvartate /
LalVis, 4, 4.109 avaivartikabhūmir dharmālokamukhaṃ sarvabuddhadharmapratipūrtyai saṃvartate /
LalVis, 4, 4.110 bhūmerbhūmisaṃkrāntijñānaṃ dharmālokamukhaṃ sarvajñajñānābhiṣekatāyai saṃvartate /
LalVis, 4, 4.111 abhiṣekabhūmir dharmālokamukham avakramaṇajanmābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradhvaṃsanabodhivibodhanadharmacakrapravartanamahāparinirvāṇasaṃdarśanatāyai saṃvartate /
LalVis, 4, 4.111 abhiṣekabhūmir dharmālokamukham avakramaṇajanmābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradhvaṃsanabodhivibodhanadharmacakrapravartanamahāparinirvāṇasaṃdarśanatāyai saṃvartate /
LalVis, 4, 4.112 idaṃ tanmārṣā aṣṭottaraṃ dharmālokamukhaśataṃ yadavaśyaṃ bodhisattvena cyavanakālasamaye devaparṣadi saṃprakāśayitavyam //
LalVis, 4, 5.1 asmin khalu punarbhikṣavo dharmālokamukhaparivarte bodhisattvena nirdiśyamāne tasyāṃ devaparṣadi caturaśīter devaputrasahasrāṇām anuttarāyāṃ samyaksaṃbodhau cittānyutpadyante /
LalVis, 4, 5.2 dvātriṃśateśca devaputrasahasrāṇāṃ pūrvaparikarmakṛtānāmanutpattikeṣu dharmeṣu kṣāntipratilambho 'bhūt /
LalVis, 4, 5.3 ṣaṭtriṃśateśca devaputranayutānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham /
LalVis, 4, 5.3 ṣaṭtriṃśateśca devaputranayutānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham /
LalVis, 4, 9.1 dharmaśca yaḥ śruto 'yaṃ mamāntike gauravamupajanitvā /
LalVis, 4, 14.2 dharmacaraṇaṃ carethāḥ sucaritacaraṇā na tapyante //
LalVis, 4, 15.1 buddhamanusmarethā dharmaṃ saṃghaṃ tathāpramādaṃ ca /
LalVis, 4, 19.1 na ca vākyarutaraveṇā śakyāḥ saṃpādituṃ kuśaladharmān /
LalVis, 4, 22.2 śreṣṭhaṃ ca dharmaśravaṇaṃ śametha rāgādikān kleśān //
LalVis, 4, 25.1 kimapi subahu vadeyaṃ dharmaṃ yuṣmākamarthasaṃyuktam /
LalVis, 4, 25.2 na ca tatravatiṣṭhethā na tatra dharmasya aparādhaḥ //
LalVis, 4, 26.1 bodhiryathā mi prāptā dharmaṃ ca pravarṣayedamṛtagāmim /
LalVis, 4, 26.2 punarapi viśuddhacittā upetha varadharmaśravaṇāya //
LalVis, 5, 2.2 atha bodhisattvastāṃ mahatīṃ devaparṣadamevamāha ayaṃ maitreyo bodhisattvo yuṣmākaṃ dharmaṃ deśayiṣyati /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 5, 77.24 satyadharmanayaśodhitasya te pūja adya vipulā pravartate //
LalVis, 6, 55.1 āgacchanti sma khalu punarbhikṣavaścatvāro mahārājāno 'ṣṭāviṃśacca mahāyakṣasenāpatayaḥ sārdhaṃ pañcamātrayakṣaśataiḥ pūrvāhṇakālasamaye bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca /
LalVis, 6, 57.3 dharmaśravaṇāya cāgacchanti sma /
LalVis, 6, 59.1 nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikair devaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṃ divyamojobindumādāya yena bodhisattvastenopasaṃkrāmati sma bodhisattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ dharmaṃ ca śrotum /
LalVis, 6, 60.1 āgacchanti sma khalu punarbhikṣavaḥ pūrvadakṣiṇapaścimottarābhyo digbhyo 'dhastādupariṣṭāt santāddaśabhyo digbhyo bahūni bodhisattvaśatasahasrāṇi bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca dharmasaṃgītisaṃgāyanāya ca /
LalVis, 6, 60.1 āgacchanti sma khalu punarbhikṣavaḥ pūrvadakṣiṇapaścimottarābhyo digbhyo 'dhastādupariṣṭāt santāddaśabhyo digbhyo bahūni bodhisattvaśatasahasrāṇi bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca dharmasaṃgītisaṃgāyanāya ca /
LalVis, 6, 62.8 rājāpi śuddhodanaḥ samprāptabrahmacaryoparatarāṣṭrakāryo 'pi supariśuddhastapovanagata iva dharmamevānuvartate sma //
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 35.1 atha khalvāyuṣmānānandaḥ utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat sarvasattvānāṃ bhagavaṃstathāgata āścaryabhūto 'bhūd bodhisattvabhūta evādbhutadharmasamanvāgataśca /
LalVis, 7, 36.7 garbhāvasthitaśca sattvānukampayā hi bodhisattvo manuṣyaloke upapadyate na devabhūta eva dharmacakraṃ pravartayati /
LalVis, 7, 36.11 na khalu punasteṣāṃ mohapuruṣāṇāṃ dharmastainyakānāmevaṃ bhaviṣyati acintyo hi sa sattvo nāsāvasmābhiḥ prāmāṇikaḥ kartavya iti /
LalVis, 7, 36.13 paśya ānanda kiyantaṃ te mohapuruṣā bahvapuṇyābhisaṃskāramabhisaṃskariṣyanti ye buddhadharmān pratikṣepsyanti lābhasatkāraślokābhibhūtā uccāralagnā lābhasatkārābhibhūtā itarajātīyāḥ //
LalVis, 7, 41.9 tatkasya hetos tathā hi te sarvaloke imamevaṃ sarvalokavipratyanīkaṃ tathāgatadharmaṃ śraddadhanti /
LalVis, 7, 86.14 sa imaṃ mahāpṛthivīmaṇḍalaṃ samudraparikhamadaṇḍenāśastreṇa svena dharmeṇa balenābhibhūyābhinirjitya rājyaṃ kariṣyatyaiśvaryādhipatyena /
LalVis, 7, 89.2 upasaṃkramya purataḥ sthitvā rājānaṃ śuddhodanamevamāha jaya jaya mahārāja ciramāyuḥ pālaya dharmeṇa rājyaṃ kārayeti //
LalVis, 7, 96.6 sadevakasya lokasya hitāya sukhāya dharmaṃ deśayiṣyati ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam /
LalVis, 7, 96.8 asmāttaṃ dharmaṃ śrutvā jātidharmāṇaḥ sattvā jātyā parimokṣante /
LalVis, 7, 96.10 rāgadveṣamohāgnisaṃtaptānāṃ sattvānāṃ saddharmajalavarṣeṇa prahlādanaṃ kariṣyati /
LalVis, 10, 15.15 khakāre khasamasarvadharmaśabdaḥ /
LalVis, 10, 15.16 gakāre gambhīradharmapratītyasamutpādāvatāraśabdaḥ /
LalVis, 10, 15.39 yakāre yathāvaddharmaprativedhaśabdaḥ /
LalVis, 10, 15.47 kṣakāre parikīrtyamāne kṣaṇaparyantābhilāpyasarvadharmaśabdo niścarati sma //
LalVis, 10, 16.1 iti hi bhikṣavasteṣāṃ dārakāṇāṃ mātṛkāṃ vācayatāṃ bodhisattvānubhāvenaiva pramukhānyasaṃkhyeyāni dharmamukhaśatasahasrāṇi niścaranti sma //
LalVis, 11, 1.7 āsādya ca viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 11, 11.2 ayaṃ taṃ prāpsyate dharmaṃ yajjagad hlādayiṣyati //
LalVis, 11, 13.2 ayaṃ taṃ prāpsyate dharmaṃ yajjagadbhāsayiṣyati //
LalVis, 11, 15.2 ayaṃ taṃ prāpsyate dharmaṃ yajjagattārayiṣyati //
LalVis, 11, 17.2 ayaṃ taṃ prāpsyate dharmaṃ yajjaganmocayiṣyati //
LalVis, 11, 19.2 ayaṃ taṃ prāpsyate dharmaṃ jātimṛtyupramocakam //
LalVis, 12, 1.5 uta nābhiniṣkramiṣyati rājā bhaviṣyati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ /
LalVis, 12, 1.10 sa imaṃ pṛthivīmaṇḍalamadaṇḍenāśastreṇābhinirjityādhyāvasiṣyati saha dharmeṇeti /
LalVis, 12, 20.2 guṇe satye ca dharme ca tatrāsya ramate manaḥ //
LalVis, 12, 37.2 asmākaṃ cāyaṃ kuladharmaḥ śilpajñasya kanyā dātavyā nāśilpajñasyeti /
LalVis, 12, 37.6 tato rājña etadabhavad dvirapīdamahaṃ sahadharmeṇa coditaḥ /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
LalVis, 12, 98.2 pāpaṃ vivarjayi niveśayi buddhadharme saphalaṃ sumaṅgalu sudarśanu tādṛśānām //
LalVis, 13, 2.2 ye cāsyeme dīrgharātraṃ paripācitāḥ sattvāścaturbhiḥ saṃgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā yasya bodhiprāptasya dharmadeśitamājñāsyanti tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti /
LalVis, 13, 2.2 ye cāsyeme dīrgharātraṃ paripācitāḥ sattvāścaturbhiḥ saṃgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā yasya bodhiprāptasya dharmadeśitamājñāsyanti tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti /
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
LalVis, 13, 4.2 sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṃ ca kālajño velājñaḥ samayajño 'bhūdacyuto 'bhijñaḥ pañcābhijñābhiḥ samanvāgato 'bhūt /
LalVis, 13, 4.2 sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṃ ca kālajño velājñaḥ samayajño 'bhūdacyuto 'bhijñaḥ pañcābhijñābhiḥ samanvāgato 'bhūt /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
LalVis, 13, 5.1 atha ca punarbhikṣavo dharmatāpratilambha eṣa ca caramabhāvikānāṃ bodhisattvānāṃ yadavaśyaṃ daśadiglokadhātusthitairbuddhair bhagavadbhirantaḥpuramadhyagatāḥ saṃgītitūryanirnāditairebhirevaṃrūpairdharmamukhaiḥ saṃcoditavyā bhavanti //
LalVis, 13, 141.1 iti hi bhikṣavo 'ntaḥpuramadhyagato bodhisattvo 'virahito 'bhūddharmaśravaṇena avirahito 'bhūddharmamanasikāreṇa /
LalVis, 13, 141.1 iti hi bhikṣavo 'ntaḥpuramadhyagato bodhisattvo 'virahito 'bhūddharmaśravaṇena avirahito 'bhūddharmamanasikāreṇa /
LalVis, 13, 141.3 dharmeṣu dharmabhāṇakeṣu cādhyāśayena dharmārthiko dharmakāmo dharmaratirato 'bhūt /
LalVis, 13, 141.3 dharmeṣu dharmabhāṇakeṣu cādhyāśayena dharmārthiko dharmakāmo dharmaratirato 'bhūt /
LalVis, 13, 141.3 dharmeṣu dharmabhāṇakeṣu cādhyāśayena dharmārthiko dharmakāmo dharmaratirato 'bhūt /
LalVis, 13, 141.3 dharmeṣu dharmabhāṇakeṣu cādhyāśayena dharmārthiko dharmakāmo dharmaratirato 'bhūt /
LalVis, 13, 141.3 dharmeṣu dharmabhāṇakeṣu cādhyāśayena dharmārthiko dharmakāmo dharmaratirato 'bhūt /
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 144.1 iti hi bhikṣavo bodhisattvasyaivaṃ bhavati pratikṛtiḥ evaṃ dharmavihārī evaṃ guṇamāhātmyavihārī evaṃ sattvārthābhiyuktavihārī abhūt /
LalVis, 13, 144.2 bhūyasyā mātrayā ābhirdaśadigbuddhādhiṣṭhānatūryasaṃgītiviniḥsṛtābhirgāthābhiḥ saṃcoditaḥ sa tasyāṃ velāyāṃ pūrveṣāṃ ca bodhisattvānāṃ caramabhavopagatānām antaḥpuraparipācitāni catvāri dharmamukhānyāmukhīkaroti sma /
LalVis, 13, 144.4 catuḥsaṃgrahavastuprayoganirhāraviśuddhiṃ ca nāma dharmamukhamāmukhīkaroti sma /
LalVis, 13, 144.5 triratnavaṃśasādhāraṇābhiprāyo vipraṇāśasarvajñatācittapraṇidhānabalādhānāvaivartyaviṣayaṃ ca nāma dharmamukhamāmukhīkaroti sma /
LalVis, 13, 144.6 sarvasattvāparityāgādhyāśayamahākaruṇāvatāratāṃ ca nāma dharmamukhamāmukhīkaroti sma /
LalVis, 13, 144.7 sarvabodhipakṣadharmapade prabhedārthābhiniścayajñānasaṃsārabalaviśeṣasamudānayamahāvyūhaṃ ca nāma dharmamukhamāmukhīkaroti sma /
LalVis, 13, 144.8 imāni catvāri dharmamukhānyāmukhīkṛtya bodhisattvaḥ sarvasyāntaḥpurasya paripācanārthaṃ tasyāṃ velāyāṃ tathārūpamṛddhyabhisaṃskāramabhisaṃskaroti sma yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena tebhyaḥ saṃgītirutebhyo bodhisattvānubhāvenemānyevaṃrūpāṇi dharmamukhaśatasahasrāṇi niścaranti sma /
LalVis, 13, 144.8 imāni catvāri dharmamukhānyāmukhīkṛtya bodhisattvaḥ sarvasyāntaḥpurasya paripācanārthaṃ tasyāṃ velāyāṃ tathārūpamṛddhyabhisaṃskāramabhisaṃskaroti sma yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena tebhyaḥ saṃgītirutebhyo bodhisattvānubhāvenemānyevaṃrūpāṇi dharmamukhaśatasahasrāṇi niścaranti sma /
Mahābhārata
MBh, 1, 1, 1.3 dharmadṛḍhabaddhamūlo vedaskandhaḥ purāṇaśākhāḍhyaḥ /
MBh, 1, 1, 1.25 namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
MBh, 1, 1, 1.26 brāhmaṇebhyo namaskṛtvā dharmān vakṣyāmi śāśvatān /
MBh, 1, 1, 1.33 dharmo vivardhati yudhiṣṭhirakīrtanena /
MBh, 1, 1, 4.3 veda vaiyāsikīḥ sarvāḥ kathā dharmārthasaṃhitāḥ /
MBh, 1, 1, 15.1 purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ /
MBh, 1, 1, 15.3 śrutaṃ me bhāratākhyānaṃ dharmakāmārthamokṣadam /
MBh, 1, 1, 27.4 viśodhya dehaṃ dharmātmā darbhasaṃstaram āśritaḥ /
MBh, 1, 1, 27.6 bhāratasyetihāsasya dharmeṇānvīkṣya tāṃ gatim /
MBh, 1, 1, 47.2 vedayogaṃ savijñānaṃ dharmo 'rthaḥ kāma eva ca //
MBh, 1, 1, 48.1 dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca /
MBh, 1, 1, 54.6 mātur niyogād dharmātmā gāṅgeyasya ca dhīmataḥ //
MBh, 1, 1, 60.1 vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām /
MBh, 1, 1, 63.22 vividhasya ca dharmasya hyāśramāṇāṃ ca lakṣaṇam /
MBh, 1, 1, 63.44 dharmārthakāmamokṣārthaiḥ samāsavyāsakīrtanaiḥ /
MBh, 1, 1, 65.4 śiṣyo vyāsasya dharmātmā sarvavedavidāṃ varaḥ /
MBh, 1, 1, 67.1 yudhiṣṭhiro dharmamayo mahādrumaḥ skandho 'rjuno bhīmaseno 'sya śākhāḥ /
MBh, 1, 1, 70.1 mātror abhyupapattiśca dharmopaniṣadaṃ prati /
MBh, 1, 1, 70.2 dharmasya vāyoḥ śakrasya devayośca tathāśvinoḥ /
MBh, 1, 1, 70.3 tato dharmopaniṣadaṃ bhūtvā bhartuḥ priyā pṛthā /
MBh, 1, 1, 70.4 dharmānilendrāṃs tābhiḥ sājuhāva sutavāñchayā /
MBh, 1, 1, 108.1 yadāśrauṣaṃ vividhās tāta ceṣṭā dharmātmanāṃ prasthitānāṃ vanāya /
MBh, 1, 1, 108.4 patyau yuktāṃ nātra vastuṃ hi dharmastadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 114.1 yadāśrauṣaṃ yakṣarūpeṇa dharmaṃ samāgataṃ dharmarājena sūta /
MBh, 1, 1, 144.1 yadāśrauṣaṃ droṇam ācāryam ekaṃ dhṛṣṭadyumnenābhyatikramya dharmam /
MBh, 1, 1, 167.1 dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāptadakṣiṇaiḥ /
MBh, 1, 1, 202.1 śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ /
MBh, 1, 1, 214.13 dharme cārthe ca kāme ca mokṣe ca paramarṣabha /
MBh, 1, 1, 214.16 dharmamokṣaparaṃ tasmāt kariṣye 'haṃ samuccayam /
MBh, 1, 1, 214.20 nindyāvapi sthitāvetau dharmamokṣavivakṣayā /
MBh, 1, 2, 37.1 kṣatradharmeṇa nirjitya tato vaivāhikaṃ smṛtam /
MBh, 1, 2, 64.1 śāntiparva tato yatra rājadharmānukīrtanam /
MBh, 1, 2, 64.2 āpaddharmaśca parvoktaṃ mokṣadharmastataḥ param /
MBh, 1, 2, 67.3 varṇadharmastato jñeyam āśramāṇāṃ ca kīrtanam /
MBh, 1, 2, 71.6 kṣātradharmeṇa nirjitya tato vaivāhikaṃ smṛtam /
MBh, 1, 2, 81.2 dharmasya nṛṣu sambhūtir aṇīmāṇḍavyaśāpajā //
MBh, 1, 2, 115.2 indro 'gnir yatra dharmaśca ajijñāsañ śibiṃ nṛpam /
MBh, 1, 2, 126.18 indro 'gnir yatra dharmaśca ajijñāsañ śibiṃ nṛpam /
MBh, 1, 2, 127.3 āraṇeyam upākhyānaṃ yatra dharmo 'nvaśāt sutam /
MBh, 1, 2, 193.1 yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ /
MBh, 1, 2, 197.1 śāntiparvaṇi dharmāśca vyākhyātāḥ śaratalpikāḥ /
MBh, 1, 2, 198.1 āpaddharmāśca tatraiva kālahetupradarśakāḥ /
MBh, 1, 2, 198.3 mokṣadharmāśca kathitā vicitrā bahuvistarāḥ //
MBh, 1, 2, 201.2 yatra prakṛtim āpannaḥ śrutvā dharmaviniścayam /
MBh, 1, 2, 202.1 vyavahāro 'tra kārtsnyena dharmārthīyo nidarśitaḥ /
MBh, 1, 2, 203.4 rahasyaṃ caiva dharmāṇāṃ deśakālopasaṃhitam //
MBh, 1, 2, 205.1 etat trayodaśaṃ parva dharmaniścayakārakam /
MBh, 1, 2, 209.4 kathitaḥ śāśvato dharmaḥ kṛṣṇenārjunasaṃnidhau /
MBh, 1, 2, 209.6 sudarśanaṃ tathākhyānaṃ vaiṣṇavaṃ dharmam eva ca /
MBh, 1, 2, 216.1 yatra dharmaṃ samāśritya viduraḥ sugatiṃ gataḥ /
MBh, 1, 2, 232.4 tām asyāvicalāṃ jñātvā sthitiṃ dharme mahātmanaḥ /
MBh, 1, 2, 232.5 śvarūpaṃ yatra tat tyaktvā dharmeṇāsau samanvitaḥ /
MBh, 1, 2, 232.8 śuśrāva yatra dharmātmā bhrātṝṇāṃ karuṇā giraḥ /
MBh, 1, 2, 232.10 anudarśitaśca dharmeṇa devarājñā ca pāṇḍavaḥ /
MBh, 1, 2, 235.3 arthaśāstram idaṃ proktaṃ dharmaśāstram idaṃ mahat /
MBh, 1, 2, 236.3 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha /
MBh, 1, 2, 241.5 dharme matir bhavatu vaḥ satatotthitānāṃ sa hyeka eva paralokagatasya bandhuḥ /
MBh, 1, 3, 92.3 dharmato hi śuśrūṣito 'smi bhavatā /
MBh, 1, 5, 8.2 pramadvarāyāṃ dharmātmā tava pūrvapitāmahāt //
MBh, 1, 5, 13.1 abhiṣekāya niṣkrānte bhṛgau dharmabhṛtāṃ vare /
MBh, 1, 7, 2.1 dharme prayatamānasya satyaṃ ca vadataḥ samam /
MBh, 1, 8, 11.2 babhūva kila dharmātmā madanānugatātmavān //
MBh, 1, 9, 6.3 na tu martyasya dharmātmann āyur asti gatāyuṣaḥ //
MBh, 1, 10, 4.2 ḍuṇḍubhān dharmavid bhūtvā na tvaṃ hiṃsitum arhasi //
MBh, 1, 11, 12.1 ahiṃsā paramo dharmaḥ sarvaprāṇabhṛtāṃ smṛtaḥ /
MBh, 1, 11, 14.2 brāhmaṇasya paro dharmo vedānāṃ dharaṇād api //
MBh, 1, 11, 15.1 kṣatriyasya tu yo dharmaḥ sa neheṣyati vai tava /
MBh, 1, 11, 15.2 kṣatriyasya tu yo dharmaḥ sa te nārhati vai dvija /
MBh, 1, 11, 16.2 janamejayasya dharmātman sarpāṇāṃ hiṃsanaṃ purā //
MBh, 1, 13, 10.2 yāyāvarāṇāṃ dharmajñaḥ pravaraḥ saṃśitavrataḥ /
MBh, 1, 13, 20.4 ātmano 'rthe 'smadarthe ca dharma ityeva cābhibho //
MBh, 1, 13, 21.1 na hi dharmaphalaistāta na tapobhiḥ susaṃcitaiḥ /
MBh, 1, 13, 44.1 āstīkaṃ ca sutaṃ prāpya dharmaṃ cānuttamaṃ muniḥ /
MBh, 1, 14, 6.3 kaśyapo dharmapatnībhyāṃ mudā paramayā yutaḥ //
MBh, 1, 32, 4.4 dharme manaḥ samādhāya snāne triṣavaṇe tathā //
MBh, 1, 32, 16.1 diṣṭyā ca buddhir dharme te niviṣṭā pannagottama /
MBh, 1, 32, 16.2 ato bhūyaśca te buddhir dharme bhavatu susthirā //
MBh, 1, 32, 17.3 dharme me ramatāṃ buddhiḥ śame tapasi ceśvara //
MBh, 1, 32, 23.2 śeṣo 'si nāgottama dharmadevo mahīm imāṃ dhārayase yad ekaḥ /
MBh, 1, 33, 2.2 airāvataprabhṛtibhir ye sma dharmaparāyaṇāḥ //
MBh, 1, 33, 19.1 tatrāpare 'mantrayanta dharmātmāno bhujaṃgamāḥ /
MBh, 1, 33, 20.1 samyak saddharmamūlā hi vyasane śāntir uttamā /
MBh, 1, 34, 10.2 teṣāṃ vināśo bhavitā na tu ye dharmacāriṇaḥ //
MBh, 1, 35, 9.2 vinaśiṣyanti ye pāpā na tu ye dharmacāriṇaḥ //
MBh, 1, 36, 5.1 evam uktastu dharmātmā śaunakaḥ prāhasat tadā /
MBh, 1, 36, 20.5 na hi taṃ rājaśārdūlastathā dharmaparāyaṇam /
MBh, 1, 37, 20.2 na me priyaṃ kṛtaṃ tāta naiṣa dharmastapasvinām /
MBh, 1, 37, 22.2 kṣantavyaṃ putra dharmo hi hato hanti na saṃśayaḥ //
MBh, 1, 37, 23.2 na śaknuyāma carituṃ dharmaṃ putra yathāsukham //
MBh, 1, 37, 24.2 carāmo vipulaṃ dharmaṃ teṣāṃ cāṃśo 'sti dharmataḥ /
MBh, 1, 37, 24.2 carāmo vipulaṃ dharmaṃ teṣāṃ cāṃśo 'sti dharmataḥ /
MBh, 1, 37, 26.6 nodvignaścarate dharmaṃ nodvignaścarate kriyām /
MBh, 1, 37, 26.7 rājñā pratiṣṭhito dharmo dharmāt svargaḥ pratiṣṭhitaḥ /
MBh, 1, 37, 26.7 rājñā pratiṣṭhito dharmo dharmāt svargaḥ pratiṣṭhitaḥ /
MBh, 1, 38, 6.1 so 'haṃ paśyāmi vaktavyaṃ tvayi dharmabhṛtāṃ vara /
MBh, 1, 38, 7.2 cara krodham imaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi //
MBh, 1, 38, 8.1 krodho hi dharmaṃ harati yatīnāṃ duḥkhasaṃcitam /
MBh, 1, 38, 8.2 tato dharmavihīnānāṃ gatir iṣṭā na vidyate /
MBh, 1, 38, 8.3 te 'tra dhanyāḥ śubhadhiyo ye dharme satataṃ ratāḥ /
MBh, 1, 38, 17.2 ṛṣiḥ paramadharmātmā dāntaḥ śānto mahātapāḥ //
MBh, 1, 38, 30.2 mantribhiḥ saha dharmajñaḥ samantāt parirakṣitaḥ /
MBh, 1, 38, 33.2 tatra me 'rthaśca dharmaśca bhaviteti vicintayan //
MBh, 1, 40, 9.1 tataḥ sa rājā pradadau vapuṣṭamāṃ kurupravīrāya parīkṣya dharmataḥ /
MBh, 1, 41, 13.3 saṃtānaṃ hi paro dharma evam āha pitāmahaḥ //
MBh, 1, 41, 21.8 tvaṃ tāta samyag jānīhi dharmajñaḥ san na vetsi kim /
MBh, 1, 42, 3.4 dharmārthakāmaistu sukhaprahīṇā bhikṣāṭanāḥ karpaṭabaddhagātrāḥ /
MBh, 1, 43, 4.2 jagrāha pāṇiṃ dharmātmā vidhimantrapuraskṛtam //
MBh, 1, 43, 14.3 vāsuker bhaginī bhītā dharmalopān manasvinī //
MBh, 1, 43, 15.2 duḥkhaśīlo hi dharmātmā kathaṃ nāsyāparādhnuyām //
MBh, 1, 43, 16.1 kopo vā dharmaśīlasya dharmalopo 'thavā punaḥ /
MBh, 1, 43, 16.1 kopo vā dharmaśīlasya dharmalopo 'thavā punaḥ /
MBh, 1, 43, 16.2 dharmalopo garīyān vai syād atretyakaron manaḥ //
MBh, 1, 43, 17.2 dharmalopo bhaved asya saṃdhyātikramaṇe dhruvam //
MBh, 1, 43, 24.2 kiṃ punar dharmaśīlasya mama vā madvidhasya vā /
MBh, 1, 43, 26.2 dharmalopo na te vipra syād ityetat kṛtaṃ mayā //
MBh, 1, 43, 32.1 na mām arhasi dharmajña parityaktum anāgasam /
MBh, 1, 43, 32.2 dharme sthitāṃ sthito dharme sadā priyahite ratām //
MBh, 1, 43, 32.2 dharme sthitāṃ sthito dharme sadā priyahite ratām //
MBh, 1, 43, 38.2 ṛṣiḥ paramadharmātmā vedavedāṅgapāragaḥ //
MBh, 1, 43, 39.1 evam uktvā sa dharmātmā jaratkārur mahān ṛṣiḥ /
MBh, 1, 45, 5.3 sarvadharmavidaḥ prājñā rājānaṃ janamejayam //
MBh, 1, 45, 6.3 dharmātmā ca mahātmā ca prajāpālaḥ pitā tava /
MBh, 1, 45, 7.2 dharmato dharmavid rājā dharmo vigrahavān iva //
MBh, 1, 45, 7.2 dharmato dharmavid rājā dharmo vigrahavān iva //
MBh, 1, 45, 7.2 dharmato dharmavid rājā dharmo vigrahavān iva //
MBh, 1, 45, 14.1 rājadharmārthakuśalo yuktaḥ sarvaguṇair nṛpaḥ /
MBh, 1, 45, 15.1 ṣaḍvargavin mahābuddhir nītidharmavid uttamaḥ /
MBh, 1, 45, 16.1 tatastvaṃ puruṣaśreṣṭha dharmeṇa pratipedivān /
MBh, 1, 50, 15.1 yamo yathā dharmaviniścayajñaḥ kṛṣṇo yathā sarvaguṇopapannaḥ /
MBh, 1, 53, 20.3 dharmākhyānaṃ ye vadeyur mamedaṃ teṣāṃ yuṣmadbhyo naiva kiṃcid bhayaṃ syāt //
MBh, 1, 53, 24.3 jagāma kāle dharmātmā diṣṭāntaṃ putrapautravān //
MBh, 1, 53, 26.11 gārhasthyaṃ dharmam akhilaṃ prayāyāt putrapautravān //
MBh, 1, 55, 27.1 evaṃ dharmapradhānāste satyavrataparāyaṇāḥ /
MBh, 1, 55, 31.6 dhairyād dharmācca satyācca vijayāccādhikaṃ priyam /
MBh, 1, 56, 4.1 na tat kāraṇam alpaṃ hi dharmajñā yatra pāṇḍavāḥ /
MBh, 1, 56, 9.1 kathaṃ dharmabhṛtāṃ śreṣṭhaḥ suto dharmasya dharmavit /
MBh, 1, 56, 9.1 kathaṃ dharmabhṛtāṃ śreṣṭhaḥ suto dharmasya dharmavit /
MBh, 1, 56, 9.1 kathaṃ dharmabhṛtāṃ śreṣṭhaḥ suto dharmasya dharmavit /
MBh, 1, 56, 16.1 asminn arthaśca dharmaśca nikhilenopadiśyate /
MBh, 1, 56, 21.1 arthaśāstram idaṃ puṇyaṃ dharmaśāstram idaṃ param /
MBh, 1, 56, 26.5 śrāvayeta mahāpuṇyaṃ tasya dharmaḥ sanātanaḥ /
MBh, 1, 56, 26.16 sarvaśrutisamūho 'yaṃ śrotavyo dharmabuddhibhiḥ //
MBh, 1, 56, 31.12 nareṇa dharmakāmena sarvaḥ śrotavya ityapi /
MBh, 1, 56, 32.9 eṣa dharmaḥ purā dṛṣṭaḥ sarvavarṇeṣu bhārata /
MBh, 1, 56, 32.15 iha mantrapadaṃ yuktaṃ dharmaṃ cānekadarśanam /
MBh, 1, 56, 33.1 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha /
MBh, 1, 57, 1.2 rājoparicaro nāma dharmanityo mahīpatiḥ /
MBh, 1, 57, 5.3 na saṃkīryeta dharmo 'yaṃ pṛthivyāṃ pṛthivīpate /
MBh, 1, 57, 5.4 taṃ pāhi dharmo hi dhṛtaḥ kṛtsnaṃ dhārayate jagat //
MBh, 1, 57, 6.1 lokyaṃ dharmaṃ pālaya tvaṃ nityayuktaḥ samāhitaḥ /
MBh, 1, 57, 6.2 dharmayuktastato lokān puṇyān āpsyasi śāśvatān //
MBh, 1, 57, 10.1 dharmaśīlā janapadāḥ susaṃtoṣāśca sādhavaḥ /
MBh, 1, 57, 27.2 pālayāmāsa dharmeṇa cedisthaḥ pṛthivīm imām /
MBh, 1, 57, 42.3 sūkṣmadharmārthatattvajño jñātvā śyenaṃ tato 'bravīt //
MBh, 1, 57, 68.9 śrutismṛtivido viprā dharmajñā jñāninaḥ smṛtāḥ /
MBh, 1, 57, 68.10 dharmajñair vihito dharmaḥ śrautaḥ smārto dvidhā dvijaiḥ /
MBh, 1, 57, 68.10 dharmajñair vihito dharmaḥ śrautaḥ smārto dvidhā dvijaiḥ /
MBh, 1, 57, 68.13 dharme tu dhāraṇe dhātur mahattve cāpi paṭhyate /
MBh, 1, 57, 68.14 tatreṣṭaphalabhāgdharma ācāryair upadiśyate /
MBh, 1, 57, 68.16 tasmād iṣṭaphalārthāya dharmam eva samācaret /
MBh, 1, 57, 68.24 na cāsnātāṃ striyaṃ gacched iti dharmānuśāsanam /
MBh, 1, 57, 68.28 ityeva ṛṣayaḥ prāhur vivāhe dharmavittamāḥ /
MBh, 1, 57, 68.68 uvāca vacanaṃ kāle kālajñaḥ sarvadharmavit /
MBh, 1, 57, 68.77 parāśarāya munaye dātum arhasi dharmataḥ /
MBh, 1, 57, 69.16 mahāprasādo bhagavān putraṃ provāca dharmavit /
MBh, 1, 57, 69.31 dharmanetā maharṣīṇāṃ manuṣyāṇāṃ tvam eva ca /
MBh, 1, 57, 70.6 jātakarmādisaṃskāraṃ kārayāmāsa dharmataḥ /
MBh, 1, 57, 72.1 pādāpasāriṇaṃ dharmaṃ vidvān sa tu yuge yuge /
MBh, 1, 57, 73.2 tataḥ sa maharṣir vidvāñ śiṣyān āhūya dharmataḥ /
MBh, 1, 57, 78.1 sa dharmam āhūya purā maharṣir idam uktavān /
MBh, 1, 57, 79.1 tat kilbiṣaṃ smare dharma nānyat pāpam ahaṃ smare /
MBh, 1, 57, 81.1 tena śāpena dharmo 'pi śūdrayonāvajāyata /
MBh, 1, 57, 87.2 dharmasaṃvardhanārthāya prajajñe 'ndhakavṛṣṇiṣu //
MBh, 1, 57, 93.2 tasya prajā dharmahantrī jajñe devaprakopanāt //
MBh, 1, 57, 95.3 dharmārthakuśalo dhīmān medhāvī dhūtakalmaṣaḥ /
MBh, 1, 57, 97.1 dharmād yudhiṣṭhiro jajñe mārutāt tu vṛkodaraḥ /
MBh, 1, 58, 8.5 jātam ṛdhyata dharmeṇa sudīrgheṇāyuṣānvitam /
MBh, 1, 58, 10.1 tato 'vardhanta dharmeṇa sahasraśatajīvinaḥ /
MBh, 1, 58, 10.2 tāḥ prajāḥ pṛthivīpāla dharmavrataparāyaṇāḥ /
MBh, 1, 58, 12.1 praśāsati punaḥ kṣatre dharmeṇemāṃ vasuṃdharām /
MBh, 1, 58, 13.2 daṇḍaṃ daṇḍyeṣu dharmeṇa praṇayanto 'nvapālayan //
MBh, 1, 58, 14.1 tathā dharmapare kṣatre sahasrākṣaḥ śatakratuḥ /
MBh, 1, 58, 21.1 karmāṇi ca naravyāghra dharmopetāni mānavāḥ /
MBh, 1, 58, 21.2 dharmam evānupaśyantaścakrur dharmaparāyaṇāḥ //
MBh, 1, 58, 21.2 dharmam evānupaśyantaścakrur dharmaparāyaṇāḥ //
MBh, 1, 58, 22.2 dharmam evānuvartante na paśyanti sma kilbiṣam /
MBh, 1, 58, 22.4 evaṃ tadā naravyāghra dharmo na hrasate kvacit //
MBh, 1, 60, 12.1 dadau sa daśa dharmāya saptaviṃśatim indave /
MBh, 1, 60, 13.1 nāmato dharmapatnyastāḥ kīrtyamānā nibodha me /
MBh, 1, 60, 14.1 buddhir lajjā matiścaiva patnyo dharmasya tā daśa /
MBh, 1, 60, 14.2 dvārāṇyetāni dharmasya vihitāni svayaṃbhuvā //
MBh, 1, 60, 30.2 niḥsṛto bhagavān dharmaḥ sarvalokasukhāvahaḥ //
MBh, 1, 60, 44.1 cyavanaṃ dīptatapasaṃ dharmātmānaṃ manīṣiṇam /
MBh, 1, 60, 57.1 śukī vijajñe dharmajña śukān eva manasvinī /
MBh, 1, 61, 52.2 viśrutaḥ sāgarāntāyāṃ kṣitau dharmārthatattvavit //
MBh, 1, 61, 78.5 sa pāṇḍur iti vikhyātaḥ satyadharmarataḥ śuciḥ /
MBh, 1, 61, 84.1 dharmasyāṃśaṃ tu rājānaṃ viddhi rājan yudhiṣṭhiram /
MBh, 1, 61, 88.16 nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ /
MBh, 1, 62, 2.1 dharmārthakāmasahitaṃ rājarṣīṇāṃ prakīrtitam /
MBh, 1, 62, 7.1 dharmyāṃ ratiṃ sevamānā dharmārthāvabhipedire /
MBh, 1, 62, 9.1 svair dharmai remire varṇā daive karmaṇi niḥspṛhāḥ /
MBh, 1, 62, 14.2 bhūyo dharmaparair bhāvair viditaṃ janam āvasat //
MBh, 1, 64, 36.2 viśeṣakāryavidbhiśca mokṣadharmaparāyaṇaiḥ //
MBh, 1, 65, 15.3 tapasvino dhṛtimato dharmajñasya yaśasvinaḥ /
MBh, 1, 65, 16.3 caleddhi vṛttād dharmo 'pi na calet saṃśitavrataḥ //
MBh, 1, 65, 31.2 dārān mataṅgo dharmātmā rājarṣir vyādhatāṃ gataḥ //
MBh, 1, 66, 13.2 krameṇa te trayo 'pyuktāḥ pitaro dharmaniścaye //
MBh, 1, 67, 7.3 ātmanaivātmano dānaṃ kartum arhasi dharmataḥ //
MBh, 1, 67, 8.1 aṣṭāveva samāsena vivāhā dharmataḥ smṛtāḥ /
MBh, 1, 67, 9.2 teṣāṃ dharmān yathāpūrvaṃ manuḥ svāyaṃbhuvo 'bravīt //
MBh, 1, 67, 12.2 anena vidhinā kāryo dharmasyaiṣā gatiḥ smṛtā //
MBh, 1, 67, 15.2 yadi dharmapathastveṣa yadi cātmā prabhur mama /
MBh, 1, 67, 17.14 duruktam api rājendra kṣantavyaṃ dharmakāraṇāt //
MBh, 1, 67, 24.2 tato dharmiṣṭhatāṃ matvā dharme cāskhalitaṃ manaḥ /
MBh, 1, 67, 25.2 puṃsā saha samāyogo na sa dharmopaghātakaḥ /
MBh, 1, 67, 27.1 dharmātmā ca mahātmā ca duḥṣantaḥ puruṣottamaḥ /
MBh, 1, 67, 33.7 evam astviti tāṃ prāha kaṇvo dharmabhṛtāṃ varaḥ /
MBh, 1, 67, 33.11 ityevam uktvā dharmātmā tāṃ viśuddhyartham aspṛśat /
MBh, 1, 68, 11.2 kīrticāritradharmaghnastasmān nayata māciram /
MBh, 1, 68, 11.4 dharmābhipūjitaṃ putraṃ kāśyapena niśāmya tu /
MBh, 1, 68, 13.8 śakuntalāṃ samādāya munayo dharmavatsalāḥ /
MBh, 1, 68, 15.8 duḥṣanto dharmabuddhyā tu cintayann eva so 'bravīt /
MBh, 1, 68, 19.1 dharmakāmārthasaṃbandhaṃ na smarāmi tvayā saha /
MBh, 1, 68, 27.3 dharma eva hi sādhūnāṃ sarveṣāṃ hitakāraṇam /
MBh, 1, 68, 29.2 ahaśca rātriśca ubhe ca saṃdhye dharmaśca jānāti narasya vṛttam //
MBh, 1, 68, 41.6 dharmārthakāmasaṃsiddhau bhāryā bhartuḥ sahāyinī /
MBh, 1, 68, 41.8 tadā dharmārthakāmānāṃ trayāṇām api saṃgamaḥ /
MBh, 1, 68, 41.9 kathaṃ bhāryām ṛte dharmaḥ kathaṃ vā puruṣaḥ prabho /
MBh, 1, 68, 41.11 tathaiva bhartāram ṛte bhāryā dharmādisādhane /
MBh, 1, 68, 42.2 pitaro dharmakāryeṣu bhavantyārtasya mātaraḥ //
MBh, 1, 68, 50.2 ratiṃ prītiṃ ca dharmaṃ ca tāsvāyattam avekṣya ca /
MBh, 1, 68, 50.4 śarīraṃ lokayātrāṃ vai dharmaṃ svargam ṛṣīn pitṝn //
MBh, 1, 68, 54.2 na bharethāḥ kathaṃ nu tvaṃ dharmajñaḥ san svam ātmajam /
MBh, 1, 68, 68.3 śrīmān ṛṣir dharmaparo vaiśvānara ivāparaḥ /
MBh, 1, 68, 69.3 pakṣiṇaḥ puṇyavantaste sahitā dharmatastadā /
MBh, 1, 68, 69.17 akārṣīstvāśrame vāsaṃ dharmakāmārthaniścitam /
MBh, 1, 69, 15.1 satyadharmacyutāt puṃsaḥ kruddhād āśīviṣād iva /
MBh, 1, 69, 16.4 durācāre kalir bhūyān na kalir dharmacāriṣu //
MBh, 1, 69, 17.2 uttamaṃ sarvadharmāṇāṃ tasmāt putraṃ na saṃtyajet //
MBh, 1, 69, 19.1 dharmakīrtyāvahā nṝṇāṃ manasaḥ prītivardhanāḥ /
MBh, 1, 69, 19.2 trāyante narakājjātāḥ putrā dharmaplavāḥ pitṝn //
MBh, 1, 69, 20.4 ātmānaṃ satyadharmau ca pālayāno mahīpate /
MBh, 1, 69, 24.1 nāsti satyāt paro dharmo na satyād vidyate param /
MBh, 1, 69, 25.6 kalyāṇaṃ sākṣiṇaṃ tasmāt kartum arhasi dharmataḥ /
MBh, 1, 69, 29.8 striyaḥ pavitram atulam etad duḥṣanta dharmataḥ /
MBh, 1, 69, 39.1 tāṃ caiva bhāryāṃ dharmajñaḥ pūjayāmāsa dharmataḥ /
MBh, 1, 69, 39.1 tāṃ caiva bhāryāṃ dharmajñaḥ pūjayāmāsa dharmataḥ /
MBh, 1, 69, 46.2 cacāra ca satāṃ dharmaṃ prāpa cānuttamaṃ yaśaḥ //
MBh, 1, 70, 8.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
MBh, 1, 70, 11.3 dharmātmā sa manur dhīmān yatra vaṃśaḥ pratiṣṭhitaḥ /
MBh, 1, 70, 14.1 pṛṣadhranavamān āhuḥ kṣatradharmaparāyaṇān /
MBh, 1, 70, 24.2 rājyaṃ śaśāsa sumahad dharmeṇa pṛthivīpatiḥ //
MBh, 1, 70, 33.1 sa śāśvatīḥ samā rājan prajā dharmeṇa pālayan /
MBh, 1, 71, 2.2 varṇasaṃkarajo dharmaḥ kathaṃ taṃ nāspṛśat tadā /
MBh, 1, 71, 54.2 apetadharmo brahmahā caiva sa syād asmiṃlloke garhitaḥ syāt pare ca //
MBh, 1, 71, 55.1 mayā cemāṃ vipradharmoktisīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke /
MBh, 1, 72, 7.2 tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama /
MBh, 1, 72, 11.2 na mām arhasi dharmajña tyaktuṃ bhaktām anāgasam //
MBh, 1, 72, 14.1 bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane /
MBh, 1, 72, 15.2 avirodhena dharmasya smartavyo 'smi kathāntare /
MBh, 1, 72, 16.2 dharmakārye niyuñjānā kanyā samprāptayauvanā /
MBh, 1, 72, 16.3 yadi māṃ dharmakāmārthe pratyākhyāsyasi coditaḥ /
MBh, 1, 72, 18.1 ārṣaṃ dharmaṃ bruvāṇo 'haṃ devayāni yathā tvayā /
MBh, 1, 72, 18.2 śapto nārho 'smi śāpasya kāmato 'dya na dharmataḥ //
MBh, 1, 73, 13.3 praviśya svagṛhaṃ svasthā dharmam āsuram āsthitā //
MBh, 1, 74, 6.6 na pūto na tapasvī ca na yajvā na ca dharmakṛt /
MBh, 1, 74, 6.8 putrabhṛtyasuhṛnmitrabhāryā dharmaśca satyataḥ /
MBh, 1, 74, 8.2 vedāhaṃ tāta bālāpi dharmāṇāṃ yad ihāntaram /
MBh, 1, 74, 8.4 svavṛttim ananuṣṭhāya dharmam utsṛjya tattvataḥ //
MBh, 1, 75, 3.2 apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam /
MBh, 1, 75, 6.3 tvayi dharmaśca satyaṃ ca tat prasīdatu no bhavān //
MBh, 1, 75, 20.4 guruṃ vā sparśayāmyadya dāsīnāṃ dharmam uttamam /
MBh, 1, 75, 22.3 sarvam āhṛtya kartavyam eṣa dharmaḥ sanātanaḥ /
MBh, 1, 76, 19.3 pṛthagdharmāḥ pṛthakśaucāsteṣāṃ tu brāhmaṇo varaḥ //
MBh, 1, 76, 30.2 anyo dharmaḥ priyastvanyo vṛtaste nāhuṣaḥ patiḥ /
MBh, 1, 76, 33.1 vahasva bhāryāṃ dharmeṇa devayānīṃ sumadhyamām /
MBh, 1, 77, 9.2 apīdānīṃ sa dharmātmā iyān me darśanaṃ rahaḥ /
MBh, 1, 77, 17.5 dharmasūkṣmārthatattvajñā evam āhur manīṣiṇaḥ //
MBh, 1, 77, 21.2 adharmāt trāhi māṃ rājan dharmaṃ ca pratipādaya /
MBh, 1, 77, 21.4 tvatto 'patyavatī loke careyaṃ dharmam uttamam /
MBh, 1, 77, 24.3 kāvyasya devayānyāśca bhīto dharmabhayād api /
MBh, 1, 77, 24.4 pūjayāmāsa śarmiṣṭhāṃ dharmaṃ ca pratyapādayat /
MBh, 1, 78, 3.2 ṛṣir abhyāgataḥ kaścid dharmātmā vedapāragaḥ /
MBh, 1, 78, 3.3 sa mayā varadaḥ kāmaṃ yācito dharmasaṃhitam /
MBh, 1, 78, 18.2 tam evāsuradharmaṃ tvam āsthitā na bibheṣi kim //
MBh, 1, 78, 19.3 nyāyato dharmataścaiva carantī na bibhemi te //
MBh, 1, 78, 20.2 sakhībhartā hi dharmeṇa bhartā bhavati śobhane //
MBh, 1, 78, 27.2 adharmeṇa jito dharmaḥ pravṛttam adharottaram /
MBh, 1, 78, 29.1 dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha /
MBh, 1, 78, 30.2 dharmajñaḥ san mahārāja yo 'dharmam akṛthāḥ priyam /
MBh, 1, 78, 33.2 nopaiti sa ca dharmeṣu bhrūṇahetyucyate budhaiḥ /
MBh, 1, 78, 33.5 matvaitan mama dharmaṃ tu kṛtaṃ brahman kṣamasva mām //
MBh, 1, 78, 35.3 mithyācārasya dharmeṣu cauryaṃ bhavati nāhuṣa //
MBh, 1, 79, 6.6 jarāṃ grahītuṃ dharmajña tasmād anyaṃ vṛṇīṣva vai //
MBh, 1, 79, 12.1 saṃkīrṇācāradharmeṣu pratilomacareṣu ca /
MBh, 1, 79, 30.4 dharme cārthe ca kāme ca khyātiṃ loke gamiṣyati /
MBh, 1, 80, 2.2 dharmāviruddhān rājendro yathārhati sa eva hi //
MBh, 1, 80, 5.1 dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan /
MBh, 1, 80, 6.2 avirodhena dharmasya cacāra sukham uttamam //
MBh, 1, 80, 8.5 yadā sa paśyate kālaṃ dharmātmā taṃ mahīpatiḥ /
MBh, 1, 80, 15.2 etat saṃbodhayāmastvāṃ dharmaṃ tvam anupālaya /
MBh, 1, 80, 15.3 dharmaṃ collaṅghayan rājā prajānāṃ duḥkham āvahet //
MBh, 1, 80, 18.10 vadanti dharmaṃ dharmajñāḥ pitṝṇāṃ putrakāraṇāt /
MBh, 1, 80, 18.10 vadanti dharmaṃ dharmajñāḥ pitṝṇāṃ putrakāraṇāt /
MBh, 1, 80, 22.4 vedadharmārthaśāstreṣu munibhiḥ kathitaṃ purā //
MBh, 1, 82, 5.20 tvaṃ hi vai dharmado rājan kathyase dharmam uttamam /
MBh, 1, 82, 5.20 tvaṃ hi vai dharmado rājan kathyase dharmam uttamam /
MBh, 1, 83, 6.3 samprekṣya rājarṣivaro 'ṣṭakastam uvāca saddharmavidhānagoptā //
MBh, 1, 84, 12.3 tan me rājan brūhi sarvaṃ yathāvat kṣetrajñavad bhāṣase tvaṃ hi dharmān //
MBh, 1, 86, 3.1 dharmāgataṃ prāpya dhanaṃ yajeta dadyāt sadaivātithīn bhojayecca /
MBh, 1, 86, 17.5 sāmānyadharmaḥ sarveṣāṃ krodhalobhau druhākṣame /
MBh, 1, 86, 17.7 krodhaṃ lobhaṃ mamatvaṃ ca yasya nāsti sa dharmavit /
MBh, 1, 87, 4.1 yad vai nṛśaṃsaṃ tad apathyam āhur yaḥ sevate dharmam anarthabuddhiḥ /
MBh, 1, 87, 8.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 87, 13.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 87, 17.1 dharmyaṃ mārgaṃ cetayāno yaśasyaṃ kuryān nṛpo dharmam avekṣamāṇaḥ /
MBh, 1, 87, 17.2 na madvidho dharmabuddhiḥ prajānan kuryād evaṃ kṛpaṇaṃ māṃ yathāttha /
MBh, 1, 87, 17.3 dharmādharmau suviniścitya samyak kāryākāryeṣvapramattaścared yaḥ /
MBh, 1, 87, 17.5 yadā bhavet saṃśayo dharmakārye kāmārthe vā yatra vindanti samyak /
MBh, 1, 87, 17.6 kāryaṃ tatra prathamaṃ dharmakāryaṃ yan no virudhyād arthakāmau sa dharmaḥ //
MBh, 1, 87, 17.6 kāryaṃ tatra prathamaṃ dharmakāryaṃ yan no virudhyād arthakāmau sa dharmaḥ //
MBh, 1, 88, 1.3 yadyantarikṣe prathito mahātman kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 88, 6.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 88, 12.37 putrāṇām iva pautrāṇāṃ dharmād adhigataṃ dhanam /
MBh, 1, 88, 12.38 svārtham eva vadantīha ṛṣayo dharmapāṭhakāḥ /
MBh, 1, 88, 12.40 yadi dharmaphalaṃ hyetacchobhanaṃ bhavitā tava /
MBh, 1, 88, 16.3 ākramanto divaṃ bhābhir dharmeṇāvṛtya rodasī /
MBh, 1, 88, 19.1 dānaṃ tapaḥ satyam athāpi dharmo hrīḥ śrīḥ kṣamā saumya tathā titikṣā /
MBh, 1, 89, 1.4 putraṃ yayāteḥ prabrūhi pūruṃ dharmabhṛtāṃ varam /
MBh, 1, 89, 4.5 dharmanityaḥ sthito rājye śakravīryaparākramaḥ /
MBh, 1, 89, 8.3 sarve sarvāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ //
MBh, 1, 89, 18.3 dharme praṇihitātmānaṃ matvā taṃ puruṣottamam //
MBh, 1, 89, 25.1 suhotre rājani tadā dharmataḥ śāsati prajāḥ /
MBh, 1, 89, 26.3 ajamīḍhastu rājendra dharmanityo yaśassu ca //
MBh, 1, 89, 42.2 rājatve taṃ prajāḥ sarvā dharmajña iti vavrire /
MBh, 1, 89, 47.2 parikṣito 'bhavan putrāḥ sarve dharmārthakovidāḥ //
MBh, 1, 89, 50.3 sarve dharmārthakuśalāḥ sarve bhūtahite ratāḥ //
MBh, 1, 89, 51.5 tato dharmabhṛtāṃ śreṣṭhaḥ paryaśravasa ucyate /
MBh, 1, 89, 53.1 devāpistu pravavrāja teṣāṃ dharmaparīpsayā /
MBh, 1, 90, 4.1 saddharmaguṇamāhātmyair abhivardhitam uttamam /
MBh, 1, 92, 4.2 vākyaṃ vākyavidāṃ śreṣṭho dharmaniścayatattvavit /
MBh, 1, 92, 8.3 anyathā pratipannaṃ māṃ nāśayed dharmaviplavaḥ //
MBh, 1, 92, 12.2 evam apyastu dharmajña saṃyujyeyaṃ sutena te /
MBh, 1, 92, 18.8 sa tu lebhe parāṃ niṣṭhāṃ prāpya dharmabhṛtāṃ varaḥ /
MBh, 1, 92, 24.5 amātyasaṃpadopetaḥ kṣatradharmaviśeṣavit /
MBh, 1, 92, 24.7 vedān āgamayat kṛtsnān rājadharmāṃśca sarvaśaḥ /
MBh, 1, 92, 24.13 vartamānaṃ ca satyena sarvadharmaviśāradam /
MBh, 1, 92, 24.25 sa hastināmni dharmātmā viharan kurunandanaḥ /
MBh, 1, 92, 45.6 śaṃtanur dharmabhaṅgācca nāpṛcchat tāṃ kathaṃcana /
MBh, 1, 93, 9.2 tāṃ lebhe gāṃ tu dharmātmā homadhenuṃ sa vāruṇiḥ //
MBh, 1, 93, 35.4 āpavāt puruṣavyāghra sarvadharmaviśāradāt //
MBh, 1, 93, 36.1 uvāca ca sa dharmātmā sapta yūyaṃ dharādayaḥ /
MBh, 1, 93, 39.1 bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ /
MBh, 1, 94, 1.3 dharmātmā sarvalokeṣu satyavāg iti viśrutaḥ /
MBh, 1, 94, 3.1 evaṃ sa guṇasampanno dharmārthakuśalo nṛpaḥ /
MBh, 1, 94, 4.4 dharma eva paraḥ kāmād arthācceti vyavasthitaḥ //
MBh, 1, 94, 5.2 na cāsya sadṛśaḥ kaścit kṣatriyo dharmato 'bhavat //
MBh, 1, 94, 6.1 vartamānaṃ hi dharme sve sarvadharmavidāṃ varam /
MBh, 1, 94, 6.1 vartamānaṃ hi dharme sve sarvadharmavidāṃ varam /
MBh, 1, 94, 11.1 sa devarājasadṛśo dharmajñaḥ satyavāg ṛjuḥ /
MBh, 1, 94, 11.2 dānadharmatapoyogācchriyā paramayā yutaḥ //
MBh, 1, 94, 14.1 dharmabrahmottare rājye śaṃtanur vinayātmavān /
MBh, 1, 94, 17.2 śritā vāg abhavat satyaṃ dānadharmāśritaṃ manaḥ /
MBh, 1, 94, 36.1 maheṣvāsam imaṃ rājan rājadharmārthakovidam /
MBh, 1, 94, 39.3 tathāvṛttasamācārastathādharmastathāśrutaḥ /
MBh, 1, 94, 44.1 sābravīd dāśakanyāsmi dharmārthaṃ vāhaye tarīm /
MBh, 1, 94, 48.1 yadīmāṃ dharmapatnīṃ tvaṃ mattaḥ prārthayase 'nagha /
MBh, 1, 94, 59.3 anapatyataikaputratvam ityāhur dharmavādinaḥ /
MBh, 1, 94, 81.2 kanyāyāścaiva dharmātman prabhur dānāya ceśvaraḥ //
MBh, 1, 94, 83.1 yat tvayā satyavatyarthe satyadharmaparāyaṇa /
MBh, 1, 94, 85.1 tasya tan matam ājñāya satyadharmaparāyaṇaḥ /
MBh, 1, 94, 89.3 dadānītyeva taṃ dāśo dharmātmā pratyabhāṣata //
MBh, 1, 95, 14.1 sa dharmaśāstrakuśalo bhīṣmaṃ śāṃtanavaṃ nṛpaḥ /
MBh, 1, 95, 14.2 pūjayāmāsa dharmeṇa sa cainaṃ pratyapālayat //
MBh, 1, 96, 6.6 vṛddhaḥ paramadharmātmā valīpalitadhāraṇaḥ /
MBh, 1, 96, 11.2 pramathya tu hṛtām āhur jyāyasīṃ dharmavādinaḥ //
MBh, 1, 96, 29.1 kṣatradharmaṃ samāsthāya vyapetabhayasaṃbhramaḥ /
MBh, 1, 96, 39.4 svarājyam anvaśāccaiva dharmeṇa nṛpatistadā //
MBh, 1, 96, 41.8 vicitravīryo dharmātmā praśāsti vasudhām imām /
MBh, 1, 96, 44.1 snuṣā iva sa dharmātmā bhaginya iva cānujāḥ /
MBh, 1, 96, 46.1 satāṃ dharmeṇa dharmajñaḥ kṛtvā karmātimānuṣam /
MBh, 1, 96, 46.1 satāṃ dharmeṇa dharmajñaḥ kṛtvā karmātimānuṣam /
MBh, 1, 96, 49.2 etad vijñāya dharmajña tatastvaṃ dharmam ācara //
MBh, 1, 96, 49.2 etad vijñāya dharmajña tatastvaṃ dharmam ācara //
MBh, 1, 96, 51.1 sa viniścitya dharmajño brāhmaṇair vedapāragaiḥ /
MBh, 1, 96, 53.2 vicitravīryo dharmātmā kāmātmā samapadyata /
MBh, 1, 96, 53.19 akāmavṛtto dharmātman sādhu manye mataṃ tava /
MBh, 1, 96, 53.39 kṣatradharmam avekṣasva tvaṃ bhartā mama dharmataḥ /
MBh, 1, 96, 53.39 kṣatradharmam avekṣasva tvaṃ bhartā mama dharmataḥ /
MBh, 1, 96, 53.75 sāhaṃ dharmācca kāmācca vihīnā śokadhāriṇī /
MBh, 1, 96, 53.82 satyasaṃdhaṃ maheṣvāsaṃ satyadharmaparāyaṇam /
MBh, 1, 96, 53.87 tena me sarvadharmāśca ratibhogāśca kevalāḥ /
MBh, 1, 96, 53.93 tvatprasādād vivāhe 'smin mā dharmo mā parājayet /
MBh, 1, 96, 53.96 yathāśakti yathādharmaṃ balaṃ saṃdhārayāmyaham /
MBh, 1, 96, 53.100 īśvaraḥ kṣatriyāṇāṃ hi balaṃ dharmo 'nuvartate /
MBh, 1, 96, 53.102 na hi bhīṣmād ahaṃ dharmaṃ śakto dātuṃ kathaṃcana /
MBh, 1, 96, 53.110 sa bhīṣmaṃ samare hantā mama dharmapraṇāśanam /
MBh, 1, 96, 58.3 dharmātmā sa tu gāṅgeyaścintāśokaparāyaṇaḥ //
MBh, 1, 97, 1.4 samāśvāsya snuṣe te ca bhīṣmaṃ dharmabhṛtāṃ varam /
MBh, 1, 97, 2.1 dharmaṃ ca pitṛvaṃśaṃ ca mātṛvaṃśaṃ ca māninī /
MBh, 1, 97, 3.1 śaṃtanor dharmanityasya kauravyasya yaśasvinaḥ /
MBh, 1, 97, 4.2 yathā cāyur dhruvaṃ satye tvayi dharmastathā dhruvaḥ //
MBh, 1, 97, 5.1 vettha dharmāṃśca dharmajña samāsenetareṇa ca /
MBh, 1, 97, 5.1 vettha dharmāṃśca dharmajña samāsenetareṇa ca /
MBh, 1, 97, 6.1 vyavasthānaṃ ca te dharme kulācāraṃ ca lakṣaye /
MBh, 1, 97, 7.1 tasmāt subhṛśam āśvasya tvayi dharmabhṛtāṃ vara /
MBh, 1, 97, 10.3 manniyogān mahābhāga dharmaṃ kartum ihārhasi //
MBh, 1, 97, 11.2 dārāṃśca kuru dharmeṇa mā nimajjīḥ pitāmahān /
MBh, 1, 97, 12.2 pratyuvāca sa dharmātmā dharmyam evottaraṃ vacaḥ //
MBh, 1, 97, 13.1 asaṃśayaṃ paro dharmastvayā mātar udāhṛtaḥ /
MBh, 1, 97, 18.1 vikramaṃ vṛtrahā jahyād dharmaṃ jahyācca dharmarāṭ /
MBh, 1, 97, 21.2 āpaddharmam avekṣasva vaha paitāmahīṃ dhuram //
MBh, 1, 97, 22.1 yathā te kulatantuśca dharmaśca na parābhavet /
MBh, 1, 97, 23.2 dharmād apetaṃ bruvatīṃ bhīṣmo bhūyo 'bravīd idam //
MBh, 1, 97, 24.1 rājñi dharmān avekṣasva mā naḥ sarvān vyanīnaśaḥ /
MBh, 1, 97, 24.2 satyāccyutiḥ kṣatriyasya na dharmeṣu praśasyate //
MBh, 1, 97, 25.2 tat te dharmaṃ pravakṣyāmi kṣātraṃ rājñi sanātanam //
MBh, 1, 97, 26.2 āpaddharmārthakuśalair lokatantram avekṣya ca //
MBh, 1, 98, 5.2 dharmaṃ manasi saṃsthāpya brāhmaṇāṃstāḥ samabhyayuḥ /
MBh, 1, 98, 17.3 dharmātmā ca mahātmā ca vedavedāṅgapāragaḥ /
MBh, 1, 98, 17.4 godharmaṃ saurabheyācca so 'dhītya nikhilaṃ muniḥ /
MBh, 1, 98, 21.1 taṃ tu rājā balir nāma sarvadharmaviśāradaḥ /
MBh, 1, 98, 22.1 jagrāha cainaṃ dharmātmā baliḥ satyaparākramaḥ /
MBh, 1, 98, 23.2 putrān dharmārthakuśalān utpādayitum arhasi //
MBh, 1, 98, 26.2 janayāmāsa dharmātmā putrān ekādaśaiva tu //
MBh, 1, 98, 33.1 jātāḥ paramadharmajñā vīryavanto mahābalāḥ /
MBh, 1, 99, 3.19 dharmam etat paraṃ jñātvā saṃtānāya kulasya ca /
MBh, 1, 99, 3.20 ābhyāṃ mama niyogāt tu dharmaṃ caritum arhasi /
MBh, 1, 99, 3.21 asaṃśayaṃ paro dharmastvayā mātaḥ prakīrtitaḥ /
MBh, 1, 99, 3.32 vṛtrahā vikramaṃ jahyād dharmaṃ jahyācca dharmarāṭ /
MBh, 1, 99, 3.35 jānāmi tvayi dharmajña satyaṃ satyavatāṃ vara /
MBh, 1, 99, 3.37 yathā tu vaḥ kulaṃ caiva dharmaśca na parābhavet /
MBh, 1, 99, 3.43 sā satyavati saṃpaśya dharmaṃ satyaparāyaṇe /
MBh, 1, 99, 5.1 tvam eva naḥ kule dharmastvaṃ satyaṃ tvaṃ parā gatiḥ /
MBh, 1, 99, 5.5 śṛṇu bhīṣma vaco mahyaṃ dharmārthasahitaṃ hitam /
MBh, 1, 99, 5.9 mātaraṃ me jalāddhṛtvā dāśaḥ paramadharmavit /
MBh, 1, 99, 6.1 dharmayuktasya dharmātman pitur āsīt tarī mama /
MBh, 1, 99, 6.1 dharmayuktasya dharmātman pitur āsīt tarī mama /
MBh, 1, 99, 7.1 atha dharmabhṛtāṃ śreṣṭhaḥ paramarṣiḥ parāśaraḥ /
MBh, 1, 99, 12.3 evam uktvā gataḥ so 'tha ṛṣiḥ paramadharmavit /
MBh, 1, 99, 18.5 dharmam arthaṃ ca kāmaṃ ca trīn etān yo 'nupaśyati //
MBh, 1, 99, 19.1 artham arthānubandhaṃ ca dharmaṃ dharmānubandhanam /
MBh, 1, 99, 19.1 artham arthānubandhaṃ ca dharmaṃ dharmānubandhanam /
MBh, 1, 99, 20.1 tad idaṃ dharmayuktaṃ ca hitaṃ caiva kulasya naḥ /
MBh, 1, 99, 25.2 śādhi māṃ dharmatattvajñe karavāṇi priyaṃ tava //
MBh, 1, 99, 34.2 rūpayauvanasampanne putrakāme ca dharmataḥ //
MBh, 1, 99, 36.2 vettha dharmaṃ satyavati paraṃ cāparam eva ca /
MBh, 1, 99, 36.3 yathā ca tava dharmajñe dharme praṇihitā matiḥ //
MBh, 1, 99, 36.3 yathā ca tava dharmajñe dharme praṇihitā matiḥ //
MBh, 1, 99, 37.1 tasmād ahaṃ tvanniyogād dharmam uddiśya kāraṇam /
MBh, 1, 99, 39.4 evaṃ satyavatī dharmaṃ paramaṃ jñātum arhasi //
MBh, 1, 99, 45.1 kausalye dharmatantraṃ yad bravīmi tvāṃ nibodha me /
MBh, 1, 99, 46.2 bhīṣmo buddhim adān me 'tra dharmasya ca vivṛddhaye /
MBh, 1, 99, 49.1 sā dharmato 'nunīyaināṃ kathaṃcid dharmacāriṇīm /
MBh, 1, 99, 49.1 sā dharmato 'nunīyaināṃ kathaṃcid dharmacāriṇīm /
MBh, 1, 100, 26.3 dharmātmā bhavitā loke sarvabuddhimatāṃ varaḥ //
MBh, 1, 100, 28.1 dharmo vidurarūpeṇa śāpāt tasya mahātmanaḥ /
MBh, 1, 100, 29.1 sa dharmasyānṛṇo bhūtvā punar mātrā sametya ca /
MBh, 1, 100, 30.5 gandhavatyā tathaivokto dharmarūpaṃ sutaṃ prati /
MBh, 1, 101, 1.2 kiṃ kṛtaṃ karma dharmeṇa yena śāpam upeyivān /
MBh, 1, 101, 2.3 dhṛtimān sarvadharmajñaḥ satye tapasi ca sthitaḥ /
MBh, 1, 101, 13.1 śūlasthaḥ sa tu dharmātmā kālena mahatā tataḥ /
MBh, 1, 101, 22.1 sa gatvā sadanaṃ vipro dharmasya paramārthavit /
MBh, 1, 101, 22.2 āsanasthaṃ tato dharmaṃ dṛṣṭvopālabhata prabhuḥ //
MBh, 1, 101, 24.1 dharma uvāca /
MBh, 1, 101, 25.3 śūdrayonāvato dharma mānuṣaḥ sambhaviṣyasi /
MBh, 1, 101, 26.1 maryādāṃ sthāpayāmyadya loke dharmaphalodayām /
MBh, 1, 101, 27.3 dharmo vidurarūpeṇa śūdrayonāvajāyata //
MBh, 1, 101, 28.1 dharme cārthe ca kuśalo lobhakrodhavivarjitaḥ /
MBh, 1, 101, 28.4 sarvato balavān dharmastato 'pi brāhmaṇo mahān /
MBh, 1, 102, 6.1 dānakriyādharmaśīlā yajñavrataparāyaṇāḥ /
MBh, 1, 102, 7.2 anyonyam abhyavardhanta dharmottaram avartata //
MBh, 1, 102, 12.3 bhīṣmeṇa vihitaṃ rāṣṭre dharmacakram avartata //
MBh, 1, 102, 15.7 arthadharmapradhānāsu vidyāsu vividhāsu ca /
MBh, 1, 102, 15.12 praṇetā sarvadharmāṇāṃ bhīṣmeṇa viduraḥ kṛtaḥ /
MBh, 1, 102, 15.18 bhīṣmo dharmabhṛtāṃ śreṣṭhaḥ purāṇāṃ gajasāhvayam /
MBh, 1, 102, 20.2 dharmanityastato rājan dharme ca paramaṃ gataḥ /
MBh, 1, 102, 20.2 dharmanityastato rājan dharme ca paramaṃ gataḥ /
MBh, 1, 102, 22.2 sarvadharmavidāṃ bhīṣmaḥ purāṇāṃ gajasāhvayam //
MBh, 1, 102, 23.4 viduraṃ dharmatattvajñaṃ vākyam āha yathocitam /
MBh, 1, 103, 2.1 rakṣitaṃ rājabhiḥ pūrvair dharmavidbhir mahātmabhiḥ /
MBh, 1, 103, 11.3 dadau tāṃ dhṛtarāṣṭrāya gāndhārīṃ dharmacāriṇīm //
MBh, 1, 104, 5.1 nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ /
MBh, 1, 104, 6.1 tasyai sa pradadau mantram āpaddharmānvavekṣayā /
MBh, 1, 105, 1.2 rūpasattvaguṇopetā dharmārāmā mahāvratā /
MBh, 1, 105, 7.32 kuladharmaḥ sa no vīra pramāṇaṃ paramaṃ ca tat /
MBh, 1, 105, 7.35 dharma eṣa paro rājan svayam uktaḥ svayaṃbhuvā /
MBh, 1, 106, 2.2 suhṛdaścāpi dharmātmā dhanena samatarpayat //
MBh, 1, 107, 4.2 kathaṃ ca sadṛśīṃ bhāryāṃ gāndhārīṃ dharmacāriṇīm /
MBh, 1, 109, 11.1 śaśvaddharmātmanāṃ mukhye kule jātasya bhārata /
MBh, 1, 109, 13.2 sa eva dharmo rājñāṃ tu tad vidvān kiṃ nu garhase //
MBh, 1, 109, 15.1 pramāṇadṛṣṭadharmeṇa katham asmān vigarhase /
MBh, 1, 109, 22.1 strībhogānāṃ viśeṣajñaḥ śāstradharmārthatattvavit /
MBh, 1, 109, 27.5 nṛpāṇāṃ mṛgayā dharmastatrāpi na vadhaḥ smṛtaḥ /
MBh, 1, 110, 3.1 śaśvad dharmātmanā jāto bāla eva pitā mama /
MBh, 1, 110, 17.2 samparityaktadharmātmā sunirṇiktātmakalmaṣaḥ //
MBh, 1, 110, 26.2 āvābhyāṃ saha saṃvastuṃ dharmam āśritya cintitaḥ /
MBh, 1, 110, 26.3 āvābhyāṃ dharmapatnībhyāṃ saha taptvā tapo mahat /
MBh, 1, 110, 26.4 śarīrasya vimokṣāya dharmaṃ prāpya mahāphalam /
MBh, 1, 110, 29.2 yadi vyavasitaṃ hyetad yuvayor dharmasaṃhitam /
MBh, 1, 111, 13.2 na tasya lokāḥ santīti dharmavidbhiḥ pratiṣṭhitam //
MBh, 1, 111, 15.1 ṛṣidevamanuṣyāṇāṃ parimukto 'smi dharmataḥ /
MBh, 1, 111, 18.2 asti vai tava dharmātman vidma devopamaṃ śubham /
MBh, 1, 111, 21.8 apatyaṃ dharmaphaladaṃ śreṣṭhād icchanti sādhavaḥ /
MBh, 1, 111, 21.10 brāhmaṇaṃ guṇavantaṃ vai cintayāmāsa dharmavit //
MBh, 1, 111, 23.1 apatyaṃ nāma lokeṣu pratiṣṭhā dharmasaṃhitā /
MBh, 1, 111, 23.2 iti kunti vidur dhīrāḥ śāśvataṃ dharmam āditaḥ //
MBh, 1, 111, 27.1 ime vai bandhudāyādāḥ ṣaṭ putrā dharmadarśane /
MBh, 1, 111, 31.1 apatyaṃ dharmaphaladaṃ śreṣṭhaṃ vindanti sādhavaḥ /
MBh, 1, 112, 2.1 na mām arhasi dharmajña vaktum evaṃ kathaṃcana /
MBh, 1, 112, 2.2 dharmapatnīm abhiratāṃ tvayi rājīvalocana //
MBh, 1, 112, 3.2 vīra vīryopapannāni dharmato janayiṣyasi //
MBh, 1, 112, 8.1 tasmiṃśca yajamāne vai dharmātmani mahātmani /
MBh, 1, 112, 19.1 nārī paramadharmajña sarvā putravinākṛtā /
MBh, 1, 113, 1.3 dharmavid dharmasaṃyuktam idaṃ vacanam uttamam //
MBh, 1, 113, 1.3 dharmavid dharmasaṃyuktam idaṃ vacanam uttamam //
MBh, 1, 113, 3.1 atha tvimaṃ pravakṣyāmi dharmaṃ tvetaṃ nibodha me /
MBh, 1, 113, 3.2 purāṇam ṛṣibhir dṛṣṭaṃ dharmavidbhir mahātmabhiḥ //
MBh, 1, 113, 5.2 nādharmo 'bhūd varārohe sa hi dharmaḥ purābhavat //
MBh, 1, 113, 6.1 taṃ caiva dharmaṃ paurāṇaṃ tiryagyonigatāḥ prajāḥ /
MBh, 1, 113, 6.3 purāṇadṛṣṭo dharmo 'yaṃ pūjyate ca maharṣibhiḥ //
MBh, 1, 113, 7.2 strīṇām anugrahakaraḥ sa hi dharmaḥ sanātanaḥ /
MBh, 1, 113, 13.3 mā tāta kopaṃ kārṣīstvam eṣa dharmaḥ sanātanaḥ //
MBh, 1, 113, 15.1 ṛṣiputro 'tha taṃ dharmaṃ śvetaketur na cakṣame /
MBh, 1, 113, 25.2 nātivartavya ityevaṃ dharmaṃ dharmavido viduḥ //
MBh, 1, 113, 25.2 nātivartavya ityevaṃ dharmaṃ dharmavido viduḥ //
MBh, 1, 113, 26.2 dharmam etaṃ janāḥ santaḥ purāṇaṃ paricakṣate //
MBh, 1, 113, 27.2 yad brūyāt tat tathā kāryam iti dharmavido viduḥ //
MBh, 1, 113, 30.4 tat kuruṣva mahābhāge vacanaṃ dharmasaṃmatam //
MBh, 1, 113, 33.1 nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ /
MBh, 1, 113, 37.10 yaṃ tvaṃ vakṣyasi dharmajña devaṃ brāhmaṇam eva ca /
MBh, 1, 113, 38.7 na cādharmeṇa dharmajñe śakyāḥ pālayituṃ prajāḥ /
MBh, 1, 113, 38.9 pravaraṃ sarvadevānāṃ dharmam āvāhayābale /
MBh, 1, 113, 38.11 matiṃ cakre mahārāja dharmasyāvāhane tadā //
MBh, 1, 113, 39.3 dharmam āvāhaya śubhe sa hi deveṣu puṇyabhāk //
MBh, 1, 113, 40.1 adharmeṇa na no dharmaḥ saṃyujyeta kathaṃcana /
MBh, 1, 113, 40.10 purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa /
MBh, 1, 113, 40.13 daśa cāṣṭau ca vikhyātā etā dharmasya saṃhitāḥ /
MBh, 1, 113, 40.24 dharmaśāstrāṇi tadvācaḥ ekārthā nīti nānyathā /
MBh, 1, 113, 40.38 śakraḥ svāyaṃbhuvaścaiva manuḥ paramadharmavit /
MBh, 1, 113, 40.50 lokaścāyaṃ varārohe dharmo 'yam iti maṃsyate //
MBh, 1, 113, 41.2 dattasyāpi ca dharmeṇa nādharme raṃsyate manaḥ /
MBh, 1, 113, 41.3 dharmādikaṃ hi dharmajñe dharmāntaṃ dharmamadhyamam /
MBh, 1, 113, 41.3 dharmādikaṃ hi dharmajñe dharmāntaṃ dharmamadhyamam /
MBh, 1, 113, 41.3 dharmādikaṃ hi dharmajñe dharmāntaṃ dharmamadhyamam /
MBh, 1, 113, 41.3 dharmādikaṃ hi dharmajñe dharmāntaṃ dharmamadhyamam /
MBh, 1, 113, 42.1 tasmād dharmaṃ puraskṛtya niyatā tvaṃ śucismite /
MBh, 1, 113, 42.2 upacārābhicārābhyāṃ dharmam ārādhayasva vai //
MBh, 1, 114, 1.3 āhvayāmāsa vai kuntī garbhārthaṃ dharmam acyutam //
MBh, 1, 114, 2.1 sā baliṃ tvaritā devī dharmāyopajahāra ha /
MBh, 1, 114, 2.2 jānatī dharmam agryaṃ vai mantrair vaśam upānayat /
MBh, 1, 114, 2.4 dadṛśe bhagavān dharmaḥ saṃtānārthāya pāṇḍave /
MBh, 1, 114, 2.6 pāṇḍor arthe mahābhāgā kuntī dharmam upāgamat /
MBh, 1, 114, 2.8 śayyāṃ jagrāha suśroṇī saha dharmeṇa suvratā /
MBh, 1, 114, 2.10 ājagāma tato devo dharmo mantrabalāt tataḥ /
MBh, 1, 114, 3.1 saṃgamya sā tu dharmeṇa yogamūrtidhareṇa vai /
MBh, 1, 114, 6.1 eṣa dharmabhṛtāṃ śreṣṭho bhaviṣyati na saṃśayaḥ /
MBh, 1, 114, 21.2 sūryeṇa saha dharmātmā paryavartata bhārata //
MBh, 1, 114, 24.3 dharmaṃ balaṃ ca niścitya yathā syād iti bhārata /
MBh, 1, 114, 24.4 uvāca kuntīṃ dharmātmā devarājavacaḥ smaran /
MBh, 1, 114, 63.5 prādurbhūto hyayaṃ dharmo devatānāṃ prasādajaḥ /
MBh, 1, 114, 66.1 sa tvaṃ vidvan dharmam imaṃ buddhigamyaṃ kathaṃ nu mām /
MBh, 1, 114, 66.4 evam etad dharmaśāstraṃ yathā vadasi tat tathā //
MBh, 1, 115, 13.4 yaśo'rthaṃ dharmayuktāni cakruḥ karmāṇi śobhane //
MBh, 1, 115, 14.3 dharmaṃ vai dharmaśāstroktaṃ yathā vadasi tat tathā /
MBh, 1, 115, 14.3 dharmaṃ vai dharmaśāstroktaṃ yathā vadasi tat tathā /
MBh, 1, 116, 9.2 mādrīṃ maithunadharmeṇa gacchamāno balād iva //
MBh, 1, 116, 12.2 pāṇḍuḥ paramadharmātmā yuyuje kāladharmaṇā /
MBh, 1, 116, 23.2 ahaṃ jyeṣṭhā dharmapatnī jyeṣṭhaṃ dharmaphalaṃ mama /
MBh, 1, 116, 30.41 dharmajñasya kṛtajñasya satyasaṃdhasya dhīmataḥ /
MBh, 1, 116, 30.49 yudhiṣṭhiraḥ pitā jyeṣṭhaścaturṇāṃ dharmataḥ sadā /
MBh, 1, 116, 30.50 vṛddhādyupāsanāsaktāḥ satyadharmaparāyaṇāḥ /
MBh, 1, 116, 30.63 dharmaṃ svargaṃ ca kīrtiṃ ca tvatkṛte 'ham avāpnuyām /
MBh, 1, 117, 3.4 svarāṣṭraṃ gṛhya gacchāmo dharma eṣa hi naḥ smṛtaḥ /
MBh, 1, 117, 3.5 tasmāt kṛtyaṃ parīkṣadhvam iti hovāca dharmavit /
MBh, 1, 117, 4.2 dharmaṃ caiva puraskṛtya śreṣṭhāṃ matim akurvata /
MBh, 1, 117, 10.1 muhūrtodita āditye sarve dharmapuraskṛtāḥ /
MBh, 1, 117, 12.2 na kaścid akarod īrṣyām abhavan dharmabuddhayaḥ //
MBh, 1, 117, 20.5 patnībhyāṃ saha dharmātmā kaṃcit kālam atandritaḥ /
MBh, 1, 117, 20.11 tasmād dharmaṃ ca vāyuṃ ca mahendraṃ ca tathāśvinau /
MBh, 1, 117, 20.19 āhūya dharmaṃ vāyuṃ ca mahendraṃ ca tathāśvinau /
MBh, 1, 117, 21.2 sākṣād dharmād ayaṃ putrastasya jāto yudhiṣṭhiraḥ //
MBh, 1, 117, 23.15 yakṣyate rājasūyādyair dharma evāparaḥ sadā /
MBh, 1, 117, 23.17 svayaṃ bhokṣyati dharmātmā pṛthivīṃ sāgarāmbarām /
MBh, 1, 117, 23.19 ajātaśatrur dharmātmā pṛthvaiśvaryābhipūjitaḥ //
MBh, 1, 117, 25.1 caratā dharmanityena vanavāsaṃ yaśasvinā /
MBh, 1, 117, 29.5 yathāvad anugṛhṇantāṃ dharmo hyeṣa sanātanaḥ /
MBh, 1, 117, 29.6 eteṣāṃ bharaṇaṃ bhīṣma mahān dharmastathaiva ca /
MBh, 1, 117, 29.9 tasya putrāṃśca dharmajñān sarvān satkartum arhatha //
MBh, 1, 117, 31.2 labhatāṃ sarvadharmajñaḥ pāṇḍuḥ kurukulodvahaḥ //
MBh, 1, 118, 28.6 dadur dharmodakaṃ sarve sarvāśca kuruyoṣitaḥ //
MBh, 1, 119, 7.2 luptadharmakriyācāro ghoraḥ kālo bhaviṣyati /
MBh, 1, 119, 25.1 tasya dharmād apetasya pāpāni paripaśyataḥ /
MBh, 1, 119, 38.37 yudhiṣṭhirastu dharmātmā avindan pāpam ātmani /
MBh, 1, 119, 38.102 dharmātmā vidurasteṣāṃ pārthānāṃ pradadau matim /
MBh, 1, 119, 43.100 yudhiṣṭhirastu dharmātmā cintayan pāpam ātmani /
MBh, 1, 119, 43.137 dharmātmā vidurasteṣāṃ pradadau matimān matim /
MBh, 1, 121, 6.2 pratyapādayad āgneyam astraṃ dharmabhṛtāṃ varaḥ //
MBh, 1, 121, 12.1 agnihotre ca dharme ca dame ca satataṃ ratā /
MBh, 1, 122, 31.13 viśuddham icchan gāṅgeya dharmopetaṃ pratigraham /
MBh, 1, 122, 44.6 adya prabhṛti viprendra paravān asmi dharmataḥ /
MBh, 1, 123, 11.2 śiṣyaṃ dhanuṣi dharmajñasteṣām evānvavekṣayā /
MBh, 1, 124, 7.2 na hīdṛśaṃ priyaṃ manye bhavitā dharmavatsala //
MBh, 1, 125, 12.1 eṣo 'straviduṣāṃ śreṣṭha eṣa dharmabhṛtāṃ varaḥ /
MBh, 1, 126, 19.3 vīryaśreṣṭhāśca rājanyā balaṃ dharmo 'nuvartate /
MBh, 1, 126, 28.1 tāṃ tathā mohasampannāṃ viduraḥ sarvadharmavit /
MBh, 1, 126, 30.2 dvandvayuddhasamācāre kuśalaḥ sarvadharmavit //
MBh, 1, 128, 4.122 atṛpto yuddhadharmeṣu nyavartata mahārathaḥ /
MBh, 1, 129, 8.1 sa hi bhīṣmaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca dharmavit /
MBh, 1, 129, 18.16 dharmavṛttaḥ sadā pāṇḍuḥ suvṛtto mayi gauravāt /
MBh, 1, 129, 18.22 nivedayati dharmastho mayi dharmabhṛtāṃ varaḥ /
MBh, 1, 129, 18.22 nivedayati dharmastho mayi dharmabhṛtāṃ varaḥ /
MBh, 1, 129, 18.24 tasya putro yathā pāṇḍustadā dharmaparaḥ sadā /
MBh, 1, 129, 18.40 naite viṣayam iccheyur dharmatyāge viśeṣataḥ /
MBh, 1, 130, 1.6 rājāno yadyapi śreṣṭhā dharmahetor bhavanti hi /
MBh, 1, 130, 1.10 dhārtarāṣṭra svayaṃ rājñā yoddhavyaṃ dharmakāṅkṣiṇā /
MBh, 1, 130, 1.15 kuladharmasthāpanāya jyeṣṭho 'haṃ jyeṣṭhabhāṅ na ca /
MBh, 1, 130, 1.18 tasmājjyeṣṭhaśca śreṣṭhaśca pāṇḍur dharmabhṛtāṃ varaḥ /
MBh, 1, 130, 1.21 dharme ca nītiśāstre ca tathā ca niratāḥ sadā /
MBh, 1, 130, 1.30 pitāmahaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca dharmataḥ /
MBh, 1, 130, 3.1 dharmanityaḥ sadā pāṇḍur mamāsīt priyakṛddhitaḥ /
MBh, 1, 130, 5.1 tasya putro yathā pāṇḍustathā dharmaparāyaṇaḥ /
MBh, 1, 130, 5.3 sa tathā vartamāno 'sau dharmasūnur yathānujaḥ //
MBh, 1, 130, 15.2 naite viṣamam iccheyur dharmayuktā manasvinaḥ //
MBh, 1, 133, 7.2 dhṛtarāṣṭraḥ sudurbuddhir na ca dharmaṃ prapaśyati //
MBh, 1, 133, 18.1 paureṣu tu nivṛtteṣu viduraḥ sarvadharmavit /
MBh, 1, 133, 18.3 prājñaḥ prājñaṃ pralāpajñaḥ samyag dharmārthadarśivān /
MBh, 1, 133, 18.4 prājñaśca vipralāpajñaḥ samyag dharmārthatattvavit /
MBh, 1, 134, 13.1 tat tvagāram abhiprekṣya sarvadharmaviśāradaḥ /
MBh, 1, 134, 22.4 dharma ityeva kupyeta tathānye kurupuṃgavāḥ /
MBh, 1, 134, 22.6 kupyeran yadi dharmajñāstathānye kurupuṃgavāḥ //
MBh, 1, 136, 2.2 bhīmasenārjunau caiva yamau covāca dharmavit //
MBh, 1, 137, 5.1 nūnaṃ śāṃtanavo bhīṣmo na dharmam anuvartate /
MBh, 1, 137, 5.3 nāvekṣante hataṃ dharmaṃ dharmajñā apyaho vidhe /
MBh, 1, 137, 5.3 nāvekṣante hataṃ dharmaṃ dharmajñā apyaho vidhe /
MBh, 1, 137, 16.25 satyavrato dharmadattaḥ satyavāk śubhalakṣaṇaḥ /
MBh, 1, 137, 16.32 ātmanaśca pituścaiva satyadharmāryavṛttibhiḥ /
MBh, 1, 137, 16.52 martyadharmam anuprāptau yamāvarinibarhaṇau /
MBh, 1, 137, 16.65 ācacakṣe sa dharmātmā bhīṣmāyādbhutakarmaṇe /
MBh, 1, 138, 19.1 dharmād indrācca vāyośca suṣuve yā sutān imān /
MBh, 1, 138, 21.1 triṣu lokeṣu yad rājyaṃ dharmavidyo 'rhate nṛpaḥ /
MBh, 1, 138, 26.1 yeṣāṃ ca bahavaḥ śūrā jñātayo dharmasaṃśritāḥ /
MBh, 1, 138, 29.9 dharmātmā pāṇḍavaśreṣṭhaḥ pāpācāra yudhiṣṭhiraḥ /
MBh, 1, 139, 24.1 etad vijñāya dharmajña yuktaṃ mayi samācara /
MBh, 1, 143, 3.3 śarīraguptyābhyadhikaṃ dharmaṃ gopaya pāṇḍava /
MBh, 1, 143, 3.4 śaraṇāgatagūhyā tvaṃ dharmaṃ gopāya pāṇḍava //
MBh, 1, 143, 14.2 sarvam ādṛtya kartavyaṃ tad dharmam anuvartatā //
MBh, 1, 143, 15.1 āpatsu yo dhārayati dharmaṃ dharmavid uttamaḥ /
MBh, 1, 143, 15.1 āpatsu yo dhārayati dharmaṃ dharmavid uttamaḥ /
MBh, 1, 143, 15.2 vyasanaṃ hyeva dharmasya dharmiṇām āpad ucyate //
MBh, 1, 143, 16.2 yena yenācared dharmaṃ tasmin garhā na vidyate /
MBh, 1, 143, 16.5 dharmārthakāmamokṣeṣu dayāṃ kurvanti sādhavaḥ /
MBh, 1, 143, 16.6 taṃ tu dharmam iti prāhur munayo dharmavatsalāḥ /
MBh, 1, 143, 16.6 taṃ tu dharmam iti prāhur munayo dharmavatsalāḥ /
MBh, 1, 143, 16.22 tvaṃ hi dharmabhṛtāṃ śreṣṭha mayoktaṃ śṛṇu bhārata /
MBh, 1, 143, 16.23 rākṣasyeṣā hi vākyena dharmaṃ vadati sādhu vai /
MBh, 1, 143, 17.3 sthātavyaṃ tu tvayā dharme yathā brūyāṃ sumadhyame /
MBh, 1, 143, 19.25 ahaṃ dharmavidhānena mānyā gurutarī tava /
MBh, 1, 143, 19.31 idam adya mahad duḥkhaṃ dharmakṛcchraṃ vṛkodara /
MBh, 1, 143, 19.33 yudhiṣṭhiraṃ ca māṃ caiva varayāmāsa dharmataḥ /
MBh, 1, 143, 19.34 dharmārthaṃ dehi putraṃ tvaṃ sa naḥ śreyaḥ kariṣyati /
MBh, 1, 144, 5.2 nītiśāstraṃ ca dharmajñā dadṛśuste pitāmaham /
MBh, 1, 144, 12.5 punar eva ca dharmātmā idaṃ vacanam abravīt /
MBh, 1, 144, 12.7 kuryān na kevalaṃ dharmaṃ duṣkṛtaṃ ca tathā naraḥ /
MBh, 1, 144, 14.1 dharmeṇa jitvā pṛthivīm akhilāṃ dharmavid vaśī /
MBh, 1, 144, 14.1 dharmeṇa jitvā pṛthivīm akhilāṃ dharmavid vaśī /
MBh, 1, 145, 22.1 ekātmāpi hi dharmārthau kāmaṃ ca na niṣevate /
MBh, 1, 145, 37.6 utpādayantyapatyāni dharmakāmārthahetave //
MBh, 1, 146, 6.1 eṣa caiva gurur dharmo yaṃ pravakṣyāmyahaṃ tava /
MBh, 1, 146, 6.2 arthaśca tava dharmaśca bhūyān atra pradṛśyate //
MBh, 1, 146, 15.2 anāthe sarvato lupte yathā tvaṃ dharmadarśivān /
MBh, 1, 146, 15.4 mātāpitrostu tat pāpam ityāhur dharmavādinaḥ /
MBh, 1, 146, 26.2 āpaddharmavimokṣāya bhāryā cāpi satāṃ matam /
MBh, 1, 146, 29.1 avadhyāḥ striya ityāhur dharmajñā dharmaniścaye /
MBh, 1, 146, 29.1 avadhyāḥ striya ityāhur dharmajñā dharmaniścaye /
MBh, 1, 146, 29.2 dharmajñān rākṣasān āhur na hanyāt sa ca mām api //
MBh, 1, 146, 30.2 ato mām eva dharmajña prasthāpayitum arhasi //
MBh, 1, 146, 31.1 bhuktaṃ priyāṇyavāptāni dharmaśca carito mayā /
MBh, 1, 146, 33.2 labhasva kulajāṃ kanyāṃ dharmaste bhavitā punaḥ /
MBh, 1, 146, 33.4 tataḥ pratiṣṭhito dharmo bhaviṣyati punastava //
MBh, 1, 146, 36.9 na vetti dharmam arthaṃ ca kāmaṃ mokṣaṃ ca tattvataḥ //
MBh, 1, 147, 3.1 dharmato 'haṃ parityājyā yuvayor nātra saṃśayaḥ /
MBh, 1, 147, 11.2 sa kṛcchrān mocayātmānaṃ māṃ ca dharmeṇa yojaya //
MBh, 1, 147, 15.1 tad asmadarthaṃ dharmārthaṃ prasavārthaṃ ca sattama /
MBh, 1, 149, 11.2 iti pūrve mahātmāna āpaddharmavido viduḥ //
MBh, 1, 150, 13.5 brāhmaṇārthe mahān dharmo jānatītthaṃ vṛkodare /
MBh, 1, 150, 19.2 buddhipūrvaṃ tu dharmasya vyavasāyaḥ kṛto mayā //
MBh, 1, 150, 20.2 pratīkāraśca vāsasya dharmaśca carito mahān //
MBh, 1, 151, 25.77 vṛddhānuśāsane yuktāḥ pāṇḍavā dharmacāriṇaḥ /
MBh, 1, 155, 20.2 upayājavacaḥ śrutvā nṛpatiḥ sarvadharmavit /
MBh, 1, 155, 49.1 dhṛṣṭatvād atidhṛṣṇutvād dharmād dyutsaṃbhavād api /
MBh, 1, 155, 51.3 droṇaṃ sampūjya vidhivad gurur ityeva dharmataḥ /
MBh, 1, 157, 4.1 api dharmeṇa vartadhvaṃ śāstreṇa ca paraṃtapāḥ /
MBh, 1, 157, 5.1 atha dharmārthavad vākyam uktvā sa bhagavān ṛṣiḥ /
MBh, 1, 157, 16.9 atha te brāhmaṇā ūcuḥ pāṇḍavān dharmacāriṇaḥ /
MBh, 1, 158, 20.2 katham icchasi tāṃ roddhuṃ naiṣa dharmaḥ sanātanaḥ //
MBh, 1, 159, 7.1 dharmaṃ vāyuṃ ca śakraṃ ca vijānāmyaśvinau tathā /
MBh, 1, 159, 13.1 brahmacaryaṃ paro dharmaḥ sa cāpi niyatastvayi /
MBh, 1, 159, 17.2 dharmātmānaḥ kṛtātmānaḥ syur nṛpāṇāṃ purohitāḥ //
MBh, 1, 159, 18.2 yasya syād dharmavid vāgmī purodhāḥ śīlavāñ śuciḥ //
MBh, 1, 160, 4.3 yathāvad akhilāṃ pārtha dharmyāṃ dharmabhṛtāṃ vara //
MBh, 1, 160, 15.1 tataḥ kṛtajñaṃ dharmajñaṃ rūpeṇāsadṛśaṃ bhuvi /
MBh, 1, 162, 15.2 ābabhāṣe sa dharmātmā tasyaivārthacikīrṣayā /
MBh, 1, 163, 2.1 sa hi rājā bṛhatkīrtir dharmārthavid udāradhīḥ /
MBh, 1, 163, 17.2 abhyapadyata dharmātmā vasiṣṭho rājasattamam //
MBh, 1, 164, 12.1 tasmād dharmapradhānātmā vedadharmavid īpsitaḥ /
MBh, 1, 164, 12.1 tasmād dharmapradhānātmā vedadharmavid īpsitaḥ /
MBh, 1, 164, 14.3 vidvān bhavatu vo vipro dharmakāmārthatattvavit //
MBh, 1, 165, 3.2 gādhīti viśruto loke satyadharmaparāyaṇaḥ //
MBh, 1, 165, 4.1 tasya dharmātmanaḥ putraḥ samṛddhabalavāhanaḥ /
MBh, 1, 165, 19.3 kṣatriyo 'smi na vipro 'haṃ bāhuvīryo 'smi dharmataḥ /
MBh, 1, 166, 6.3 mama panthā mahārāja dharma eṣa sanātanaḥ /
MBh, 1, 166, 6.4 rājñā sarveṣu dharmeṣu deyaḥ panthā dvijātaye /
MBh, 1, 166, 7.1 ṛṣistu nāpacakrāma tasmin dharmapathe sthitaḥ /
MBh, 1, 169, 4.1 amanyata sa dharmātmā vasiṣṭhaṃ pitaraṃ tadā /
MBh, 1, 170, 19.3 etasya parihārārthaṃ tvaṃ tu dharmaṃ samācara //
MBh, 1, 171, 23.2 parāśara parān dharmāñ jānañ jñānavatāṃ vara //
MBh, 1, 172, 12.2 naiṣa tāta dvijātīnāṃ dharmo dṛṣṭastapasvinām /
MBh, 1, 172, 12.3 śama eva paro dharmastam ācara parāśara /
MBh, 1, 172, 12.5 śaktinaṃ cāpi dharmajña nātikrāntum ihārhasi /
MBh, 1, 173, 3.1 jānatā ca paraṃ dharmaṃ lokyaṃ tena mahātmanā /
MBh, 1, 173, 12.2 apramattaḥ sthito dharme guruśuśrūṣaṇe rataḥ /
MBh, 1, 174, 10.2 tena dharmavidā pārthā yājyāḥ sarvavidā kṛtāḥ //
MBh, 1, 178, 2.1 rūpeṇa vīryeṇa kulena caiva dharmeṇa caivāpi ca yauvanena /
MBh, 1, 178, 17.50 vinā hi bhīṣmaṃ ca yadupravīrau dhaumyaṃ ca dharmaṃ sahasodarāṃśca //
MBh, 1, 179, 21.1 tasmiṃstu śabde mahati pravṛtte yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
MBh, 1, 181, 32.2 nivārayāmāsa mahīpatīṃstān dharmeṇa labdhetyanunīya sarvān //
MBh, 1, 182, 8.2 mā māṃ narendra tvam adharmabhājaṃ kṛthā na dharmo hyayam īpsito 'nyaiḥ /
MBh, 1, 182, 15.4 anyonyaṃ cānupaghnanto dharmārthaṃ kāmam īpsitam /
MBh, 1, 183, 4.1 tato 'bravīd vāsudevo 'bhigamya kuntīsutaṃ dharmabhṛtāṃ variṣṭham /
MBh, 1, 185, 19.2 yad arjuno vai pṛthudīrghabāhur dharmeṇa vindeta sutāṃ mameti /
MBh, 1, 187, 14.1 papraccha cainaṃ dharmātmā yathā te pradrutāḥ purā /
MBh, 1, 187, 24.3 akrameṇa niveśe ca dharmalopo mahān bhavet /
MBh, 1, 187, 25.1 sarveṣāṃ dharmataḥ kṛṣṇā mahiṣī no bhaviṣyati /
MBh, 1, 187, 26.4 so 'yaṃ na loke vede vā jātu dharmaḥ praśasyate //
MBh, 1, 187, 28.2 sūkṣmo dharmo mahārāja nāsya vidmo vayaṃ gatim /
MBh, 1, 187, 28.4 lokadharmaviruddho 'yaṃ dharmo dharmabhṛtāṃ vara //
MBh, 1, 187, 28.4 lokadharmaviruddho 'yaṃ dharmo dharmabhṛtāṃ vara //
MBh, 1, 187, 28.4 lokadharmaviruddho 'yaṃ dharmo dharmabhṛtāṃ vara //
MBh, 1, 187, 30.1 eṣa dharmo dhruvo rājaṃścarainam avicārayan /
MBh, 1, 188, 5.1 katham ekā bahūnāṃ syān na ca syād dharmasaṃkaraḥ /
MBh, 1, 188, 6.2 asmin dharme vipralambhe lokavedavirodhake /
MBh, 1, 188, 8.1 na cāpyācaritaḥ pūrvair ayaṃ dharmo mahātmabhiḥ /
MBh, 1, 188, 8.2 na ca dharmo 'pyanekasthaścaritavyaḥ sanātanaḥ //
MBh, 1, 188, 9.2 dharmasaṃdehasaṃdigdhaṃ pratibhāti hi mām idam //
MBh, 1, 188, 11.1 na tu dharmasya sūkṣmatvād gatiṃ vidmaḥ kathaṃcana /
MBh, 1, 188, 11.2 adharmo dharma iti vā vyavasāyo na śakyate //
MBh, 1, 188, 14.3 ṛṣīn adhyāsitavatī sapta dharmabhṛtāṃ vara /
MBh, 1, 188, 15.1 gurośca vacanaṃ prāhur dharmaṃ dharmajñasattama /
MBh, 1, 188, 15.1 gurośca vacanaṃ prāhur dharmaṃ dharmajñasattama /
MBh, 1, 188, 16.2 tasmād etad ahaṃ manye dharmaṃ dvijavarottama //
MBh, 1, 188, 17.3 evam etad yathāhāyaṃ dharmacārī yudhiṣṭhiraḥ /
MBh, 1, 188, 18.2 anṛtān mokṣyase bhadre dharmaścaiṣa sanātanaḥ /
MBh, 1, 188, 19.1 yathāyaṃ vihito dharmo yataścāyaṃ sanātanaḥ /
MBh, 1, 188, 19.2 yathā ca prāha kaunteyastathā dharmo na saṃśayaḥ //
MBh, 1, 188, 22.2 ācakhyau tad yathā dharmo bahūnām ekapatnitā /
MBh, 1, 188, 22.4 dharmādyāstapasā tuṣṭāḥ pañcapatnītvam īśvarāḥ /
MBh, 1, 188, 22.24 yājopayājau dharmaratau tapobhyāṃ tau cakratuḥ pañcapatitvam asyāḥ /
MBh, 1, 188, 22.25 sā dharmataḥ pāṇḍuputrair avāptā bhāryā kṛṣṇā modatāṃ vai kulaṃ te /
MBh, 1, 188, 22.87 tataḥ kadācid dharmātmā tṛptaḥ kāmād vyarajyata /
MBh, 1, 188, 22.88 anvicchan paramaṃ brahma tyāgadharmaparo 'bhavat /
MBh, 1, 188, 22.116 dharma ekaḥ patiḥ strīṇāṃ pūrvam eva prakalpitaḥ /
MBh, 1, 188, 22.117 bahupatnīkatā puṃsāṃ dharmaśca pitṛbhiḥ kṛtaḥ /
MBh, 1, 188, 22.118 strīdharmaḥ pūrvam evāyaṃ nirmito munibhiḥ purā /
MBh, 1, 188, 22.123 caturthe patitā dharmāt pañcame vardhakī bhavet /
MBh, 1, 188, 22.124 evaṃ gate dharmapathe na vṛṇe bahupuṃskatām /
MBh, 1, 189, 27.3 devāstvasmān ādadhīrañ jananyāṃ dharmo vāyur maghavān aśvinau ca /
MBh, 1, 189, 46.9 brahmahatyām avāpyātha dharmādirahitastadā /
MBh, 1, 189, 46.10 aindro dharmo yamam agād balaṃ vāyum athāviśat /
MBh, 1, 189, 46.15 dharmādīn pāṇḍavān viddhi hriyād yā draupadīṃ tathā /
MBh, 1, 190, 4.1 yadi vāyaṃ vihitaḥ śaṃkareṇa dharmo 'dharmo vā nātra mamāparādhaḥ /
MBh, 1, 190, 4.6 anye 'pyevaṃ syur manuṣyāḥ striyaśca na dharmaḥ syān mānavokto narendra //
MBh, 1, 190, 5.11 draupadyā dharmataḥ sarve dṛṣṭam etat purānagha //
MBh, 1, 191, 9.2 anu tvam abhiṣicyasva nṛpatiṃ dharmavatsalam //
MBh, 1, 194, 18.2 svako hi dharmaḥ śūrāṇāṃ vikramaḥ pārthivarṣabha //
MBh, 1, 195, 7.1 atha dharmeṇa rājyaṃ tvaṃ prāptavān bharatarṣabha /
MBh, 1, 195, 10.2 dharmaṃ kuru kulocitam /
MBh, 1, 195, 12.1 tam imaṃ samupātiṣṭha dharmaṃ kurukulocitam /
MBh, 1, 195, 18.1 te hi sarve sthitā dharme sarve caivaikacetasaḥ /
MBh, 1, 195, 19.1 yadi dharmastvayā kāryo yadi kāryaṃ priyaṃ ca me /
MBh, 1, 196, 2.2 saṃvibhajyāstu kaunteyā dharma eṣa sanātanaḥ //
MBh, 1, 197, 6.1 dharme cānavamau rājan satyatāyāṃ ca bhārata /
MBh, 1, 197, 10.1 na cārthahetor dharmajñau vakṣyataḥ pakṣasaṃśritam /
MBh, 1, 197, 22.2 dāyādyatāṃ ca dharmeṇa samyak teṣu samācara //
MBh, 1, 198, 2.2 tathaiva dharmataḥ sarve mama putrā na saṃśayaḥ //
MBh, 1, 198, 7.3 agāt katipayāhobhiḥ pāñcālān rājadharmavit /
MBh, 1, 198, 7.9 svaputraiḥ saha dharmātmā pūjayāmāsa dharmataḥ //
MBh, 1, 198, 7.9 svaputraiḥ saha dharmātmā pūjayāmāsa dharmataḥ //
MBh, 1, 198, 8.1 tatra gatvā sa dharmajñaḥ sarvaśāstraviśāradaḥ /
MBh, 1, 198, 9.1 sa cāpi pratijagrāha dharmeṇa viduraṃ tataḥ /
MBh, 1, 199, 4.1 rāmakṛṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ /
MBh, 1, 199, 6.3 yathā vā manyate rājā drupadaḥ sarvadharmavit //
MBh, 1, 199, 17.1 ayaṃ sa puruṣavyāghraḥ punar āyāti dharmavit /
MBh, 1, 199, 17.2 yo naḥ svān iva dāyādān dharmeṇa parirakṣati //
MBh, 1, 199, 48.1 tatra bhīṣmeṇa rājñā ca dharmapraṇayane kṛte /
MBh, 1, 199, 49.19 yatheṣṭaṃ pālaya mahīṃ sadā dharmadhuraṃ vaha /
MBh, 1, 199, 49.20 dharmopadeśaḥ saṃkṣepād brāhmaṇān bhara kaurava /
MBh, 1, 200, 2.2 draupadī dharmapatnī ca kathaṃ tān anvavartata //
MBh, 1, 200, 6.2 pālayāmāsa dharmeṇa pṛthivīṃ bhrātṛbhiḥ saha //
MBh, 1, 200, 7.1 jitārayo mahāprājñāḥ satyadharmaparāyaṇāḥ /
MBh, 1, 200, 9.11 parāt parataraṃ prāpto dharmāt samabhijagmivān /
MBh, 1, 200, 9.13 dharmeṇābhigataḥ sarvair devadānavamānavaiḥ /
MBh, 1, 200, 9.28 dvipadasya ca dharmasya kramadharmasya pāragaḥ /
MBh, 1, 200, 9.28 dvipadasya ca dharmasya kramadharmasya pāragaḥ /
MBh, 1, 200, 9.31 yoktā dharme bahuvidhe mano matimatāṃ varaḥ /
MBh, 1, 200, 9.34 prakṛtyā dharmakuśalo nānādharmaviśāradaḥ /
MBh, 1, 200, 9.34 prakṛtyā dharmakuśalo nānādharmaviśāradaḥ /
MBh, 1, 200, 9.35 lopenāgamadharmeṇa saṃkrameṇa ca vṛttiṣu /
MBh, 1, 200, 9.44 kāladharmeṇa nirdiṣṭaṃ yathārthaṃ ca vicārayan /
MBh, 1, 200, 14.1 tasyābhivādya caraṇau devarṣer dharmacāriṇī /
MBh, 1, 200, 15.1 tasyāścāpi sa dharmātmā satyavāg ṛṣisattamaḥ /
MBh, 1, 200, 17.1 pāñcālī bhavatām ekā dharmapatnī yaśasvinī /
MBh, 1, 203, 4.2 candrādityau ca dharmaśca parameṣṭhī tathā budhaḥ //
MBh, 1, 204, 29.1 kṛte tu samaye tasmin pāṇḍavair dharmacāribhiḥ /
MBh, 1, 205, 4.1 vartamāneṣu dharmeṇa pāṇḍaveṣu mahātmasu /
MBh, 1, 205, 9.1 brāhmaṇasve hṛte corair dharmārthe ca vilopite /
MBh, 1, 205, 17.4 śarīrasyāpi nāśena dharma eva viśiṣyate //
MBh, 1, 205, 28.2 na hi te dharmalopo 'sti na ca me dharṣaṇā kṛtā //
MBh, 1, 205, 29.2 na vyājena cared dharmam iti me bhavataḥ śrutam /
MBh, 1, 206, 23.2 na ca pīḍyeta me dharmastathā kuryāṃ bhujaṃgame //
MBh, 1, 206, 26.2 nāradasyājñayā tatra kṛtaṃ dharmariraṃsayā /
MBh, 1, 206, 26.5 kṛtaṃ vastatra dharmārtham atra dharmo na duṣyati /
MBh, 1, 206, 26.5 kṛtaṃ vastatra dharmārtham atra dharmo na duṣyati /
MBh, 1, 206, 27.2 kṛtvā mama paritrāṇaṃ tava dharmo na lupyate //
MBh, 1, 206, 28.1 yadi vāpy asya dharmasya sūkṣmo 'pi syād vyatikramaḥ /
MBh, 1, 206, 28.2 sa ca te dharma eva syād dattvā prāṇān mamārjuna //
MBh, 1, 206, 30.1 prāṇadānān mahābāho cara dharmam anuttamam /
MBh, 1, 206, 33.3 kṛtavāṃstat tathā sarvaṃ dharmam uddiśya kāraṇam //
MBh, 1, 207, 14.4 maṇalūreśvaraṃ rājan dharmajñaṃ citravāhanam /
MBh, 1, 207, 14.6 dharme satye dame śauce śaurye caiva viśeṣataḥ /
MBh, 1, 207, 14.8 kīrtane copamābhūtaṃ kṣatradharmaviduttamam /
MBh, 1, 208, 4.2 dṛṣṭvā ca varjyamānāni munibhir dharmabuddhibhiḥ //
MBh, 1, 209, 4.1 avadhyāstu striyaḥ sṛṣṭā manyante dharmacintakāḥ /
MBh, 1, 209, 4.2 tasmād dharmeṇa dharmajña nāsmān hiṃsitum arhasi //
MBh, 1, 209, 4.2 tasmād dharmeṇa dharmajña nāsmān hiṃsitum arhasi //
MBh, 1, 209, 5.1 sarvabhūteṣu dharmajña maitro brāhmaṇa ucyate /
MBh, 1, 209, 7.2 evam uktastu dharmātmā brāhmaṇaḥ śubhakarmakṛt /
MBh, 1, 209, 24.12 dharme sthitaḥ satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 1, 209, 24.20 citravāhanadāyādaṃ dharmāt pauravanandanam /
MBh, 1, 211, 22.2 vivāhahetoḥ śūrāṇām iti dharmavido viduḥ //
MBh, 1, 212, 1.37 kathāṃ dharmasamāyuktāṃ vṛṣṇivīre nyavedayat /
MBh, 1, 212, 1.38 śrutvā dharmakathāṃ puṇyāṃ vṛṣṇivīro 'bhyapūjayat /
MBh, 1, 212, 1.48 tvayi sthite mahābhāga paravān asmi dharmataḥ /
MBh, 1, 212, 1.58 guruḥ śāstā ca netā ca śāstrajño dharmavittamaḥ /
MBh, 1, 212, 1.61 ayaṃ deśātithiḥ śrīmān sarvadharmaviśāradaḥ /
MBh, 1, 212, 1.139 kaccid dharmaparo bhīmo dharmarājasya dhīmataḥ /
MBh, 1, 212, 1.157 praśaste 'hani dharmeṇa bhadre svayam ahaṃ vṛtaḥ /
MBh, 1, 212, 1.211 kuru sarvāṇi kāryāṇi kīrtiṃ dharmam avekṣya ca /
MBh, 1, 212, 1.216 tatastad dvīpam āsādya dānadharmaparāyaṇāḥ /
MBh, 1, 212, 1.224 catustriṃśadahorātraṃ dānadharmaparāyaṇāḥ /
MBh, 1, 212, 1.246 dharmato varayitvā tu ānīya svaṃ niveśanam /
MBh, 1, 212, 1.250 catasra evāgnisākṣyāḥ kriyāyuktāstu dharmataḥ /
MBh, 1, 212, 1.266 dharmasaṃkaṭam āpanne kiṃ nu kṛtvā śubhaṃ bhavet /
MBh, 1, 212, 1.391 subhadrāṃ prekṣya dharmeṇa hriyamāṇāṃ yaśasvinīm /
MBh, 1, 213, 1.3 tato 'bravīd vāsudevo vākyaṃ dharmārthasaṃhitam /
MBh, 1, 213, 5.2 ataḥ prasahya hṛtavān kanyāṃ dharmeṇa pāṇḍavaḥ //
MBh, 1, 213, 52.8 pāṇḍavo 'pi ca dharmātmā /
MBh, 1, 214, 3.1 sa samaṃ dharmakāmārthān siṣeve bharatarṣabhaḥ /
MBh, 1, 214, 4.2 babhau dharmārthakāmānāṃ caturtha iva pārthivaḥ //
MBh, 1, 214, 6.2 bandhumān akhilo dharmastenāsīt pṛthivīkṣitā //
MBh, 1, 220, 5.1 dharmajñānāṃ mukhyatamastapasvī saṃśitavrataḥ /
MBh, 1, 220, 6.2 svādhyāyavān dharmaratastapasvī vijitendriyaḥ //
MBh, 1, 225, 2.1 agner vacanam ājñāya mātur dharmajñatāṃ ca vaḥ /
MBh, 2, 2, 19.5 tato 'bhivādya govindaḥ pādau jagrāha dharmavit /
MBh, 2, 4, 17.1 munayo dharmasahitā dhṛtātmāno jitendriyāḥ /
MBh, 2, 4, 18.2 kathayantaḥ kathāḥ puṇyā dharmajñāḥ śucayo 'malāḥ //
MBh, 2, 5, 1.6 nyāyavid dharmatattvajñaḥ ṣaḍaṅgavid anuttamaḥ /
MBh, 2, 5, 1.12 dharmakāmārthamokṣeṣu yathāvat kṛtaniścayaḥ /
MBh, 2, 5, 4.1 tam āgatam ṛṣiṃ dṛṣṭvā nāradaṃ sarvadharmavit /
MBh, 2, 5, 5.3 arcayāmāsa ratnaiśca sarvakāmaiśca dharmavit /
MBh, 2, 5, 6.2 dharmakāmārthasaṃyuktaṃ papracchedaṃ yudhiṣṭhiram //
MBh, 2, 5, 7.2 kaccid arthāśca kalpante dharme ca ramate manaḥ /
MBh, 2, 5, 8.2 vartase vṛttim akṣīṇāṃ dharmārthasahitāṃ nṛṣu //
MBh, 2, 5, 9.1 kaccid arthena vā dharmaṃ dharmeṇārtham athāpi vā /
MBh, 2, 5, 9.1 kaccid arthena vā dharmaṃ dharmeṇārtham athāpi vā /
MBh, 2, 5, 10.1 kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara /
MBh, 2, 5, 39.7 kumārā dhārmikāḥ śūrā rājadharmaviśāradāḥ /
MBh, 2, 5, 75.2 saṃcintayasi dharmārthau yāma utthāya paścime //
MBh, 2, 5, 87.1 kaccid dharme trayīmūle pūrvair ācarite janaiḥ /
MBh, 2, 5, 91.2 āyuṣyā ca yaśasyā ca dharmakāmārthadarśinī //
MBh, 2, 5, 102.3 papracchānantaram idaṃ dharmātmānaṃ yudhiṣṭhiram //
MBh, 2, 5, 105.1 kaccicchṛṇoṣi vṛddhānāṃ dharmārthasahitā giraḥ /
MBh, 2, 5, 105.2 nityam arthavidāṃ tāta tathā dharmānudarśinām //
MBh, 2, 5, 106.3 dharmārthaṃ ca dvijātibhyo dīyate madhusarpiṣī //
MBh, 2, 5, 113.2 piteva pāsi dharmajña tathā pravrajitān api /
MBh, 2, 6, 2.1 bhagavannyāyyam āhaitaṃ yathāvad dharmaniścayam /
MBh, 2, 6, 5.1 evam uktvā sa dharmātmā vākyaṃ tad abhipūjya ca /
MBh, 2, 7, 17.2 artho dharmaśca kāmaśca vidyutaścāpi pāṇḍava //
MBh, 2, 9, 10.3 artho dharmaśca kāmaśca vasuḥ kapila eva ca /
MBh, 2, 9, 17.1 te tasyāṃ varuṇaṃ devaṃ dharmapāśasthitāḥ sadā /
MBh, 2, 11, 18.2 artho dharmaśca kāmaśca harṣo dveṣastapo damaḥ //
MBh, 2, 11, 28.3 dharmacakraṃ tathā cāpi nityam āste yudhiṣṭhira //
MBh, 2, 11, 52.7 tasyāṃ garbhaḥ samabhavad dharmeṇa kurunandana /
MBh, 2, 12, 6.1 bhūyaścādbhutavīryaujā dharmam evānupālayan /
MBh, 2, 12, 7.1 anugṛhṇan prajāḥ sarvāḥ sarvadharmavidāṃ varaḥ /
MBh, 2, 12, 7.4 sādhu dharmeti dharmeti nānyacchrūyeta bhāṣitam //
MBh, 2, 12, 7.4 sādhu dharmeti dharmeti nānyacchrūyeta bhāṣitam //
MBh, 2, 12, 8.5 dhīmataḥ sahadevasya dharmāṇām anuśāsanāt /
MBh, 2, 12, 8.11 sarvam eva na tatrāsīd dharmanitye yudhiṣṭhire /
MBh, 2, 12, 8.16 vavṛdhe viṣayastatra dharmanitye yudhiṣṭhire /
MBh, 2, 12, 17.5 evam uktastadā pārtho dharma eva mano dadhe /
MBh, 2, 12, 17.8 bhūyastvadbhutavīryaujā dharmam evānupālayan /
MBh, 2, 12, 20.3 idam ūcur vacaḥ kāle dharmātmānaṃ yudhiṣṭhiram /
MBh, 2, 12, 20.4 arhastvam asi dharmajña rājasūyaṃ mahākratum //
MBh, 2, 14, 12.1 nigrāhyalakṣaṇaṃ prāpto dharmārthanayalakṣaṇaiḥ /
MBh, 2, 16, 30.4 prajāḥ pālaya dharmeṇa eṣa dharmo mahīkṣitām /
MBh, 2, 16, 30.4 prajāḥ pālaya dharmeṇa eṣa dharmo mahīkṣitām /
MBh, 2, 18, 13.2 dharmakāmārtharahito rogārta iva durgataḥ //
MBh, 2, 18, 25.2 dharmārthakāmakāryāṇāṃ kāryāṇām iva nigrahe //
MBh, 2, 20, 3.1 atha dharmopaghātāddhi manaḥ samupatapyate /
MBh, 2, 20, 4.1 ato 'nyathācaraṃl loke dharmajñaḥ sanmahāvrataḥ /
MBh, 2, 20, 5.1 trailokye kṣatradharmāddhi śreyāṃsaṃ sādhucāriṇām /
MBh, 2, 20, 9.2 vayaṃ hi śaktā dharmasya rakṣaṇe dharmacāriṇaḥ //
MBh, 2, 20, 9.2 vayaṃ hi śaktā dharmasya rakṣaṇe dharmacāriṇaḥ //
MBh, 2, 21, 5.2 samanahyajjarāsaṃdhaḥ kṣatradharmam anuvrataḥ //
MBh, 2, 22, 31.2 bhīmārjunabalopete dharmasya paripālanam //
MBh, 2, 22, 36.1 tasya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ /
MBh, 2, 22, 58.1 tasmin kāle tu yad yuktaṃ dharmakāmārthasaṃhitam /
MBh, 2, 22, 58.2 tad rājā dharmataścakre rājyapālanakīrtimān //
MBh, 2, 27, 2.1 ayodhyāyāṃ tu dharmajñaṃ dīrghaprajñaṃ mahābalam /
MBh, 2, 28, 26.1 sahadevastu dharmātmā sainyaṃ dṛṣṭvā bhayārditam /
MBh, 2, 28, 41.1 bhīṣmakāya sa dharmātmā sākṣād indrasakhāya vai /
MBh, 2, 28, 50.3 vibhīṣaṇāya dharmātmā prītipūrvam ariṃdamaḥ //
MBh, 2, 30, 2.1 balīnāṃ samyag ādānād dharmataścānuśāsanāt /
MBh, 2, 30, 5.2 sarvam etat tadā nāsīd dharmanitye yudhiṣṭhire //
MBh, 2, 30, 44.1 dīkṣitaḥ sa tu dharmātmā dharmarājo yudhiṣṭhiraḥ /
MBh, 2, 30, 45.3 amātyaiśca nṛpaśreṣṭho dharmo vigrahavān iva //
MBh, 2, 32, 8.1 kṣattā vyayakarastvāsīd viduraḥ sarvadharmavit /
MBh, 2, 33, 7.1 kecid dharmārthasaṃyuktāḥ kathāstatra mahāvratāḥ /
MBh, 2, 33, 20.1 ityetāṃ nāradaścintāṃ cintayāmāsa dharmavit /
MBh, 2, 33, 21.1 tasmin dharmavidāṃ śreṣṭho dharmarājasya dhīmataḥ /
MBh, 2, 34, 3.1 bālā yūyaṃ na jānīdhvaṃ dharmaḥ sūkṣmo hi pāṇḍavāḥ /
MBh, 2, 34, 4.1 tvādṛśo dharmayukto hi kurvāṇaḥ priyakāmyayā /
MBh, 2, 34, 13.1 asya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ /
MBh, 2, 34, 15.1 akasmād dharmaputrasya dharmātmeti yaśo gatam /
MBh, 2, 34, 15.2 ko hi dharmacyute pūjām evaṃ yuktāṃ prayojayet /
MBh, 2, 34, 16.1 adya dharmātmatā caiva vyapakṛṣṭā yudhiṣṭhirāt /
MBh, 2, 35, 3.1 na hi dharmaṃ paraṃ jātu nāvabudhyeta pārthiva /
MBh, 2, 35, 27.1 yo hi dharmaṃ vicinuyād utkṛṣṭaṃ matimānnaraḥ /
MBh, 2, 37, 5.1 ityuktavati dharmajñe dharmarāje yudhiṣṭhire /
MBh, 2, 38, 2.2 vaktuṃ dharmād apetārthaṃ tvaṃ hi sarvakurūttamaḥ //
MBh, 2, 38, 11.1 yasya cānena dharmajña bhuktam annaṃ balīyasaḥ /
MBh, 2, 38, 12.2 yad vakṣye tvām adharmajña vākyaṃ kurukulādhama //
MBh, 2, 38, 19.2 dharmavāk tvam adharmajñaḥ satāṃ mārgād avaplutaḥ //
MBh, 2, 38, 19.2 dharmavāk tvam adharmajñaḥ satāṃ mārgād avaplutaḥ //
MBh, 2, 38, 20.2 kuryād yathā tvayā bhīṣma kṛtaṃ dharmam avekṣatā //
MBh, 2, 38, 21.1 anyakāmā hi dharmajña kanyakā prājñamāninā /
MBh, 2, 38, 24.1 na hi dharmo 'sti te bhīṣma brahmacaryam idaṃ vṛthā /
MBh, 2, 38, 25.1 na tvahaṃ tava dharmajña paśyāmyupacayaṃ kvacit /
MBh, 2, 38, 25.2 na hi te sevitā vṛddhā ya evaṃ dharmam abruvan //
MBh, 2, 38, 28.1 so 'napatyaśca vṛddhaśca mithyādharmānuśāsanāt /
MBh, 2, 38, 30.2 dharmavāg anyathāvṛttaḥ pakṣiṇaḥ so 'nuśāsti ha //
MBh, 2, 38, 31.1 dharmaṃ carata mādharmam iti tasya vacaḥ kila /
MBh, 2, 38, 31.2 pakṣiṇaḥ śuśruvur bhīṣma satataṃ dharmavādinaḥ //
MBh, 2, 38, 32.2 aṇḍajā bhīṣma tasyānye dharmārtham iti śuśruma //
MBh, 2, 39, 4.1 yena dharmātmanātmānaṃ brahmaṇyam abhijānatā /
MBh, 2, 41, 14.2 purā kathayatāṃ nūnaṃ na śrutaṃ dharmavādinām //
MBh, 2, 41, 22.2 tadvat tvam apyadharmajña sadā vācaḥ prabhāṣase //
MBh, 2, 42, 36.1 diṣṭyā vardhasi dharmajña sāmrājyaṃ prāptavān vibho /
MBh, 2, 42, 36.3 karmaṇaitena rājendra dharmaśca sumahān kṛtaḥ //
MBh, 2, 42, 40.1 bhrātur vacanam ājñāya pāṇḍavā dharmacāriṇaḥ /
MBh, 2, 42, 50.1 evam uktaḥ sa dharmātmā yudhiṣṭhirasahāyavān /
MBh, 2, 45, 42.1 sa hi dharmaṃ puraskṛtya dīrghadarśī paraṃ hitam /
MBh, 2, 49, 2.1 dhṛtimanto hrīniṣedhā dharmātmāno yaśasvinaḥ /
MBh, 2, 50, 15.2 sa vai dharmo 'stvadharmo vā svavṛttau bharatarṣabha //
MBh, 2, 50, 19.2 pūrvāvāptaṃ harantyanye rājadharmaṃ hi taṃ viduḥ //
MBh, 2, 52, 3.2 abhyagacchata dharmātmā dharmaputraṃ yudhiṣṭhiram //
MBh, 2, 52, 22.2 samiyāya ca dharmātmā dhṛtarāṣṭreṇa pāṇḍavaḥ //
MBh, 2, 53, 7.2 dharmeṇa tu jayo yuddhe tat paraṃ sādhu devanam //
MBh, 2, 57, 18.1 yastu dharme parāśvasya hitvā bhartuḥ priyāpriye /
MBh, 2, 58, 14.2 ayaṃ dharmān sahadevo 'nuśāsti loke hyasmin paṇḍitākhyāṃ gataśca /
MBh, 2, 60, 13.3 dharmaṃ tvekaṃ paramaṃ prāha loke sa naḥ śamaṃ dhāsyati gopyamānaḥ //
MBh, 2, 60, 20.2 kurūn bhajasvāyatapadmanetre dharmeṇa labdhāsi sabhāṃ paraihi //
MBh, 2, 60, 31.1 dharme sthito dharmasutaśca rājā dharmaśca sūkṣmo nipuṇopalabhyaḥ /
MBh, 2, 60, 31.1 dharme sthito dharmasutaśca rājā dharmaśca sūkṣmo nipuṇopalabhyaḥ /
MBh, 2, 60, 33.1 dhig astu naṣṭaḥ khalu bhāratānāṃ dharmastathā kṣatravidāṃ ca vṛttam /
MBh, 2, 60, 33.2 yatrābhyatītāṃ kurudharmavelāṃ prekṣanti sarve kuravaḥ sabhāyām //
MBh, 2, 60, 40.2 na dharmasaukṣmyāt subhage vivaktuṃ śaknomi te praśnam imaṃ yathāvat /
MBh, 2, 61, 7.3 paraiste nāśitaṃ nūnaṃ nṛśaṃsair dharmagauravam //
MBh, 2, 61, 8.1 na sakāmāḥ pare kāryā dharmam evācarottamam /
MBh, 2, 61, 9.1 āhūto hi parai rājā kṣātradharmam anusmaran /
MBh, 2, 61, 21.1 eteṣu hi naraḥ sakto dharmam utsṛjya vartate /
MBh, 2, 61, 28.2 dharmeṇa vijitāṃ manye manyante drupadātmajām //
MBh, 2, 61, 30.1 na ca dharmaṃ yathātattvaṃ vetsi duryodhanāvara /
MBh, 2, 61, 32.2 evaṃ dharmajitāṃ kṛṣṇāṃ manyase na jitāṃ katham //
MBh, 2, 61, 37.2 saubaleneha tat sarvaṃ dharmeṇa vijitaṃ vasu //
MBh, 2, 61, 51.2 viduraḥ sarvadharmajña idaṃ vacanam abravīt //
MBh, 2, 61, 52.3 na ca vibrūta taṃ praśnaṃ sabhyā dharmo 'tra pīḍyate //
MBh, 2, 61, 53.2 taṃ vai satyena dharmeṇa sabhyāḥ praśamayantyuta //
MBh, 2, 61, 54.1 dharmapraśnam atho brūyād ārtaḥ sabhyeṣu mānavaḥ /
MBh, 2, 61, 56.1 yo hi praśnaṃ na vibrūyād dharmadarśī sabhāṃ gataḥ /
MBh, 2, 61, 57.1 yaḥ punar vitathaṃ brūyād dharmadarśī sabhāṃ gataḥ /
MBh, 2, 61, 65.2 tvaṃ vai dharmasya vijñātā daivasyehāsurasya ca /
MBh, 2, 61, 65.3 brāhmaṇasya mahāprājña dharmakṛcchram idaṃ śṛṇu //
MBh, 2, 61, 69.1 viddho dharmo hyadharmeṇa sabhāṃ yatra prapadyate /
MBh, 2, 61, 72.1 vitathaṃ tu vadeyur ye dharmaṃ prahlāda pṛcchate /
MBh, 2, 61, 76.2 tasmāt satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate //
MBh, 2, 61, 79.2 putrasnehaṃ parityajya yastvaṃ dharme pratiṣṭhitaḥ /
MBh, 2, 61, 80.2 evaṃ vai paramaṃ dharmaṃ śrutvā sarve sabhāsadaḥ /
MBh, 2, 62, 8.2 sabhāmadhyaṃ vigāhe 'dya kva nu dharmo mahīkṣitām //
MBh, 2, 62, 9.2 sa naṣṭaḥ kauraveyeṣu pūrvo dharmaḥ sanātanaḥ //
MBh, 2, 62, 14.2 uktavān asmi kalyāṇi dharmasya tu parāṃ gatim /
MBh, 2, 62, 15.1 balavāṃstu yathā dharmaṃ loke paśyati pūruṣaḥ /
MBh, 2, 62, 15.2 sa dharmo dharmavelāyāṃ bhavatyabhihitaḥ paraiḥ //
MBh, 2, 62, 15.2 sa dharmo dharmavelāyāṃ bhavatyabhihitaḥ paraiḥ //
MBh, 2, 62, 19.2 yat kṛcchram api samprāptā dharmam evānvavekṣase //
MBh, 2, 62, 20.1 ete droṇādayaścaiva vṛddhā dharmavido janāḥ /
MBh, 2, 62, 26.1 dharme sthito dharmarājo mahātmā svayaṃ cedaṃ kathayatvindrakalpaḥ /
MBh, 2, 62, 29.2 kiṃ nu vakṣyati dharmajña iti sācīkṛtānanāḥ //
MBh, 2, 62, 36.1 dharmapāśasitastvevaṃ nādhigacchāmi saṃkaṭam /
MBh, 2, 63, 6.3 rājānugo dharmapāśānubaddho dahann ivainaṃ kopaviraktadṛṣṭiḥ //
MBh, 2, 63, 7.2 nāhaṃ kupye sūtaputrasya rājann eṣa satyaṃ dāsadharmaḥ praviṣṭaḥ /
MBh, 2, 63, 18.1 imaṃ dharmaṃ kuravo jānatāśu durdṛṣṭe 'smin pariṣat sampraduṣyet /
MBh, 2, 63, 19.2 gāndhāriputrasya vaco niśamya dharmād asmāt kuravo māpayāta //
MBh, 2, 63, 27.3 vadhūnāṃ hi viśiṣṭā me tvaṃ dharmaparamā satī //
MBh, 2, 63, 28.3 sarvadharmānugaḥ śrīmān adāso 'stu yudhiṣṭhiraḥ //
MBh, 2, 63, 33.3 tvaṃ hi sarvasnuṣāṇāṃ me śreyasī dharmacāriṇī //
MBh, 2, 63, 34.2 lobho dharmasya nāśāya bhagavannāham utsahe /
MBh, 2, 65, 4.1 vettha tvaṃ tāta dharmāṇāṃ gatiṃ sūkṣmāṃ yudhiṣṭhira /
MBh, 2, 65, 14.1 tvayi dharmo 'rjune vīryaṃ bhīmasene parākramaḥ /
MBh, 2, 65, 15.2 bhrātṛbhiste 'stu saubhrātraṃ dharme te dhīyatāṃ manaḥ //
MBh, 2, 66, 28.2 putrahārdād dharmayuktaṃ gāndhārī śokakarśitā //
MBh, 2, 66, 35.1 śamena dharmeṇa parasya buddhyā jātā buddhiḥ sāstu te mā pratīpā /
MBh, 2, 66, 36.1 athābravīnmahārājo gāndhārīṃ dharmadarśinīm /
MBh, 2, 67, 15.3 hriyā ca dharmasaṅgācca pārtho dyūtam iyāt punaḥ //
MBh, 2, 68, 19.3 madhye kurūṇāṃ dharmanibaddhamārgaṃ gaur gaur iti smāhvayanmuktalajjaḥ //
MBh, 2, 68, 41.2 yadi sthāsyasi saṃgrāme kṣatradharmeṇa saubala //
MBh, 2, 69, 8.1 tvaṃ vai dharmān vijānīṣe yudhāṃ vettā dhanaṃjayaḥ /
MBh, 2, 69, 9.2 dharmārthakuśalā caiva draupadī dharmacāriṇī //
MBh, 2, 69, 9.2 dharmārthakuśalā caiva draupadī dharmacāriṇī //
MBh, 2, 69, 15.2 śaktyā jayasi rājño 'nyān ṛṣīn dharmopasevayā //
MBh, 2, 69, 19.1 āpaddharmārthakṛcchreṣu sarvakāryeṣu vā punaḥ /
MBh, 2, 70, 4.2 strīdharmāṇām abhijñāsi śīlācāravatī tathā //
MBh, 2, 70, 7.2 gurudharmābhiguptā ca śreyaḥ kṣipram avāpsyasi //
MBh, 2, 70, 13.1 kathaṃ saddharmacāritravṛttasthitivibhūṣitān /
MBh, 2, 70, 19.2 manye 'dya mādrīṃ dharmajñāṃ kalyāṇīṃ sarvathaiva hi //
MBh, 2, 71, 9.3 na dharmāccalate buddhir dharmarājasya dhīmataḥ //
MBh, 2, 71, 36.1 dharmataḥ pāṇḍuputrā vai vanaṃ gacchanti nirjitāḥ /
MBh, 2, 71, 40.2 martyadharmatayā tasmād iti māṃ bhayam āviśat //
MBh, 2, 72, 6.2 pāṇḍavānāṃ priyāṃ bhāryāṃ draupadīṃ dharmacāriṇīm //
MBh, 2, 72, 13.2 ko nu tāṃ sarvadharmajñāṃ paribhūya yaśasvinīm //
MBh, 2, 72, 16.2 dharmapāśaparikṣiptān aśaktān iva vikrame //
MBh, 2, 72, 27.1 athābravīn mahāprājño viduraḥ sarvadharmavit /
MBh, 2, 72, 36.1 evaṃ gāvalgaṇe kṣattā dharmārthasahitaṃ vacaḥ /
MBh, 3, 1, 13.1 no cet kulaṃ na cācāro na dharmo 'rthaḥ kutaḥ sukham /
MBh, 3, 1, 16.2 hrīmantaḥ kīrtimantaś ca dharmācāraparāyaṇāḥ //
MBh, 3, 1, 23.2 ahany ahani dharmasya yoniḥ sādhusamāgamaḥ //
MBh, 3, 1, 27.2 dharmācārāḥ prahīyante na ca sidhyanti mānavāḥ //
MBh, 3, 1, 29.1 ye guṇāḥ kīrtitā loke dharmakāmārthasambhavāḥ /
MBh, 3, 1, 37.2 tathānumantritās tena dharmarājena tāḥ prajāḥ /
MBh, 3, 2, 29.2 dharmārthinaṃ tathālpo 'pi rāgadoṣo vināśayet //
MBh, 3, 2, 48.2 dharmeṇa yadi te kāryaṃ vimukteccho bhavārthataḥ //
MBh, 3, 2, 59.2 tasya dharmaṃ paraṃ prāhuḥ kathaṃ vā vipra manyase //
MBh, 3, 2, 69.2 ye dharme śreyasi ratā vimokṣaratayo janāḥ //
MBh, 3, 2, 70.2 tasmād dharmān imān sarvān nābhimānāt samācaret //
MBh, 3, 2, 71.2 alobha iti mārgo 'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ //
MBh, 3, 3, 4.1 muhūrtam iva sa dhyātvā dharmeṇānviṣya tāṃ gatim /
MBh, 3, 3, 4.2 yudhiṣṭhiram uvācedaṃ dhaumyo dharmabhṛtāṃ varaḥ //
MBh, 3, 3, 12.1 tathā tvam api dharmātman karmaṇā ca viśodhitaḥ /
MBh, 3, 3, 12.2 tapa āsthāya dharmeṇa dvijātīn bhara bhārata //
MBh, 3, 3, 13.2 dharmarājo viśuddhātmā tapa ātiṣṭhad uttamam //
MBh, 3, 3, 14.2 yogam āsthāya dharmātmā vāyubhakṣo jitendriyaḥ /
MBh, 3, 4, 4.1 labdhvā varaṃ tu kaunteyo jalād uttīrya dharmavit /
MBh, 3, 5, 1.3 dharmātmānaṃ viduram agādhabuddhiṃ sukhāsīno vākyam uvāca rājā //
MBh, 3, 5, 2.1 prajñā ca te bhārgavasyeva śuddhā dharmaṃ ca tvaṃ paramaṃ vettha sūkṣmam /
MBh, 3, 5, 4.2 trivargo 'yaṃ dharmamūlo narendra rājyaṃ cedaṃ dharmamūlaṃ vadanti /
MBh, 3, 5, 4.2 trivargo 'yaṃ dharmamūlo narendra rājyaṃ cedaṃ dharmamūlaṃ vadanti /
MBh, 3, 5, 4.3 dharme rājan vartamānaḥ svaśaktyā putrān sarvān pāhi kuntīsutāṃś ca //
MBh, 3, 5, 5.1 sa vai dharmo vipraluptaḥ sabhāyāṃ pāpātmabhiḥ saubaleyapradhānaiḥ /
MBh, 3, 5, 7.2 eṣa dharmaḥ paramo yat svakena rājā tuṣyen na parasveṣu gṛdhyet //
MBh, 3, 5, 13.1 ajātaśatrur hi vimuktarāgo dharmeṇemāṃ pṛthivīṃ śāstu rājan /
MBh, 3, 7, 4.1 bhrātā mama suhṛc caiva sākṣād dharma ivāparaḥ /
MBh, 3, 7, 5.1 tam ānayasva dharmajñaṃ mama bhrātaram āśu vai /
MBh, 3, 7, 18.2 diṣṭyā prāpto 'si dharmajña diṣṭyā smarasi me 'nagha //
MBh, 3, 7, 22.1 bhavanti hi naravyāghra puruṣā dharmacetasaḥ /
MBh, 3, 12, 38.1 evam uktas tu dharmātmā satyasaṃdho yudhiṣṭhiraḥ /
MBh, 3, 12, 70.2 draupadyā saha dharmajño vasatiṃ tām uvāsa ha //
MBh, 3, 13, 6.2 nikṛtyopacaran vadhya eṣa dharmaḥ sanātanaḥ //
MBh, 3, 13, 19.2 brahmā somaś ca sūryaś ca dharmo dhātā yamo 'nalaḥ //
MBh, 3, 13, 49.2 sarvadharmopapannānāṃ tvaṃ gatiḥ puruṣottama //
MBh, 3, 13, 57.2 snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtā balāt //
MBh, 3, 13, 60.1 śāśvato 'yaṃ dharmapathaḥ sadbhir ācaritaḥ sadā /
MBh, 3, 14, 11.2 anāmayaṃ syād dharmasya kurūṇāṃ kurunandana //
MBh, 3, 19, 5.2 naiṣa vṛṣṇipravīrāṇām āhave dharma ucyate //
MBh, 3, 19, 15.2 dharmajñaś cāsi vṛṣṇīnām āhaveṣvapi dāruke //
MBh, 3, 24, 8.2 hā nātha hā dharma iti bruvanto hriyā ca sarve 'śrumukhā babhūvuḥ //
MBh, 3, 24, 10.2 anartham icchanti narendra pāpā ye dharmanityasya satas tavogrāḥ //
MBh, 3, 24, 13.1 tān dharmakāmārthavid uttamaujā bībhatsur uccaiḥ sahitān uvāca /
MBh, 3, 24, 14.2 prasādya dharmārthavidaś ca vācyā yathārthasiddhiḥ paramā bhavennaḥ //
MBh, 3, 24, 15.2 mudābhyanandan sahitāś ca cakruḥ pradakṣiṇaṃ dharmabhṛtāṃ variṣṭham //
MBh, 3, 25, 1.3 abhyabhāṣata dharmātmā bhrātṝn sarvān yudhiṣṭhiraḥ //
MBh, 3, 25, 4.1 evam ukte pratyuvāca dharmarājaṃ dhanaṃjayaḥ /
MBh, 3, 25, 13.2 tatas te prayayuḥ sarve pāṇḍavā dharmacāriṇaḥ /
MBh, 3, 25, 20.2 tasmin vane dharmabhṛtāṃ nivāse dadarśa siddharṣigaṇān anekān //
MBh, 3, 25, 21.2 viveśa dharmātmavatāṃ variṣṭhas triviṣṭapaṃ śakra ivāmitaujāḥ //
MBh, 3, 25, 23.2 viveśa sarvaiḥ sahito dvijāgryaiḥ kṛtāñjalir dharmabhṛtāṃ variṣṭhaḥ //
MBh, 3, 25, 24.1 sa puṇyaśīlaḥ pitṛvan mahātmā tapasvibhir dharmaparair upetya /
MBh, 3, 26, 6.1 taṃ dharmarājo vimanā ivābravīt sarve hriyā santi tapasvino 'mī /
MBh, 3, 26, 16.1 satyena dharmeṇa yathārhavṛttyā hriyā tathā sarvabhūtānyatītya /
MBh, 3, 27, 5.1 athābravīd bako dālbhyo dharmarājaṃ yudhiṣṭhiram /
MBh, 3, 27, 7.1 caranti dharmaṃ puṇye 'smiṃs tvayā guptā dhṛtavratāḥ /
MBh, 3, 27, 11.2 vinītadharmārtham apetamohaṃ labdhvā dvijaṃ nudati nṛpaḥ sapatnān //
MBh, 3, 27, 12.1 caran naiḥśreyasaṃ dharmaṃ prajāpālanakāritam /
MBh, 3, 28, 2.2 tataḥ kṛṣṇā dharmarājam idaṃ vacanam abravīt //
MBh, 3, 28, 5.2 yas tvāṃ dharmaparaṃ śreṣṭhaṃ rūkṣāṇyaśrāvayattadā //
MBh, 3, 29, 2.1 asurendraṃ mahāprājñaṃ dharmāṇām āgatāgamam /
MBh, 3, 29, 4.1 śreyo yad atra dharmajña brūhi me tad asaṃśayam /
MBh, 3, 30, 36.1 kṣamā dharmaḥ kṣamā yajñaḥ kṣamā vedāḥ kṣamā śrutam /
MBh, 3, 30, 50.1 etad ātmavatāṃ vṛttam eṣa dharmaḥ sanātanaḥ /
MBh, 3, 31, 2.1 neha dharmānṛśaṃsyābhyāṃ na kṣāntyā nārjavena ca /
MBh, 3, 31, 4.2 dharmāt priyataraṃ kiṃcid api cej jīvitād iha //
MBh, 3, 31, 5.1 dharmārtham eva te rājyaṃ dharmārthaṃ jīvitaṃ ca te /
MBh, 3, 31, 5.1 dharmārtham eva te rājyaṃ dharmārthaṃ jīvitaṃ ca te /
MBh, 3, 31, 6.2 tyajes tvam iti me buddhir na tu dharmaṃ parityajeḥ //
MBh, 3, 31, 7.1 rājānaṃ dharmagoptāraṃ dharmo rakṣati rakṣitaḥ /
MBh, 3, 31, 7.1 rājānaṃ dharmagoptāraṃ dharmo rakṣati rakṣitaḥ /
MBh, 3, 31, 8.1 ananyā hi naravyāghra nityadā dharmam eva te /
MBh, 3, 31, 40.1 āryaśāstrātige krūre lubdhe dharmāpacāyini /
MBh, 3, 32, 2.1 nāhaṃ dharmaphalānveṣī rājaputri carāmy uta /
MBh, 3, 32, 4.1 dharmaṃ carāmi suśroṇi na dharmaphalakāraṇāt /
MBh, 3, 32, 4.1 dharmaṃ carāmi suśroṇi na dharmaphalakāraṇāt /
MBh, 3, 32, 4.3 dharma eva manaḥ kṛṣṇe svabhāvāccaiva me dhṛtam //
MBh, 3, 32, 5.1 na dharmaphalam āpnoti yo dharmaṃ dogdhum icchati /
MBh, 3, 32, 5.1 na dharmaphalam āpnoti yo dharmaṃ dogdhum icchati /
MBh, 3, 32, 6.1 ativādānmadāccaiva mā dharmam atiśaṅkitaḥ /
MBh, 3, 32, 6.2 dharmātiśaṅkī puruṣas tiryaggatiparāyaṇaḥ //
MBh, 3, 32, 7.1 dharmo yasyātiśaṅkyaḥ syād ārṣaṃ vā durbalātmanaḥ /
MBh, 3, 32, 8.1 vedādhyāyī dharmaparaḥ kule jāto yaśasvini /
MBh, 3, 32, 8.2 sthavireṣu sa yoktavyo rājabhir dharmacāribhiḥ //
MBh, 3, 32, 9.2 śāstrātigo mandabuddhir yo dharmam atiśaṅkate //
MBh, 3, 32, 10.2 mārkaṇḍeyo 'prameyātmā dharmeṇa cirajīvitām //
MBh, 3, 32, 11.2 anye ca ṛṣayaḥ siddhā dharmeṇaiva sucetasaḥ //
MBh, 3, 32, 13.1 ete hi dharmam evādau varṇayanti sadā mama /
MBh, 3, 32, 14.1 ato nārhasi kalyāṇi dhātāraṃ dharmam eva ca /
MBh, 3, 32, 15.1 dharmātiśaṅkī nānyasmin pramāṇam adhigacchati /
MBh, 3, 32, 17.1 prāyaścittaṃ na tasyāsti yo dharmam atiśaṅkate /
MBh, 3, 32, 19.1 yas tu nityaṃ kṛtamatir dharmam evābhipadyate /
MBh, 3, 32, 20.1 ārṣaṃ pramāṇam utkramya dharmān aparipālayan /
MBh, 3, 32, 21.1 śiṣṭair ācaritaṃ dharmaṃ kṛṣṇe mā smātiśaṅkithāḥ /
MBh, 3, 32, 22.1 dharma eva plavo nānyaḥ svargaṃ draupadi gacchatām /
MBh, 3, 32, 23.1 aphalo yadi dharmaḥ syāccarito dharmacāribhiḥ /
MBh, 3, 32, 23.1 aphalo yadi dharmaḥ syāccarito dharmacāribhiḥ /
MBh, 3, 32, 26.1 nācariṣyan pare dharmaṃ pare paratare ca ye /
MBh, 3, 32, 27.2 īśvarāḥ kasya hetos te careyur dharmam ādṛtāḥ //
MBh, 3, 32, 28.2 dharmaṃ te hyācaran kṛṣṇe taddhi dharmasanātanam //
MBh, 3, 32, 28.2 dharmaṃ te hyācaran kṛṣṇe taddhi dharmasanātanam //
MBh, 3, 32, 29.1 sa cāyaṃ saphalo dharmo na dharmo 'phala ucyate /
MBh, 3, 32, 29.1 sa cāyaṃ saphalo dharmo na dharmo 'phala ucyate /
MBh, 3, 32, 32.2 teṣāṃ na dharmajaṃ kiṃcit pretya śarmāsti karma vā //
MBh, 3, 32, 36.1 na phalādarśanād dharmaḥ śaṅkitavyo na devatāḥ /
MBh, 3, 32, 37.1 karmaṇāṃ phalam astīti tathaitad dharmaṃ śāśvatam /
MBh, 3, 33, 1.2 nāvamanye na garhe ca dharmaṃ pārtha kathaṃcana /
MBh, 3, 34, 2.2 dharmakāmārthahīnānāṃ kiṃ no vastuṃ tapovane //
MBh, 3, 34, 3.1 naiva dharmeṇa tad rājyaṃ nārjavena na caujasā /
MBh, 3, 34, 5.1 dharmaleśapraticchannaḥ prabhavaṃ dharmakāmayoḥ /
MBh, 3, 34, 5.1 dharmaleśapraticchannaḥ prabhavaṃ dharmakāmayoḥ /
MBh, 3, 34, 8.2 dharmakāme pratītasya pratipannāḥ sma bhārata //
MBh, 3, 34, 13.1 bhavān dharmo dharma iti satataṃ vratakarśitaḥ /
MBh, 3, 34, 13.1 bhavān dharmo dharma iti satataṃ vratakarśitaḥ /
MBh, 3, 34, 21.1 karśanārtho hi yo dharmo mitrāṇām ātmanas tathā /
MBh, 3, 34, 21.2 vyasanaṃ nāma tad rājan na sa dharmaḥ kudharma tat //
MBh, 3, 34, 22.1 sarvathā dharmanityaṃ tu puruṣaṃ dharmadurbalam /
MBh, 3, 34, 22.1 sarvathā dharmanityaṃ tu puruṣaṃ dharmadurbalam /
MBh, 3, 34, 22.2 jahatas tāta dharmārthau pretaṃ duḥkhasukhe yathā //
MBh, 3, 34, 23.1 yasya dharmo hi dharmārthaṃ kleśabhāṅna sa paṇḍitaḥ /
MBh, 3, 34, 23.1 yasya dharmo hi dharmārthaṃ kleśabhāṅna sa paṇḍitaḥ /
MBh, 3, 34, 23.2 na sa dharmasya vedārthaṃ sūryasyāndhaḥ prabhām iva //
MBh, 3, 34, 26.2 mitrāṇi tasya naśyanti dharmārthābhyāṃ ca hīyate //
MBh, 3, 34, 27.1 tasya dharmārthahīnasya kāmānte nidhanaṃ dhruvam /
MBh, 3, 34, 28.1 tasmād dharmārthayor nityaṃ na pramādyanti paṇḍitāḥ /
MBh, 3, 34, 29.1 sarvathā dharmamūlo 'rtho dharmaś cārthaparigrahaḥ /
MBh, 3, 34, 29.1 sarvathā dharmamūlo 'rtho dharmaś cārthaparigrahaḥ /
MBh, 3, 34, 31.1 arthārthī puruṣo rājan bṛhantaṃ dharmam ṛcchati /
MBh, 3, 34, 34.1 kāmāllobhācca dharmasya pravṛttiṃ yo na paśyati /
MBh, 3, 34, 38.1 evam eva pṛthag dṛṣṭvā dharmārthau kāmam eva ca /
MBh, 3, 34, 38.2 na dharmapara eva syān na cārthaparamo naraḥ /
MBh, 3, 34, 39.1 dharmaṃ pūrvaṃ dhanaṃ madhye jaghanye kāmam ācaret /
MBh, 3, 34, 40.1 kāmaṃ pūrvaṃ dhanaṃ madhye jaghanye dharmam ācaret /
MBh, 3, 34, 41.1 dharmaṃ cārthaṃ ca kāmaṃ ca yathāvad vadatāṃ vara /
MBh, 3, 34, 44.1 viditaś caiva te dharmaḥ satataṃ caritaś ca te /
MBh, 3, 34, 45.2 eṣa dharmaḥ paro rājan phalavān pretya ceha ca //
MBh, 3, 34, 47.1 dharmamūlaṃ jagad rājan nānyaddharmād viśiṣyate /
MBh, 3, 34, 47.1 dharmamūlaṃ jagad rājan nānyaddharmād viśiṣyate /
MBh, 3, 34, 47.2 dharmaś cārthena mahatā śakyo rājan niṣevitum //
MBh, 3, 34, 48.2 vettuṃ śakyaḥ sadā rājan kevalaṃ dharmabuddhinā //
MBh, 3, 34, 50.2 kṣatriyasya viśeṣeṇa dharmas tu balam aurasam //
MBh, 3, 34, 51.1 udāram eva vidvāṃso dharmaṃ prāhur manīṣiṇaḥ /
MBh, 3, 34, 52.1 anubudhyasva rājendra vettha dharmān sanātanān /
MBh, 3, 34, 53.2 eṣa te vihito rājan dhātrā dharmaḥ sanātanaḥ //
MBh, 3, 34, 56.1 na hi kevaladharmātmā pṛthivīṃ jātu kaścana /
MBh, 3, 34, 65.1 evam eva manuṣyendra dharmaṃ tyaktvālpakaṃ naraḥ /
MBh, 3, 34, 65.2 bṛhantaṃ dharmam āpnoti sa buddha iti niścitaḥ //
MBh, 3, 35, 14.2 āryasya manye maraṇād garīyo yaddharmam utkramya mahīṃ praśiṣyāt //
MBh, 3, 35, 21.1 mama pratijñāṃ ca nibodha satyāṃ vṛṇe dharmam amṛtājjīvitāc ca /
MBh, 3, 36, 20.1 aśrauṣīs tvaṃ rājadharmān yathā vai manur abravīt /
MBh, 3, 36, 34.2 kṣatriyasya tu sarvasya nānyo dharmo 'sti saṃyugāt //
MBh, 3, 37, 15.1 sarve divyāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ /
MBh, 3, 37, 36.1 yudhiṣṭhiras tu dharmātmā tad brahma manasā yataḥ /
MBh, 3, 38, 32.3 nibaddhāsitalatrāṇaḥ kṣatradharmam anuvrataḥ //
MBh, 3, 40, 20.2 na hyeṣa mṛgayādharmo yas tvayādya kṛto mayi /
MBh, 3, 42, 16.2 yamaḥ paramadharmajño dakṣiṇāṃ diśam āsthitaḥ //
MBh, 3, 42, 26.1 pārtha kṣatriyamukhyas tvaṃ kṣatradharme vyavasthitaḥ /
MBh, 3, 43, 22.1 sādhūnāṃ dharmaśīlānāṃ munīnāṃ puṇyakarmaṇām /
MBh, 3, 45, 30.1 sa vācyo mama saṃdeśād dharmātmā satyasaṃgaraḥ /
MBh, 3, 46, 4.1 pramatto grāmyadharmeṣu mandātmā pāpaniścayaḥ /
MBh, 3, 46, 20.2 dṛṣṭvā kṛṣṇāṃ sabhāṃ nītāṃ dharmapatnīṃ yaśasvinīm //
MBh, 3, 49, 13.1 kṣātraṃ dharmaṃ mahārāja samavekṣitum arhasi /
MBh, 3, 49, 13.2 na hi dharmo mahārāja kṣatriyasya vanāśrayaḥ /
MBh, 3, 49, 13.3 rājyam eva paraṃ dharmaṃ kṣatriyasya vidur budhāḥ //
MBh, 3, 49, 14.1 sa kṣatradharmavid rājan mā dharmyān nīnaśaḥ pathaḥ /
MBh, 3, 49, 19.2 asmākaṃ dīrghasūtraḥ syād bhavān dharmaparāyaṇaḥ //
MBh, 3, 49, 21.1 tathā bhārata dharmeṣu dharmajñair iha dṛśyate /
MBh, 3, 49, 21.1 tathā bhārata dharmeṣu dharmajñair iha dṛśyate /
MBh, 3, 49, 30.1 tam abhiprekṣya dharmātmā samprāptaṃ dharmacāriṇam /
MBh, 3, 49, 30.1 tam abhiprekṣya dharmātmā samprāptaṃ dharmacāriṇam /
MBh, 3, 49, 30.2 śāstravan madhuparkeṇa pūjayāmāsa dharmarāṭ //
MBh, 3, 49, 39.2 tasya putro 'bhavan nāmnā nalo dharmārthadarśivān //
MBh, 3, 50, 7.1 taṃ sa bhīmaḥ prajākāmas toṣayāmāsa dharmavit /
MBh, 3, 51, 15.3 dharmajñāḥ pṛthivīpālās tyaktajīvitayodhinaḥ //
MBh, 3, 54, 25.2 naiṣadhaṃ varayāmāsa bhaimī dharmeṇa bhārata //
MBh, 3, 54, 31.1 yamastvannarasaṃ prādād dharme ca paramāṃ sthitim /
MBh, 3, 54, 35.2 arañjayat prajā vīro dharmeṇa paripālayan //
MBh, 3, 55, 8.2 yo veda dharmān akhilān yathāvaccaritavrataḥ //
MBh, 3, 56, 13.2 amṛṣyamāṇā vyasanaṃ rājño dharmārthadarśinaḥ //
MBh, 3, 60, 4.1 nanu nāma mahārāja dharmajñaḥ satyavāg asi /
MBh, 3, 61, 43.2 śīlavān susamācāraḥ pṛthuśrīr dharmavicchuciḥ //
MBh, 3, 61, 53.1 vīra vikrānta dharmajña satyasaṃdha mahīpate /
MBh, 3, 61, 66.2 tapasyagniṣu dharmeṣu mṛgapakṣiṣu cānaghāḥ /
MBh, 3, 61, 75.1 satyavāg dharmavit prājñaḥ satyasaṃdho 'rimardanaḥ /
MBh, 3, 61, 78.2 āhūya pṛthivīpālaḥ satyadharmaparāyaṇaḥ /
MBh, 3, 61, 88.2 bhaimi dharmabhṛtāṃ śreṣṭhaṃ drakṣyase vigatajvaram //
MBh, 3, 66, 1.2 vidarbharājo dharmātmā bhīmo bhīmaparākramaḥ /
MBh, 3, 67, 13.2 tan naṣṭam ubhayaṃ kasmād dharmajñasya satas tava //
MBh, 3, 67, 15.2 ānṛśaṃsyaṃ paro dharmas tvatta eva hi me śrutam //
MBh, 3, 74, 9.1 dṛṣṭapūrvas tvayā kaścid dharmajño nāma bāhuka /
MBh, 3, 74, 17.1 tvayā tu dharmabhṛcchreṣṭhe śāpenābhihataḥ purā /
MBh, 3, 78, 8.2 ramase 'smin mahāraṇye dharmam evānucintayan //
MBh, 3, 78, 21.2 munir ekacaraḥ śrīmān dharmo vigrahavān iva //
MBh, 3, 80, 4.2 na jahau dharmataḥ pārthān merum arkaprabhā yathā //
MBh, 3, 80, 6.2 brūhi dharmabhṛtāṃ śreṣṭha kenārthaḥ kiṃ dadāmi te //
MBh, 3, 80, 12.1 purā bhāgīrathītīre bhīṣmo dharmabhṛtāṃ varaḥ /
MBh, 3, 80, 17.2 bhīṣmo dharmabhṛtāṃ śreṣṭho vidhidṛṣṭena karmaṇā //
MBh, 3, 80, 20.1 evam uktvā mahārāja bhīṣmo dharmabhṛtāṃ varaḥ /
MBh, 3, 80, 22.2 anena tava dharmajña praśrayeṇa damena ca /
MBh, 3, 80, 23.1 yasyedṛśas te dharmo 'yaṃ pitṛbhaktyāśrito 'nagha /
MBh, 3, 80, 26.1 yadi tvaham anugrāhyas tava dharmabhṛtāṃ vara /
MBh, 3, 80, 27.1 asti me bhagavan kaścit tīrthebhyo dharmasaṃśayaḥ /
MBh, 3, 80, 69.1 tato gaccheta dharmajña puṇyasthānam umāpateḥ /
MBh, 3, 80, 74.1 tato gaccheta dharmajña himavatsutam arbudam /
MBh, 3, 80, 77.1 tato gaccheta dharmajña prabhāsaṃ lokaviśrutam /
MBh, 3, 80, 92.1 tato gaccheta dharmajña vasor dhārām abhiṣṭutām /
MBh, 3, 80, 100.1 tato gaccheta dharmajña bhīmāyāḥ sthānam uttamam /
MBh, 3, 80, 103.1 tato gaccheta dharmajña vimalaṃ tīrtham uttamam /
MBh, 3, 80, 116.1 tato gaccheta dharmajña dīrghasattraṃ yathākramam /
MBh, 3, 80, 124.1 tato gaccheta dharmajña rudrakoṭiṃ samāhitaḥ /
MBh, 3, 80, 128.3 adya prabhṛti yuṣmākaṃ dharmavṛddhir bhaviṣyati //
MBh, 3, 81, 8.1 tato gaccheta dharmajña viṣṇoḥ sthānam anuttamam /
MBh, 3, 81, 13.1 tato gaccheta dharmajña dvārapālaṃ tarantukam /
MBh, 3, 81, 15.1 tato gaccheta dharmajña vārāhaṃ tīrtham uttamam /
MBh, 3, 81, 43.1 tato gaccheta dharmajña brahmāvartaṃ narādhipa /
MBh, 3, 81, 44.1 tato gaccheta dharmajña sutīrthakam anuttamam /
MBh, 3, 81, 46.1 tato 'mbuvaśyaṃ dharmajña samāsādya yathākramam /
MBh, 3, 81, 56.2 devān pitṝṃś ca uddiśya tasya dharmaphalaṃ mahat /
MBh, 3, 81, 103.1 aho maharṣe dharmajña kimarthaṃ nṛtyate bhavān /
MBh, 3, 81, 159.1 tato gaccheta dharmajña tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 162.1 tato gaccheta dharmajña dadhīcasya mahātmanaḥ /
MBh, 3, 81, 165.1 tato gaccheta dharmajña tīrthaṃ saṃnihitīm api /
MBh, 3, 81, 171.2 tatra snātas tu dharmajña brahmacārī samāhitaḥ /
MBh, 3, 82, 1.2 tato gaccheta dharmajña dharmatīrthaṃ purātanam /
MBh, 3, 82, 1.3 tatra snātvā naro rājan dharmaśīlaḥ samāhitaḥ /
MBh, 3, 82, 2.1 tato gaccheta dharmajña kārāpatanam uttamam /
MBh, 3, 82, 21.2 tatrāroheta dharmajña śraddadhāno jitendriyaḥ /
MBh, 3, 82, 23.1 tato gaccheta dharmajña namaskṛtya mahāgirim /
MBh, 3, 82, 87.2 yatra dharmo mahārāja nityam āste yudhiṣṭhira /
MBh, 3, 82, 94.1 tatrodapāno dharmajña triṣu lokeṣu viśrutaḥ /
MBh, 3, 82, 98.1 tato 'dhivaṃśyaṃ dharmajña samāviśya tapovanam /
MBh, 3, 82, 108.1 tatrodapāno dharmajña sarvapāpapramocanaḥ /
MBh, 3, 82, 114.1 tato gaccheta dharmajña campakāraṇyam uttamam /
MBh, 3, 83, 93.1 tvayā tu samyagvṛttena nityaṃ dharmārthadarśinā /
MBh, 3, 83, 94.2 tava dharmeṇa dharmajña nityam evābhitoṣitāḥ //
MBh, 3, 83, 94.2 tava dharmeṇa dharmajña nityam evābhitoṣitāḥ //
MBh, 3, 83, 99.1 ataś cāṣṭaguṇaṃ pārtha prāpsyase dharmam uttamam /
MBh, 3, 83, 107.1 mayā ca saha dharmajña tīrthānyetānyanuvraja /
MBh, 3, 83, 108.1 yathā yayātir dharmātmā yathā rājā purūravāḥ /
MBh, 3, 83, 108.2 tathā tvaṃ kuruśārdūla svena dharmeṇa śobhase //
MBh, 3, 83, 112.2 khyātiṃ yāsyasi dharmeṇa kārtavīryārjuno yathā //
MBh, 3, 83, 114.1 yudhiṣṭhiro 'pi dharmātmā tam evārthaṃ vicintayan /
MBh, 3, 86, 21.2 sākṣād devaḥ purāṇo 'sau sa hi dharmaḥ sanātanaḥ //
MBh, 3, 86, 22.2 te vadanti mahātmānaṃ kṛṣṇaṃ dharmaṃ sanātanam //
MBh, 3, 87, 8.2 papāta sa punar lokāṃllebhe dharmān sanātanān //
MBh, 3, 90, 2.1 tvaṃ hi dharmān parān vettha tapāṃsi ca tapodhana /
MBh, 3, 90, 2.2 śrīmatāṃ cāpi jānāsi rājñāṃ dharmaṃ sanātanam //
MBh, 3, 90, 12.1 tvaṃ tu dharmamatir nityaṃ dharmajñaḥ satyasaṃgaraḥ /
MBh, 3, 90, 12.1 tvaṃ tu dharmamatir nityaṃ dharmajñaḥ satyasaṃgaraḥ /
MBh, 3, 92, 2.1 parāṃś ca nirguṇān manye na ca dharmaratān api /
MBh, 3, 92, 6.2 arocayan surā dharmaṃ dharmaṃ tatyajire 'surāḥ //
MBh, 3, 92, 6.2 arocayan surā dharmaṃ dharmaṃ tatyajire 'surāḥ //
MBh, 3, 92, 9.2 kṣamā lakṣmīś ca dharmaśca nacirāt prajahus tataḥ /
MBh, 3, 92, 13.2 abhyagacchan dharmaśīlāḥ puṇyānyāyatanāni ca //
MBh, 3, 93, 9.1 tato mahīdharaṃ jagmur dharmajñenābhisatkṛtam /
MBh, 3, 93, 11.2 uvāsa ca svayaṃ yatra dharmo rājan sanātanaḥ //
MBh, 3, 94, 15.1 sa tān uvāca tejasvī satyadharmaparāyaṇaḥ /
MBh, 3, 95, 23.1 na cāpi dharmam icchāmi viloptuṃ te tapodhana /
MBh, 3, 98, 8.2 sa vo dāsyati dharmātmā suprītenāntarātmanā //
MBh, 3, 99, 20.2 ye santi keciddhi vasuṃdharāyāṃ tapasvino dharmavidaś ca tajjñāḥ /
MBh, 3, 102, 7.1 athābhijagmur munim āśramasthaṃ tapasvinaṃ dharmabhṛtāṃ variṣṭham /
MBh, 3, 104, 5.2 evam uktas tu viprendro dharmarājñā mahātmanā /
MBh, 3, 106, 8.2 dharmaṃ saṃrakṣamāṇena paurāṇāṃ hitam icchatā //
MBh, 3, 106, 23.2 uvāca cainaṃ dharmātmā varado 'smīti bhārata //
MBh, 3, 106, 26.1 tvayi kṣamā ca dharmaś ca satyaṃ cāpi pratiṣṭhitam /
MBh, 3, 106, 35.1 aṃśumān api dharmātmā mahīṃ sāgaramekhalām /
MBh, 3, 106, 36.1 tasya putraḥ samabhavad dilīpo nāma dharmavit /
MBh, 3, 106, 39.1 tasya putraḥ samabhavacchrīmān dharmaparāyaṇaḥ /
MBh, 3, 114, 4.3 yatrāyajata dharmo 'pi devāñśaraṇametya vai //
MBh, 3, 114, 8.2 mā parasvam abhidrogdhā mā dharmān sakalānnaśīḥ //
MBh, 3, 115, 18.1 dharmeṇa labdhvā tāṃ bhāryām ṛcīko dvijasattamaḥ /
MBh, 3, 116, 16.2 vṛṇīṣva kāmān dharmajña yāvato vāñchase hṛdā //
MBh, 3, 117, 2.1 dharmajñasya kathaṃ tāta vartamānasya satpathe /
MBh, 3, 117, 4.2 ayudhyamānaṃ dharmajñam ekaṃ hatvānapatrapāḥ //
MBh, 3, 118, 17.2 samantato 'gnīn upadīpayitvā tepe tapo dharmabhṛtāṃ variṣṭhaḥ //
MBh, 3, 119, 5.1 na kṛṣṇa dharmaś carito bhavāya jantor adharmaś ca parābhavāya /
MBh, 3, 119, 6.2 dharmād adharmaś carito garīyān itīva manyeta naro 'lpabuddhiḥ //
MBh, 3, 119, 8.1 ayaṃ hi dharmaprabhavo narendro dharme rataḥ satyadhṛtiḥ pradātā /
MBh, 3, 119, 8.1 ayaṃ hi dharmaprabhavo narendro dharme rataḥ satyadhṛtiḥ pradātā /
MBh, 3, 119, 8.2 caleddhi rājyācca sukhācca pārtho dharmād apetaś ca kathaṃ vivardhet //
MBh, 3, 119, 22.1 jite hi dharmasya sute sabhārye sabhrātṛke sānucare niraste /
MBh, 3, 120, 20.1 tato 'bhimanyuḥ pṛthivīṃ praśāstu yāvad vrataṃ dharmabhṛtāṃ variṣṭhaḥ /
MBh, 3, 120, 28.2 dharme 'pramādaṃ kurutāprameyā draṣṭāsmi bhūyaḥ sukhinaḥ sametān //
MBh, 3, 126, 6.1 aśvamedhasahasraṃ ca prāpya dharmabhṛtāṃ varaḥ /
MBh, 3, 126, 32.2 dharmeṇa vyajayallokāṃs trīn viṣṇur iva vikramaiḥ //
MBh, 3, 126, 35.1 citacaityo mahātejā dharmaṃ prāpya ca puṣkalam /
MBh, 3, 126, 36.1 ekāhnā pṛthivī tena dharmanityena dhīmatā /
MBh, 3, 128, 13.1 dharma uvāca /
MBh, 3, 128, 16.1 dharma uvāca /
MBh, 3, 129, 15.2 asakṛt kṛṣṇasāraṅgaṃ dharmeṇāvāpya medinīm //
MBh, 3, 131, 1.2 dharmātmānaṃ tvāhur ekaṃ sarve rājan mahīkṣitaḥ /
MBh, 3, 131, 1.3 sa vai dharmaviruddhaṃ tvaṃ kasmāt karma cikīrṣasi //
MBh, 3, 131, 2.2 mā bhāṅkṣīr dharmalobhena dharmam utsṛṣṭavān asi //
MBh, 3, 131, 2.2 mā bhāṅkṣīr dharmalobhena dharmam utsṛṣṭavān asi //
MBh, 3, 131, 9.1 pramṛte mayi dharmātman putradāraṃ naśiṣyati /
MBh, 3, 131, 10.1 dharmaṃ yo bādhate dharmo na sa dharmaḥ kudharma tat /
MBh, 3, 131, 10.1 dharmaṃ yo bādhate dharmo na sa dharmaḥ kudharma tat /
MBh, 3, 131, 10.1 dharmaṃ yo bādhate dharmo na sa dharmaḥ kudharma tat /
MBh, 3, 131, 10.2 avirodhī tu yo dharmaḥ sa dharmaḥ satyavikrama //
MBh, 3, 131, 10.2 avirodhī tu yo dharmaḥ sa dharmaḥ satyavikrama //
MBh, 3, 131, 11.2 na bādhā vidyate yatra taṃ dharmaṃ samudācaret //
MBh, 3, 131, 12.1 gurulāghavam ājñāya dharmādharmaviniścaye /
MBh, 3, 131, 12.2 yato bhūyāṃs tato rājan kuru dharmaviniścayam //
MBh, 3, 131, 13.3 suparṇaḥ pakṣirāṭ kiṃ tvaṃ dharmajñaś cāsyasaṃśayam /
MBh, 3, 131, 13.4 tathā hi dharmasaṃyuktaṃ bahu citraṃ prabhāṣase //
MBh, 3, 131, 25.2 athotkṛtya svamāṃsaṃ tu rājā paramadharmavit /
MBh, 3, 131, 28.2 indro 'ham asmi dharmajña kapoto havyavāḍ ayam /
MBh, 3, 131, 28.3 jijñāsamānau dharme tvāṃ yajñavāṭam upāgatau //
MBh, 3, 133, 12.2 ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān //
MBh, 3, 134, 22.3 tān eva dharmān ayam adya bandī prāpnotu gṛhyāpsu nimajjayainam //
MBh, 3, 141, 19.2 balaṃ ca te yaśaś caiva dharmaḥ kīrtiś ca vardhatām //
MBh, 3, 144, 9.2 aṅkam ānīya dharmātmā paryadevayad āturaḥ //
MBh, 3, 144, 25.3 ghaṭotkacaś ca dharmātmā smṛtamātraḥ pitus tadā /
MBh, 3, 145, 1.2 dharmajño balavāñśūraḥ sadyo rākṣasapuṃgavaḥ /
MBh, 3, 145, 25.2 duṣpraveśaṃ mahārāja narair dharmabahiṣkṛtaiḥ //
MBh, 3, 145, 31.2 bhrātṛbhiḥ sahito dhīmān dharmaputro yudhiṣṭhiraḥ //
MBh, 3, 145, 34.2 prayataḥ pratigṛhyātha dharmaputro yudhiṣṭhiraḥ //
MBh, 3, 145, 37.1 tatrāpaśyat sa dharmātmā devadevarṣipūjitam /
MBh, 3, 146, 76.2 vayaṃ dharmaṃ na jānīmas tiryagyoniṃ samāśritāḥ //
MBh, 3, 146, 77.3 dharmaghātiṣu sajjante buddhimanto bhavadvidhāḥ //
MBh, 3, 146, 78.1 na tvaṃ dharmaṃ vijānāsi vṛddhā nopāsitās tvayā /
MBh, 3, 148, 9.3 dharmakāmārthabhāvāṃś ca varṣma vīryaṃ bhavābhavau //
MBh, 3, 148, 10.2 kṛtaṃ nāma yugaṃ tāta yatra dharmaḥ sanātanaḥ /
MBh, 3, 148, 11.1 na tatra dharmāḥ sīdanti na kṣīyante ca vai prajāḥ /
MBh, 3, 148, 13.2 abhidhyāya phalaṃ tatra dharmaḥ saṃnyāsa eva ca //
MBh, 3, 148, 18.2 tadā hi samakarmāṇo varṇā dharmān avāpnuvan //
MBh, 3, 148, 19.2 pṛthagdharmās tvekavedā dharmam ekam anuvratāḥ //
MBh, 3, 148, 19.2 pṛthagdharmās tvekavedā dharmam ekam anuvratāḥ //
MBh, 3, 148, 21.1 ātmayogasamāyukto dharmo 'yaṃ kṛtalakṣaṇaḥ /
MBh, 3, 148, 23.1 pādena hrasate dharmo raktatāṃ yāti cācyutaḥ /
MBh, 3, 148, 23.2 satyapravṛttāś ca narāḥ kriyādharmaparāyaṇāḥ //
MBh, 3, 148, 24.1 tato yajñāḥ pravartante dharmāś ca vividhāḥ kriyāḥ /
MBh, 3, 148, 25.1 pracalanti na vai dharmāt tapodānaparāyaṇāḥ /
MBh, 3, 148, 26.1 dvāpare 'pi yuge dharmo dvibhāgonaḥ pravartate /
MBh, 3, 148, 32.2 pādenaikena kaunteya dharmaḥ kaliyuge sthitaḥ //
MBh, 3, 148, 33.2 vedācārāḥ praśāmyanti dharmayajñakriyās tathā //
MBh, 3, 148, 35.1 yugeṣvāvartamāneṣu dharmo vyāvartate punaḥ /
MBh, 3, 148, 35.2 dharme vyāvartamāne tu loko vyāvartate punaḥ //
MBh, 3, 148, 36.2 yugakṣayakṛtā dharmāḥ prārthanāni vikurvate //
MBh, 3, 149, 25.2 svadharmasthaḥ paraṃ dharmaṃ budhyasvāgamayasva ca //
MBh, 3, 149, 26.1 na hi dharmam avijñāya vṛddhān anupasevya ca /
MBh, 3, 149, 26.2 dharmo vai vedituṃ śakyo bṛhaspatisamair api //
MBh, 3, 149, 27.1 adharmo yatra dharmākhyo dharmaś cādharmasaṃjñitaḥ /
MBh, 3, 149, 27.1 adharmo yatra dharmākhyo dharmaś cādharmasaṃjñitaḥ /
MBh, 3, 149, 28.1 ācārasambhavo dharmo dharmād vedāḥ samutthitāḥ /
MBh, 3, 149, 28.1 ācārasambhavo dharmo dharmād vedāḥ samutthitāḥ /
MBh, 3, 149, 30.2 vārttayā dhāryate sarvaṃ dharmair etair dvijātibhiḥ //
MBh, 3, 149, 32.1 sā ceddharmakriyā na syāt trayīdharmam ṛte bhuvi /
MBh, 3, 149, 32.1 sā ceddharmakriyā na syāt trayīdharmam ṛte bhuvi /
MBh, 3, 149, 33.1 vārttādharme hyavartantyo vinaśyeyur imāḥ prajāḥ /
MBh, 3, 149, 33.2 supravṛttais tribhir hyetair dharmaiḥ sūyanti vai prajāḥ //
MBh, 3, 149, 34.1 dvijānām amṛtaṃ dharmo hyekaś caivaikavarṇikaḥ /
MBh, 3, 149, 35.2 pālanaṃ kṣatriyāṇāṃ vai vaiśyadharmaś ca poṣaṇam //
MBh, 3, 149, 36.1 śuśrūṣā tu dvijātīnāṃ śūdrāṇāṃ dharma ucyate /
MBh, 3, 149, 37.1 kṣatradharmo 'tra kaunteya tava dharmābhirakṣaṇam /
MBh, 3, 149, 37.1 kṣatradharmo 'tra kaunteya tava dharmābhirakṣaṇam /
MBh, 3, 149, 46.1 dhārmikān dharmakāryeṣu arthakāryeṣu paṇḍitān /
MBh, 3, 149, 50.1 eṣa te vihitaḥ pārtha ghoro dharmo duranvayaḥ /
MBh, 3, 149, 51.1 tapodharmadamejyābhir viprā yānti yathā divam /
MBh, 3, 149, 51.2 dānātithyakriyādharmair yānti vaiśyāś ca sadgatim //
MBh, 3, 152, 3.1 tasyā mām anavadyāṅgyā dharmapatnyāḥ priye sthitam /
MBh, 3, 152, 9.1 na hi yācanti rājāna eṣa dharmaḥ sanātanaḥ /
MBh, 3, 152, 9.2 na cāhaṃ hātum icchāmi kṣātradharmaṃ kathaṃcana //
MBh, 3, 152, 17.2 satye ca dharme ca rataḥ sadaiva parākrame śatrubhir apradhṛṣyaḥ //
MBh, 3, 153, 6.1 tad adbhutam abhiprekṣya dharmaputro yudhiṣṭhiraḥ /
MBh, 3, 154, 8.2 dharmas te hīyate mūḍha na cainaṃ samavekṣase //
MBh, 3, 154, 16.1 atha ced duṣṭabuddhis tvaṃ sarvair dharmair vivarjitaḥ /
MBh, 3, 154, 25.1 kṣatradharmasya samprāptaḥ kālaḥ satyaparākrama /
MBh, 3, 154, 44.1 ātmanā bhrātṛbhiś cāhaṃ dharmeṇa sukṛtena ca /
MBh, 3, 155, 9.2 kṣatradharmeṇa dharmajña tīrtvā gāṃ pālayiṣyasi //
MBh, 3, 155, 9.2 kṣatradharmeṇa dharmajña tīrtvā gāṃ pālayiṣyasi //
MBh, 3, 155, 18.1 tam upakramya rājarṣiṃ dharmātmānam ariṃdamāḥ /
MBh, 3, 155, 23.1 atītānāgate vidvān kuśalaḥ sarvadharmavit /
MBh, 3, 155, 23.2 anvaśāsat sa dharmajñaḥ putravad bharatarṣabhān //
MBh, 3, 155, 91.2 pāragaṃ sarvadharmāṇām ārṣṭiṣeṇam upāgaman //
MBh, 3, 156, 3.1 tathaiva dhaumyo dharmajñaḥ pāṇḍavānāṃ purohitaḥ /
MBh, 3, 156, 4.1 anvajānāt sa dharmajño munir divyena cakṣuṣā /
MBh, 3, 156, 6.1 nānṛte kuruṣe bhāvaṃ kaccid dharme ca vartase /
MBh, 3, 156, 9.2 vaneṣvapi vasan kaccid dharmam evānuvartase //
MBh, 3, 156, 10.2 dānadharmatapaḥśaucair ārjavena titikṣayā //
MBh, 3, 158, 11.1 rājadviṣṭaṃ na kartavyam iti dharmavido viduḥ /
MBh, 3, 158, 12.1 arthadharmāv anādṛtya yaḥ pāpe kurute manaḥ /
MBh, 3, 158, 13.1 evam uktvā sa dharmātmā bhrātā bhrātaram acyutam /
MBh, 3, 158, 33.2 nakulaḥ sahadevaś ca dharmaputraś ca dharmavit //
MBh, 3, 159, 3.1 dhṛtimān deśakālajñaḥ sarvadharmavidhānavit /
MBh, 3, 159, 12.2 vāryatāṃ sādhvayaṃ rājaṃs tvayā dharmabhṛtāṃ vara //
MBh, 3, 159, 15.2 dharmasya tvaṃ yathā tāta yogotpanno nijaḥ sutaḥ //
MBh, 3, 159, 17.1 arthatattvavibhāgajñaḥ sarvadharmaviśeṣavit /
MBh, 3, 159, 22.1 yo 'sau sarvān mahīpālān dharmeṇa vaśam ānayat /
MBh, 3, 160, 6.2 ṛṣayaḥ sarvadharmajñāḥ sadma tāta manīṣiṇaḥ //
MBh, 3, 160, 7.2 ṛṣayaś cāpi dharmajñāḥ siddhāḥ sādhyāś ca devatāḥ //
MBh, 3, 160, 8.1 yamas tu rājā dharmātmā sarvaprāṇabhṛtāṃ prabhuḥ /
MBh, 3, 161, 11.1 svādhyāyavantaḥ satatakriyāś ca dharmapradhānāśca śucivratāśca /
MBh, 3, 163, 22.2 mṛgayādharmam utsṛjya kimarthaṃ tāḍitas tvayā //
MBh, 3, 170, 69.2 pālayiṣyati dharmātmā kuntīputro yudhiṣṭhiraḥ //
MBh, 3, 173, 17.1 tatas tad ājñāya mataṃ mahātmā teṣāṃ sa dharmasya suto variṣṭhaḥ /
MBh, 3, 173, 17.2 pradakṣiṇaṃ vaiśravaṇādhivāsaṃ cakāra dharmārthavid uttamaujaḥ //
MBh, 3, 174, 19.1 dvīpo 'bhavad yatra vṛkodarasya yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
MBh, 3, 176, 31.2 dharmaśīlā mayā te hi bādhyante rājyagṛddhinā //
MBh, 3, 178, 46.1 yudhiṣṭhiro 'pi dharmātmā bhrātrā bhīmena saṃgataḥ /
MBh, 3, 180, 16.1 dharmaḥ paraḥ pāṇḍava rājyalābhāt tasyārtham āhus tapa eva rājan /
MBh, 3, 180, 17.2 kṣātreṇa dharmeṇa vasūni labdhvā sarve hyavāptāḥ kratavaḥ purāṇāḥ //
MBh, 3, 180, 18.1 na grāmyadharmeṣu ratis tavāsti kāmānna kiṃcit kuruṣe narendra /
MBh, 3, 180, 18.2 na cārthalobhāt prajahāsi dharmaṃ tasmāt svabhāvād asi dharmarājaḥ //
MBh, 3, 180, 18.2 na cārthalobhāt prajahāsi dharmaṃ tasmāt svabhāvād asi dharmarājaḥ //
MBh, 3, 180, 20.2 apetadharmavyavahāravṛttaṃ saheta tat pāṇḍava kastvad anyaḥ //
MBh, 3, 180, 39.4 pratyadṛśyata dharmātmā mārkaṇḍeyo mahātapāḥ //
MBh, 3, 181, 11.2 sasarja dharmatantrāṇi pūrvotpannaḥ prajāpatiḥ //
MBh, 3, 181, 15.2 pratyakṣāḥ sarvadharmāṇāṃ dāntā vigatamatsarāḥ //
MBh, 3, 181, 37.1 ye dharmam eva prathamaṃ caranti dharmeṇa labdhvā ca dhanāni kāle /
MBh, 3, 181, 37.1 ye dharmam eva prathamaṃ caranti dharmeṇa labdhvā ca dhanāni kāle /
MBh, 3, 183, 2.1 bhūyo 'tha nānurudhyat sa dharmavyaktinidarśanāt /
MBh, 3, 183, 4.1 taṃ bhāryā pratyuvācedaṃ dharmam evānurudhyatī /
MBh, 3, 183, 5.3 eṣa vai paramo dharmo dharmavidbhir udāhṛtaḥ //
MBh, 3, 183, 5.3 eṣa vai paramo dharmo dharmavidbhir udāhṛtaḥ //
MBh, 3, 183, 6.3 vainyo dharmārthasaṃyuktaḥ satyavratasamanvitaḥ //
MBh, 3, 183, 8.1 tatra sma vācaṃ kalyāṇīṃ dharmakāmārthasaṃhitām /
MBh, 3, 183, 11.2 stuvanti tvāṃ munigaṇās tvadanyo nāsti dharmavit //
MBh, 3, 183, 15.1 na vettha paramaṃ dharmaṃ na cāvaiṣi prayojanam /
MBh, 3, 183, 18.1 tataḥ paramadharmātmā kāśyapaḥ sarvadharmavit /
MBh, 3, 183, 18.1 tataḥ paramadharmātmā kāśyapaḥ sarvadharmavit /
MBh, 3, 183, 20.2 sanatkumāraṃ dharmajñaṃ saṃśayacchedanāya vai //
MBh, 3, 183, 21.2 pratyuvācātha tān evaṃ dharmārthasahitaṃ vacaḥ //
MBh, 3, 183, 22.3 rājā vai prathamo dharmaḥ prajānāṃ patir eva ca /
MBh, 3, 183, 25.1 satyamanyur yudhājīvaḥ satyadharmapravartakaḥ /
MBh, 3, 184, 3.1 kathaṃ cāgniṃ juhuyāṃ pūjaye vā kasmin kāle kena dharmo na naśyet /
MBh, 3, 184, 4.3 tārkṣyaṃ vipraṃ dharmayuktaṃ hitaṃ ca sarasvatī vākyam idaṃ babhāṣe //
MBh, 3, 186, 26.2 kṣatradharmeṇa vāpyatra vartayanti gate yuge //
MBh, 3, 186, 39.1 lobhamohaparītāś ca mithyādharmadhvajāvṛtāḥ /
MBh, 3, 186, 45.1 tathā ca pṛthivīpāla yo bhaved dharmasaṃyutaḥ /
MBh, 3, 186, 45.2 alpāyuḥ sa hi mantavyo na hi dharmo 'sti kaścana //
MBh, 3, 186, 47.2 dharmasya balahāniḥ syād adharmaśca balī tathā //
MBh, 3, 187, 26.1 yadā yadā ca dharmasya glānir bhavati sattama /
MBh, 3, 187, 49.2 āścaryaṃ bharataśreṣṭha sarvadharmabhṛtāṃ vara //
MBh, 3, 188, 5.2 samākuleṣu dharmeṣu kiṃ nu śeṣaṃ bhaviṣyati //
MBh, 3, 188, 10.2 vṛṣaḥ pratiṣṭhito dharmo manuṣyeṣvabhavat purā //
MBh, 3, 188, 11.2 tretāyāṃ dvāpare 'rdhena vyāmiśro dharma ucyate //
MBh, 3, 188, 12.2 caturthāṃśena dharmas tu manuṣyān upatiṣṭhati //
MBh, 3, 188, 14.2 vyājair dharmaṃ cariṣyanti dharmavaitaṃsikā narāḥ //
MBh, 3, 188, 40.2 adharmo vardhati mahān na ca dharmaḥ pravartate //
MBh, 3, 188, 63.1 śūdrā dharmaṃ pravakṣyanti brāhmaṇāḥ paryupāsakāḥ /
MBh, 3, 188, 67.1 yadā raudrā dharmahīnā māṃsādāḥ pānapās tathā /
MBh, 3, 188, 91.1 sa dharmavijayī rājā cakravartī bhaviṣyati /
MBh, 3, 189, 7.1 tato 'dharmavināśo vai dharmavṛddhiśca bhārata /
MBh, 3, 189, 11.2 japayajñaparā viprā dharmakāmā mudā yutāḥ /
MBh, 3, 189, 11.3 pālayiṣyanti rājāno dharmeṇemāṃ vasuṃdharām //
MBh, 3, 189, 13.2 eṣa dharmaḥ kṛtayuge tretāyāṃ dvāpare tathā /
MBh, 3, 189, 16.2 dharmasaṃśayamokṣārthaṃ nibodha vacanaṃ mama //
MBh, 3, 189, 17.1 dharme tvayātmā saṃyojyo nityaṃ dharmabhṛtāṃ vara /
MBh, 3, 189, 17.1 dharme tvayātmā saṃyojyo nityaṃ dharmabhṛtāṃ vara /
MBh, 3, 189, 17.2 dharmātmā hi sukhaṃ rājā pretya ceha ca nandati //
MBh, 3, 189, 20.1 kasmin dharme mayā stheyaṃ prajāḥ saṃrakṣatā mune /
MBh, 3, 189, 21.4 cara dharmaṃ tyajādharmaṃ pitṝn devāṃś ca pūjaya //
MBh, 3, 189, 23.2 eṣa bhūto bhaviṣyaśca dharmas te samudīritaḥ //
MBh, 3, 189, 26.2 atiśaṅkya vaco hyetad dharmalopo bhavet tava //
MBh, 3, 190, 68.2 notsrakṣye 'haṃ vāmadevasya vāmyau naivaṃvidhā dharmaśīlā bhavanti //
MBh, 3, 190, 70.2 dalaṃ rājānaṃ brāhmaṇānāṃ hi deyam evaṃ rājan sarvadharmeṣu dṛṣṭam //
MBh, 3, 191, 23.2 vihāya vṛttaṃ pāpiṣṭhaṃ dharmam evābhisaṃśrayet //
MBh, 3, 192, 1.2 yudhiṣṭhiro dharmarājaḥ papraccha bharatarṣabha /
MBh, 3, 192, 2.1 viditās tava dharmajña devadānavarākṣasāḥ /
MBh, 3, 192, 24.2 dharme satye dame caiva buddhir bhavatu me sadā /
MBh, 3, 193, 1.3 prāptaḥ paramadharmātmā so 'yodhyāyāṃ nṛpo 'bhavat //
MBh, 3, 193, 12.1 pālane hi mahān dharmaḥ prajānām iha dṛśyate /
MBh, 3, 193, 13.1 īdṛśo na hi rājendra dharmaḥ kvacana dṛśyate /
MBh, 3, 194, 23.3 satye dharme ca niratau viddhyāvāṃ puruṣottama //
MBh, 3, 194, 24.2 dharme tapasi dāne ca śīlasattvadameṣu ca //
MBh, 3, 195, 31.3 dharme ratiśca satataṃ svarge vāsas tathākṣayaḥ //
MBh, 3, 195, 38.2 śṛṇuyād yaḥ sa dharmātmā putravāṃśca bhaven naraḥ //
MBh, 3, 196, 1.3 papraccha bharataśreṣṭho dharmapraśnaṃ sudurvacam //
MBh, 3, 196, 2.2 kathyamānaṃ tvayā vipra sūkṣmaṃ dharmaṃ ca tattvataḥ //
MBh, 3, 196, 8.1 strīṇāṃ dharmāt sughorāddhi nānyaṃ paśyāmi duṣkaram /
MBh, 3, 196, 12.1 kṣatradharmasamācāraṃ tathyaṃ cākhyāhi me dvija /
MBh, 3, 196, 12.2 dharmaḥ sudurlabho vipra nṛśaṃsena durātmanā //
MBh, 3, 196, 18.2 yaśaḥ kīrtim athaiśvaryaṃ prajā dharmaṃ tathaiva ca //
MBh, 3, 196, 19.1 tayor āśāṃ tu saphalāṃ yaḥ karoti sa dharmavit /
MBh, 3, 196, 19.3 iha pretya ca tasyātha kīrtir dharmaś ca śāśvataḥ //
MBh, 3, 196, 21.2 pativratānāṃ niyataṃ dharmaṃ cāvahitaḥ śṛṇu //
MBh, 3, 197, 1.3 tapasvī dharmaśīlaś ca kauśiko nāma bhārata //
MBh, 3, 197, 21.3 gṛhasthadharme vartantī brāhmaṇān avamanyase //
MBh, 3, 197, 28.2 patiśuśrūṣayā dharmo yaḥ sa me rocate dvija //
MBh, 3, 197, 29.2 aviśeṣeṇa tasyāhaṃ kuryāṃ dharmaṃ dvijottama //
MBh, 3, 197, 33.1 jitendriyo dharmaparaḥ svādhyāyanirataḥ śuciḥ /
MBh, 3, 197, 34.1 yasya cātmasamo loko dharmajñasya manasvinaḥ /
MBh, 3, 197, 34.2 sarvadharmeṣu ca ratas taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 38.3 satyārjave dharmam āhuḥ paraṃ dharmavido janāḥ //
MBh, 3, 197, 38.3 satyārjave dharmam āhuḥ paraṃ dharmavido janāḥ //
MBh, 3, 197, 39.1 durjñeyaḥ śāśvato dharmaḥ sa tu satye pratiṣṭhitaḥ /
MBh, 3, 197, 39.2 śrutipramāṇo dharmaḥ syād iti vṛddhānuśāsanam //
MBh, 3, 197, 40.1 bahudhā dṛśyate dharmaḥ sūkṣma eva dvijottama /
MBh, 3, 197, 40.2 bhavān api ca dharmajñaḥ svādhyāyanirataḥ śuciḥ /
MBh, 3, 197, 40.3 na tu tattvena bhagavan dharmān vetsīti me matiḥ //
MBh, 3, 197, 41.2 mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati /
MBh, 3, 197, 42.2 striyo hyavadhyāḥ sarveṣāṃ ye dharmaviduṣo janāḥ //
MBh, 3, 198, 2.1 cintayānaḥ sa dharmasya sūkṣmāṃ gatim athābravīt /
MBh, 3, 198, 3.1 kṛtātmā dharmavit tasyāṃ vyādho nivasate kila /
MBh, 3, 198, 3.2 taṃ gacchāmyaham adyaiva dharmaṃ praṣṭuṃ tapodhanam //
MBh, 3, 198, 6.1 dharmasetusamākīrṇāṃ yajñotsavavatīṃ śubhām /
MBh, 3, 198, 19.3 vartamānasya me dharme sve manyuṃ mā kṛthā dvija //
MBh, 3, 198, 25.1 rājā praśāsti dharmeṇa svakarmaniratāḥ prajāḥ /
MBh, 3, 198, 29.1 suyuktacāro nṛpatiḥ sarvaṃ dharmeṇa paśyati /
MBh, 3, 198, 34.1 vyabhicārān narendrāṇāṃ dharmaḥ saṃkīryate mahān /
MBh, 3, 198, 36.1 sa eṣa rājā janakaḥ sarvaṃ dharmeṇa paśyati /
MBh, 3, 198, 39.1 śaktyānnadānaṃ satataṃ titikṣā dharmanityatā /
MBh, 3, 198, 40.2 na ca kāmān na saṃrambhān na dveṣād dharmam utsṛjet //
MBh, 3, 198, 41.2 na muhyed arthakṛcchreṣu na ca dharmaṃ parityajet //
MBh, 3, 198, 44.2 na dharmo 'stīti manvānāḥ śucīn avahasanti ye /
MBh, 3, 198, 44.3 aśraddadhānā dharmasya te naśyanti na saṃśayaḥ //
MBh, 3, 198, 49.2 evaṃ śrutir iyaṃ brahman dharmeṣu paridṛśyate //
MBh, 3, 198, 50.1 pāpāny abuddhveha purā kṛtāni prāg dharmaśīlo vinihanti paścāt /
MBh, 3, 198, 50.2 dharmo brahman nudate pūruṣāṇāṃ yat kurvate pāpam iha pramādāt //
MBh, 3, 198, 54.3 adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ //
MBh, 3, 198, 55.1 teṣāṃ damaḥ pavitrāṇi pralāpā dharmasaṃśritāḥ /
MBh, 3, 198, 58.2 dharma ityeva saṃtuṣṭās te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 198, 63.1 ye tu dharmam asūyante buddhimohānvitā narāḥ /
MBh, 3, 198, 64.2 dharmyaṃ panthānam ārūḍhāḥ satyadharmaparāyaṇāḥ //
MBh, 3, 198, 65.2 upādhyāyamate yuktāḥ sthityā dharmārthadarśinaḥ //
MBh, 3, 198, 68.1 krameṇa saṃcito dharmo buddhiyogamayo mahān /
MBh, 3, 198, 69.2 ahiṃsā paramo dharmaḥ sa ca satye pratiṣṭhitaḥ /
MBh, 3, 198, 70.2 ācāraś ca satāṃ dharmaḥ santaś cācāralakṣaṇāḥ //
MBh, 3, 198, 72.1 ārambho nyāyayukto yaḥ sa hi dharma iti smṛtaḥ /
MBh, 3, 198, 76.2 dharmaṃ dharmeṇa paśyantaḥ svargaṃ yānti manīṣiṇaḥ //
MBh, 3, 198, 76.2 dharmaṃ dharmeṇa paśyantaḥ svargaṃ yānti manīṣiṇaḥ //
MBh, 3, 198, 78.1 vedoktaḥ paramo dharmo dharmaśāstreṣu cāparaḥ /
MBh, 3, 198, 78.1 vedoktaḥ paramo dharmo dharmaśāstreṣu cāparaḥ /
MBh, 3, 198, 78.2 śiṣṭācīrṇaś ca śiṣṭānāṃ trividhaṃ dharmalakṣaṇam //
MBh, 3, 198, 86.1 lokayātrāṃ ca paśyanto dharmam ātmahitāni ca /
MBh, 3, 198, 90.3 śiṣṭācārā mahātmāno yeṣāṃ dharmaḥ suniścitaḥ //
MBh, 3, 198, 92.2 śiṣṭācāraṃ niṣevante nityaṃ dharmeṣvatandritāḥ //
MBh, 3, 199, 4.2 teṣām api bhaved dharma upabhogena bhakṣaṇāt /
MBh, 3, 199, 15.2 svakarmanirato yastu sa dharma iti niścayaḥ //
MBh, 3, 199, 18.2 dvijātipūjane cāhaṃ dharme ca nirataḥ sadā /
MBh, 3, 199, 33.2 dharmayuktam adharmaṃ ca tatra kiṃ pratibhāti te //
MBh, 3, 199, 34.1 vaktuṃ bahuvidhaṃ śakyaṃ dharmādharmeṣu karmasu /
MBh, 3, 200, 1.3 viprarṣabham uvācedaṃ sarvadharmabhṛtāṃ varaḥ //
MBh, 3, 200, 2.1 śrutipramāṇo dharmo hi vṛddhānām iti bhāṣitam /
MBh, 3, 200, 2.2 sūkṣmā gatir hi dharmasya bahuśākhā hyanantikā //
MBh, 3, 200, 4.2 viparyayakṛto 'dharmaḥ paśya dharmasya sūkṣmatām //
MBh, 3, 200, 16.2 na śaknuvanti te bhoktuṃ paśya dharmabhṛtāṃ vara //
MBh, 3, 200, 25.2 kathaṃ dharmabhṛtāṃ śreṣṭha jīvo bhavati śāśvataḥ /
MBh, 3, 200, 40.2 sukhāni dharmam arthaṃ ca svargaṃ ca labhate naraḥ //
MBh, 3, 200, 42.1 satāṃ dharmeṇa varteta kriyāṃ śiṣṭavad ācaret /
MBh, 3, 200, 44.1 prājño dharmeṇa ramate dharmaṃ caivopajīvati /
MBh, 3, 200, 44.1 prājño dharmeṇa ramate dharmaṃ caivopajīvati /
MBh, 3, 200, 44.2 tasya dharmād avāpteṣu dhaneṣu dvijasattama /
MBh, 3, 200, 45.1 dharmātmā bhavati hyevaṃ cittaṃ cāsya prasīdati /
MBh, 3, 200, 46.2 prabhutvaṃ labhate cāpi dharmasyaitat phalaṃ viduḥ //
MBh, 3, 200, 47.1 dharmasya ca phalaṃ labdhvā na tṛpyati mahādvija /
MBh, 3, 200, 48.2 virajyati yathākāmaṃ na ca dharmaṃ vimuñcati //
MBh, 3, 200, 54.1 kathaṃ ca phalam āpnoti teṣāṃ dharmabhṛtāṃ vara /
MBh, 3, 200, 54.2 etad icchāmi tattvena dharmaṃ jñātuṃ sudhārmika //
MBh, 3, 201, 5.2 na dharme jāyate buddhir vyājād dharmaṃ karoti ca //
MBh, 3, 201, 5.2 na dharme jāyate buddhir vyājād dharmaṃ karoti ca //
MBh, 3, 201, 6.1 vyājena carate dharmam arthaṃ vyājena rocate /
MBh, 3, 201, 10.2 pāpātmā bhavati hyevaṃ dharmalābhaṃ tu me śṛṇu //
MBh, 3, 201, 11.3 tasya sādhusamārambhād buddhir dharmeṣu jāyate //
MBh, 3, 201, 12.2 bravīṣi sūnṛtaṃ dharmaṃ yasya vaktā na vidyate /
MBh, 3, 202, 2.2 mahābhūtāni yānyāhuḥ pañca dharmavidāṃ vara /
MBh, 3, 203, 41.1 ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam /
MBh, 3, 204, 1.2 evaṃ saṃkathite kṛtsne mokṣadharme yudhiṣṭhira /
MBh, 3, 204, 2.2 na te 'styaviditaṃ kiṃcid dharmeṣviha hi dṛśyate //
MBh, 3, 204, 3.2 pratyakṣaṃ mama yo dharmas taṃ paśya dvijasattama /
MBh, 3, 204, 4.2 draṣṭum arhasi dharmajña mātaraṃ pitaraṃ ca me //
MBh, 3, 204, 8.2 uttiṣṭhottiṣṭha dharmajña dharmas tvām abhirakṣatu /
MBh, 3, 204, 8.2 uttiṣṭhottiṣṭha dharmajña dharmas tvām abhirakṣatu /
MBh, 3, 204, 25.1 dharmam eva guruṃ jñātvā karomi dvijasattama /
MBh, 3, 204, 27.3 gārhasthye vartamānasya dharma eṣa sanātanaḥ //
MBh, 3, 205, 1.3 punar eva sa dharmātmā vyādho brāhmaṇam abravīt //
MBh, 3, 205, 3.2 mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati //
MBh, 3, 205, 4.3 saṃsmṛtya vākyaṃ dharmajña guṇavān asi me mataḥ //
MBh, 3, 205, 8.2 tau prasādayituṃ gaccha mā tvā dharmo 'tyagān mahān //
MBh, 3, 205, 9.1 tapasvī tvaṃ mahātmā ca dharme ca nirataḥ sadā /
MBh, 3, 205, 11.3 prīto 'smi tava dharmajña sādhvācāra guṇānvita //
MBh, 3, 205, 12.2 daivatapratimo hi tvaṃ yas tvaṃ dharmam anuvrataḥ /
MBh, 3, 205, 13.2 ataḥ param ahaṃ dharmaṃ nānyaṃ paśyāmi kaṃcana //
MBh, 3, 205, 14.3 īdṛśā durlabhā loke narā dharmapradarśakāḥ //
MBh, 3, 205, 15.1 eko narasahasreṣu dharmavid vidyate na vā /
MBh, 3, 205, 18.2 nākṛtātmā vedayati dharmādharmaviniścayam //
MBh, 3, 205, 19.1 durjñeyaḥ śāśvato dharmaḥ śūdrayonau hi vartatā /
MBh, 3, 206, 4.1 śūdrayonau vartamāno dharmajño bhavitā hyasi /
MBh, 3, 206, 12.1 yas tu śūdro dame satye dharme ca satatotthitaḥ /
MBh, 3, 206, 14.2 lokavṛttāntavṛttajñā nityaṃ dharmaparāyaṇāḥ //
MBh, 3, 206, 27.3 nāhaṃ bhavantaṃ śocāmi jñānatṛpto 'si dharmavit //
MBh, 3, 206, 28.1 āpṛcche tvāṃ svasti te 'stu dharmas tvā parirakṣatu /
MBh, 3, 206, 28.2 apramādas tu kartavyo dharme dharmabhṛtāṃ vara //
MBh, 3, 206, 28.2 apramādas tu kartavyo dharme dharmabhṛtāṃ vara //
MBh, 3, 206, 31.2 pṛṣṭavān asi yaṃ tāta dharmaṃ dharmabhṛtāṃ vara //
MBh, 3, 206, 31.2 pṛṣṭavān asi yaṃ tāta dharmaṃ dharmabhṛtāṃ vara //
MBh, 3, 206, 32.2 mātāpitroś ca śuśrūṣā vyādhe dharmaś ca kīrtitaḥ //
MBh, 3, 206, 33.2 atyadbhutam idaṃ brahman dharmākhyānam anuttamam /
MBh, 3, 206, 33.3 sarvadharmabhṛtāṃ śreṣṭha kathitaṃ dvijasattama //
MBh, 3, 206, 34.2 na hi tṛpto 'smi bhagavañśṛṇvāno dharmam uttamam //
MBh, 3, 207, 1.2 śrutvemāṃ dharmasaṃyuktāṃ dharmarājaḥ kathāṃ śubhām /
MBh, 3, 209, 4.1 śaṃyor apratimā bhāryā satyā satyā ca dharmajā /
MBh, 3, 213, 30.2 tathā dharmagataṃ raudraṃ somaṃ sūryagataṃ ca tam //
MBh, 3, 219, 2.1 ṛṣibhiḥ samparityaktā dharmayuktā mahāvratāḥ /
MBh, 3, 222, 32.1 ye ca dharmāḥ kuṭumbeṣu śvaśrvā me kathitāḥ purā /
MBh, 3, 222, 34.1 mṛdūn sataḥ satyaśīlān satyadharmānupālinaḥ /
MBh, 3, 222, 35.1 patyāśrayo hi me dharmo mataḥ strīṇāṃ sanātanaḥ /
MBh, 3, 222, 54.2 ekāhaṃ vedmi kośaṃ vai patīnāṃ dharmacāriṇām //
MBh, 3, 222, 58.1 tacchrutvā dharmasahitaṃ vyāhṛtaṃ kṛṣṇayā tadā /
MBh, 3, 222, 58.2 uvāca satyā satkṛtya pāñcālīṃ dharmacāriṇīm //
MBh, 3, 225, 5.2 pracoditaḥ san kathayāṃbabhūva dharmānilendraprabhavān yamau ca //
MBh, 3, 225, 14.2 prajāgarasthau dhruvam apraśāntau dharmeṇa satyena ca vāryamāṇau //
MBh, 3, 225, 15.2 sa dharmapāśena sitogratejā dhruvaṃ viniḥśvasya sahatyamarṣam //
MBh, 3, 225, 16.2 satyena dharmeṇa ca vāryamāṇaḥ kālaṃ pratīkṣatyadhiko raṇe 'nyaiḥ //
MBh, 3, 228, 18.2 dharmajñaḥ pāṇḍavo jyeṣṭhaḥ pratijñātaṃ ca saṃsadi /
MBh, 3, 228, 19.1 anuvṛttāś ca te sarve pāṇḍavā dharmacāriṇaḥ /
MBh, 3, 232, 2.2 prasaktāni ca vairāṇi jñātidharmo na naśyati //
MBh, 3, 237, 8.1 evam ukte tu dharmātmā jyeṣṭhaḥ pāṇḍusutas tadā /
MBh, 3, 239, 7.2 prayaccha rājyaṃ pārthānāṃ yaśo dharmam avāpnuhi //
MBh, 3, 239, 12.2 na dharmadhanasaukhyena naiśvaryeṇa na cājñayā /
MBh, 3, 240, 4.1 niyacchaitāṃ matiṃ rājan dharmārthasukhanāśinīm /
MBh, 3, 241, 5.2 mokṣitaścāsi dharmajñaiḥ pāṇḍavair na ca lajjase //
MBh, 3, 241, 8.2 dhanurvede ca śaurye ca dharme vā dharmavatsala //
MBh, 3, 241, 8.2 dhanurvede ca śaurye ca dharme vā dharmavatsala //
MBh, 3, 242, 21.2 yathāpramāṇato vidvān pūjayāmāsa dharmavit //
MBh, 3, 244, 14.1 tatas te pāṇḍavāḥ śīghraṃ prayayur dharmakovidāḥ /
MBh, 3, 245, 12.1 yudhiṣṭhira mahābāho śṛṇu dharmabhṛtāṃ vara /
MBh, 3, 245, 26.2 bhagavan dānadharmāṇāṃ tapaso vā mahāmune /
MBh, 3, 245, 32.1 anyāyasamupāttena dānadharmo dhanena yaḥ /
MBh, 3, 246, 2.2 saphalaṃ tasya janmāhaṃ manye saddharmacāriṇaḥ //
MBh, 3, 246, 3.2 śiloñchavṛttir dharmātmā mudgalaḥ saṃśitavrataḥ /
MBh, 3, 246, 24.1 kṣuddharmasaṃjñāṃ praṇudatyādatte dhairyam eva ca /
MBh, 3, 246, 28.1 dayā satyaṃ ca dharmaśca tvayi sarvaṃ pratiṣṭhitam /
MBh, 3, 247, 4.1 dharmātmāno jitātmānaḥ śāntā dāntā vimatsarāḥ /
MBh, 3, 247, 4.2 dānadharmaratāḥ puṃsaḥ śūrāś cāhatalakṣaṇāḥ //
MBh, 3, 252, 25.3 dharmaṃ kṣatrasya paurāṇam avekṣasva jayadratha //
MBh, 3, 254, 5.1 ākhyātavyaṃ tveva sarvaṃ mumūrṣor mayā tubhyaṃ pṛṣṭayā dharma eṣaḥ /
MBh, 3, 254, 8.1 apyeṣa śatroḥ śaraṇāgatasya dadyāt prāṇān dharmacārī nṛvīraḥ /
MBh, 3, 254, 13.1 yo vai na kāmān na bhayān na lobhāt tyajed dharmaṃ na nṛśaṃsaṃ ca kuryāt /
MBh, 3, 254, 14.1 yaḥ sarvadharmārthaviniścayajño bhayārtānāṃ bhayahartā manīṣī /
MBh, 3, 254, 18.2 tyajet prāṇān praviśeddhavyavāhaṃ na tvevaiṣa vyāhared dharmabāhyam /
MBh, 3, 254, 18.3 sadā manasvī kṣatradharme niviṣṭaḥ kuntyāḥ prāṇair iṣṭatamo nṛvīraḥ //
MBh, 3, 256, 23.1 dharme te vardhatāṃ buddhir mā cādharme manaḥ kṛthāḥ /
MBh, 3, 257, 5.1 kathaṃ hi patnīm asmākaṃ dharmajñāṃ dharmacāriṇīm /
MBh, 3, 257, 5.1 kathaṃ hi patnīm asmākaṃ dharmajñāṃ dharmacāriṇīm /
MBh, 3, 257, 6.2 draupadyā brāhmaṇeṣveva dharmaḥ sucarito mahān //
MBh, 3, 258, 7.1 abhavaṃstasya catvāraḥ putrā dharmārthakovidāḥ /
MBh, 3, 259, 9.2 sa babhūva mahābhāgo dharmagoptā kriyāratiḥ //
MBh, 3, 259, 36.1 vibhīṣaṇas tu dharmātmā satāṃ dharmam anusmaran /
MBh, 3, 259, 36.1 vibhīṣaṇas tu dharmātmā satāṃ dharmam anusmaran /
MBh, 3, 261, 3.3 kriyāratir dharmaparaḥ satataṃ vṛddhasevitā //
MBh, 3, 261, 7.2 mantrayāmāsa sacivair dharmajñaiśca purohitaiḥ //
MBh, 3, 261, 10.2 pāragaṃ sarvadharmāṇāṃ bṛhaspatisamaṃ matau //
MBh, 3, 261, 12.1 niyantāram asādhūnāṃ goptāraṃ dharmacāriṇām /
MBh, 3, 261, 27.2 vanaṃ pratasthe dharmātmā rājā satyo bhavatviti //
MBh, 3, 261, 32.1 tām uvāca sa dharmātmā nṛśaṃsaṃ bata te kṛtam /
MBh, 3, 261, 42.1 rakṣārthaṃ tāpasānāṃ ca rāghavo dharmavatsalaḥ /
MBh, 3, 262, 31.1 sā tam ālakṣya samprāptaṃ dharmajñā janakātmajā /
MBh, 3, 264, 53.2 sāntvayāmāsa vaidehīṃ dharmajñā priyavādinī //
MBh, 3, 265, 22.2 na ca pālayase dharmaṃ lokapālasamaḥ katham //
MBh, 3, 266, 4.2 sītāṃ saṃsmṛtya dharmātmā ruddhāṃ rākṣasaveśmani //
MBh, 3, 266, 5.2 pramattaṃ grāmyadharmeṣu kṛtaghnaṃ svārthapaṇḍitam //
MBh, 3, 267, 46.1 tatrasthaṃ sa tu dharmātmā samāgacchad vibhīṣaṇaḥ /
MBh, 3, 275, 12.1 kathaṃ hyasmadvidho jātu jānan dharmaviniścayam /
MBh, 3, 275, 41.1 vavre rāmaḥ sthitiṃ dharme śatrubhiścāparājayam /
MBh, 3, 275, 53.2 tatraivovāsa dharmātmā sahitaḥ sarvavānaraiḥ //
MBh, 3, 277, 5.1 āsīn madreṣu dharmātmā rājā paramadhārmikaḥ /
MBh, 3, 277, 13.2 na pramādaśca dharmeṣu kartavyas te kathaṃcana //
MBh, 3, 277, 14.2 apatyārthaḥ samārambhaḥ kṛto dharmepsayā mayā /
MBh, 3, 277, 15.2 saṃtānaṃ hi paro dharma ityāhur māṃ dvijātayaḥ //
MBh, 3, 277, 20.2 svarājye cāvasat prītaḥ prajā dharmeṇa pālayan //
MBh, 3, 277, 21.2 jyeṣṭhāyāṃ dharmacāriṇyāṃ mahiṣyāṃ garbham ādadhe //
MBh, 3, 277, 34.1 śrutaṃ hi dharmaśāstre me paṭhyamānaṃ dvijātibhiḥ /
MBh, 3, 278, 7.1 āsīcchālveṣu dharmātmā kṣatriyaḥ pṛthivīpatiḥ /
MBh, 3, 278, 28.3 naiṣā cālayituṃ śakyā dharmād asmāt kathaṃcana //
MBh, 3, 279, 6.1 tasyārghyam āsanaṃ caiva gāṃ cāvedya sa dharmavit /
MBh, 3, 279, 8.3 tāṃ svadharmeṇa dharmajña snuṣārthe tvaṃ gṛhāṇa me //
MBh, 3, 279, 9.2 cyutāḥ sma rājyād vanavāsam āśritāścarāma dharmaṃ niyatās tapasvinaḥ /
MBh, 3, 281, 15.1 ayaṃ hi dharmasaṃyukto rūpavān guṇasāgaraḥ /
MBh, 3, 281, 20.3 mayāpi tatra gantavyam eṣa dharmaḥ sanātanaḥ //
MBh, 3, 281, 23.1 nānātmavantastu vane caranti dharmaṃ ca vāsaṃ ca pariśramaṃ ca /
MBh, 3, 281, 23.2 vijñānato dharmam udāharanti tasmāt santo dharmam āhuḥ pradhānam //
MBh, 3, 281, 23.2 vijñānato dharmam udāharanti tasmāt santo dharmam āhuḥ pradhānam //
MBh, 3, 281, 24.1 ekasya dharmeṇa satāṃ matena sarve sma taṃ mārgam anuprapannāḥ /
MBh, 3, 281, 24.2 mā vai dvitīyaṃ mā tṛtīyaṃ ca vāñche tasmāt santo dharmam āhuḥ pradhānam //
MBh, 3, 281, 34.2 anugrahaśca dānaṃ ca satāṃ dharmaḥ sanātanaḥ //
MBh, 3, 281, 40.2 śamena dharmeṇa ca rañjitāḥ prajās tatas taveheśvara dharmarājatā //
MBh, 3, 281, 40.2 śamena dharmeṇa ca rañjitāḥ prajās tatas taveheśvara dharmarājatā //
MBh, 3, 281, 46.2 satāṃ sadā śāśvatī dharmavṛttiḥ santo na sīdanti na ca vyathanti /
MBh, 3, 281, 50.2 yathā yathā bhāṣasi dharmasaṃhitaṃ mano'nukūlaṃ supadaṃ mahārthavat /
MBh, 3, 281, 56.2 iṣṭvā yajñaiśca dharmeṇa khyātiṃ loke gamiṣyati //
MBh, 3, 281, 94.2 evam uktvā sa dharmātmā guruvartī gurupriyaḥ /
MBh, 3, 281, 95.2 pramṛjyāśrūṇi netrābhyāṃ sāvitrī dharmacāriṇī //
MBh, 3, 281, 99.1 yadi dharme ca te buddhir māṃ cej jīvantam icchasi /
MBh, 3, 282, 43.3 tvayā suśīle dhṛtadharmapuṇyayā samuddhṛtaṃ sādhvi punaḥ kulīnayā //
MBh, 3, 284, 3.2 āsīnna ca sa dharmātmā kathayāmāsa kasyacit //
MBh, 3, 290, 22.2 nāhaṃ dharmaṃ lopayiṣyāmi loke strīṇāṃ vṛttaṃ pūjyate deharakṣā //
MBh, 3, 291, 10.1 atha vā dharmam etaṃ tvaṃ manyase tapatāṃ vara /
MBh, 3, 291, 11.2 tvayi dharmo yaśaś caiva kīrtir āyuśca dehinām //
MBh, 3, 291, 20.2 tvadvīryarūpasattvaujā dharmayukto bhavet sa ca //
MBh, 3, 295, 6.1 brāhmaṇārthe parākrāntā dharmātmāno yatavratāḥ /
MBh, 3, 295, 17.1 nāsmin kule jātu mamajja dharmo na cālasyād arthalopo babhūva /
MBh, 3, 296, 1.3 dharmastu vibhajatyatra ubhayoḥ puṇyapāpayoḥ //
MBh, 3, 297, 28.3 dharmaścāstaṃ nayati ca satye ca pratitiṣṭhati //
MBh, 3, 297, 31.2 kiṃ brāhmaṇānāṃ devatvaṃ kaśca dharmaḥ satām iva /
MBh, 3, 297, 33.2 kiṃ kṣatriyāṇāṃ devatvaṃ kaśca dharmaḥ satām iva /
MBh, 3, 297, 55.2 kaś ca dharmaḥ paro loke kaśca dharmaḥ sadāphalaḥ /
MBh, 3, 297, 55.2 kaś ca dharmaḥ paro loke kaśca dharmaḥ sadāphalaḥ /
MBh, 3, 297, 56.2 ānṛśaṃsyaṃ paro dharmas trayīdharmaḥ sadāphalaḥ /
MBh, 3, 297, 56.2 ānṛśaṃsyaṃ paro dharmas trayīdharmaḥ sadāphalaḥ /
MBh, 3, 297, 72.2 ānṛśaṃsyaṃ paro dharmaḥ paramārthācca me matam /
MBh, 3, 297, 73.1 dharmaśīlaḥ sadā rājā iti māṃ mānavā viduḥ /
MBh, 3, 298, 6.2 ahaṃ te janakas tāta dharmo mṛduparākrama /
MBh, 3, 298, 10.1 dharmo 'ham asmi bhadraṃ te jijñāsus tvām ihāgataḥ /
MBh, 3, 298, 13.1 dharma uvāca /
MBh, 3, 298, 24.1 dharma uvāca /
MBh, 3, 298, 24.3 bhavān dharmaḥ punaścaiva yathoktaṃ te bhaviṣyati //
MBh, 3, 298, 25.2 ityuktvāntardadhe dharmo bhagavāṃllokabhāvanaḥ /
MBh, 3, 299, 1.2 dharmeṇa te 'bhyanujñātāḥ pāṇḍavāḥ satyavikramāḥ /
MBh, 3, 299, 15.1 pracchannaṃ cāpi dharmajña hariṇā vṛtranigrahe /
MBh, 3, 299, 20.1 tathā dhaumyena dharmajño vākyaiḥ saṃparitoṣitaḥ /
MBh, 3, 299, 22.2 dharmānugatayā buddhyā na kiṃcit sāhasaṃ kṛtam //
MBh, 4, 1, 2.9 dharmeṇa te 'bhyanujñātāḥ pāṇḍavāḥ satyavikramāḥ /
MBh, 4, 1, 2.47 pracchannaṃ cāpi dharmajña hariṇā vṛtranigrahe /
MBh, 4, 1, 2.57 iti dhaumyena dharmajño vākyaiḥ sampariharṣitaḥ /
MBh, 4, 1, 2.62 dharmānugatayā buddhyā na kiṃcit sāhasaṃ kṛtam /
MBh, 4, 1, 3.8 tathā tu sa varāṃllabdhvā dharmād dharmabhṛtāṃ varaḥ /
MBh, 4, 1, 3.8 tathā tu sa varāṃllabdhvā dharmād dharmabhṛtāṃ varaḥ /
MBh, 4, 1, 8.2 tasyaiva varadānena dharmasya manujādhipa /
MBh, 4, 1, 14.2 dharmaśīlo vadānyaśca vṛddhaśca sumahādhanaḥ /
MBh, 4, 1, 22.12 dharmakāmārthamokṣeṣu nītiśāstreṣu pāragaḥ /
MBh, 4, 2, 20.6 saṃśuśruve ca dharmātmā yastam arthaṃ cakāra ha /
MBh, 4, 2, 27.3 ityevam uktvā puruṣapravīrastadārjuno dharmabhṛtāṃ variṣṭhaḥ /
MBh, 4, 5, 15.2 evam uktvā sa rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 4, 5, 24.11 sa hi dharmeṇa dharmātmā tadā ghoratare vane /
MBh, 4, 5, 24.11 sa hi dharmeṇa dharmātmā tadā ghoratare vane /
MBh, 4, 5, 24.18 rudraṃ yamaṃ ca viṣṇuṃ ca somārkau dharmam eva ca /
MBh, 4, 5, 24.36 eṣa cārthaśca dharmaśca kāmaḥ kīrtiḥ kulaṃ yaśaḥ /
MBh, 4, 5, 28.3 kuladharmo 'yam asmākaṃ pūrvair ācarito 'pi ca /
MBh, 4, 13, 14.2 dayitāḥ prāṇināṃ dārā dharmaṃ samanucintaya //
MBh, 4, 15, 14.1 ākāram abhirakṣantī pratijñāṃ dharmasaṃhitām /
MBh, 4, 15, 19.1 sarvalokam imaṃ hanyur dharmapāśasitāstu ye /
MBh, 4, 15, 23.1 mayātra śakyaṃ kiṃ kartuṃ virāṭe dharmadūṣaṇam /
MBh, 4, 15, 24.2 dasyūnām iva dharmaste na hi saṃsadi śobhate //
MBh, 4, 15, 35.2 atīva teṣāṃ ghṛṇinām arthe 'haṃ dharmacāriṇī /
MBh, 4, 17, 27.2 dṛṣṭvā kasya na duḥkhaṃ syād dharmātmānaṃ yudhiṣṭhiram //
MBh, 4, 20, 4.3 mā dharmaṃ jahi suśroṇi krodhaṃ jahi mahāmate //
MBh, 4, 20, 23.1 dharme sthitāsmi satataṃ kulaśīlasamanvitā /
MBh, 4, 20, 24.2 na tiṣṭhati sma sanmārge na ca dharmaṃ bubhūṣati //
MBh, 4, 20, 26.1 tad dharme yatamānānāṃ mahān dharmo naśiṣyati /
MBh, 4, 20, 26.1 tad dharme yatamānānāṃ mahān dharmo naśiṣyati /
MBh, 4, 20, 28.1 vadatāṃ varṇadharmāṃśca brāhmaṇānāṃ hi me śrutam /
MBh, 4, 20, 28.2 kṣatriyasya sadā dharmo nānyaḥ śatrunibarhaṇāt //
MBh, 4, 21, 32.1 satyaṃ bhrātṝṃśca dharmaṃ ca puraskṛtya bravīmi te /
MBh, 4, 26, 2.2 dharmajñāśca kṛtajñāśca dharmarājam anuvratāḥ //
MBh, 4, 26, 3.1 nītidharmārthatattvajñaṃ pitṛvacca samāhitam /
MBh, 4, 26, 3.2 dharme sthitaṃ satyadhṛtiṃ jyeṣṭhaṃ jyeṣṭhāpacāyinam //
MBh, 4, 27, 1.3 śrutavān deśakālajñastattvajñaḥ sarvadharmavit //
MBh, 4, 27, 3.1 yudhiṣṭhire samāsaktāṃ dharmajñe dharmasaṃśritām /
MBh, 4, 27, 3.1 yudhiṣṭhire samāsaktāṃ dharmajñe dharmasaṃśritām /
MBh, 4, 27, 7.1 dharmataścaiva guptāste svavīryeṇa ca pāṇḍavāḥ /
MBh, 4, 27, 11.2 yathāmati vivaktavyaṃ sarvaśo dharmalipsayā //
MBh, 4, 27, 13.2 bhaviṣyati janastatra svaṃ svaṃ dharmam anuvrataḥ //
MBh, 4, 27, 23.1 iṣṭadāno mahotsāhaḥ śaśvad dharmaparāyaṇaḥ /
MBh, 4, 27, 25.1 dharmātmā sa tadādṛśyaḥ so 'pi tāta dvijātibhiḥ /
MBh, 4, 28, 2.1 dharmārthasahitaṃ ślakṣṇaṃ tattvataśca sahetumat /
MBh, 4, 36, 26.2 naiṣa pūrvaiḥ smṛto dharmaḥ kṣatriyasya palāyanam /
MBh, 4, 40, 13.1 nāsmi klībo mahābāho paravān dharmasaṃyutaḥ /
MBh, 4, 45, 20.1 putrād anantaraḥ śiṣya iti dharmavido viduḥ /
MBh, 4, 45, 22.1 ayaṃ te mātulaḥ prājñaḥ kṣatradharmasya kovidaḥ /
MBh, 4, 46, 1.3 karṇastu kṣatradharmeṇa yathāvad yoddhum icchati //
MBh, 4, 46, 4.1 svārthe sarve vimuhyanti ye 'pi dharmavido janāḥ /
MBh, 4, 47, 6.1 sarve caiva mahātmānaḥ sarve dharmārthakovidāḥ /
MBh, 4, 47, 6.2 yeṣāṃ yudhiṣṭhiro rājā kasmād dharme 'parādhnuyuḥ //
MBh, 4, 47, 8.2 dharmapāśanibaddhāstu na celuḥ kṣatriyavratāt //
MBh, 4, 47, 14.1 tasmād yuddhāvacarikaṃ karma vā dharmasaṃhitam /
MBh, 4, 50, 7.2 atraiva cāvirodhena eṣa dharmaḥ sanātanaḥ //
MBh, 4, 53, 23.2 raudraḥ kṣatriyadharmo 'yaṃ guruṇā yad ayudhyata /
MBh, 4, 55, 2.1 avocaḥ paruṣā vāco dharmam utsṛjya kevalam /
MBh, 4, 55, 5.1 dharmapāśanibaddhena yanmayā marṣitaṃ purā /
MBh, 4, 55, 9.1 dharmapāśanibaddhena yadi te marṣitaṃ purā /
MBh, 4, 55, 10.2 tat tvaṃ dharmārthavit kliṣṭaḥ samayaṃ bhettum icchasi //
MBh, 4, 63, 43.3 niyantā cenna vidyeta na kaścid dharmam ācaret //
MBh, 4, 63, 46.1 avaikṣata ca dharmātmā draupadīṃ pārśvataḥ sthitām /
MBh, 4, 65, 17.2 putravat pālayāmāsa prajā dharmeṇa cābhibho //
MBh, 4, 65, 18.1 eṣa dharme dame caiva krodhe cāpi yatavrataḥ /
MBh, 4, 65, 20.2 eṣa dharmaparo nityam ānṛśaṃsyaśca pāṇḍavaḥ //
MBh, 4, 66, 20.2 kṣantum arhati tat sarvaṃ dharmātmā hyeṣa pāṇḍavaḥ //
MBh, 4, 67, 10.3 ya evaṃ dharmanityaś ca jātajñānaś ca pāṇḍavaḥ //
MBh, 4, 67, 19.1 tān āgatān abhiprekṣya matsyo dharmabhṛtāṃ varaḥ /
MBh, 5, 1, 14.2 dharmārthayuktaṃ ca mahīpatitvaṃ grāme 'pi kasmiṃścid ayaṃ bubhūṣet //
MBh, 5, 1, 19.1 teṣāṃ ca lobhaṃ prasamīkṣya vṛddhaṃ dharmātmatāṃ cāpi yudhiṣṭhirasya /
MBh, 5, 1, 24.1 tasmād ito gacchatu dharmaśīlaḥ śuciḥ kulīnaḥ puruṣo 'pramattaḥ /
MBh, 5, 1, 25.1 niśamya vākyaṃ tu janārdanasya dharmārthayuktaṃ madhuraṃ samaṃ ca /
MBh, 5, 2, 6.2 sthitāśca dharmeṣu yathā svakeṣu lokapravīrāḥ śrutakālavṛddhāḥ //
MBh, 5, 3, 6.2 anakṣajñaṃ yathāśraddhaṃ teṣu dharmajayaḥ kutaḥ //
MBh, 5, 3, 8.1 samāhūya tu rājānaṃ kṣatradharmarataṃ sadā /
MBh, 5, 3, 11.1 kathaṃ ca dharmayuktāste na ca rājyaṃ jihīrṣavaḥ /
MBh, 5, 6, 8.1 bhavāṃstu dharmasaṃyuktaṃ dhṛtarāṣṭraṃ bruvan vacaḥ /
MBh, 5, 6, 14.1 sa bhavān dharmayuktaśca dharmyaṃ teṣu samācaran /
MBh, 5, 6, 15.1 vṛddheṣu kuladharmaṃ ca bruvan pūrvair anuṣṭhitam /
MBh, 5, 7, 27.2 gaccha yudhyasva dharmeṇa kṣātreṇa bharatarṣabha //
MBh, 5, 9, 6.1 sa tapasvī mṛdur dānto dharme tapasi codyataḥ /
MBh, 5, 9, 31.2 paścād dharmaṃ cariṣyāmi pāvanārthaṃ suduścaram /
MBh, 5, 10, 25.2 satyavādī hyadīnaśca dharmavit suviniścitaḥ //
MBh, 5, 10, 41.3 viṣṇuṃ tribhuvanaśreṣṭhaṃ pūjayāmāsa dharmavit //
MBh, 5, 11, 7.1 dharmaṃ puraskṛtya sadā sarvalokādhipo bhava /
MBh, 5, 11, 8.2 dharmātmā satataṃ bhūtvā kāmātmā samapadyata //
MBh, 5, 12, 4.2 devarājo 'si bhadraṃ te prajā dharmeṇa pālaya //
MBh, 5, 12, 16.3 dharmajñāṃ dharmaśīlāṃ ca na tyaje tvām anindite //
MBh, 5, 12, 16.3 dharmajñāṃ dharmaśīlāṃ ca na tyaje tvām anindite //
MBh, 5, 12, 17.2 śrutadharmā satyaśīlo jānan dharmānuśāsanam //
MBh, 5, 17, 10.2 adharme sampravṛttastvaṃ dharmaṃ na pratipadyase /
MBh, 5, 18, 9.2 indraḥ pramudito rājan dharmeṇāpālayat prajāḥ //
MBh, 5, 18, 21.3 pūjayāmāsa vidhivacchalyaṃ dharmabhṛtāṃ varaḥ //
MBh, 5, 20, 3.1 sarvair bhavadbhir vidito rājadharmaḥ sanātanaḥ /
MBh, 5, 21, 2.2 diṣṭyā sahāyavantaśca diṣṭyā dharme ca te ratāḥ //
MBh, 5, 21, 5.2 prāptāśca dharmataḥ sarvaṃ pitur dhanam asaṃśayam //
MBh, 5, 21, 15.1 atha te dharmam utsṛjya yuddham icchanti pāṇḍavāḥ /
MBh, 5, 22, 4.2 dharmārthābhyāṃ karma kurvanti nityaṃ sukhapriyā nānurudhyanti kāmān //
MBh, 5, 22, 5.2 dhṛtyā caiva prajñayā cābhibhūya dharmārthayogān prayatanti pārthāḥ //
MBh, 5, 22, 32.1 dharmārāmo hrīniṣedhastarasvī kuntīputraḥ pāṇḍavo 'jātaśatruḥ /
MBh, 5, 23, 2.1 sa tu rājānam āsādya dharmātmānaṃ yudhiṣṭhiram /
MBh, 5, 23, 8.1 pitāmaho naḥ sthaviro manasvī mahāprājñaḥ sarvadharmopapannaḥ /
MBh, 5, 24, 7.2 tvaṃ ced imaṃ sarvadharmopapannaḥ prāptaḥ kleśaṃ pāṇḍava kṛcchrarūpam //
MBh, 5, 24, 8.2 na kāmārthaṃ saṃtyajeyur hi dharmaṃ pāṇḍoḥ sutāḥ sarva evendrakalpāḥ //
MBh, 5, 25, 5.1 sarvair dharmaiḥ samupetāḥ stha pārthāḥ prasthānena mārdavenārjavena /
MBh, 5, 26, 3.2 sukhaiṣiṇaḥ karma kurvanti pārthā dharmād ahīnaṃ yacca lokasya pathyam //
MBh, 5, 26, 13.1 mānaghnasya ātmakāmasya cerṣyoḥ saṃrambhiṇaścārthadharmātigasya /
MBh, 5, 27, 1.2 dharme nityā pāṇḍava te viceṣṭā loke śrutā dṛśyate cāpi pārtha /
MBh, 5, 27, 4.1 kāmā manuṣyaṃ prasajjanta eva dharmasya ye vighnamūlaṃ narendra /
MBh, 5, 27, 5.1 nibandhanī hyarthatṛṣṇeha pārtha tām eṣato bādhyate dharma eva /
MBh, 5, 27, 5.2 dharmaṃ tu yaḥ pravṛṇīte sa buddhaḥ kāme gṛddho hīyate 'rthānurodhāt //
MBh, 5, 27, 6.1 dharmaṃ kṛtvā karmaṇāṃ tāta mukhyaṃ mahāpratāpaḥ saviteva bhāti /
MBh, 5, 27, 6.2 hānena dharmasya mahīm apīmāṃ labdhvā naraḥ sīdati pāpabuddhiḥ //
MBh, 5, 27, 9.1 evaṃ punar arthacaryāprasakto hitvā dharmaṃ yaḥ prakarotyadharmam /
MBh, 5, 27, 16.2 nivasadhvaṃ varṣapūgān vaneṣu duḥkhaṃ vāsaṃ pāṇḍavā dharmahetoḥ //
MBh, 5, 27, 21.2 prajñāvān vā budhyamāno 'pi dharmaṃ saṃrambhād vā so 'pi bhūter apaiti //
MBh, 5, 28, 1.2 asaṃśayaṃ saṃjaya satyam etad dharmo varaḥ karmaṇāṃ yat tvam āttha /
MBh, 5, 28, 1.3 jñātvā tu māṃ saṃjaya garhayestvaṃ yadi dharmaṃ yadyadharmaṃ carāmi //
MBh, 5, 28, 2.1 yatrādharmo dharmarūpāṇi bibhrad dharmaḥ kṛtsno dṛśyate 'dharmarūpaḥ /
MBh, 5, 28, 2.1 yatrādharmo dharmarūpāṇi bibhrad dharmaḥ kṛtsno dṛśyate 'dharmarūpaḥ /
MBh, 5, 28, 2.2 tathā dharmo dhārayan dharmarūpaṃ vidvāṃsastaṃ samprapaśyanti buddhyā //
MBh, 5, 28, 2.2 tathā dharmo dhārayan dharmarūpaṃ vidvāṃsastaṃ samprapaśyanti buddhyā //
MBh, 5, 28, 3.1 evam etāvāpadi liṅgam etad dharmādharmau vṛttinityau bhajetām /
MBh, 5, 28, 3.2 ādyaṃ liṅgaṃ yasya tasya pramāṇam āpaddharmaṃ saṃjaya taṃ nibodha //
MBh, 5, 28, 9.1 dharmeśvaraḥ kuśalo nītimāṃścāpy upāsitā brāhmaṇānāṃ manīṣī /
MBh, 5, 29, 4.1 tattvaṃ dharmaṃ vicaran saṃjayeha mattaśca jānāsi yudhiṣṭhirācca /
MBh, 5, 29, 12.2 satyaṃ dharmaṃ pālayann apramatto damaṃ titikṣāṃ samatāṃ priyaṃ ca /
MBh, 5, 29, 15.1 jānann imaṃ sarvalokasya dharmaṃ brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca /
MBh, 5, 29, 17.2 dharmatrāṇaṃ puṇyam eṣāṃ kṛtaṃ syād ārye vṛtte bhīmasenaṃ nigṛhya //
MBh, 5, 29, 19.1 utāho tvaṃ manyase sarvam eva rājñāṃ yuddhe vartate dharmatantram /
MBh, 5, 29, 19.2 ayuddhe vā vartate dharmatantraṃ tathaiva te vācam imāṃ śṛṇomi //
MBh, 5, 29, 22.1 tathā rājanyo rakṣaṇaṃ vai prajānāṃ kṛtvā dharmeṇāpramatto 'tha dattvā /
MBh, 5, 29, 23.2 priyaṃ kurvan brāhmaṇakṣatriyāṇāṃ dharmaśīlaḥ puṇyakṛd āvased gṛhān //
MBh, 5, 29, 24.2 nityotthito bhūtaye 'tandritaḥ syād eṣa smṛtaḥ śūdradharmaḥ purāṇaḥ //
MBh, 5, 29, 26.1 śreyāṃstasmād yadi vidyeta kaścid abhijñātaḥ sarvadharmopapannaḥ /
MBh, 5, 29, 28.3 yo 'yaṃ lobhānmanyate dharmam etaṃ yam icchate manyuvaśānugāmī //
MBh, 5, 29, 29.3 etān dharmān kauravāṇāṃ purāṇān ācakṣīthāḥ saṃjaya rājyamadhye //
MBh, 5, 29, 34.2 ekaḥ kṣattā dharmyam arthaṃ bruvāṇo dharmaṃ buddhvā pratyuvācālpabuddhim //
MBh, 5, 29, 35.1 anuktvā tvaṃ dharmam evaṃ sabhāyām athecchase pāṇḍavasyopadeṣṭum /
MBh, 5, 29, 42.1 api vācaṃ bhāṣamāṇasya kāvyāṃ dharmārāmām arthavatīm ahiṃsrām /
MBh, 5, 29, 46.1 yudhiṣṭhiro dharmamayo mahādrumaḥ skandho 'rjuno bhīmaseno 'sya śākhāḥ /
MBh, 5, 29, 49.1 latādharmā dhārtarāṣṭrāḥ śālāḥ saṃjaya pāṇḍavāḥ /
MBh, 5, 29, 51.1 sthitāḥ śame mahātmānaḥ pāṇḍavā dharmacāriṇaḥ /
MBh, 5, 30, 5.2 dharmārāmām arthavatīm ahiṃsrām etāṃ vācaṃ tava jānāmi sūta //
MBh, 5, 30, 7.2 viśuddhavīryāṃścaraṇopapannān kule jātān sarvadharmopapannān //
MBh, 5, 30, 17.1 vṛndārakaṃ kavim artheṣvamūḍhaṃ mahāprajñaṃ sarvadharmopapannam /
MBh, 5, 30, 45.2 dharmastu nityo mama dharma eva mahābalaḥ śatrunibarhaṇāya //
MBh, 5, 30, 45.2 dharmastu nityo mama dharma eva mahābalaḥ śatrunibarhaṇāya //
MBh, 5, 31, 23.2 dharmārthayor alaṃ cāhaṃ mṛdave dāruṇāya ca //
MBh, 5, 32, 10.3 nirṇiktadharmārthakaro manasvī bahuśruto dṛṣṭimāñśīlavāṃśca //
MBh, 5, 32, 11.1 paraṃ dharmāt pāṇḍavasyānṛśaṃsyaṃ dharmaḥ paro vittacayānmato 'sya /
MBh, 5, 32, 11.1 paraṃ dharmāt pāṇḍavasyānṛśaṃsyaṃ dharmaḥ paro vittacayānmato 'sya /
MBh, 5, 32, 11.2 sukhapriye dharmahīne na pārtho 'nurudhyate bhārata tasya viddhi //
MBh, 5, 32, 15.1 aṅgātmanaḥ karma nibodha rājan dharmārthayuktād āryavṛttād apetam /
MBh, 5, 32, 18.2 dharmārthayor grathitayor bibharti nānyatra diṣṭasya vaśād upaiti //
MBh, 5, 32, 19.1 kathaṃ hi mantrāgryadharo manīṣī dharmārthayor āpadi sampraṇetā /
MBh, 5, 33, 11.2 tad brūhi tvaṃ hi nastāta dharmārthakuśalo hyasi //
MBh, 5, 33, 20.1 yasya saṃsāriṇī prajñā dharmārthāvanuvartate /
MBh, 5, 33, 37.1 ātmano balam ajñāya dharmārthaparivarjitam /
MBh, 5, 33, 48.1 eko dharmaḥ paraṃ śreyaḥ kṣamaikā śāntir uttamā /
MBh, 5, 33, 59.1 catvāri te tāta gṛhe vasantu śriyābhijuṣṭasya gṛhasthadharme /
MBh, 5, 33, 82.1 daśa dharmaṃ na jānanti dhṛtarāṣṭra nibodha tān /
MBh, 5, 33, 95.1 deśācārān samayāñjātidharmān bubhūṣate yastu parāvarajñaḥ /
MBh, 5, 34, 1.3 tad brūhi tvaṃ hi nastāta dharmārthakuśalaḥ śuciḥ //
MBh, 5, 34, 11.2 yukto dharmārthayor jñāne sa rājyam adhigacchati //
MBh, 5, 34, 26.1 dharmam ācarato rājñaḥ sadbhiścaritam āditaḥ /
MBh, 5, 34, 27.1 atha saṃtyajato dharmam adharmaṃ cānutiṣṭhataḥ /
MBh, 5, 34, 29.1 dharmeṇa rājyaṃ vindeta dharmeṇa paripālayet /
MBh, 5, 34, 29.1 dharmeṇa rājyaṃ vindeta dharmeṇa paripālayet /
MBh, 5, 34, 29.2 dharmamūlāṃ śriyaṃ prāpya na jahāti na hīyate //
MBh, 5, 34, 37.1 satyena rakṣyate dharmo vidyā yogena rakṣyate /
MBh, 5, 34, 60.1 dharmārthau yaḥ parityajya syād indriyavaśānugaḥ /
MBh, 5, 34, 64.1 samavekṣyeha dharmārthau saṃbhārān yo 'dhigacchati /
MBh, 5, 34, 70.1 ātmajñānam anāyāsastitikṣā dharmanityatā /
MBh, 5, 34, 82.2 tejasā prajñayā caiva yukto dharmārthatattvavit //
MBh, 5, 34, 83.1 ānṛśaṃsyād anukrośād yo 'sau dharmabhṛtāṃ varaḥ /
MBh, 5, 35, 1.2 brūhi bhūyo mahābuddhe dharmārthasahitaṃ vacaḥ /
MBh, 5, 35, 29.2 yad dharmam avṛṇīthāstvaṃ na kāmād anṛtaṃ vadīḥ /
MBh, 5, 35, 42.1 jarā rūpaṃ harati hi dhairyam āśā mṛtyuḥ prāṇān dharmacaryām asūyā /
MBh, 5, 35, 48.1 na sā sabhā yatra na santi vṛddhā na te vṛddhā ye na vadanti dharmam /
MBh, 5, 35, 48.2 nāsau dharmo yatra na satyam asti na tat satyaṃ yacchalenānuviddham //
MBh, 5, 35, 55.2 prājño hyavāpya dharmārthau śaknoti sukham edhitum //
MBh, 5, 36, 4.2 etat kāryam amarāḥ saṃśrutaṃ me dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ /
MBh, 5, 36, 7.2 tasmād vācaṃ ruśatīṃ rūkṣarūpāṃ dharmārāmo nityaśo varjayīta //
MBh, 5, 36, 22.2 mahākulānāṃ spṛhayanti devā dharmārthavṛddhāśca bahuśrutāśca /
MBh, 5, 36, 24.1 yeṣāṃ na vṛttaṃ vyathate na yonir vṛttaprasādena caranti dharmam /
MBh, 5, 36, 25.2 kulānyakulatāṃ yānti dharmasyātikrameṇa ca //
MBh, 5, 36, 54.1 na vai bhinnā jātu caranti dharmaṃ na vai sukhaṃ prāpnuvantīha bhinnāḥ /
MBh, 5, 36, 69.1 na tad balaṃ yanmṛdunā virudhyate miśro dharmastarasā sevitavyaḥ /
MBh, 5, 37, 7.1 yasmin yathā vartate yo manuṣyas tasmiṃstathā vartitavyaṃ sa dharmaḥ /
MBh, 5, 37, 15.1 yo hi dharmaṃ vyapāśritya hitvā bhartuḥ priyāpriye /
MBh, 5, 37, 36.2 tat kuryād īśvaro hyetanmūlaṃ dharmārthasiddhaye //
MBh, 5, 37, 44.1 arthasiddhiṃ parām icchan dharmam evāditaścaret /
MBh, 5, 37, 44.2 na hi dharmād apaityarthaḥ svargalokād ivāmṛtam //
MBh, 5, 37, 46.1 yo dharmam arthaṃ kāmaṃ ca yathākālaṃ niṣevate /
MBh, 5, 37, 46.2 dharmārthakāmasaṃyogaṃ so 'mutreha ca vindati //
MBh, 5, 38, 16.2 dharmakāmārthakāryāṇi tathā mantro na bhidyate //
MBh, 5, 39, 7.3 na cotsahe sutaṃ tyaktuṃ yato dharmastato jayaḥ //
MBh, 5, 39, 36.2 tathaivāpetadharmeṣu na maitrīm ācared budhaḥ //
MBh, 5, 39, 46.1 kṣamed aśaktaḥ sarvasya śaktimān dharmakāraṇāt /
MBh, 5, 39, 47.1 yat sukhaṃ sevamāno 'pi dharmārthābhyāṃ na hīyate /
MBh, 5, 39, 57.2 saṃgraheṇaiṣa dharmaḥ syāt kāmād anyaḥ pravartate //
MBh, 5, 39, 61.1 atikleśena ye 'rthāḥ syur dharmasyātikrameṇa ca /
MBh, 5, 40, 11.2 na jātu kāmānna bhayānna lobhād dharmaṃ tyajejjīvitasyāpi hetoḥ //
MBh, 5, 40, 12.1 nityo dharmaḥ sukhaduḥkhe tvanitye nityo jīvo dhātur asya tvanityaḥ /
MBh, 5, 40, 21.1 prajñāvṛddhaṃ dharmavṛddhaṃ svabandhuṃ vidyāvṛddhaṃ vayasā cāpi vṛddham /
MBh, 5, 40, 27.1 cāturvarṇyasyaiṣa dharmastavokto hetuṃ cātra bruvato me nibodha /
MBh, 5, 40, 27.2 kṣātrād dharmāddhīyate pāṇḍuputras taṃ tvaṃ rājan rājadharme niyuṅkṣva //
MBh, 5, 40, 27.2 kṣātrād dharmāddhīyate pāṇḍuputras taṃ tvaṃ rājan rājadharme niyuṅkṣva //
MBh, 5, 42, 15.2 ye 'smin dharmānnācarantīha kecit tathā dharmān kecid ihācaranti /
MBh, 5, 42, 15.2 ye 'smin dharmānnācarantīha kecit tathā dharmān kecid ihācaranti /
MBh, 5, 42, 15.3 dharmaḥ pāpena pratihanyate sma utāho dharmaḥ pratihanti pāpam //
MBh, 5, 42, 15.3 dharmaḥ pāpena pratihanyate sma utāho dharmaḥ pratihanti pāpam //
MBh, 5, 42, 16.2 ubhayam eva tatropabhujyate phalaṃ dharmasyaivetarasya ca /
MBh, 5, 42, 16.3 dharmeṇādharmaṃ praṇudatīha vidvān dharmo balīyān iti tasya viddhi //
MBh, 5, 42, 16.3 dharmeṇādharmaṃ praṇudatīha vidvān dharmo balīyān iti tasya viddhi //
MBh, 5, 42, 17.2 yān imān āhuḥ svasya dharmasya lokān dvijātīnāṃ puṇyakṛtāṃ sanātanān /
MBh, 5, 43, 7.3 dharmādayo dvādaśa cātatānāḥ śāstre guṇā ye viditā dvijānām //
MBh, 5, 43, 10.2 ete prāptāḥ ṣaṇ narān pāpadharmān prakurvate nota santaḥ sudurge //
MBh, 5, 43, 11.2 vargapraśaṃsī vanitāsu dveṣṭā ete 'pare sapta nṛśaṃsadharmāḥ //
MBh, 5, 43, 12.1 dharmaśca satyaṃ ca damastapaśca amātsaryaṃ hrīstitikṣānasūyā /
MBh, 5, 46, 3.1 śuśrūṣamāṇāḥ pārthānāṃ vaco dharmārthasaṃhitam /
MBh, 5, 47, 9.1 yāṃ tāṃ vane duḥkhaśayyām uvāsa pravrājitaḥ pāṇḍavo dharmacārī /
MBh, 5, 47, 10.1 hriyā jñānena tapasā damena krodhenātho dharmaguptyā dhanena /
MBh, 5, 47, 11.1 māyopadhaḥ praṇidhānārjavābhyāṃ tapodamābhyāṃ dharmaguptyā balena /
MBh, 5, 47, 26.1 hrīniṣedho nipuṇaḥ satyavādī mahābalaḥ sarvadharmopapannaḥ /
MBh, 5, 47, 85.1 dharmeṇāstraṃ niyataṃ tasya manye yo yotsyate pāṇḍavair dharmacārī /
MBh, 5, 47, 85.1 dharmeṇāstraṃ niyataṃ tasya manye yo yotsyate pāṇḍavair dharmacārī /
MBh, 5, 47, 87.2 dharmād adharmaścarito garīyān iti dhruvaṃ nāsti kṛtaṃ na sādhu //
MBh, 5, 48, 25.2 arthācca tāta dharmācca tava buddhir upaplutā //
MBh, 5, 48, 29.3 kṣatradharme sthito hyasmi svadharmād anapeyivān //
MBh, 5, 48, 41.2 vikatthanasya bhadraṃ te sadā dharmārthalopinaḥ //
MBh, 5, 49, 3.2 nikṛtyā kopitaṃ mandair dharmajñaṃ dharmacāriṇam //
MBh, 5, 49, 3.2 nikṛtyā kopitaṃ mandair dharmajñaṃ dharmacāriṇam //
MBh, 5, 49, 15.2 na hetuvādād dharmātmā satyaṃ jahyāt kathaṃcana //
MBh, 5, 49, 16.1 yaḥ pramāṇaṃ mahārāja dharme dharmabhṛtāṃ varaḥ /
MBh, 5, 49, 16.1 yaḥ pramāṇaṃ mahārāja dharme dharmabhṛtāṃ varaḥ /
MBh, 5, 50, 51.1 ādadānasya śastraṃ hi kṣatradharmaṃ parīpsataḥ /
MBh, 5, 50, 58.1 manye paryāyadharmo 'yaṃ kālasyātyantagāminaḥ /
MBh, 5, 52, 8.2 medhāvī sukṛtaprajño dharmātmā pāṇḍunandanaḥ //
MBh, 5, 53, 18.1 anarhān eva tu vadhe dharmayuktān vikarmaṇā /
MBh, 5, 54, 9.2 dhṛtarāṣṭraśca dharmajño na vadhyaḥ kurusattamaḥ //
MBh, 5, 56, 44.2 balavattāṃ saputrāṇāṃ dharmajñānāṃ mahātmanām //
MBh, 5, 56, 51.1 tathā bruvāṇaṃ dharmātmā prāha rājā yudhiṣṭhiraḥ /
MBh, 5, 56, 52.1 jānāmi tvāṃ mahābāho kṣatradharme vyavasthitam /
MBh, 5, 56, 55.1 evaṃ bruvati kaunteye dharmātmani yudhiṣṭhire /
MBh, 5, 57, 4.1 etaddhi kuravaḥ sarve manyante dharmasaṃhitam /
MBh, 5, 59, 9.2 dharmādayo bhaviṣyanti samāhūtā divaukasaḥ //
MBh, 5, 60, 6.1 yadi hyagniśca vāyuśca dharma indro 'śvināvapi /
MBh, 5, 60, 18.2 dharmaścaiva mayā dviṣṭānnotsahante 'bhirakṣitum //
MBh, 5, 61, 17.2 tadaiva dharmaśca tapaśca naṣṭaṃ vaikartanasyādhamapūruṣasya //
MBh, 5, 63, 3.1 yudhiṣṭhiraṃ hi kaunteyaṃ paraṃ dharmam ihāsthitam /
MBh, 5, 63, 13.2 sarve dharmavido hyete tulyasnehāśca bhārata //
MBh, 5, 65, 5.1 tvam etayoḥ sāravit sarvadarśī dharmārthayor nipuṇo niścayajñaḥ /
MBh, 5, 65, 7.1 tau te 'sūyāṃ vinayetāṃ narendra dharmajñau tau nipuṇau niścayajñau /
MBh, 5, 66, 9.1 yataḥ satyaṃ yato dharmo yato hrīr ārjavaṃ yataḥ /
MBh, 5, 67, 5.2 māyāṃ na seve bhadraṃ te na vṛthādharmam ācare /
MBh, 5, 68, 14.2 evaṃvidho dharmanityo bhagavānmunibhiḥ saha /
MBh, 5, 70, 19.1 hrīr hatā bādhate dharmaṃ dharmo hanti hataḥ śriyam /
MBh, 5, 70, 19.1 hrīr hatā bādhate dharmaṃ dharmo hanti hataḥ śriyam /
MBh, 5, 70, 23.1 dhanam āhuḥ paraṃ dharmaṃ dhane sarvaṃ pratiṣṭhitam /
MBh, 5, 70, 24.2 te dharmam arthaṃ kāmaṃ ca pramathnanti naraṃ ca tam //
MBh, 5, 70, 27.2 śriyo vināśastaddhyasya nimittaṃ dharmakāmayoḥ //
MBh, 5, 70, 35.2 śāstranityaḥ punar dharmaṃ tasya hrīr aṅgam uttamam //
MBh, 5, 70, 37.1 dharmanityaḥ praśāntātmā kāryayogavahaḥ sadā /
MBh, 5, 70, 38.2 nāsyādhikāro dharme 'sti yathā śūdrastathaiva saḥ //
MBh, 5, 70, 46.1 pāpaḥ kṣatriyadharmo 'yaṃ vayaṃ ca kṣatrabāndhavāḥ /
MBh, 5, 70, 48.2 śvā śvānaṃ hanti dāśārha paśya dharmo yathāgataḥ //
MBh, 5, 70, 76.2 katham arthācca dharmācca na hīyemahi mādhava //
MBh, 5, 70, 93.1 yad yad dharmeṇa saṃyuktam upapadyeddhitaṃ vacaḥ /
MBh, 5, 71, 2.1 tava dharmāśritā buddhisteṣāṃ vairāśritā matiḥ /
MBh, 5, 71, 9.1 nānukrośānna kārpaṇyānna ca dharmārthakāraṇāt /
MBh, 5, 71, 12.1 dānaśīlaṃ mṛduṃ dāntaṃ dharmakāmam anuvratam /
MBh, 5, 71, 27.1 bruvatastatra me vākyaṃ dharmārthasahitaṃ hitam /
MBh, 5, 71, 28.1 tvayi sampratipatsyante dharmātmā satyavāg iti /
MBh, 5, 71, 30.1 śamaṃ ced yācamānastvaṃ na dharmaṃ tatra lapsyase /
MBh, 5, 72, 6.1 suhṛdām apyavācīnastyaktadharmaḥ priyānṛtaḥ /
MBh, 5, 72, 12.2 paryāyakāle dharmasya prāpte balir ajāyata //
MBh, 5, 72, 19.1 tasmānmṛdu śanair enaṃ brūyā dharmārthasaṃhitam /
MBh, 5, 75, 5.1 jijñāsanto hi dharmasya saṃdigdhasya vṛkodara /
MBh, 5, 77, 6.1 sa hi dharmaṃ ca satyaṃ ca tyaktvā carati durmatiḥ /
MBh, 5, 78, 1.3 dharmajñena vadānyena dharmayuktaṃ ca tattvataḥ //
MBh, 5, 78, 1.3 dharmajñena vadānyena dharmayuktaṃ ca tattvataḥ //
MBh, 5, 79, 1.2 yad etat kathitaṃ rājñā dharma eṣa sanātanaḥ /
MBh, 5, 79, 4.2 dharmam utsṛjya tenāhaṃ yoddhum icchāmi saṃyuge //
MBh, 5, 80, 1.2 rājñastu vacanaṃ śrutvā dharmārthasahitaṃ hitam /
MBh, 5, 80, 4.1 viditaṃ te mahābāho dharmajña madhusūdana /
MBh, 5, 80, 18.2 sa vadhyasyāvadhe dṛṣṭa iti dharmavido viduḥ //
MBh, 5, 80, 23.2 abhimanyur yathā kṛṣṇa tathā te tava dharmataḥ //
MBh, 5, 80, 30.2 snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtābhavam //
MBh, 5, 80, 41.2 yo 'yam adya mahābāhur dharmaṃ samanupaśyati //
MBh, 5, 81, 4.1 tvayā dharmārthayuktaṃ ced uktaṃ śivam anāmayam /
MBh, 5, 81, 35.1 dharmajño dhṛtimān prājñaḥ sarvabhūteṣu keśavaḥ /
MBh, 5, 81, 48.2 agādhabuddhiṃ dharmajñaṃ svajethā madhusūdana //
MBh, 5, 81, 62.1 kaccil lokeṣu kuśalaṃ kaccid dharmaḥ svanuṣṭhitaḥ /
MBh, 5, 81, 69.1 dharmārthasahitā vācaḥ śrotum icchāma mādhava /
MBh, 5, 83, 7.1 sa mānyatāṃ naraśreṣṭhaḥ sa hi dharmaḥ sanātanaḥ /
MBh, 5, 84, 5.2 pratyakṣaṃ tava dharmajña tanme kathayataḥ śṛṇu //
MBh, 5, 85, 3.2 dharmastvayi mahān rājann iti vyavasitāḥ prajāḥ //
MBh, 5, 85, 7.1 na tu tvaṃ dharmam uddiśya tasya vā priyakāraṇāt /
MBh, 5, 86, 11.1 dharmyam arthyaṃ sa dharmātmā dhruvaṃ vaktā janārdanaḥ /
MBh, 5, 86, 17.2 maivaṃ vocaḥ prajāpāla naiṣa dharmaḥ sanātanaḥ //
MBh, 5, 86, 22.1 pāpasyāsya nṛśaṃsasya tyaktadharmasya durmateḥ /
MBh, 5, 87, 16.1 teṣu dharmānupūrvīṃ tāṃ prayujya madhusūdanaḥ /
MBh, 5, 87, 24.1 kṛtātithyaṃ tu govindaṃ viduraḥ sarvadharmavit /
MBh, 5, 87, 25.2 dharmanityasya ca tadā gatadoṣasya dhīmataḥ //
MBh, 5, 88, 20.2 śīlavṛttopasaṃpanno dharmajñaḥ satyasaṃgaraḥ //
MBh, 5, 88, 21.2 ajātaśatrur dharmātmā śuddhajāmbūnadaprabhaḥ //
MBh, 5, 88, 22.1 śreṣṭhaḥ kuruṣu sarveṣu dharmataḥ śrutavṛttataḥ /
MBh, 5, 88, 35.2 bhrātṝṇāṃ kṛṣṇa śuśrūṣur dharmārthakuśalo yuvā //
MBh, 5, 88, 66.1 nāhaṃ tām abhyasūyāmi namo dharmāya vedhase /
MBh, 5, 88, 66.2 kṛṣṇāya mahate nityaṃ dharmo dhārayati prajāḥ //
MBh, 5, 88, 67.1 dharmaśced asti vārṣṇeya tathā satyaṃ bhaviṣyati /
MBh, 5, 88, 72.1 brūyā mādhava rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 5, 88, 72.2 bhūyāṃste hīyate dharmo mā putraka vṛthā kṛthāḥ //
MBh, 5, 88, 77.1 mādrīputrau ca vaktavyau kṣatradharmaratau sadā /
MBh, 5, 88, 78.1 vikramādhigatā hyarthāḥ kṣatradharmeṇa jīvataḥ /
MBh, 5, 88, 86.1 strīdharmiṇī varārohā kṣatradharmaratā sadā /
MBh, 5, 88, 101.1 avilopena dharmasya anikṛtyā paraṃtapa /
MBh, 5, 88, 102.2 tvam eva naḥ kule dharmastvaṃ satyaṃ tvaṃ tapo mahat //
MBh, 5, 89, 15.1 tvaṃ hi govinda dharmārthau vettha tattvena sarvaśaḥ /
MBh, 5, 89, 24.2 na hetuvādāl lobhād vā dharmaṃ jahyāṃ kathaṃcana //
MBh, 5, 89, 27.2 dharme sthitāḥ pāṇḍaveyāḥ kastān kiṃ vaktum arhati //
MBh, 5, 89, 28.2 aikātmyaṃ māṃ gataṃ viddhi pāṇḍavair dharmacāribhiḥ //
MBh, 5, 90, 2.1 arthadharmātigo mūḍhaḥ saṃrambhī ca janārdana /
MBh, 5, 90, 3.1 dharmaśāstrātigo mando durātmā pragrahaṃ gataḥ /
MBh, 5, 90, 4.2 akartā cākṛtajñaśca tyaktadharmaḥ priyānṛtaḥ //
MBh, 5, 91, 2.1 dharmārthayuktaṃ tathyaṃ ca yathā tvayyupapadyate /
MBh, 5, 91, 5.2 yo mocayenmṛtyupāśāt prāpnuyād dharmam uttamam //
MBh, 5, 91, 6.1 dharmakāryaṃ yatañ śaktyā na cecchaknoti mānavaḥ /
MBh, 5, 91, 7.2 na prāpnoti phalaṃ tasya evaṃ dharmavido viduḥ //
MBh, 5, 91, 12.1 tat samarthaṃ śubhaṃ vākyaṃ dharmārthasahitaṃ hitam /
MBh, 5, 91, 18.1 mama dharmārthayuktaṃ hi śrutvā vākyam anāmayam /
MBh, 5, 91, 20.1 api vācaṃ bhāṣamāṇasya kāvyāṃ dharmārāmām arthavatīm ahiṃsrām /
MBh, 5, 92, 2.1 dharmārthakāmayuktāśca vicitrārthapadākṣarāḥ /
MBh, 5, 92, 15.1 anvāruroha dāśārhaṃ viduraḥ sarvadharmavit /
MBh, 5, 92, 15.2 sarvaprāṇabhṛtāṃ śreṣṭhaṃ sarvadharmabhṛtāṃ varam //
MBh, 5, 92, 38.2 abhyabhāṣata dharmātmā rājñaścānyān yathāvayaḥ //
MBh, 5, 93, 9.2 dharmārthau pṛṣṭhataḥ kṛtvā pracaranti nṛśaṃsavat //
MBh, 5, 93, 17.1 dharmārthayostiṣṭha rājan pāṇḍavair abhirakṣitaḥ /
MBh, 5, 93, 28.2 kṣaye cobhayato rājan kaṃ dharmam anupaśyasi //
MBh, 5, 93, 39.2 mā te dharmastathaivārtho naśyeta bharatarṣabha //
MBh, 5, 93, 44.1 tvaṃ dharmam arthaṃ yuñjānaḥ samyaṅ nastrātum arhasi /
MBh, 5, 93, 47.2 dharmajñeṣu sabhāsatsu neha yuktam asāṃpratam //
MBh, 5, 93, 48.1 yatra dharmo hyadharmeṇa satyaṃ yatrānṛtena ca /
MBh, 5, 93, 49.1 viddho dharmo hyadharmeṇa sabhāṃ yatra prapadyate /
MBh, 5, 93, 49.3 dharma etān ārujati yathā nadyanukūlajān //
MBh, 5, 93, 50.1 ye dharmam anupaśyantastūṣṇīṃ dhyāyanta āsate /
MBh, 5, 93, 50.2 te satyam āhur dharmaṃ ca nyāyyaṃ ca bharatarṣabha //
MBh, 5, 93, 51.3 dharmārthau sampradhāryaiva yadi satyaṃ bravīmyaham //
MBh, 5, 93, 54.1 ajātaśatruṃ jānīṣe sthitaṃ dharme satāṃ sadā /
MBh, 5, 93, 58.2 kṣatradharmād ameyātmā nākampata yudhiṣṭhiraḥ //
MBh, 5, 93, 59.2 dharmād arthāt sukhāccaiva mā rājannīnaśaḥ prajāḥ //
MBh, 5, 94, 31.2 brahmaṇyo bhava dharmātmā mā ca smaivaṃ punaḥ kṛthāḥ //
MBh, 5, 94, 35.2 pratyājagāma svapuraṃ dharmaṃ caivācinod bhṛśam //
MBh, 5, 103, 33.1 viṣṇur vāyuśca śakraśca dharmastau cāśvināvubhau /
MBh, 5, 104, 8.1 viśvāmitraṃ tapasyantaṃ dharmo jijñāsayā purā /
MBh, 5, 104, 15.1 atha varṣaśate pūrṇe dharmaḥ punar upāgamat /
MBh, 5, 104, 17.1 pratigṛhya tato dharmastathaivoṣṇaṃ tathā navam /
MBh, 5, 104, 18.2 dharmasya vacanāt prīto viśvāmitrastadābhavat //
MBh, 5, 106, 4.2 cakṣuṣī yatra dharmasya yatra caiṣa pratiṣṭhitaḥ //
MBh, 5, 107, 4.1 etad dvitīyaṃ dharmasya dvāram ācakṣate dvija /
MBh, 5, 107, 6.1 atra dharmaśca satyaṃ ca karma cātra niśāmyate /
MBh, 5, 110, 1.3 naya māṃ tārkṣya pūrveṇa yatra dharmasya cakṣuṣī //
MBh, 5, 110, 3.1 atra satyaṃ ca dharmaśca tvayā samyak prakīrtitaḥ /
MBh, 5, 111, 7.1 kiṃ nu te manasā dhyātam aśubhaṃ dharmadūṣaṇam /
MBh, 5, 111, 9.2 yatra dharmaśca yajñaśca tatreyaṃ nivased iti //
MBh, 5, 111, 15.1 ācārāl labhate dharmam ācārāl labhate dhanam /
MBh, 5, 113, 11.2 iyaṃ surasutaprakhyā sarvadharmopacāyinī //
MBh, 5, 115, 18.1 divodāso 'tha dharmātmā samaye gālavasya tām /
MBh, 5, 116, 5.1 śulkaṃ tu sarvadharmajña hayānāṃ candravarcasām /
MBh, 5, 116, 14.2 na sa dharmeṇa dharmātman yujyate yaśasā na ca //
MBh, 5, 116, 14.2 na sa dharmeṇa dharmātman yujyate yaśasā na ca //
MBh, 5, 117, 9.2 viśvāmitrāya dharmātman ṣaḍbhir aśvaśataiḥ saha /
MBh, 5, 117, 18.2 saṃyojyārthaistathā dharmair aśvaistaiḥ samayojayat //
MBh, 5, 117, 21.2 satyadharmarataścānyo yajvā cāpi tathāparaḥ //
MBh, 5, 118, 11.2 cacāra vipulaṃ dharmaṃ brahmacaryeṇa saṃvṛtā //
MBh, 5, 119, 4.1 kiṃ mayā manasā dhyātam aśubhaṃ dharmadūṣaṇam /
MBh, 5, 119, 18.3 sarveṣāṃ naḥ kratuphalaṃ dharmaśca pratigṛhyatām //
MBh, 5, 119, 24.2 mayāpyupacito dharmastato 'rdhaṃ pratigṛhyatām //
MBh, 5, 120, 6.2 yathā dharmaratir nityaṃ nityaṃ yuddhaparāyaṇaḥ //
MBh, 5, 120, 7.1 prāptavān asmi yal loke kṣatradharmodbhavaṃ yaśaḥ /
MBh, 5, 120, 11.1 yathā satyena me dharmo yathā satyena pāvakaḥ /
MBh, 5, 120, 12.2 anekaśatayajvānaṃ vacanaṃ prāha dharmavit //
MBh, 5, 120, 17.1 dauhitrāḥ svena dharmeṇa yajñadānakṛtena vai /
MBh, 5, 120, 18.2 rājadharmaguṇopetāḥ sarvadharmaguṇānvitāḥ /
MBh, 5, 120, 18.2 rājadharmaguṇopetāḥ sarvadharmaguṇānvitāḥ /
MBh, 5, 121, 7.1 catuṣpādastvayā dharmaścito lokyena karmaṇā /
MBh, 5, 122, 5.2 abravīnmadhurāṃ vācaṃ sarvadharmārthatattvavit //
MBh, 5, 122, 9.1 dharmārthayuktā loke 'smin pravṛttir lakṣyate satām /
MBh, 5, 122, 29.2 na ca te jātu kupyanti dharmātmāno hi pāṇḍavāḥ //
MBh, 5, 122, 32.2 dharmārthāvanurudhyante trivargāsaṃbhave narāḥ //
MBh, 5, 122, 33.1 pṛthak tu viniviṣṭānāṃ dharmaṃ dhīro 'nurudhyate /
MBh, 5, 122, 34.1 indriyaiḥ prasṛto lobhād dharmaṃ viprajahāti yaḥ /
MBh, 5, 122, 35.1 kāmārthau lipsamānastu dharmam evāditaścaret /
MBh, 5, 122, 35.2 na hi dharmād apaityarthaḥ kāmo vāpi kadācana //
MBh, 5, 122, 36.1 upāyaṃ dharmam evāhustrivargasya viśāṃ pate /
MBh, 5, 122, 45.1 na caite tava paryāptā jñāne dharmārthayostathā /
MBh, 5, 123, 10.1 dharmārthayuktaṃ vacanam āha tvāṃ tāta keśavaḥ /
MBh, 5, 125, 13.1 na ca taṃ kṛṣṇa paśyāmi kṣatradharmam anuṣṭhitam /
MBh, 5, 125, 16.1 mukhyaścaivaiṣa no dharmaḥ kṣatriyāṇāṃ janārdana /
MBh, 5, 125, 18.1 kaśca jātu kule jātaḥ kṣatradharmeṇa vartayan /
MBh, 5, 125, 20.2 dharmāya caiva praṇamed brāhmaṇebhyaśca madvidhaḥ //
MBh, 5, 125, 21.2 eṣa dharmaḥ kṣatriyāṇāṃ matam etacca me sadā //
MBh, 5, 126, 11.1 samyagvṛtteṣvalubdheṣu satataṃ dharmacāriṣu /
MBh, 5, 126, 29.1 dharmārthāvabhisaṃtyajya saṃrambhaṃ yo 'numanyate /
MBh, 5, 126, 44.1 iti matvābravīd dharmaṃ parameṣṭhī prajāpatiḥ /
MBh, 5, 126, 45.1 evam uktastato dharmo niyogāt parameṣṭhinaḥ /
MBh, 5, 126, 46.1 tān baddhvā dharmapāśaiśca svaiśca pāśair jaleśvaraḥ /
MBh, 5, 127, 1.3 viduraṃ sarvadharmajñaṃ tvaramāṇo 'bhyabhāṣata //
MBh, 5, 127, 10.2 na hi rājyam aśiṣṭena śakyaṃ dharmārthalopinā //
MBh, 5, 127, 25.1 indriyāṇi mahat prepsur niyacched arthadharmayoḥ /
MBh, 5, 127, 33.2 īpsann arthaṃ ca dharmaṃ ca dviṣatāṃ ca parābhavam //
MBh, 5, 127, 39.1 na yuddhe tāta kalyāṇaṃ na dharmārthau kutaḥ sukham /
MBh, 5, 127, 51.2 pāṇḍaveṣvatha yuṣmāsu dharmastvabhyadhikastataḥ //
MBh, 5, 128, 14.1 dharmād apetam arthācca karma sādhuvigarhitam /
MBh, 5, 128, 22.2 na ca dharmād apakrāmed acyutaḥ puruṣottamaḥ //
MBh, 5, 130, 5.2 brūyāḥ keśava rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 5, 130, 5.3 bhūyāṃste hīyate dharmo mā putraka vṛthā kṛthāḥ //
MBh, 5, 130, 6.2 anuvākahatā buddhir dharmam evaikam īkṣate //
MBh, 5, 130, 7.1 aṅgāvekṣasva dharmaṃ tvaṃ yathā sṛṣṭaḥ svayaṃbhuvā /
MBh, 5, 130, 10.2 bāhuvīryārjitāṃ samyak kṣatradharmam anuvrataḥ //
MBh, 5, 130, 11.1 yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ /
MBh, 5, 130, 11.2 caturthaṃ tasya dharmasya rājā bhārata vindati //
MBh, 5, 130, 12.1 rājā carati ced dharmaṃ devatvāyaiva kalpate /
MBh, 5, 130, 19.1 rājadharmān avekṣasva pitṛpaitāmahocitān /
MBh, 5, 130, 25.1 etad dharmam adharmaṃ vā janmanaivābhyajāyathāḥ /
MBh, 5, 130, 26.2 prāpya tṛptāḥ pratiṣṭhante dharmaḥ ko 'bhyadhikastataḥ //
MBh, 5, 130, 32.1 yudhyasva rājadharmeṇa mā nimajjīḥ pitāmahān /
MBh, 5, 131, 3.1 kṣatradharmaratā dhanyā vidurā dīrghadarśinī /
MBh, 5, 131, 14.3 dharmasyānṛṇyam āpnoti na cātmānaṃ vigarhate //
MBh, 5, 131, 16.2 dharmaṃ putrāgrataḥ kṛtvā kiṃnimittaṃ hi jīvasi //
MBh, 5, 132, 37.1 yo vai kaścid ihājātaḥ kṣatriyaḥ kṣatradharmavit /
MBh, 5, 132, 39.2 brāhmaṇebhyo namennityaṃ dharmāyaiva ca saṃjaya //
MBh, 5, 133, 4.2 sarvārambhā hi viduṣāṃ tāta dharmārthakāraṇāt /
MBh, 5, 133, 8.2 dharmārthaguṇayuktena netareṇa kathaṃcana /
MBh, 5, 134, 21.1 niyantāram asādhūnāṃ goptāraṃ dharmacāriṇām /
MBh, 5, 135, 7.1 dharmaśced asti vārṣṇeya tathā satyaṃ bhaviṣyati /
MBh, 5, 135, 8.2 namo dharmāya mahate dharmo dhārayati prajāḥ //
MBh, 5, 135, 8.2 namo dharmāya mahate dharmo dhārayati prajāḥ //
MBh, 5, 135, 11.1 sarvadharmaviśeṣajñāṃ snuṣāṃ pāṇḍor mahātmanaḥ /
MBh, 5, 135, 13.1 mādrīputrau ca vaktavyau kṣatradharmaratāvubhau /
MBh, 5, 135, 14.1 vikramādhigatā hyarthāḥ kṣatradharmeṇa jīvataḥ /
MBh, 5, 135, 15.1 yacca vaḥ prekṣamāṇānāṃ sarvadharmopacāyinī /
MBh, 5, 135, 18.1 strīdharmiṇī varārohā kṣatradharmaratā sadā /
MBh, 5, 136, 4.1 kleśitā hi tvayā pārthā dharmapāśasitāstadā /
MBh, 5, 136, 10.1 jyeṣṭho bhrātā dharmaśīlo vatsalaḥ ślakṣṇavāk śuciḥ /
MBh, 5, 137, 5.2 kṣatradharmam anuṣṭhāya dhig astu kṣatrajīvikām //
MBh, 5, 138, 4.3 priyāṇi dharmayuktāni satyāni ca hitāni ca //
MBh, 5, 138, 7.2 tvaṃ hyeva dharmaśāstreṣu sūkṣmeṣu pariniṣṭhitaḥ //
MBh, 5, 138, 9.1 so 'si karṇa tathā jātaḥ pāṇḍoḥ putro 'si dharmataḥ /
MBh, 5, 138, 9.2 nigrahād dharmaśāstrāṇām ehi rājā bhaviṣyasi //
MBh, 5, 138, 19.1 gṛhītvā vyajanaṃ śvetaṃ dharmātmā saṃśitavrataḥ /
MBh, 5, 139, 2.1 sarvaṃ caivābhijānāmi pāṇḍoḥ putro 'smi dharmataḥ /
MBh, 5, 139, 2.2 nigrahād dharmaśāstrāṇāṃ yathā tvaṃ kṛṣṇa manyase //
MBh, 5, 139, 4.1 so 'smi kṛṣṇa tathā jātaḥ pāṇḍoḥ putro 'smi dharmataḥ /
MBh, 5, 139, 7.2 dharmavid dharmaśāstrāṇāṃ śravaṇe satataṃ rataḥ //
MBh, 5, 139, 7.2 dharmavid dharmaśāstrāṇāṃ śravaṇe satataṃ rataḥ //
MBh, 5, 139, 21.1 yadi jānāti māṃ rājā dharmātmā saṃśitavrataḥ /
MBh, 5, 139, 23.1 sa eva rājā dharmātmā śāśvato 'stu yudhiṣṭhiraḥ /
MBh, 5, 139, 34.1 sa caiva tatra dharmātmā śaśvad rājā yudhiṣṭhiraḥ /
MBh, 5, 141, 33.2 viditaṃ me hṛṣīkeśa yato dharmastato jayaḥ //
MBh, 5, 142, 4.1 upaplavye niviṣṭo 'pi dharmam eva yudhiṣṭhiraḥ /
MBh, 5, 142, 7.2 yeṣāṃ teṣām ayaṃ dharmaḥ sānubandho bhaviṣyati //
MBh, 5, 142, 8.1 hriyamāṇe balād dharme kurubhiḥ ko na saṃjvaret /
MBh, 5, 142, 30.3 yathānyāyaṃ mahātejā mānī dharmabhṛtāṃ varaḥ //
MBh, 5, 143, 7.1 etad dharmaphalaṃ putra narāṇāṃ dharmaniścaye /
MBh, 5, 143, 7.1 etad dharmaphalaṃ putra narāṇāṃ dharmaniścaye /
MBh, 5, 144, 4.3 dharmadvāraṃ mamaitat syānniyogakaraṇaṃ tava //
MBh, 5, 145, 8.1 pitā yavīyān asmākaṃ kṣattā dharmabhṛtāṃ varaḥ /
MBh, 5, 145, 20.2 vicitravīryo dharmātmā kanīyānmama pārthivaḥ //
MBh, 5, 145, 27.1 vyādhīn praṇudya vīra tvaṃ prajā dharmeṇa pālaya /
MBh, 5, 146, 3.2 rājā kurūṇāṃ dharmātmā suvrataḥ susamāhitaḥ //
MBh, 5, 146, 16.2 bahunā kiṃ pralāpena yato dharmastato jayaḥ //
MBh, 5, 146, 17.3 pitur vadanam anvīkṣya parivṛtya ca dharmavit //
MBh, 5, 146, 20.3 atikrāmati yaḥ śāstraṃ pitur dharmārthadarśinaḥ //
MBh, 5, 146, 27.1 tato 'tha rājñaḥ subalasya putrī dharmārthayuktaṃ kulanāśabhītā /
MBh, 5, 146, 29.1 rājyaṃ kurūṇām anupūrvabhogyaṃ kramāgato naḥ kuladharma eṣaḥ /
MBh, 5, 146, 31.2 ayaṃ tu dharmajñatayā mahātmā na rājyakāmo nṛvaro nadījaḥ //
MBh, 5, 146, 33.2 sarvaṃ tad asmābhir ahatya dharmaṃ grāhyaṃ svadharmaṃ paripālayadbhiḥ //
MBh, 5, 146, 34.2 kāryaṃ bhavet tat suhṛdbhir niyujya dharmaṃ puraskṛtya sudīrghakālam //
MBh, 5, 147, 14.1 tathaiva sarvadharmajñaḥ pitur mama pitāmahaḥ /
MBh, 5, 147, 15.1 tasya pārthivasiṃhasya rājyaṃ dharmeṇa śāsataḥ /
MBh, 5, 147, 24.1 evaṃ vadānyo dharmajñaḥ satyasaṃdhaśca so 'bhavat /
MBh, 5, 149, 1.3 bhrātṝn uvāca dharmātmā samakṣaṃ keśavasya ha //
MBh, 5, 149, 9.3 yaṃ samāśritya dharmajñaṃ svam aṃśam anuyuñjmahe //
MBh, 5, 149, 33.3 sarvaṃ jānāti dharmātmā gatam eṣyacca keśavaḥ //
MBh, 5, 149, 41.3 dharmasya gatam ānṛṇyaṃ na sma vācyā vivakṣatām //
MBh, 5, 151, 6.1 śrutvaitad dharmarājasya dharmārthasahitaṃ vacaḥ /
MBh, 5, 151, 7.1 uktavān asmi yad vākyaṃ dharmārthasahitaṃ hitam /
MBh, 5, 151, 9.1 na sa kāmayate dharmaṃ na sa kāmayate yaśaḥ /
MBh, 5, 153, 7.2 tebhyaḥ śaśaṃsur dharmajñā yāthātathyaṃ pitāmaha //
MBh, 5, 153, 11.2 asaṃhāryaḥ sthito dharme sa naḥ senāpatir bhava //
MBh, 5, 154, 5.1 kim abravīnmahābāhuḥ sarvadharmaviśāradaḥ /
MBh, 5, 154, 6.2 āpaddharmārthakuśalo mahābuddhir yudhiṣṭhiraḥ /
MBh, 5, 156, 7.2 kṣatradharmaḥ kila raṇe tanutyāgo 'bhipūjitaḥ //
MBh, 5, 158, 26.1 na tu paryāyadharmeṇa siddhiṃ prāpnoti bhūyasīm /
MBh, 5, 160, 18.1 nṛśaṃsatāyāstaikṣṇyasya dharmavidveṣaṇasya ca /
MBh, 5, 163, 16.2 kṣatradharmaratau vīrau mahat karma kariṣyataḥ //
MBh, 5, 167, 9.1 vayovṛddhāvapi tu tau kṣatradharmaparāyaṇau /
MBh, 5, 168, 10.1 kṣatradharmarato mahyaṃ mataḥ parapuraṃjayaḥ /
MBh, 5, 170, 4.2 diṣṭāntaṃ prāpa dharmātmā samaye puruṣarṣabha //
MBh, 5, 170, 7.1 mayābhiṣikto rājendra yavīyān api dharmataḥ /
MBh, 5, 170, 7.2 vicitravīryo dharmātmā mām eva samudaikṣata //
MBh, 5, 171, 5.1 bhīṣma tvam asi dharmajñaḥ sarvaśāstraviśāradaḥ /
MBh, 5, 171, 9.2 kṛpāṃ kuru mahābāho mayi dharmabhṛtāṃ vara /
MBh, 5, 172, 7.2 nārīṃ viditavijñānaḥ pareṣāṃ dharmam ādiśan /
MBh, 5, 172, 10.2 bhaktānāṃ hi parityāgo na dharmeṣu praśasyate //
MBh, 5, 175, 22.2 na mām arhasi dharmajña paracittāṃ pradāpitum //
MBh, 5, 175, 25.1 visarjitāsmi bhīṣmeṇa dharmaṃ māṃ pratipādaya /
MBh, 5, 176, 9.3 dharmaṃ prati vaco brūyāḥ śṛṇu cedaṃ vaco mama //
MBh, 5, 178, 6.1 vibhraṃśitā tvayā hīyaṃ dharmāvāpteḥ parāvarāt /
MBh, 5, 178, 11.2 kṣatradharmam ahaṃ jahyām iti me vratam āhitam //
MBh, 5, 178, 22.1 na bhayād vāsavasyāpi dharmaṃ jahyāṃ mahādyute /
MBh, 5, 178, 27.3 brahmahatyā na tasya syād iti dharmeṣu niścayaḥ //
MBh, 5, 178, 28.1 kṣatriyāṇāṃ sthito dharme kṣatriyo 'smi tapodhana /
MBh, 5, 178, 29.1 arthe vā yadi vā dharme samartho deśakālavit /
MBh, 5, 179, 31.1 athādṛśyata dharmātmā bhṛguśreṣṭho mahātapāḥ /
MBh, 5, 180, 14.2 guruṇā dharmaśīlena jayam āśāssva me vibho //
MBh, 5, 180, 15.3 dharmo hyeṣa mahābāho viśiṣṭaiḥ saha yudhyatām //
MBh, 5, 180, 17.2 gaccha yudhyasva dharmeṇa prīto 'smi caritena te //
MBh, 5, 180, 23.2 bhūyastu śṛṇu me brahman saṃpadaṃ dharmasaṃgrahe //
MBh, 5, 180, 25.1 prahare kṣatradharmasya yaṃ tvaṃ rāma samāsthitaḥ /
MBh, 5, 180, 38.1 gurur dvijātir dharmātmā yad evaṃ pīḍitaḥ śaraiḥ /
MBh, 5, 182, 2.2 ayojayata dharmātmā divase divase vibhuḥ //
MBh, 5, 186, 11.1 kṣatriyasya tu dharmo 'yaṃ yad yuddhaṃ bhṛgunandana /
MBh, 5, 186, 24.2 netyavocam ahaṃ tāṃśca kṣatradharmavyapekṣayā //
MBh, 5, 186, 26.2 tyajeyaṃ śāśvataṃ dharmam iti me niścitā matiḥ //
MBh, 5, 188, 2.2 nirākṛtāsmi bhīṣmeṇa bhraṃśitā patidharmataḥ //
MBh, 5, 191, 19.1 kriyayāhaṃ varārohe vañcitaḥ putradharmataḥ /
MBh, 5, 194, 10.2 māyāyuddhena māyāvī ityetad dharmaniścayaḥ //
MBh, 6, 1, 26.2 dharmāṃśca sthāpayāmāsur yuddhānāṃ bharatarṣabha //
MBh, 6, 2, 14.2 na caiva śakyaṃ saṃyantuṃ yato dharmastato jayaḥ //
MBh, 6, 3, 45.1 kṣatriyāḥ kṣatradharmeṇa vadhyante yadi saṃyuge /
MBh, 6, 4, 6.1 hanyāt sa eva yo hanyāt kuladharmaṃ svakāṃ tanum /
MBh, 6, 4, 8.1 luptaprajñaḥ pareṇāsi dharmaṃ darśaya vai sutān /
MBh, 6, 4, 9.1 yaśo dharmaṃ ca kīrtiṃ ca pālayan svargam āpsyasi /
MBh, 6, 4, 13.1 tvaṃ hi dharmaḥ pavitraṃ ca yaśaḥ kīrtir dhṛtiḥ smṛtiḥ /
MBh, 6, 7, 37.2 āyuṣpramāṇam ārogyaṃ dharmataḥ kāmato 'rthataḥ //
MBh, 6, 10, 70.1 tasyāṃ gṛdhyanti rājānaḥ śūrā dharmārthakovidāḥ /
MBh, 6, 12, 35.2 sarvakāmasamāyuktāḥ śūrā dharmārthaniścitāḥ /
MBh, 6, 12, 35.3 śūdrāstu mandage nityaṃ puruṣā dharmaśīlinaḥ //
MBh, 6, 12, 36.2 svadharmeṇaiva dharmaṃ ca te rakṣanti parasparam //
MBh, 6, 13, 28.2 uktā janapadā yeṣu dharmaścaikaḥ pradṛśyate //
MBh, 6, 15, 40.1 prajñāparāyaṇaṃ tajjñaṃ saddharmanirataṃ śucim /
MBh, 6, 15, 42.1 dharmād adharmo balavān samprāpta iti me matiḥ /
MBh, 6, 15, 60.1 dāruṇaḥ kṣatradharmo 'yam ṛṣibhiḥ saṃpradarśitaḥ /
MBh, 6, 15, 61.2 kṣatradharme sthitāḥ pārthā nāparādhyanti putrakāḥ //
MBh, 6, 17, 7.1 sarvadharmaviśeṣajñaḥ pitā devavratastava /
MBh, 6, 17, 11.2 yad ājau nidhanaṃ yāti so 'sya dharmaḥ sanātanaḥ //
MBh, 6, 19, 3.3 abhyabhāṣata dharmātmā dharmarājo dhanaṃjayam //
MBh, 6, 21, 10.2 yathā satyānṛśaṃsyābhyāṃ dharmeṇaivodyamena ca //
MBh, 6, 21, 11.2 yudhyadhvam anahaṃkārā yato dharmastato jayaḥ //
MBh, 6, BhaGī 1, 1.2 dharmakṣetre kurukṣetre samavetā yuyutsavaḥ /
MBh, 6, BhaGī 1, 40.1 kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ /
MBh, 6, BhaGī 1, 40.2 dharme naṣṭe kulaṃ kṛtsnamadharmo 'bhibhavatyuta //
MBh, 6, BhaGī 1, 43.2 utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ //
MBh, 6, BhaGī 1, 43.2 utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ //
MBh, 6, BhaGī 1, 44.1 utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana /
MBh, 6, BhaGī 2, 7.1 kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ /
MBh, 6, BhaGī 2, 40.2 svalpamapyasya dharmasya trāyate mahato bhayāt //
MBh, 6, BhaGī 3, 35.1 śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt /
MBh, 6, BhaGī 3, 35.2 svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ //
MBh, 6, BhaGī 4, 7.1 yadā yadā hi dharmasya glānirbhavati bhārata /
MBh, 6, BhaGī 4, 8.2 dharmasaṃsthāpanārthāya sambhavāmi yuge yuge //
MBh, 6, BhaGī 7, 11.2 dharmāviruddho bhūteṣu kāmo 'smi bharatarṣabha //
MBh, 6, BhaGī 9, 3.1 aśraddadhānāḥ puruṣā dharmasyāsya paraṃtapa /
MBh, 6, BhaGī 9, 21.2 evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante //
MBh, 6, BhaGī 9, 31.1 kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati /
MBh, 6, BhaGī 11, 18.2 tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me //
MBh, 6, BhaGī 14, 27.2 śāśvatasya ca dharmasya sukhasyaikāntikasya ca //
MBh, 6, BhaGī 18, 31.1 yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca /
MBh, 6, BhaGī 18, 32.1 adharmaṃ dharmamiti yā manyate tamasāvṛtā /
MBh, 6, BhaGī 18, 34.1 yayā tu dharmakāmārthāndhṛtyā dhārayate 'rjuna /
MBh, 6, BhaGī 18, 47.1 śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt /
MBh, 6, BhaGī 18, 66.1 sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja /
MBh, 6, 41, 55.1 yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ /
MBh, 6, 46, 17.2 kevalaṃ bāhuvīryeṇa kṣatradharmam anusmaran //
MBh, 6, 48, 37.3 dhik kṣatradharmam ityuktvā yayau pārtharathaṃ prati //
MBh, 6, 48, 60.2 dharme sthitasya hi yathā na kaścid vṛjinaṃ kvacit //
MBh, 6, 55, 4.1 sarvadharmaviśeṣajñaḥ pitā devavratastava /
MBh, 6, 55, 79.1 kva kṣatriyā yāsyatha naiṣa dharmaḥ satāṃ purastāt kathitaḥ purāṇaiḥ /
MBh, 6, 55, 79.2 mā svāṃ pratijñāṃ jahata pravīrāḥ svaṃ vīradharmaṃ paripālayadhvam //
MBh, 6, 61, 15.2 dharmeṇa sarvakāryāṇi kīrtitānīti bhārata /
MBh, 6, 61, 16.1 na te yuddhānnivartante dharmopetā mahābalāḥ /
MBh, 6, 61, 16.2 śriyā paramayā yuktā yato dharmastato jayaḥ /
MBh, 6, 61, 36.2 purāṇagītaṃ dharmajña tacchṛṇuṣva yathātatham //
MBh, 6, 61, 41.2 jagāda jagataḥ sraṣṭā paraṃ paramadharmavit //
MBh, 6, 61, 49.2 kṛtakārya kṛtaprajña dharmajña vijayājaya //
MBh, 6, 61, 55.1 balaṃ tapaśca satyaṃ ca dharmaḥ kāmātmajaḥ prabho /
MBh, 6, 61, 63.1 dharmasaṃsthāpanārthāya daiteyānāṃ vadhāya ca /
MBh, 6, 61, 68.2 dharmaṃ sthāpya yaśaḥ prāpya yogaṃ prāpsyasi tattvataḥ //
MBh, 6, 62, 34.2 yataḥ kṛṣṇastato dharmo yato dharmastato jayaḥ //
MBh, 6, 62, 34.2 yataḥ kṛṣṇastato dharmo yato dharmastato jayaḥ //
MBh, 6, 63, 7.1 eṣa dharmaśca dharmajño varadaḥ sarvakāmadaḥ /
MBh, 6, 63, 7.1 eṣa dharmaśca dharmajño varadaḥ sarvakāmadaḥ /
MBh, 6, 64, 9.2 sarvadharmapradhānānāṃ tvaṃ gatir madhusūdana //
MBh, 6, 73, 1.4 yāni tvaṃ dṛṣṭavān rājan dharmasaṃkarakārite //
MBh, 6, 81, 19.2 mithyāpratijño bhava mā nṛvīra rakṣasva dharmaṃ ca kulaṃ yaśaśca //
MBh, 6, 88, 12.1 kṣatradharmaṃ puraskṛtya ātmanaścābhimānitām /
MBh, 6, 91, 12.2 rājadharmaṃ puraskṛtya rājā rājānam ṛcchati //
MBh, 6, 98, 4.3 kṣatradharmaṃ puraskṛtya pārtho vā gurum āhave //
MBh, 6, 102, 34.2 kṣatradharmam anusmṛtya yudhyasva bharatarṣabha //
MBh, 6, 103, 23.2 jīvitasyādya śeṣeṇa cariṣye dharmam uttamam //
MBh, 6, 103, 58.1 kathaṃ jayema dharmajña kathaṃ rājyaṃ labhemahi /
MBh, 6, 103, 90.3 kṣatradharme sthitaḥ pārtha kathaṃ nainaṃ haniṣyasi //
MBh, 6, 103, 96.1 śāśvato 'yaṃ sthito dharmaḥ kṣatriyāṇāṃ dhanaṃjaya /
MBh, 6, 105, 1.3 pāñcālyaḥ samare kruddho dharmātmānaṃ yatavratam //
MBh, 6, 108, 40.2 kṣatradharmaṃ puraskṛtya tatastvā viniyujmahe //
MBh, 6, 111, 10.2 niravidyata dharmātmā jīvitena paraṃtapaḥ //
MBh, 6, 112, 103.1 bhīṣmo vaḥ samare sarvān palayiṣyati dharmavit /
MBh, 6, 115, 30.2 abhyabhāṣata dharmātmā bhīṣmaḥ śāṃtanavastadā //
MBh, 6, 115, 40.2 kṣatradharmasya vettā ca buddhisattvaguṇānvitaḥ //
MBh, 6, 115, 43.1 abhiprāye tu vidite dharmātmā savyasācinā /
MBh, 6, 115, 43.2 atuṣyad bharataśreṣṭho bhīṣmo dharmārthatattvavit //
MBh, 6, 115, 46.1 evam etanmahābāho dharmeṣu pariniṣṭhitam /
MBh, 6, 115, 53.2 kṣatradharmapraśastāṃ hi prāpto 'smi paramāṃ gatim //
MBh, 6, 115, 54.1 naiṣa dharmo mahīpālāḥ śaratalpagatasya me /
MBh, 6, 115, 56.2 sthitiṃ dharme parāṃ dṛṣṭvā bhīṣmasyāmitatejasaḥ //
MBh, 6, 116, 16.2 abhyabhāṣata dharmātmā bhīṣmaḥ prīto dhanaṃjayam //
MBh, 6, 117, 31.2 kṣatradharmajitāṃl lokān samprāpsyasi na saṃśayaḥ //
MBh, 6, 117, 32.2 dharmo hi yuddhāc chreyo 'nyat kṣatriyasya na vidyate //
MBh, 6, 117, 33.2 na caiva śakitaḥ kartuṃ yato dharmas tato jayaḥ //
MBh, 7, 1, 15.1 vismitāśca prahṛṣṭāśca kṣatradharmaṃ niśāmya te /
MBh, 7, 2, 16.1 yudhiṣṭhiro dhṛtimatidharmatattvavān vṛkodaro gajaśatatulyavikramaḥ /
MBh, 7, 3, 10.2 yatra dharmaparo vṛddhaḥ śete bhuvi bhavān iha //
MBh, 7, 4, 10.2 tavāpi dharmataḥ sarve yathā tasya vayaṃ tathā //
MBh, 7, 5, 26.2 pitṝṇām iva dharmo 'tha ādityānām ivāmburāṭ //
MBh, 7, 10, 49.1 prāptaḥ prakṛtito dharmo nādharmo mānavān prati /
MBh, 7, 11, 26.1 ahaṃ gṛhītvā rājānaṃ satyadharmaparāyaṇam /
MBh, 7, 13, 8.1 sa vīraḥ satyavān prājño dharmanityaḥ sudāruṇaḥ /
MBh, 7, 22, 61.1 suvarṇavarṇā dharmajñam anīkasthaṃ yudhiṣṭhiram /
MBh, 7, 23, 14.1 yo hi dharmaṃ parityajya bhavatyarthaparo naraḥ /
MBh, 7, 24, 15.1 rājānaṃ pāṇḍavaśreṣṭhaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 7, 27, 19.1 vyapetahṛdayatrāsa āpaddharmātigo rathaḥ /
MBh, 7, 27, 29.2 sārohaṃ mṛtyusāt kartuṃ smaran dharmaṃ dhanaṃjayaḥ //
MBh, 7, 31, 38.1 te tvāryadharmasaṃrabdhā durnivāryā durāsadāḥ /
MBh, 7, 32, 22.1 dāruṇaḥ kṣatradharmo 'yaṃ vihito dharmakartṛbhiḥ /
MBh, 7, 32, 22.1 dāruṇaḥ kṣatradharmo 'yaṃ vihito dharmakartṛbhiḥ /
MBh, 7, 33, 3.1 satyadharmaparo dātā viprapūjādibhir guṇaiḥ /
MBh, 7, 39, 16.1 dharmamārutaśakrāṇām aśvinoḥ pratimāstathā /
MBh, 7, 45, 2.2 kiṃtu nātyadbhutaṃ teṣāṃ yeṣāṃ dharmo vyapāśrayaḥ //
MBh, 7, 48, 21.2 eko 'yaṃ nihataḥ śete naiṣa dharmo mato hi naḥ //
MBh, 7, 50, 63.2 vihitā dharmaśāstrajñair gatir gatimatāṃ vara //
MBh, 7, 50, 67.2 dharmakṛdbhiḥ kṛto dharmaḥ kṣatriyāṇāṃ raṇe kṣayaḥ //
MBh, 7, 50, 67.2 dharmakṛdbhiḥ kṛto dharmaḥ kṣatriyāṇāṃ raṇe kṣayaḥ //
MBh, 7, 51, 14.2 tataḥ paramadharmātmā diṣṭāntam upajagmivān //
MBh, 7, 51, 36.1 dharmād apetā ye cānye mayā nātrānukīrtitāḥ /
MBh, 7, 52, 32.2 kṣatradharmāśritāḥ śūrāḥ kṣatriyāḥ prāpnuvanti tān //
MBh, 7, 54, 21.1 kṣatradharmaṃ puraskṛtya gataḥ śūraḥ satāṃ gatim /
MBh, 7, 55, 27.1 vratināṃ dharmaśīlānāṃ guruśuśrūṣiṇām api /
MBh, 7, 57, 3.2 nālopayata dharmātmā bhaktyā premṇā ca sarvadā //
MBh, 7, 57, 23.1 udīcyāṃ diśi dharmātmā so 'paśyacchvetaparvatam /
MBh, 7, 57, 39.2 pārthena saha dharmātmā gṛṇan brahma sanātanam //
MBh, 7, 61, 30.1 dharmāpekṣo naro nityaṃ sarvatra labhate sukham /
MBh, 7, 61, 32.1 niyujyamānāḥ sthāsyanti pāṇḍavā dharmavartmani /
MBh, 7, 61, 35.2 kṛṣṇo na dharmaṃ saṃjahyāt sarve te ca tvadanvayāḥ //
MBh, 7, 61, 36.1 mayāpi coktāste vīrā vacanaṃ dharmasaṃhitam /
MBh, 7, 61, 36.2 nānyathā prakariṣyanti dharmātmāno hi pāṇḍavāḥ //
MBh, 7, 62, 8.2 vartethā yadi dharmeṇa na tvāṃ vyasanam āvrajet //
MBh, 7, 62, 9.1 tvaṃ tu prājñatamo loke hitvā dharmaṃ sanātanam /
MBh, 7, 62, 12.1 vyajānata yadā tu tvāṃ rājadharmād adhaścyutam /
MBh, 7, 62, 15.2 tataścābhyadhikaṃ bhūyaḥ pāṇḍavair dharmacāribhiḥ //
MBh, 7, 62, 22.2 kṣatradharmarataiḥ śūraistāvat kurvanti kauravāḥ //
MBh, 7, 66, 10.2 kṣatradharmaṃ samāsthāya navabhiḥ sāyakaiḥ punaḥ //
MBh, 7, 75, 6.2 na cāvyathata dharmātmā vāsaviḥ paravīrahā //
MBh, 7, 81, 21.2 avārayata dharmātmā darśayan pāṇilāghavam //
MBh, 7, 85, 41.1 yaḥ sa dharmaḥ purā dṛṣṭaḥ sadbhiḥ śaineya śāśvataḥ /
MBh, 7, 85, 50.1 evaṃ tvām api dharmātman prayāce 'haṃ kṛtāñjaliḥ /
MBh, 7, 85, 97.1 tavārjuno gurustāta dharmātmā śinipuṃgava /
MBh, 7, 87, 72.2 pariṣvajiṣye rājānaṃ dharmātmānaṃ na saṃśayaḥ //
MBh, 7, 90, 2.2 dvaidhībhāvaṃ tathā dharme pāṇḍaveṣu ca matsaram /
MBh, 7, 101, 56.1 dharmo yuddhaṃ kṣatriyasya brāhmaṇasya paraṃ tapaḥ /
MBh, 7, 102, 41.3 vacanaṃ mama dharmajña jyeṣṭho bhrātā bhavāmi te //
MBh, 7, 103, 32.1 hṛdgataṃ manasā prāha dhyātvā dharmabhṛtāṃ varaḥ /
MBh, 7, 107, 16.2 niravidyata dharmātmā jīvitena vṛkodaraḥ //
MBh, 7, 108, 12.2 dharme sthitā mahātmāno nikṛtāḥ pāṇḍunandanāḥ //
MBh, 7, 118, 7.1 nanu nāma svadharmajñastvaṃ loke 'bhyadhikaḥ paraiḥ /
MBh, 7, 118, 12.2 kṣatradharmād apakrāntaḥ suvṛttaścaritavrataḥ //
MBh, 7, 118, 24.2 na hi dharmam avijñāya yuktaṃ garhayituṃ param //
MBh, 7, 118, 25.2 yad ahaṃ bāhum achaitsaṃ na sa dharmo vigarhitaḥ //
MBh, 7, 118, 42.3 dharmavādair adharmiṣṭhā dharmakañcukam āsthitāḥ //
MBh, 7, 118, 42.3 dharmavādair adharmiṣṭhā dharmakañcukam āsthitāḥ //
MBh, 7, 118, 43.2 yuṣmābhir nihato yuddhe tadā dharmaḥ kva vo gataḥ //
MBh, 7, 118, 52.2 ākrāmad ūrdhvaṃ varado varārho vyāvṛtya dharmeṇa pareṇa rodasī //
MBh, 7, 122, 19.2 pratyasto bahubhir bāṇair daśadharmagatena vai //
MBh, 7, 123, 11.2 yuddhadharmaṃ vijānan vai yudhyantam apalāyinam /
MBh, 7, 124, 26.2 rājadharmapare nityaṃ tvayi kruddhe yudhiṣṭhira //
MBh, 7, 125, 16.1 mama lubdhasya pāpasya tathā dharmāpacāyinaḥ /
MBh, 7, 126, 14.2 anarhatīṃ kule jātāṃ sarvadharmānucāriṇīm //
MBh, 7, 126, 17.1 putrāṇām iva caiteṣāṃ dharmam ācaratāṃ sadā /
MBh, 7, 126, 35.1 dharmārthakāmakuśalo dharmārthāvapyapīḍayan /
MBh, 7, 126, 35.1 dharmārthakāmakuśalo dharmārthāvapyapīḍayan /
MBh, 7, 126, 35.2 dharmapradhānaḥ kāryāṇi kuryāśceti punaḥ punaḥ //
MBh, 7, 131, 2.1 kṣatradharmaḥ purā dṛṣṭo yastu devair mahātmabhiḥ /
MBh, 7, 131, 2.2 taṃ tvaṃ sātvata saṃtyajya dasyudharme kathaṃ rataḥ //
MBh, 7, 131, 3.2 kṣatradharmarataḥ prājñaḥ kathaṃ nu prahared raṇe //
MBh, 7, 131, 112.2 ayodhayata dharmātmā drauṇir akliṣṭakarmakṛt //
MBh, 7, 132, 31.3 jighāṃsur dharmatanayaṃ tava putrahite rataḥ //
MBh, 7, 133, 34.2 nityaṃ dharmarataścaiva kṛtāstraśca viśeṣataḥ /
MBh, 7, 133, 35.2 guruvṛttiratāḥ prājñā dharmanityā yaśasvinaḥ //
MBh, 7, 133, 56.2 dharmajñā yuddhakuśalā hanyur yuddhe surān api //
MBh, 7, 135, 33.1 yo hi brāhmaṇyam utsṛjya kṣatradharmarato dvijaḥ /
MBh, 7, 143, 37.1 virathaḥ sa tu dharmātmā dhanuṣpāṇir avasthitaḥ /
MBh, 7, 148, 59.2 sarvān eva vadhiṣyāmi rākṣasaṃ dharmam āsthitaḥ //
MBh, 7, 156, 27.1 dharmasya loptā pāpātmā tasmād eṣa nipātitaḥ /
MBh, 7, 156, 28.1 ye hi dharmasya loptāro vadhyāste mama pāṇḍava /
MBh, 7, 156, 28.2 dharmasaṃsthāpanārthaṃ hi pratijñaiṣā mamāvyayā //
MBh, 7, 156, 29.1 brahma satyaṃ damaḥ śaucaṃ dharmo hrīḥ śrīr dhṛtiḥ kṣamā /
MBh, 7, 158, 26.1 viditā te mahābāho dharmāṇāṃ paramā gatiḥ /
MBh, 7, 158, 61.1 nityaṃ ca puruṣavyāghra dharmam eva vicintaya /
MBh, 7, 158, 62.1 sevethāḥ paramaprīto yato dharmastato jayaḥ /
MBh, 7, 159, 26.1 tad vacaḥ sarvadharmajñā dhārmikasya niśamya te /
MBh, 7, 159, 32.2 dharmastvayi mahābāho dayā bhūteṣu cānagha //
MBh, 7, 160, 30.1 eṣa te mātulaḥ prājñaḥ kṣatradharmam anuvrataḥ /
MBh, 7, 160, 35.2 kṣatradharmam avekṣasva ślāghyastava vadho jayāt //
MBh, 7, 161, 9.1 satyaśrīdharmayaśasāṃ vīryeṇānṛṇyam āpnuhi /
MBh, 7, 164, 10.2 dharmayuddham ayudhyanta prekṣanto gatim uttamām //
MBh, 7, 164, 51.1 kṣatradharmaṃ puraskṛtya sarva eva gatajvarāḥ /
MBh, 7, 164, 65.2 na cainam arjuno jātu pratiyudhyeta dharmavit //
MBh, 7, 164, 68.1 āsthīyatāṃ jaye yogo dharmam utsṛjya pāṇḍava /
MBh, 7, 164, 91.1 vedavedāṅgaviduṣaḥ satyadharmaparasya ca /
MBh, 7, 164, 97.2 droṇaṃ jñātvā dharmarājaṃ govindo vyathito 'bravīt //
MBh, 7, 165, 29.1 ahiṃsā sarvabhūteṣu dharmaṃ jyāyastaraṃ viduḥ /
MBh, 7, 165, 33.2 sarvāṇyastrāṇi dharmātmā hātukāmo 'bhyabhāṣata /
MBh, 7, 165, 66.2 kṣatradharmaṃ samutsṛjya palāyanaparāyaṇāḥ //
MBh, 7, 165, 110.1 te yūyaṃ dharmam utsṛjya jayaṃ rakṣata pāṇḍavāḥ /
MBh, 7, 165, 122.2 jīvantam ānayācāryaṃ mā vadhīr iti dharmavit //
MBh, 7, 166, 19.2 dharmadhvajavatā pāpaṃ kṛtaṃ tad viditaṃ mama /
MBh, 7, 166, 23.1 yat tu dharmapravṛttaḥ san keśagrahaṇam āptavān /
MBh, 7, 167, 33.2 dharmajñena satā nāma so 'dharmaḥ sumahān kṛtaḥ //
MBh, 7, 167, 34.1 sarvadharmopapanno 'yaṃ mama śiṣyaśca pāṇḍavaḥ /
MBh, 7, 167, 37.2 śāśvataṃ dharmam utsṛjya guruḥ śiṣyeṇa ghātitaḥ //
MBh, 7, 167, 43.1 piteva nityaṃ sauhārdāt piteva sa hi dharmataḥ /
MBh, 7, 168, 3.1 munir yathāraṇyagato bhāṣase dharmasaṃhitam /
MBh, 7, 168, 4.2 kṣatriyaḥ kṣitim āpnoti kṣipraṃ dharmaṃ yaśaḥ śriyam //
MBh, 7, 168, 6.2 na cātivartase dharmaṃ velām iva mahodadhiḥ //
MBh, 7, 168, 7.2 amarṣaṃ pṛṣṭhataḥ kṛtvā dharmam evābhikāṅkṣase //
MBh, 7, 168, 9.1 yat tu dharmapravṛttasya hṛtaṃ rājyam adharmataḥ /
MBh, 7, 168, 11.2 kṣatradharmaprasaktena sarvam etad anuṣṭhitam //
MBh, 7, 168, 24.1 apakrāntaḥ svadharmācca kṣatradharmam upāśritaḥ /
MBh, 7, 168, 31.1 vidharmiṇaṃ dharmavidbhiḥ proktaṃ teṣāṃ viṣopamam /
MBh, 7, 168, 31.2 jānan dharmārthatattvajñaḥ kim arjuna vigarhase //
MBh, 7, 168, 36.2 kṣatriyasya hyayaṃ dharmo hanyāddhanyeta vā punaḥ //
MBh, 7, 168, 37.1 sa śatrur nihataḥ saṃkhye mayā dharmeṇa pāṇḍava /
MBh, 7, 168, 38.1 pitāmahaṃ raṇe hatvā manyase dharmam ātmanaḥ /
MBh, 7, 168, 38.2 mayā śatrau hate kasmāt pāpe dharmaṃ na manyase //
MBh, 7, 169, 13.2 nigṛhya keśeṣu vadhaṃ guror dharmātmanaḥ sataḥ //
MBh, 7, 169, 18.1 pāñcālāścalitā dharmāt kṣudrā mitragurudruhaḥ /
MBh, 7, 169, 34.1 na caiva mūrkha dharmeṇa kevalenaiva śakyate /
MBh, 7, 169, 37.3 bhūriśravā hyadharmeṇa tvayā dharmavidā hataḥ //
MBh, 7, 169, 38.2 rakṣamāṇair jayaṃ vīrair dharmajñair api sātvata //
MBh, 7, 169, 39.1 durjñeyaḥ paramo dharmastathādharmaḥ sudurvidaḥ /
MBh, 7, 169, 52.1 sa evaṃ sarvadharmajño mitradharmam anusmaran /
MBh, 7, 169, 52.1 sa evaṃ sarvadharmajño mitradharmam anusmaran /
MBh, 7, 170, 5.1 yasmād yudhyantam ācāryaṃ dharmakañcukam āsthitaḥ /
MBh, 7, 170, 27.1 vāsudevo 'pi dharmātmā kariṣyatyātmanaḥ kṣamam /
MBh, 7, 172, 51.2 ajāyata ca kāryārthaṃ putro dharmasya viśvakṛt //
MBh, 7, 172, 62.2 sa tanniṣṭhastapasā dharmam īḍyaṃ tadbhaktyā vai viśvarūpaṃ dadarśa /
MBh, 8, 4, 15.2 devarājasya dharmātmā priyo bahumataḥ sakhā //
MBh, 8, 4, 16.1 bhagadatto mahīpālaḥ kṣatradharmarataḥ sadā /
MBh, 8, 4, 64.1 taṃ kṛtaṃ virathaṃ vīraṃ kṣatradharme vyavasthitam /
MBh, 8, 5, 70.2 kṛpayā virathaṃ kṛtvā nāhanad dharmavittayā //
MBh, 8, 20, 11.1 tato duryodhano rājā dharmaśīlasya māriṣa /
MBh, 8, 22, 43.2 samyag dharmānuraktasya siddhir ātmavato yathā //
MBh, 8, 23, 46.2 tad eva kuru dharmajña madarthaṃ yad yad ucyase //
MBh, 8, 24, 37.2 ṛṣibhiḥ saha dharmajñā bhavaṃ sarvātmanā gatāḥ //
MBh, 8, 24, 70.2 dharmārthakāmasaṃyuktaṃ triveṇuṃ cāpi bandhuram /
MBh, 8, 24, 88.2 nityaṃ trātā ca hantā ca dharmādharmāśritāñ janān //
MBh, 8, 24, 129.2 pitur mama sakāśe yaṃ brāhmaṇaḥ prāha dharmavit //
MBh, 8, 27, 78.2 kāmapralāpino 'nyonyaṃ teṣu dharmaḥ kathaṃ bhavet //
MBh, 8, 27, 85.3 tāsāṃ putraḥ kathaṃ dharmaṃ madrako vaktum arhati //
MBh, 8, 27, 86.3 tvaṃ putras tādṛśīnāṃ hi dharmaṃ vaktum ihecchasi //
MBh, 8, 27, 91.1 madrakāḥ sindhusauvīrā dharmaṃ vidyuḥ kathaṃ tv iha /
MBh, 8, 27, 91.2 pāpadeśodbhavā mlecchā dharmāṇām avicakṣaṇāḥ //
MBh, 8, 27, 92.1 eṣa mukhyatamo dharmaḥ kṣatriyasyeti naḥ śrutam /
MBh, 8, 27, 96.2 saṃgrāmād vimukhaḥ kartuṃ dharmajña iva nāstikaiḥ //
MBh, 8, 28, 10.2 rājño dharmapradhānasya rāṣṭre vasati nirbhayaḥ //
MBh, 8, 29, 38.2 tasmād dharmābhirakṣārthaṃ nānṛtaṃ vaktum utsahe //
MBh, 8, 30, 11.2 tān dharmabāhyān aśucīn bāhlīkān parivarjayet //
MBh, 8, 30, 36.1 āraṭṭā nāma te deśā naṣṭadharmān na tān vrajet /
MBh, 8, 30, 37.2 teṣāṃ pranaṣṭadharmāṇāṃ bāhlīkānām iti śrutiḥ //
MBh, 8, 30, 50.2 dṛṣṭāś ca bahavo deśā nānādharmasamākulāḥ //
MBh, 8, 30, 51.1 na ca kenaca dharmeṇa virudhyante prajā imāḥ /
MBh, 8, 30, 51.2 sarve hi te 'bruvan dharmaṃ yathoktaṃ vedapāragaiḥ //
MBh, 8, 30, 52.1 aṭatā tu sadā deśān nānādharmasamākulān /
MBh, 8, 30, 56.1 etan mayā śrutaṃ tatra dharmasaṃkarakārakam /
MBh, 8, 30, 61.1 cedayaś ca mahābhāgā dharmaṃ jānanti śāśvatam /
MBh, 8, 30, 62.2 dharmaṃ purāṇam upajīvanti santo madrān ṛte pañcanadāṃś ca jihmān //
MBh, 8, 30, 63.1 evaṃ vidvan dharmakathāṃś ca rājaṃs tūṣṇīṃbhūto jaḍavacchalya bhūyāḥ /
MBh, 8, 30, 65.1 pūjyamāne purā dharme sarvadeśeṣu śāśvate /
MBh, 8, 30, 65.2 dharmaṃ pāñcanadaṃ dṛṣṭvā dhig ity āha pitāmahaḥ //
MBh, 8, 30, 66.2 iti pāñcanadaṃ dharmam avamene pitāmahaḥ /
MBh, 8, 30, 73.1 brāhmaṃ pāñcālāḥ kauraveyāḥ svadharmaḥ satyaṃ matsyāḥ śūrasenāś ca yajñaḥ /
MBh, 8, 30, 74.2 yeṣāṃ dharmas tān prati nāsty adharma āraṭṭakān pāñcanadān dhig astu //
MBh, 8, 30, 75.1 ā pāñcālebhyaḥ kuravo naimiṣāś ca matsyāś caivāpy atha jānanti dharmam /
MBh, 8, 30, 75.2 kaliṅgakāś cāṅgakā māgadhāś ca śiṣṭān dharmān upajīvanti vṛddhāḥ //
MBh, 8, 31, 64.1 eṣa dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 33, 37.1 kathaṃ nāma kule jātaḥ kṣatradharme vyavasthitaḥ /
MBh, 8, 33, 38.1 na bhavān kṣatradharmeṣu kuśalo 'sīti me matiḥ /
MBh, 8, 34, 6.2 enaṃ rakṣata rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 8, 43, 45.2 kṛtāgasaṃ ca rādheyaṃ dharmātmani yudhiṣṭhire //
MBh, 8, 47, 1.2 tad dharmaśīlasya vaco niśamya rājñaḥ kruddhasyādhirathau mahātmā /
MBh, 8, 49, 11.1 tasmād enaṃ vadhiṣyāmi rājānaṃ dharmabhīrukam /
MBh, 8, 49, 14.4 na hi dharmavibhāgajñaḥ kuryād evaṃ dhanaṃjaya //
MBh, 8, 49, 16.1 anusṛtya tu ye dharmaṃ kavayaḥ samupasthitāḥ /
MBh, 8, 49, 19.1 avijñānād bhavān yac ca dharmaṃ rakṣati dharmavit /
MBh, 8, 49, 19.1 avijñānād bhavān yac ca dharmaṃ rakṣati dharmavit /
MBh, 8, 49, 21.1 sa kathaṃ bhrātaraṃ jyeṣṭhaṃ rājānaṃ dharmakovidam /
MBh, 8, 49, 24.1 sa guruṃ pārtha kasmāt tvaṃ hanyā dharmam anusmaran /
MBh, 8, 49, 24.2 asaṃpradhārya dharmāṇāṃ gatiṃ sūkṣmāṃ duranvayām //
MBh, 8, 49, 25.1 idaṃ dharmarahasyaṃ ca vakṣyāmi bharatarṣabha /
MBh, 8, 49, 25.2 yad brūyāt tava bhīṣmo vā dharmajño vā yudhiṣṭhiraḥ //
MBh, 8, 49, 30.2 satyānṛte viniścitya tato bhavati dharmavit //
MBh, 8, 49, 32.1 kim āścaryaṃ punar mūḍho dharmakāmo 'py apaṇḍitaḥ /
MBh, 8, 49, 40.2 tato balākaḥ svaragād evaṃ dharmaḥ sudurvidaḥ //
MBh, 8, 49, 46.2 gataḥ sukaṣṭaṃ narakaṃ sūkṣmadharmeṣv akovidaḥ /
MBh, 8, 49, 46.3 aprabhūtaśruto mūḍho dharmāṇām avibhāgavit //
MBh, 8, 49, 48.2 śrutir dharma iti hy eke vadanti bahavo janāḥ //
MBh, 8, 49, 49.2 prabhavārthāya bhūtānāṃ dharmapravacanaṃ kṛtam //
MBh, 8, 49, 50.1 dhāraṇād dharmam ity āhur dharmo dhārayati prajāḥ /
MBh, 8, 49, 50.1 dhāraṇād dharmam ity āhur dharmo dhārayati prajāḥ /
MBh, 8, 49, 50.2 yaḥ syād dhāraṇasaṃyuktaḥ sa dharma iti niścayaḥ //
MBh, 8, 49, 53.3 adharmaṃ nātra paśyanti dharmatattvārthadarśinaḥ //
MBh, 8, 49, 55.3 tasmād dharmārtham anṛtam uktvā nānṛtavāg bhavet //
MBh, 8, 49, 59.2 tasmād bhavān paraṃ dharmaṃ veda sarvaṃ yathātatham //
MBh, 8, 49, 63.2 sā ca pratijñā mama lokaprabuddhā bhavet satyā dharmabhṛtāṃ variṣṭha /
MBh, 8, 49, 91.1 niśamya tat pārthavaco 'bravīd idaṃ dhanaṃjayaṃ dharmabhṛtāṃ variṣṭhaḥ /
MBh, 8, 49, 92.2 yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭhaṃ śṛṇuṣva rājann iti śakrasūnuḥ //
MBh, 8, 49, 98.1 ity evam uktvā punar āha pārtho yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham /
MBh, 8, 50, 2.3 asinā tīkṣṇadhāreṇa hanyā dharme vyavasthitam //
MBh, 8, 50, 3.3 evaṃ sudurvido dharmo mandaprajñair viśeṣataḥ //
MBh, 8, 50, 4.1 sa bhavān dharmabhīrutvād dhruvam aiṣyan mahattamaḥ /
MBh, 8, 50, 5.1 sa tvaṃ dharmabhṛtāṃ śreṣṭhaṃ rājānaṃ dharmasaṃhitam /
MBh, 8, 50, 5.1 sa tvaṃ dharmabhṛtāṃ śreṣṭhaṃ rājānaṃ dharmasaṃhitam /
MBh, 8, 50, 10.2 kṣamasva rājan yat proktaṃ dharmakāmena bhīruṇā //
MBh, 8, 51, 80.1 ity uktavān adharmajñas tadā paramadurmatiḥ /
MBh, 8, 59, 39.2 dharmam evopalīyante karmavanti hi yāni ca //
MBh, 8, 62, 13.2 kṣatradharmaṃ puraskṛtya pratyudyāhi dhanaṃjayam //
MBh, 8, 66, 43.2 dharmapradhānān abhipāti dharma ity abruvan dharmavidaḥ sadaiva /
MBh, 8, 66, 43.2 dharmapradhānān abhipāti dharma ity abruvan dharmavidaḥ sadaiva /
MBh, 8, 66, 43.2 dharmapradhānān abhipāti dharma ity abruvan dharmavidaḥ sadaiva /
MBh, 8, 66, 43.3 mamāpi nimno 'dya na pāti bhaktān manye na nityaṃ paripāti dharmaḥ //
MBh, 8, 66, 44.2 marmābhighātāc calitaḥ kriyāsu punaḥ punar dharmam agarhad ājau //
MBh, 8, 66, 65.2 smṛtvā dharmopadeśaṃ tvaṃ muhūrtaṃ kṣama pāṇḍava //
MBh, 8, 67, 1.2 athābravīd vāsudevo rathastho rādheya diṣṭyā smarasīha dharmam /
MBh, 8, 67, 2.2 duḥśāsanaḥ śakuniḥ saubalaś ca na te karṇa pratyabhāt tatra dharmaḥ //
MBh, 8, 67, 3.2 akṣajñaḥ śakunir jetā tadā dharmaḥ kva te gataḥ //
MBh, 8, 67, 4.2 sabhāyāṃ prāhasaḥ karṇa kva te dharmas tadā gataḥ //
MBh, 8, 67, 5.2 gāndhārarājam āśritya kva te dharmas tadā gataḥ //
MBh, 8, 67, 15.1 yaśaś ca dharmaś ca jayaś ca māriṣa priyāṇi sarvāṇi ca tena ketunā /
MBh, 8, 69, 21.2 uvāca dharmabhṛt pārtha ubhau tau keśavārjunau //
MBh, 8, 69, 22.2 dharmasaṃsthāpane yuktau purāṇau puruṣottamau //
MBh, 8, 69, 41.4 tathā satyavratā devī gāndhārī dharmadarśinī //
MBh, 9, 2, 57.1 yad abravīnme dharmātmā viduro dīrghadarśivān /
MBh, 9, 3, 10.1 na yuddhadharmācchreyān vai panthā rājendra vidyate /
MBh, 9, 3, 12.1 vadhe caiva paro dharmastathādharmaḥ palāyane /
MBh, 9, 4, 28.2 pitṝṇāṃ gatam ānṛṇyaṃ kṣatradharmasya cobhayoḥ //
MBh, 9, 6, 35.2 kṣatradharmaṃ puraskṛtya jahi madrajaneśvaram //
MBh, 9, 15, 20.1 sādhvimau mātulaṃ yuddhe kṣatradharmapuraskṛtau /
MBh, 9, 15, 22.1 yotsye 'haṃ mātulenādya kṣatradharmeṇa pārthivāḥ /
MBh, 9, 16, 55.1 dharmye dharmātmanā yuddhe nihato dharmasūnunā /
MBh, 9, 18, 25.2 kathaṃ teṣāṃ jayo na syād yeṣāṃ dharmo vyapāśrayaḥ //
MBh, 9, 18, 27.2 yasya nātho hṛṣīkeśaḥ sadā dharmayaśonidhiḥ //
MBh, 9, 18, 60.2 sukhaḥ sāṃgrāmiko mṛtyuḥ kṣatradharmeṇa yudhyatām /
MBh, 9, 18, 61.1 na yuddhadharmācchreyān vai panthāḥ svargasya kauravāḥ /
MBh, 9, 27, 46.2 kṣatradharme sthito bhūtvā yudhyasva puruṣo bhava //
MBh, 9, 28, 26.2 sasmāra vacanaṃ kṣattur dharmaśīlasya dhīmataḥ //
MBh, 9, 28, 90.2 prāptakālam iti jñātvā viduraḥ sarvadharmavit /
MBh, 9, 28, 92.1 etāvad uktvā vacanaṃ viduraḥ sarvadharmavit /
MBh, 9, 29, 5.1 yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ sahito raṇe /
MBh, 9, 30, 22.1 ayuddham avyavasthānaṃ naiṣa dharmaḥ sanātanaḥ /
MBh, 9, 30, 28.1 nedānīṃ jīvite buddhiḥ kāryā dharmacikīrṣayā /
MBh, 9, 30, 28.2 kṣatradharmam apāśritya tvadvidhena suyodhana //
MBh, 9, 30, 32.2 sa tvam uttiṣṭha yudhyasva kṣatradharmeṇa bhārata //
MBh, 9, 30, 34.1 eṣa te prathamo dharmaḥ sṛṣṭo dhātrā mahātmanā /
MBh, 9, 30, 53.2 na hi dharmaḥ smṛto rājan kṣatriyasya pratigrahaḥ //
MBh, 9, 30, 56.1 dharmato yācamānānāṃ śamārthaṃ ca kulasya naḥ /
MBh, 9, 31, 15.1 dharmamūlā satāṃ kīrtir manuṣyāṇāṃ janādhipa /
MBh, 9, 31, 15.2 dharmaṃ caiveha kīrtiṃ ca pālayan prabravīmyaham //
MBh, 9, 31, 22.2 diṣṭyā tvam api jānīṣe kṣatradharmaṃ suyodhana /
MBh, 9, 35, 3.1 tatra dharmaparo hyāsīt tritaḥ sa sumahātapāḥ /
MBh, 9, 35, 9.2 abhavad gautamo nityaṃ pitā dharmarataḥ sadā //
MBh, 9, 36, 29.2 dharmātmā nāgadhanvānaṃ tīrtham āgamad acyutaḥ //
MBh, 9, 36, 62.2 ahiṃsrair dharmaparamair nṛbhir atyantasevitam //
MBh, 9, 37, 8.1 manasā cintitā hyarthā dharmārthakuśalaistadā /
MBh, 9, 37, 38.1 bho bho brāhmaṇa dharmajña kimarthaṃ narinartsi vai /
MBh, 9, 37, 38.3 tapasvino dharmapathe sthitasya dvijasattama //
MBh, 9, 38, 30.1 tatrāplutya sa dharmātmā upaspṛśya halāyudhaḥ /
MBh, 9, 40, 2.2 krodhena mahatāviṣṭo dharmātmā vai pratāpavān //
MBh, 9, 40, 9.1 ṛṣistvatha vacaḥ śrutvā cintayāmāsa dharmavit /
MBh, 9, 40, 25.1 dhṛtarāṣṭro 'pi dharmātmā svasthacetā mahāmanāḥ /
MBh, 9, 40, 35.1 tatastālaketur mahādharmasetur mahātmā kṛtātmā mahādānanityaḥ /
MBh, 9, 41, 10.3 tasya buddhir iyaṃ hyāsīd dharmanityasya bhārata //
MBh, 9, 41, 22.2 uvāca rājan dharmātmā vasiṣṭho dvipadāṃ varaḥ //
MBh, 9, 42, 15.1 vayaṃ hi kṣudhitāścaiva dharmāddhīnāśca śāśvatāt /
MBh, 9, 42, 38.2 avāpya dharmaṃ param āryakarmā jagāma somasya mahat sa tīrtham //
MBh, 9, 44, 15.1 dharmaśca bhagavān devaḥ samājagmur hi saṃgatāḥ /
MBh, 9, 47, 39.1 upasarpasva dharmajñe yathāpūrvam imān ṛṣīn /
MBh, 9, 47, 39.2 prīto 'smi tava dharmajñe tapasā niyamena ca //
MBh, 9, 47, 60.1 srucāvatīti dharmātmā tadarṣigaṇasaṃsadi /
MBh, 9, 48, 22.1 dvaipāyanaśca dharmātmā tatraivāplutya bhārata /
MBh, 9, 49, 1.2 tasminn eva tu dharmātmā vasati sma tapodhanaḥ /
MBh, 9, 49, 1.3 gārhasthyaṃ dharmam āsthāya asito devalaḥ purā //
MBh, 9, 49, 2.1 dharmanityaḥ śucir dānto nyastadaṇḍo mahātapāḥ /
MBh, 9, 49, 4.2 brahmacaryarato nityaṃ sadā dharmaparāyaṇaḥ //
MBh, 9, 49, 7.2 devalo darśayann eva naivāyuñjata dharmataḥ //
MBh, 9, 49, 9.2 upātiṣṭhata dharmajño bhaikṣakāle sa devalam //
MBh, 9, 49, 15.1 gacchann eva sa dharmātmā samudraṃ saritāṃ patim /
MBh, 9, 49, 51.1 tato buddhyā vyagaṇayad devalo dharmayuktayā /
MBh, 9, 49, 52.3 mokṣadharmaṃ samāsthātum iccheyaṃ bhagavann aham //
MBh, 9, 49, 59.2 mokṣe gārhasthyadharme vā kiṃ nu śreyaskaraṃ bhavet //
MBh, 9, 49, 60.2 tyaktvā gārhasthyadharmaṃ sa mokṣadharmam arocayat //
MBh, 9, 49, 60.2 tyaktvā gārhasthyadharmaṃ sa mokṣadharmam arocayat //
MBh, 9, 49, 65.2 avāpya dharmaṃ param āryakarmā jagāma somasya mahat sa tīrtham //
MBh, 9, 50, 2.2 sārasvatasya dharmātmā munestīrthaṃ jagāma ha //
MBh, 9, 50, 45.2 sa tān āha na me dharmo naśyed iti punar munīn //
MBh, 9, 50, 47.2 ṛṣayaścakrire dharmaṃ yo 'nūcānaḥ sa no mahān //
MBh, 9, 50, 48.2 tasmād vedān anuprāpya punar dharmaṃ pracakrire //
MBh, 9, 53, 14.1 snātvā tatrāpi dharmātmā parāṃ tuṣṭim avāpya ca /
MBh, 9, 53, 20.1 tato 'syākathayad rājannāradaḥ sarvadharmavit /
MBh, 9, 57, 4.1 bhīmasenastu dharmeṇa yudhyamāno na jeṣyati /
MBh, 9, 58, 13.2 dṛṣṭvā kṛtaṃ mūrdhani nābhyanandan dharmātmānaḥ somakānāṃ prabarhāḥ //
MBh, 9, 58, 15.1 mā śiro 'sya padā mardīr mā dharmaste 'tyagānmahān /
MBh, 9, 59, 14.1 pratijñāpāraṇaṃ dharmaḥ kṣatriyasyeti vettha ha /
MBh, 9, 59, 17.2 dharmaḥ sucaritaḥ sadbhiḥ saha dvābhyāṃ niyacchati /
MBh, 9, 59, 18.1 dharmārthau dharmakāmau ca kāmārthau cāpyapīḍayan /
MBh, 9, 59, 18.1 dharmārthau dharmakāmau ca kāmārthau cāpyapīḍayan /
MBh, 9, 59, 18.2 dharmārthakāmān yo 'bhyeti so 'tyantaṃ sukham aśnute //
MBh, 9, 59, 19.1 tad idaṃ vyākulaṃ sarvaṃ kṛtaṃ dharmasya pīḍanāt /
MBh, 9, 59, 20.2 aroṣaṇo hi dharmātmā satataṃ dharmavatsalaḥ /
MBh, 9, 59, 20.2 aroṣaṇo hi dharmātmā satataṃ dharmavatsalaḥ /
MBh, 9, 59, 22.2 dharmacchalam api śrutvā keśavāt sa viśāṃ pate /
MBh, 9, 59, 23.1 hatvādharmeṇa rājānaṃ dharmātmānaṃ suyodhanam /
MBh, 9, 59, 24.1 duryodhano 'pi dharmātmā gatiṃ yāsyati śāśvatīm /
MBh, 9, 59, 30.2 upaprekṣasi kasmāt tvaṃ dharmajñaḥ sannarādhipa //
MBh, 9, 59, 34.2 labhatāṃ pāṇḍavaḥ kāmaṃ dharme 'dharme 'pi vā kṛte //
MBh, 9, 60, 13.1 ye viprakurvan rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 9, 60, 44.1 anakṣajñaṃ ca dharmajñaṃ saubalenākṣavedinā /
MBh, 9, 60, 58.2 na śakyā dharmato hantuṃ lokapālair api svayam //
MBh, 9, 60, 59.2 na śakyo dharmato hantuṃ kālenāpīha daṇḍinā //
MBh, 9, 61, 30.2 yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ /
MBh, 9, 62, 40.1 bhrātṛbhiḥ samayaṃ kṛtvā kṣāntavān dharmavatsalaḥ /
MBh, 9, 62, 47.2 dharmato nyāyataścaiva snehataśca paraṃtapa //
MBh, 9, 62, 57.2 dharmārthasahitaṃ vākyam ubhayoḥ pakṣayor hitam /
MBh, 9, 62, 58.2 śṛṇu mūḍha vaco mahyaṃ yato dharmastato jayaḥ //
MBh, 9, 62, 72.1 vāsudevo 'pi dharmātmā kṛtakṛtyo jagāma ha /
MBh, 9, 63, 17.1 abhijñau kṣatradharmasya mama mātā pitā ca me /
MBh, 9, 63, 27.2 evaṃ vyutkrāntadharmeṇa vyutkramya samayaṃ hataḥ //
MBh, 9, 64, 24.1 īdṛśo martyadharmo 'yaṃ dhātrā nirdiṣṭa ucyate /
MBh, 9, 64, 30.2 tena na cyāvitaś cāhaṃ kṣatradharmāt svanuṣṭhitāt //
MBh, 9, 64, 37.2 iṣṭāpūrtena dānena dharmeṇa sukṛtena ca //
MBh, 9, 64, 45.2 vartatā kṣatradharmeṇa hy evaṃ dharmavido viduḥ //
MBh, 9, 64, 45.2 vartatā kṣatradharmeṇa hy evaṃ dharmavido viduḥ //
MBh, 10, 1, 48.2 kartavyaṃ tanmanuṣyeṇa kṣatradharmeṇa vartatā //
MBh, 10, 1, 50.1 asminn arthe purā gītau śrūyete dharmacintakaiḥ /
MBh, 10, 3, 1.2 kṛpasya vacanaṃ śrutvā dharmārthasahitaṃ śubham /
MBh, 10, 3, 21.2 mandabhāgyatayāsmyetaṃ kṣatradharmam anuṣṭhitaḥ //
MBh, 10, 3, 22.1 kṣatradharmaṃ viditvāhaṃ yadi brāhmaṇyasaṃśritam /
MBh, 10, 3, 24.1 so 'ham adya yathākāmaṃ kṣatradharmam upāsya tam /
MBh, 10, 5, 1.3 nālaṃ vedayituṃ kṛtsnau dharmārthāviti me matiḥ //
MBh, 10, 5, 2.2 na ca kiṃcana jānāti so 'pi dharmārthaniścayam //
MBh, 10, 5, 9.1 na vadhaḥ pūjyate loke suptānām iha dharmataḥ /
MBh, 10, 9, 13.2 śayānāṃ śayane dharme bhāryāṃ prītimatīm iva //
MBh, 10, 9, 22.1 kathaṃ tvāṃ sarvadharmajñaṃ kṣudraḥ pāpo vṛkodaraḥ /
MBh, 10, 9, 23.1 dharmayuddhe hyadharmeṇa samāhūyaujasā mṛdhe /
MBh, 10, 9, 30.2 dharmajñamāninau yau tvāṃ vadhyamānam upekṣatām //
MBh, 10, 9, 32.2 prayāto 'bhimukhaḥ śatrūn dharmeṇa puruṣarṣabha //
MBh, 10, 10, 6.2 muktaḥ kathaṃcid dharmātman vyagrasya kṛtavarmaṇaḥ //
MBh, 10, 10, 27.1 mādrīsutastat parigṛhya vākyaṃ dharmeṇa dharmapratimasya rājñaḥ /
MBh, 10, 10, 27.1 mādrīsutastat parigṛhya vākyaṃ dharmeṇa dharmapratimasya rājñaḥ /
MBh, 10, 10, 30.1 sa tāṃstu dṛṣṭvā bhṛśam ārtarūpo yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
MBh, 10, 11, 10.2 ātmajān kṣatradharmeṇa sampradāya yamāya vai //
MBh, 10, 11, 12.1 ātmajāṃstena dharmeṇa śrutvā śūrānnipātitān /
MBh, 10, 11, 17.2 pratyuvāca sa dharmātmā draupadīṃ cārudarśanām //
MBh, 10, 11, 18.1 dharmyaṃ dharmeṇa dharmajñe prāptāste nidhanaṃ śubhe /
MBh, 10, 11, 18.1 dharmyaṃ dharmeṇa dharmajñe prāptāste nidhanaṃ śubhe /
MBh, 10, 11, 22.1 trātum arhasi māṃ bhīma kṣatradharmam anusmaran /
MBh, 10, 12, 7.2 sarvadharmavid ācāryo nānviṣat satataṃ sutam //
MBh, 10, 14, 12.1 nāradaḥ sa ca dharmātmā bharatānāṃ pitāmahaḥ /
MBh, 10, 14, 13.1 tau munī sarvadharmajñau sarvabhūtahitaiṣiṇau /
MBh, 10, 15, 21.2 kṣatradharmān mahābāhur nākampata dhanaṃjayaḥ //
MBh, 10, 16, 14.1 viditvā paramāstrāṇi kṣatradharmavrate sthitaḥ /
MBh, 10, 16, 14.2 ṣaṣṭiṃ varṣāṇi dharmātmā vasudhāṃ pālayiṣyati //
MBh, 10, 16, 26.2 uttiṣṭha śokam utsṛjya kṣatradharmam anusmara //
MBh, 10, 16, 29.2 kṣatradharmānurūpāṇi tāni saṃsmartum arhasi //
MBh, 11, 1, 15.2 na hi śrotāsmi bhīṣmasya dharmayuktaṃ prabhāṣitam //
MBh, 11, 1, 26.1 na dharmaḥ satkṛtaḥ kaścinnityaṃ yuddham iti bruvan /
MBh, 11, 2, 19.1 nārtho na dharmo na sukhaṃ yad etad anuśocasi /
MBh, 11, 4, 14.1 adhruve jīvaloke 'smin yo dharmam anupālayan /
MBh, 11, 5, 1.2 yad idaṃ dharmagahanaṃ buddhyā samanugamyate /
MBh, 11, 6, 2.1 sa deśaḥ kva nu yatrāsau vasate dharmasaṃkaṭe /
MBh, 11, 8, 12.2 śrutavān asi medhāvī dharmārthakuśalastathā //
MBh, 11, 8, 43.2 dharmaśca sumahāṃstāta taptaṃ syācca tapaścirāt //
MBh, 11, 9, 4.1 evam uktvā sa dharmātmā viduraṃ dharmavittamam /
MBh, 11, 9, 4.1 evam uktvā sa dharmātmā viduraṃ dharmavittamam /
MBh, 11, 10, 17.2 niṣṭhāntaṃ paśya cāpi tvaṃ kṣatradharmaṃ ca kevalam //
MBh, 11, 11, 7.1 kva nu dharmajñatā rājñaḥ kva nu sādyānṛśaṃsatā /
MBh, 11, 11, 11.1 tato 'bhivādya pitaraṃ dharmeṇāmitrakarśanāḥ /
MBh, 11, 11, 28.1 putraśokābhisaṃtāpād dharmād apahṛtaṃ manaḥ /
MBh, 11, 12, 2.2 śrutāni ca purāṇāni rājadharmāśca kevalāḥ //
MBh, 11, 12, 11.2 putrasnehastu dharmātman dhairyānmāṃ samacālayat //
MBh, 11, 13, 9.2 uktavatyasi gāndhāri yato dharmastato jayaḥ //
MBh, 11, 13, 11.1 sā tvaṃ dharmaṃ parismṛtya vācā coktvā manasvini /
MBh, 11, 13, 19.1 kathaṃ nu dharmaṃ dharmajñaiḥ samuddiṣṭaṃ mahātmabhiḥ /
MBh, 11, 13, 19.1 kathaṃ nu dharmaṃ dharmajñaiḥ samuddiṣṭaṃ mahātmabhiḥ /
MBh, 11, 14, 2.1 adharmo yadi vā dharmastrāsāt tatra mayā kṛtaḥ /
MBh, 11, 14, 3.1 na hi yuddhena putraste dharmeṇa sa mahābalaḥ /
MBh, 11, 14, 18.1 kṣatradharmāccyuto rājñi bhaveyaṃ śāsvatīḥ samāḥ /
MBh, 11, 14, 22.2 na me duḥkhaṃ bhaved etad yadi tvaṃ dharmam ācaraḥ //
MBh, 11, 15, 6.2 yudhiṣṭhirasya nṛpater dharmajñā dharmadarśinī /
MBh, 11, 15, 6.2 yudhiṣṭhirasya nṛpater dharmajñā dharmadarśinī /
MBh, 11, 16, 16.2 dṛṣṭvāyodhanam atyugraṃ dharmajñā subalātmajā //
MBh, 11, 17, 6.2 abruvaṃ puruṣavyāghra yato dharmastato jayaḥ //
MBh, 11, 20, 21.1 tava śastrajitāṃl lokān dharmeṇa ca damena ca /
MBh, 11, 23, 1.3 dharmajñena satā tāta dharmarājena saṃyuge //
MBh, 11, 23, 17.1 śaratalpagataṃ vīraṃ dharme devāpinā samam /
MBh, 11, 23, 21.1 dharmātmā tāta dharmajñaḥ pāraṃparyeṇa nirṇaye /
MBh, 11, 23, 21.1 dharmātmā tāta dharmajñaḥ pāraṃparyeṇa nirṇaye /
MBh, 11, 23, 23.2 dharmajñenāhave mṛtyur ākhyātaḥ satyavādinā //
MBh, 11, 23, 25.1 dharmeṣu kuravaḥ kaṃ nu pariprakṣyanti mādhava /
MBh, 11, 26, 7.2 paryapṛcchata dharmātmā dharmarājaṃ yudhiṣṭhiram //
MBh, 11, 26, 16.1 chidyamānāḥ śitaiḥ śastraiḥ kṣatradharmaparāyaṇāḥ /
MBh, 11, 27, 3.3 suhṛdāṃ cāpi dharmajñāḥ pracakruḥ salilakriyāḥ //
MBh, 11, 27, 24.1 sa tābhiḥ saha dharmātmā pretakṛtyam anantaram /
MBh, 12, 1, 3.1 kṛtodakaṃ tu rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 12, 1, 9.1 nāradastvabravīt kāle dharmātmānaṃ yudhiṣṭhiram /
MBh, 12, 1, 10.2 jiteyam avaniḥ kṛtsnā dharmeṇa ca yudhiṣṭhira //
MBh, 12, 1, 11.2 kṣatradharmarataś cāpi kaccinmodasi pāṇḍava //
MBh, 12, 6, 5.2 bhāskareṇa ca devena pitrā dharmabhṛtāṃ vara //
MBh, 12, 6, 9.2 uvāca vākyaṃ dharmātmā śokavyākulacetanaḥ //
MBh, 12, 7, 1.2 yudhiṣṭhirastu dharmātmā śokavyākulacetanaḥ /
MBh, 12, 7, 4.2 ātmānam ātmanā hatvā kiṃ dharmaphalam āpnumaḥ //
MBh, 12, 7, 37.1 na hi kṛtsnatamo dharmaḥ śakyaḥ prāptum iti śrutiḥ /
MBh, 12, 8, 9.2 dharmārthāvakhilau hitvā vanaṃ mauḍhyāt pratiṣṭhase //
MBh, 12, 8, 12.2 yaṃ tvimaṃ dharmam ityāhur dhanād eṣa pravartate //
MBh, 12, 8, 13.1 dharmaṃ saṃharate tasya dhanaṃ harati yasya yaḥ /
MBh, 12, 8, 17.1 ardhād dharmaśca kāmaśca svargaścaiva narādhipa /
MBh, 12, 8, 21.1 dharmaḥ kāmaśca svargaśca harṣaḥ krodhaḥ śrutaṃ damaḥ /
MBh, 12, 8, 22.1 dhanāt kulaṃ prabhavati dhanād dharmaḥ pravartate /
MBh, 12, 8, 23.1 nādhano dharmakṛtyāni yathāvad anutiṣṭhati /
MBh, 12, 8, 23.2 dhanāddhi dharmaḥ sravati śailād girinadī yathā //
MBh, 12, 8, 26.1 na ced dhartavyam anyasya kathaṃ tad dharmam ārabhet /
MBh, 12, 8, 31.2 rājarṣayo jitasvargā dharmo hyeṣāṃ nigadyate //
MBh, 12, 10, 2.1 ālasye kṛtacittasya rājadharmānasūyataḥ /
MBh, 12, 10, 7.2 hantavyāsta iti prājñāḥ kṣatradharmavido viduḥ //
MBh, 12, 10, 8.2 tān hatvā bhuṅkṣva dharmeṇa yudhiṣṭhira mahīm imām //
MBh, 12, 10, 18.2 dharmavyatikramaṃ cedaṃ manyante sūkṣmadarśinaḥ //
MBh, 12, 10, 21.2 dharmacchadma samāsthāya āsituṃ na tu jīvitum //
MBh, 12, 11, 3.1 dharmo 'yam iti manvānā brahmacarye vyavasthitāḥ /
MBh, 12, 11, 5.2 saṃsiddhāste gatiṃ mukhyāṃ prāptā dharmaparāyaṇāḥ //
MBh, 12, 11, 10.3 niyoge caiva dharmātman sthātum icchāma śādhi naḥ //
MBh, 12, 11, 27.1 tataste tad vacaḥ śrutvā tasya dharmārthasaṃhitam /
MBh, 12, 11, 27.2 utsṛjya nāstikagatiṃ gārhasthyaṃ dharmam āśritāḥ //
MBh, 12, 12, 1.3 rājānam abhisamprekṣya sarvadharmabhṛtāṃ varam //
MBh, 12, 12, 7.1 vittāni dharmalabdhāni kratumukhyeṣv avāsṛjan /
MBh, 12, 12, 16.2 yajño dhṛtiśca dharmaśca nityam ārṣo vidhiḥ smṛtaḥ //
MBh, 12, 12, 36.1 kṣātreṇa dharmeṇa parākrameṇa jitvā mahīṃ mantravidbhyaḥ pradāya /
MBh, 12, 13, 2.2 yo dharmo yat sukhaṃ vā syād dviṣatāṃ tat tathāstu naḥ //
MBh, 12, 13, 3.2 yo dharmo yat sukhaṃ vā syāt suhṛdāṃ tat tathāstu naḥ //
MBh, 12, 14, 4.2 lālitā satataṃ rājñā dharmajñā dharmadarśinī //
MBh, 12, 14, 4.2 lālitā satataṃ rājñā dharmajñā dharmadarśinī //
MBh, 12, 14, 12.1 ityetān evam uktvā tvaṃ svayaṃ dharmabhṛtāṃ vara /
MBh, 12, 14, 15.2 brāhmaṇasyaiṣa dharmaḥ syānna rājño rājasattama //
MBh, 12, 14, 16.2 eṣa rājñāṃ paro dharmaḥ samare cāpalāyanam //
MBh, 12, 14, 17.2 nigrahānugrahau cobhau sa vai dharmavid ucyate //
MBh, 12, 14, 38.1 praśādhi pṛthivīṃ devīṃ prajā dharmeṇa pālayan /
MBh, 12, 15, 2.2 daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ //
MBh, 12, 15, 3.1 dharmaṃ saṃrakṣate daṇḍastathaivārthaṃ narādhipa /
MBh, 12, 15, 22.1 tān atti puruṣaḥ sarvān paśya dharmo yathāgataḥ /
MBh, 12, 15, 35.2 daṇḍo vidhātrā vihito dharmārthāvabhirakṣitum //
MBh, 12, 15, 40.1 careyur nāśrame dharmaṃ yathoktaṃ vidhim āśritāḥ /
MBh, 12, 15, 42.2 tiṣṭhet pitṛmate dharme yadi daṇḍo na pālayet //
MBh, 12, 15, 46.1 yad idaṃ dharmato rājyaṃ vihitaṃ yadyadharmataḥ /
MBh, 12, 15, 47.1 sukhena dharmaṃ śrīmantaścaranti śucivāsasaḥ /
MBh, 12, 15, 49.1 lokayātrārtham eveha dharmapravacanaṃ kṛtam /
MBh, 12, 15, 49.2 ahiṃsā sādhuhiṃseti śreyān dharmaparigrahaḥ //
MBh, 12, 15, 52.2 taistair nyāyair mahārāja purāṇaṃ dharmam ācara //
MBh, 12, 15, 53.1 yaja dehi prajā rakṣa dharmaṃ samanupālaya /
MBh, 12, 16, 2.1 rājan viditadharmo 'si na te 'styaviditaṃ bhuvi /
MBh, 12, 17, 7.1 yogakṣemau ca rāṣṭrasya dharmādharmau tvayi sthitau /
MBh, 12, 18, 13.1 aśītir dharmakāmāstvāṃ kṣatriyāḥ paryupāsate /
MBh, 12, 18, 33.2 dharmadhvajānāṃ muṇḍānāṃ vṛttyartham iti me matiḥ //
MBh, 12, 18, 37.1 evaṃ dharmam anukrāntaṃ sadā dānaparair naraiḥ /
MBh, 12, 19, 4.1 śāstrārthasūkṣmadarśī yo dharmaniścayakovidaḥ /
MBh, 12, 19, 4.2 tenāpyevaṃ na vācyo 'haṃ yadi dharmaṃ prapaśyasi //
MBh, 12, 19, 6.1 yuddhadharmeṣu sarveṣu kriyāṇāṃ naipuṇeṣu ca /
MBh, 12, 19, 7.1 dharmasūkṣmaṃ tu yad vākyaṃ tatra duṣprataraṃ tvayā /
MBh, 12, 19, 26.2 tyāgena sukham āpnoti sadā kaunteya dharmavit //
MBh, 12, 20, 3.1 ajātaśatro dharmeṇa kṛtsnā te vasudhā jitā /
MBh, 12, 20, 9.2 anarhārhāparijñānād dānadharmo 'pi duṣkaraḥ //
MBh, 12, 21, 6.1 evaṃ kaunteya bhūtāni taṃ taṃ dharmaṃ tathā tathā /
MBh, 12, 21, 10.2 adroheṇaiva bhūtānāṃ yo dharmaḥ sa satāṃ mataḥ //
MBh, 12, 21, 12.1 dhanaṃ dharmapradhāneṣṭaṃ manuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 21, 14.2 dharme vartmani saṃsthāpya prajā varteta dharmavit //
MBh, 12, 21, 14.2 dharme vartmani saṃsthāpya prajā varteta dharmavit //
MBh, 12, 21, 16.1 ya evaṃ vartate rājā rājadharmaviniścitaḥ /
MBh, 12, 21, 17.1 evaṃ dharmam anukrāntāḥ satyadānatapaḥparāḥ /
MBh, 12, 21, 19.2 sādhyā rājarṣisaṃghāśca dharmam etaṃ samāśritāḥ /
MBh, 12, 22, 2.1 kṣatradharmeṇa dharmajña prāpya rājyam anuttamam /
MBh, 12, 22, 2.1 kṣatradharmeṇa dharmajña prāpya rājyam anuttamam /
MBh, 12, 22, 3.2 viśiṣṭaṃ bahubhir yajñaiḥ kṣatradharmam anusmara //
MBh, 12, 22, 4.1 brāhmaṇānāṃ tapastyāgaḥ pretyadharmavidhiḥ smṛtaḥ /
MBh, 12, 22, 5.1 kṣatradharmo mahāraudraḥ śastranitya iti smṛtaḥ /
MBh, 12, 22, 6.1 brāhmaṇasyāpi ced rājan kṣatradharmeṇa tiṣṭhataḥ /
MBh, 12, 22, 8.1 sa bhavān sarvadharmajñaḥ sarvātmā bharatarṣabha /
MBh, 12, 22, 10.1 jitvārīn kṣatradharmeṇa prāpya rājyam akaṇṭakam /
MBh, 12, 22, 14.2 gatāste kṣatradharmeṇa śastrapūtāḥ parāṃ gatim //
MBh, 12, 23, 2.2 śāstradṛṣṭaḥ paro dharmaḥ smṛto gārhasthya āśramaḥ //
MBh, 12, 23, 3.1 svadharmaṃ cara dharmajña yathāśāstraṃ yathāvidhi /
MBh, 12, 24, 21.2 na kupye tava dharmajña na ca dūṣayase mama /
MBh, 12, 24, 21.3 dharmastu te vyatikrāntastataste niṣkṛtiḥ kṛtā //
MBh, 12, 24, 29.1 eṣa dharmaḥ kṣatriyāṇāṃ prajānāṃ paripālanam /
MBh, 12, 24, 30.1 bhrātur asya hitaṃ vākyaṃ śṛṇu dharmajñasattama /
MBh, 12, 24, 30.2 daṇḍa eva hi rājendra kṣatradharmo na muṇḍanam //
MBh, 12, 25, 5.1 dharmam arthaṃ ca kāmaṃ ca bhrātṛbhiḥ saha bhārata /
MBh, 12, 25, 9.2 śṛṇu macca yathā kurvan dharmānna cyavate nṛpaḥ //
MBh, 12, 25, 10.2 samānaṃ dharmakuśalāḥ sthāpayanti nareśvara //
MBh, 12, 25, 13.1 nibodha ca yathātiṣṭhan dharmānna cyavate nṛpaḥ /
MBh, 12, 25, 13.2 nigrahād dharmaśāstrāṇām anurudhyann apetabhīḥ /
MBh, 12, 25, 29.2 tasmād rājā dharmaśīlo mahātmā hayagrīvo modate svargaloke //
MBh, 12, 26, 4.2 yudhiṣṭhiraṃ mahāprājñaṃ dharmajño vedapāragaḥ //
MBh, 12, 26, 29.2 parāvarajño lokasya dharmavit sukhaduḥkhavit //
MBh, 12, 26, 33.2 sarvāṃl lokān dharmamūrtyā caraṃścāpy ūrdhvaṃ dehānmodate devaloke //
MBh, 12, 27, 2.1 vasuṣeṇe ca dharmajñe dhṛṣṭaketau ca pārthive /
MBh, 12, 28, 42.1 kurvīta pitṛdaivatyaṃ dharmāṇi ca samācaret /
MBh, 12, 28, 56.1 samyagghi dharmaṃ carato nṛpasya dravyāṇi cāpyāharato yathāvat /
MBh, 12, 28, 58.2 kṣātreṇa dharmeṇa mahī jitā te tāṃ bhuṅkṣva kuntīsuta mā viṣādīḥ //
MBh, 12, 29, 51.2 dharmanityāḥ prajāścāsan rāme rājyaṃ praśāsati //
MBh, 12, 29, 80.2 dharmātmānaṃ mahātmānaṃ śūram indrasamaṃ yudhi //
MBh, 12, 29, 105.2 dadato me 'kṣayā cāstu dharme śraddhā ca vardhatām //
MBh, 12, 30, 14.1 sā tu kanyā tathetyuktvā pitaraṃ dharmacāriṇī /
MBh, 12, 30, 17.2 śaśaṃsa manmathaṃ tīvraṃ vrīḍamānaḥ sa dharmavit //
MBh, 12, 30, 26.2 yukto 'pi dharmanityaśca na svargavāsam āpsyasi //
MBh, 12, 30, 29.2 dharmeṇa dharmapravaraḥ sukumārīm aninditām //
MBh, 12, 30, 29.2 dharmeṇa dharmapravaraḥ sukumārīm aninditām //
MBh, 12, 30, 40.1 ṛṣiḥ paramadharmātmā nārado bhagavān prabhuḥ /
MBh, 12, 32, 1.3 tapasvī dharmatattvajñaḥ kṛṣṇadvaipāyano 'bravīt //
MBh, 12, 32, 2.1 prajānāṃ pālanaṃ dharmo rājñāṃ rājīvalocana /
MBh, 12, 32, 2.2 dharmaḥ pramāṇaṃ lokasya nityaṃ dharmānuvartanam //
MBh, 12, 32, 2.2 dharmaḥ pramāṇaṃ lokasya nityaṃ dharmānuvartanam //
MBh, 12, 32, 3.2 brāhmaṇeṣu ca yo dharmaḥ sa nityo vedaniścitaḥ //
MBh, 12, 32, 4.2 tasya dharmasya kṛtsnasya kṣatriyaḥ parirakṣitā //
MBh, 12, 32, 7.2 dharmaṃ vinaśyamānaṃ hi yo na rakṣet sa dharmahā //
MBh, 12, 32, 7.2 dharmaṃ vinaśyamānaṃ hi yo na rakṣet sa dharmahā //
MBh, 12, 32, 8.1 te tvayā dharmahantāro nihatāḥ sapadānugāḥ /
MBh, 12, 32, 8.3 rājā hi hanyād dadyācca prajā rakṣecca dharmataḥ //
MBh, 12, 32, 9.3 aparokṣo hi te dharmaḥ sarvadharmabhṛtāṃ vara //
MBh, 12, 32, 9.3 aparokṣo hi te dharmaḥ sarvadharmabhṛtāṃ vara //
MBh, 12, 33, 4.1 tāṃstādṛśān ahaṃ hatvā dharmanityānmahīkṣitaḥ /
MBh, 12, 33, 10.2 vyaktaṃ saukṣmyācca dharmasya prāpsyāmaḥ strīvadhaṃ vayam //
MBh, 12, 34, 2.1 mā viṣādaṃ kṛthā rājan kṣatradharmam anusmara /
MBh, 12, 34, 4.2 kālaḥ paryāyadharmeṇa prāṇān ādatta dehinām //
MBh, 12, 34, 18.1 dharmavyucchittim icchanto ye 'dharmasya pravartakāḥ /
MBh, 12, 34, 20.1 adharmarūpo dharmo hi kaścid asti narādhipa /
MBh, 12, 34, 20.2 dharmaścādharmarūpo 'sti tacca jñeyaṃ vipaścitā //
MBh, 12, 34, 36.1 avāptaḥ kṣatradharmaste rājyaṃ prāptam akalmaṣam /
MBh, 12, 34, 36.2 carasva dharmaṃ kaunteya śreyān yaḥ pretya bhāvikaḥ //
MBh, 12, 35, 10.1 svadharmasya parityāgaḥ paradharmasya ca kriyā /
MBh, 12, 35, 13.2 sarvāṇyetānyakāryāṇi prāhur dharmavido janāḥ //
MBh, 12, 35, 18.2 vedapramāṇavihitaṃ taṃ dharmaṃ prabravīmi te //
MBh, 12, 35, 20.2 acodito dharmaparaḥ punaḥ saṃskāram arhati //
MBh, 12, 35, 27.2 bhikṣite pāradāryaṃ ca na tad dharmasya dūṣakam //
MBh, 12, 36, 26.2 striyastena viśudhyanti iti dharmavido viduḥ //
MBh, 12, 36, 28.1 catuṣpāt sakalo dharmo brāhmaṇānāṃ vidhīyate /
MBh, 12, 36, 28.2 pādāvakṛṣṭo rājanye tathā dharmo vidhīyate //
MBh, 12, 36, 44.1 śiṣṭācāraśca śiṣṭaśca dharmo dharmabhṛtāṃ vara /
MBh, 12, 36, 44.1 śiṣṭācāraśca śiṣṭaśca dharmo dharmabhṛtāṃ vara /
MBh, 12, 37, 4.2 dharmaṃ papracchur āsīnam ādikāle prajāpatim //
MBh, 12, 37, 6.2 śuśrūṣadhvaṃ yathāvṛttaṃ dharmaṃ vyāsasamāsataḥ //
MBh, 12, 37, 7.2 ahiṃsā satyam akrodhaḥ kṣamejyā dharmalakṣaṇam //
MBh, 12, 37, 8.1 ya eva dharmaḥ so 'dharmo 'deśe 'kāle pratiṣṭhitaḥ /
MBh, 12, 37, 8.2 ādānam anṛtaṃ hiṃsā dharmo vyāvasthikaḥ smṛtaḥ //
MBh, 12, 37, 9.1 dvividhau cāpyubhāvetau dharmādharmau vijānatām /
MBh, 12, 37, 14.1 jātiśreṇyadhivāsānāṃ kuladharmāṃśca sarvataḥ /
MBh, 12, 37, 14.2 varjayenna hi taṃ dharmaṃ yeṣāṃ dharmo na vidyate //
MBh, 12, 37, 14.2 varjayenna hi taṃ dharmaṃ yeṣāṃ dharmo na vidyate //
MBh, 12, 37, 15.1 daśa vā vedaśāstrajñāstrayo vā dharmapāṭhakāḥ /
MBh, 12, 37, 15.2 yad brūyuḥ kārya utpanne sa dharmo dharmasaṃśaye //
MBh, 12, 37, 15.2 yad brūyuḥ kārya utpanne sa dharmo dharmasaṃśaye //
MBh, 12, 37, 28.2 evaṃvṛttaḥ priyair dāraiḥ saṃvasan dharmam āpnuyāt //
MBh, 12, 37, 37.2 āptācaritam ityeva dharma ityeva vā punaḥ //
MBh, 12, 37, 38.1 niṣkāraṇaṃ sma tad dattaṃ brāhmaṇe dharmavarjite /
MBh, 12, 38, 1.3 rājadharmān dvijaśreṣṭha cāturvarṇyasya cākhilān //
MBh, 12, 38, 4.1 dharmacaryā ca rājyaṃ ca nityam eva virudhyate /
MBh, 12, 38, 6.1 śrotum icchasi ced dharmān akhilena yudhiṣṭhira /
MBh, 12, 38, 7.2 chettā bhāgīrathīputraḥ sarvajñaḥ sarvadharmavit //
MBh, 12, 38, 13.1 mārkaṇḍeyamukhāt kṛtsnaṃ yatidharmam avāptavān /
MBh, 12, 38, 16.1 sa te vakṣyati dharmajñaḥ sūkṣmadharmārthatattvavit /
MBh, 12, 38, 16.1 sa te vakṣyati dharmajñaḥ sūkṣmadharmārthatattvavit /
MBh, 12, 38, 16.2 tam abhyehi purā prāṇān sa vimuñcati dharmavit //
MBh, 12, 38, 31.1 pravivikṣuḥ sa dharmajñaḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 12, 39, 10.2 diṣṭyā rājyaṃ punaḥ prāptaṃ dharmeṇa ca balena ca //
MBh, 12, 39, 11.2 prajāḥ pālaya dharmeṇa yathendrastridivaṃ nṛpa //
MBh, 12, 39, 34.1 na vayaṃ brūma dharmātman vyetu te bhayam īdṛśam /
MBh, 12, 39, 48.1 hatāste kṣatradharmeṇa jñātayastava pārthiva /
MBh, 12, 40, 7.1 tatropaviṣṭo dharmātmā śvetāḥ sumanaso 'spṛśat /
MBh, 12, 40, 16.2 dharmarājo 'pi tat sarvaṃ pratijagrāha dharmataḥ //
MBh, 12, 41, 16.2 abravīt paravīraghno dharmātmā dharmavatsalaḥ //
MBh, 12, 41, 16.2 abravīt paravīraghno dharmātmā dharmavatsalaḥ //
MBh, 12, 41, 18.2 rājānaṃ samanujñāpya tāni kāryāṇi dharmataḥ //
MBh, 12, 42, 8.2 kṛtakṛtyo 'bhavad rājā prajā dharmeṇa pālayan //
MBh, 12, 45, 4.2 cāturvarṇyaṃ yathāyogaṃ sve sve dharme nyaveśayat //
MBh, 12, 45, 8.2 vidurāya ca dharmātmā pūjāṃ cakre yatavrataḥ //
MBh, 12, 45, 19.2 jayaḥ prāpto yaśaścāgryaṃ na ca dharmāccyutā vayam //
MBh, 12, 46, 9.2 dhyānasyāsya yathātattvaṃ brūhi dharmabhṛtāṃ vara //
MBh, 12, 46, 19.2 vetti dharmabhṛtāṃ śreṣṭhastato me tadgataṃ manaḥ //
MBh, 12, 46, 22.2 cāturvarṇyasya dharmaṃ ca pṛcchainaṃ pṛthivīpate //
MBh, 12, 46, 24.2 sāśrukaṇṭhaḥ sa dharmajño janārdanam uvāca ha //
MBh, 12, 47, 9.2 bhīṣmaḥ paramadharmātmā vāsudevam athāstuvat //
MBh, 12, 47, 31.2 dharmārthavyavahārāṅgaistasmai satyātmane namaḥ //
MBh, 12, 47, 32.1 yaṃ pṛthagdharmacaraṇāḥ pṛthagdharmaphalaiṣiṇaḥ /
MBh, 12, 47, 32.1 yaṃ pṛthagdharmacaraṇāḥ pṛthagdharmaphalaiṣiṇaḥ /
MBh, 12, 47, 32.2 pṛthagdharmaiḥ samarcanti tasmai dharmātmane namaḥ //
MBh, 12, 47, 32.2 pṛthagdharmaiḥ samarcanti tasmai dharmātmane namaḥ //
MBh, 12, 49, 3.2 kuśiko nāma dharmajñastasya putro mahīpatiḥ //
MBh, 12, 49, 31.2 svabāhvastrabalenājau dharmeṇa parameṇa ca //
MBh, 12, 49, 63.2 arakṣyamāṇā vidhivat kṣatriyair dharmarakṣibhiḥ //
MBh, 12, 49, 80.2 evaṃ bruvann eva yadupravīro yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham /
MBh, 12, 50, 15.2 śaṃtanor dharmaśīlasya na tvetacchamakāraṇam //
MBh, 12, 50, 19.1 saṃsāraścaiva bhūtānāṃ dharmasya ca phalodayaḥ /
MBh, 12, 50, 21.2 satyasaṃdhān mahāvīryācchūrād dharmaikatatparāt //
MBh, 12, 50, 31.1 ye hi dharmāḥ samākhyātāścāturvarṇyasya bhārata /
MBh, 12, 50, 32.2 sāṃkhye yoge ca niyatā ye ca dharmāḥ sanātanāḥ //
MBh, 12, 50, 33.1 cāturvarṇyena yaścaiko dharmo na sma virudhyate /
MBh, 12, 51, 17.2 ataḥ sma sarve tvayi saṃnikarṣaṃ samāgatā dharmavivecanāya //
MBh, 12, 51, 18.2 prabrūhi dharmārthasamādhiyuktam arthyaṃ vaco 'syāpanudāsya śokam //
MBh, 12, 52, 1.2 tataḥ kṛṣṇasya tad vākyaṃ dharmārthasahitaṃ hitam /
MBh, 12, 52, 5.2 dharmakāmārthaśāstrāṇāṃ so 'rthān brūyāt tavāgrataḥ //
MBh, 12, 52, 19.1 yad yacca dharmasaṃyuktam arthayuktam athāpi vā /
MBh, 12, 52, 29.1 tataste dharmaniratāḥ samyak tair abhipūjitāḥ /
MBh, 12, 53, 15.1 na ca pīḍayitavyo me bhīṣmo dharmabhṛtāṃ varaḥ /
MBh, 12, 53, 23.2 kṣetraṃ dharmasya kṛtsnasya kurukṣetram avātaran //
MBh, 12, 54, 1.2 dharmātmani mahāsattve satyasaṃdhe jitātmani /
MBh, 12, 54, 9.2 kṛtsnān hi vividhān dharmāṃścāturvarṇyasya vettyayam //
MBh, 12, 54, 13.2 tvaṃ hi nastāta sarveṣāṃ sarvadharmavid uttamaḥ //
MBh, 12, 54, 19.1 vedoktāścaiva ye dharmā vedāntanihitāśca ye /
MBh, 12, 54, 20.1 śiṣṭaiśca dharmo yaḥ proktaḥ sa ca me hṛdi vartate /
MBh, 12, 54, 20.2 deśajātikulānāṃ ca dharmajño 'smi janārdana //
MBh, 12, 54, 21.1 caturṣvāśramadharmeṣu yo 'rthaḥ sa ca hṛdi sthitaḥ /
MBh, 12, 54, 21.2 rājadharmāṃśca sakalān avagacchāmi keśava //
MBh, 12, 54, 33.2 dharmān anuyuyukṣantastebhyaḥ prabrūhi bhārata //
MBh, 12, 54, 34.2 kuśalo rājadharmāṇāṃ pūrveṣām aparāśca ye //
MBh, 12, 54, 37.2 dharmāñ śuśrūṣamāṇebhyaḥ pṛṣṭena ca satā punaḥ //
MBh, 12, 54, 38.1 vaktavyaṃ viduṣā ceti dharmam āhur manīṣiṇaḥ /
MBh, 12, 54, 39.1 tasmāt putraiśca pautraiśca dharmān pṛṣṭaḥ sanātanān /
MBh, 12, 55, 1.3 hanta dharmān pravakṣyāmi dṛḍhe vāṅmanasī mama /
MBh, 12, 55, 2.1 yudhiṣṭhirastu māṃ rājā dharmān samanupṛcchatu /
MBh, 12, 55, 2.2 evaṃ prīto bhaviṣyāmi dharmān vakṣyāmi cānagha //
MBh, 12, 55, 3.1 yasmin rājarṣabhe jāte dharmātmani mahātmani /
MBh, 12, 55, 4.1 sarveṣāṃ dīptayaśasāṃ kurūṇāṃ dharmacāriṇām /
MBh, 12, 55, 5.1 dhṛtir damo brahmacaryaṃ kṣamā dharmaśca nityadā /
MBh, 12, 55, 7.2 kuryād adharmaṃ dharmātmā sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 55, 10.1 ijyādhyayananityaśca dharme ca nirataḥ sadā /
MBh, 12, 55, 11.2 lajjayā parayopeto dharmātmā sa yudhiṣṭhiraḥ /
MBh, 12, 55, 14.2 brāhmaṇānāṃ yathā dharmo dānam adhyayanaṃ tapaḥ /
MBh, 12, 55, 15.2 mithyāpravṛttān yaḥ saṃkhye nihanyād dharma eva saḥ //
MBh, 12, 55, 16.2 nihanti samare pāpān kṣatriyo yaḥ sa dharmavit //
MBh, 12, 56, 2.1 rājyaṃ vai paramo dharma iti dharmavido viduḥ /
MBh, 12, 56, 2.1 rājyaṃ vai paramo dharma iti dharmavido viduḥ /
MBh, 12, 56, 3.1 rājadharmān viśeṣeṇa kathayasva pitāmaha /
MBh, 12, 56, 3.2 sarvasya jīvalokasya rājadharmāḥ parāyaṇam //
MBh, 12, 56, 4.1 trivargo 'tra samāsakto rājadharmeṣu kaurava /
MBh, 12, 56, 4.2 mokṣadharmaśca vispaṣṭaḥ sakalo 'tra samāhitaḥ //
MBh, 12, 56, 5.2 narendradharmo lokasya tathā pragrahaṇaṃ smṛtam //
MBh, 12, 56, 6.1 atra vai sampramūḍhe tu dharme rājarṣisevite /
MBh, 12, 56, 7.2 rājadharmāstathālokyām ākṣipantyaśubhāṃ gatim //
MBh, 12, 56, 8.1 tad agre rājadharmāṇām arthatattvaṃ pitāmaha /
MBh, 12, 56, 10.2 namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
MBh, 12, 56, 10.3 brāhmaṇebhyo namaskṛtya dharmān vakṣyāmi śāśvatān //
MBh, 12, 56, 11.1 śṛṇu kārtsnyena mattastvaṃ rājadharmān yudhiṣṭhira /
MBh, 12, 56, 13.2 ānṛṇyaṃ yāti dharmasya lokena ca sa mānyate //
MBh, 12, 56, 23.2 dharmeṣu sveṣu kauravya hṛdi tau kartum arhasi //
MBh, 12, 56, 29.2 nigṛhṇīyāt svadharmeṇa dharmāpekṣī nareśvaraḥ //
MBh, 12, 56, 30.1 vinaśyamānaṃ dharmaṃ hi yo rakṣati sa dharmavit /
MBh, 12, 56, 30.1 vinaśyamānaṃ dharmaṃ hi yo rakṣati sa dharmavit /
MBh, 12, 56, 36.2 dharmātmā satyavāk caiva rājā rañjayati prajāḥ //
MBh, 12, 56, 46.1 vartitavyaṃ kuruśreṣṭha nityaṃ dharmānuvartinā /
MBh, 12, 57, 11.1 lokarañjanam evātra rājñāṃ dharmaḥ sanātanaḥ /
MBh, 12, 57, 13.2 dharme cārthe ca kāme ca mokṣe ca satataṃ rataḥ //
MBh, 12, 57, 15.1 cāturvarṇyasya dharmāśca rakṣitavyā mahīkṣitā /
MBh, 12, 57, 15.2 dharmasaṃkararakṣā hi rājñāṃ dharmaḥ sanātanaḥ //
MBh, 12, 57, 15.2 dharmasaṃkararakṣā hi rājñāṃ dharmaḥ sanātanaḥ //
MBh, 12, 57, 24.2 dharmeṣu niratān sādhūn acalān acalān iva //
MBh, 12, 57, 37.2 viṣaye bhūmipālasya tasya dharmaḥ sanātanaḥ //
MBh, 12, 57, 38.2 satāṃ dharmānugastyāgī sa rājā rājyam arhati //
MBh, 12, 57, 42.1 tad rājan rājasiṃhānāṃ nānyo dharmaḥ sanātanaḥ /
MBh, 12, 57, 43.2 rājadharmeṣu rājendra tāvihaikamanāḥ śṛṇu //
MBh, 12, 58, 1.2 etat te rājadharmāṇāṃ navanītaṃ yudhiṣṭhira /
MBh, 12, 58, 1.3 bṛhaspatir hi bhagavānnānyaṃ dharmaṃ praśaṃsati //
MBh, 12, 58, 4.1 rakṣām eva praśaṃsanti dharmaṃ dharmabhṛtāṃ vara /
MBh, 12, 58, 4.1 rakṣām eva praśaṃsanti dharmaṃ dharmabhṛtāṃ vara /
MBh, 12, 58, 12.1 nītidharmānusaraṇaṃ nityam utthānam eva ca /
MBh, 12, 58, 13.2 rājadharmasya yanmūlaṃ ślokāṃścātra nibodha me //
MBh, 12, 58, 23.2 so 'pyasya vipulo dharma evaṃvṛttā hi bhūmipāḥ //
MBh, 12, 58, 24.1 eṣa te rājadharmāṇāṃ leśaḥ samanuvarṇitaḥ /
MBh, 12, 58, 26.2 astuvaṃste naravyāghraṃ bhīṣmaṃ dharmabhṛtāṃ varam //
MBh, 12, 59, 14.2 dharmeṇaiva prajāḥ sarvā rakṣanti ca parasparam //
MBh, 12, 59, 15.1 pālayānāstathānyonyaṃ narā dharmeṇa bhārata /
MBh, 12, 59, 16.2 pratipattivimohācca dharmasteṣām anīnaśat //
MBh, 12, 59, 21.2 nāśācca brahmaṇo rājan dharmo nāśam athāgamat //
MBh, 12, 59, 22.1 naṣṭe brahmaṇi dharme ca devāstrāsam athāgaman /
MBh, 12, 59, 25.1 brahmaṇaśca praṇāśena dharmo 'pyanaśad īśvara /
MBh, 12, 59, 29.2 yatra dharmastathaivārthaḥ kāmaścaivānuvarṇitaḥ //
MBh, 12, 59, 38.2 vijayo dharmayuktaśca tathārthavijayaśca ha //
MBh, 12, 59, 58.1 visargo 'rthasya dharmārtham arthārthaṃ kāmahetunā /
MBh, 12, 59, 71.2 deśajātikulānāṃ ca dharmāḥ samanuvarṇitāḥ //
MBh, 12, 59, 72.1 dharmaścārthaśca kāmaśca mokṣaścātrānuvarṇitaḥ /
MBh, 12, 59, 85.2 dharmārthakāmamokṣāśca sakalā hyatra śabditāḥ //
MBh, 12, 59, 107.1 susūkṣmā me samutpannā buddhir dharmārthadarśinī /
MBh, 12, 59, 109.2 niyato yatra dharmo vai tam aśaṅkaḥ samācara //
MBh, 12, 59, 111.1 yaśca dharmāt pravicalel loke kaścana mānavaḥ /
MBh, 12, 59, 111.2 nigrāhyaste sa bāhubhyāṃ śaśvad dharmam avekṣataḥ //
MBh, 12, 59, 113.1 yaścātra dharmanītyukto daṇḍanītivyapāśrayaḥ /
MBh, 12, 59, 123.2 dharme cārthe ca kāme ca samarthaṃ pradadau dhanam //
MBh, 12, 59, 127.1 tena dharmottaraścāyaṃ kṛto loko mahātmanā /
MBh, 12, 59, 133.2 śrīḥ sambhūtā yato devī patnī dharmasya dhīmataḥ //
MBh, 12, 59, 134.1 śriyaḥ sakāśād arthaśca jāto dharmeṇa pāṇḍava /
MBh, 12, 59, 134.2 atha dharmastathaivārthaḥ śrīśca rājye pratiṣṭhitā //
MBh, 12, 60, 2.1 ke dharmāḥ sarvavarṇānāṃ cāturvarṇyasya ke pṛthak /
MBh, 12, 60, 2.2 caturṇām āśramāṇāṃ ca rājadharmāśca ke matāḥ //
MBh, 12, 60, 6.2 namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
MBh, 12, 60, 6.3 brāhmaṇebhyo namaskṛtvā dharmān vakṣyāmi śāśvatān //
MBh, 12, 60, 8.2 brāhmaṇasya tu yo dharmastaṃ te vakṣyāmi kevalam //
MBh, 12, 60, 9.1 damam eva mahārāja dharmam āhuḥ purātanam /
MBh, 12, 60, 13.1 kṣatriyasyāpi yo dharmastaṃ te vakṣyāmi bhārata /
MBh, 12, 60, 17.1 vadhaṃ hi kṣatrabandhūnāṃ dharmam āhuḥ pradhānataḥ /
MBh, 12, 60, 18.2 tasmād rājñā viśeṣeṇa yoddhavyaṃ dharmam īpsatā //
MBh, 12, 60, 19.1 sveṣu dharmeṣvavasthāpya prajāḥ sarvā mahīpatiḥ /
MBh, 12, 60, 19.2 dharmeṇa sarvakṛtyāni samaniṣṭhāni kārayet //
MBh, 12, 60, 21.1 vaiśyasyāpīha yo dharmastaṃ te vakṣyāmi bhārata /
MBh, 12, 60, 27.1 śūdrasyāpi hi yo dharmastaṃ te vakṣyāmi bhārata /
MBh, 12, 60, 33.2 śūdrāyaiva vidheyāni tasya dharmadhanaṃ hi tat //
MBh, 12, 60, 34.2 kalpyāṃ tasya tu tenāhur vṛttiṃ dharmavido janāḥ /
MBh, 12, 60, 44.2 ārocitā naḥ sumahān sa dharmaḥ sṛṣṭo brahmaṇā triṣu varṇeṣu dṛṣṭaḥ //
MBh, 12, 60, 45.1 tasmād varṇā ṛjavo jātidharmāḥ saṃsṛjyante tasya vipāka eṣaḥ /
MBh, 12, 60, 47.2 vahniṃ juhoti dharmeṇa śraddhā vai kāraṇaṃ mahat //
MBh, 12, 61, 5.1 tatrāraṇyakaśāstrāṇi samadhītya sa dharmavit /
MBh, 12, 61, 10.2 samāhitaḥ pracared duścaraṃ taṃ gārhasthyadharmaṃ munidharmadṛṣṭam //
MBh, 12, 61, 10.2 samāhitaḥ pracared duścaraṃ taṃ gārhasthyadharmaṃ munidharmadṛṣṭam //
MBh, 12, 61, 14.1 satyārjavaṃ cātithipūjanaṃ ca dharmastathārthaśca ratiśca dāre /
MBh, 12, 62, 1.3 brūhi dharmān sukhopāyānmadvidhānāṃ sukhāvahān //
MBh, 12, 62, 6.2 sarvadharmopapannasya sambhūtasya kṛtātmanaḥ //
MBh, 12, 63, 4.1 śūdro rājan bhavati brahmabandhur duścāritryo yaśca dharmād apetaḥ /
MBh, 12, 63, 6.1 nirmaryāde cāśane krūravṛttau hiṃsātmake tyaktadharmasvavṛtte /
MBh, 12, 63, 7.1 tasmād dharmo vihito brāhmaṇasya damaḥ śaucaṃ cārjavaṃ cāpi rājan /
MBh, 12, 63, 9.1 śūdraṃ vaiśyaṃ rājaputraṃ ca rājaṃl lokāḥ sarve saṃśritā dharmakāmāḥ /
MBh, 12, 63, 9.2 tasmād varṇāñ jātidharmeṣu saktān matvā viṣṇur necchati pāṇḍuputra //
MBh, 12, 63, 11.2 kartum āśramadṛṣṭāṃśca dharmāṃstāñ śṛṇu pāṇḍava //
MBh, 12, 63, 13.1 alpāntaragatasyāpi daśadharmagatasya vā /
MBh, 12, 63, 14.1 bhaikṣacaryāṃ na tu prāhustasya tad dharmacāriṇaḥ /
MBh, 12, 63, 16.1 vedān adhītya dharmeṇa rājaśāstrāṇi cānagha /
MBh, 12, 63, 17.1 pālayitvā prajāḥ sarvā dharmeṇa vadatāṃ vara /
MBh, 12, 63, 22.2 apetagṛhadharmo 'pi carejjīvitakāmyayā //
MBh, 12, 63, 24.1 bahvāyattaṃ kṣatriyair mānavānāṃ lokaśreṣṭhaṃ dharmam āsevamānaiḥ /
MBh, 12, 63, 24.2 sarve dharmāḥ sopadharmāstrayāṇāṃ rājño dharmād iti vedācchṛṇomi //
MBh, 12, 63, 24.2 sarve dharmāḥ sopadharmāstrayāṇāṃ rājño dharmād iti vedācchṛṇomi //
MBh, 12, 63, 25.2 evaṃ dharmān rājadharmeṣu sarvān sarvāvasthaṃ sampralīnān nibodha //
MBh, 12, 63, 25.2 evaṃ dharmān rājadharmeṣu sarvān sarvāvasthaṃ sampralīnān nibodha //
MBh, 12, 63, 26.1 alpāśrayān alpaphalān vadanti dharmān anyān dharmavido manuṣyāḥ /
MBh, 12, 63, 26.1 alpāśrayān alpaphalān vadanti dharmān anyān dharmavido manuṣyāḥ /
MBh, 12, 63, 26.2 mahāśrayaṃ bahukalyāṇarūpaṃ kṣātraṃ dharmaṃ netaraṃ prāhur āryāḥ //
MBh, 12, 63, 27.1 sarve dharmā rājadharmapradhānāḥ sarve dharmāḥ pālyamānā bhavanti /
MBh, 12, 63, 27.1 sarve dharmā rājadharmapradhānāḥ sarve dharmāḥ pālyamānā bhavanti /
MBh, 12, 63, 27.1 sarve dharmā rājadharmapradhānāḥ sarve dharmāḥ pālyamānā bhavanti /
MBh, 12, 63, 27.2 sarvatyāgo rājadharmeṣu rājaṃs tyāge cāhur dharmam agryaṃ purāṇam //
MBh, 12, 63, 27.2 sarvatyāgo rājadharmeṣu rājaṃs tyāge cāhur dharmam agryaṃ purāṇam //
MBh, 12, 63, 28.1 majjet trayī daṇḍanītau hatāyāṃ sarve dharmā na bhaveyur viruddhāḥ /
MBh, 12, 63, 28.2 sarve dharmāścāśramāṇāṃ gatāḥ syuḥ kṣātre tyakte rājadharme purāṇe //
MBh, 12, 63, 28.2 sarve dharmāścāśramāṇāṃ gatāḥ syuḥ kṣātre tyakte rājadharme purāṇe //
MBh, 12, 63, 29.1 sarve tyāgā rājadharmeṣu dṛṣṭāḥ sarvā dīkṣā rājadharmeṣu coktāḥ /
MBh, 12, 63, 29.1 sarve tyāgā rājadharmeṣu dṛṣṭāḥ sarvā dīkṣā rājadharmeṣu coktāḥ /
MBh, 12, 63, 29.2 sarve yogā rājadharmeṣu coktāḥ sarve lokā rājadharmān praviṣṭāḥ //
MBh, 12, 63, 29.2 sarve yogā rājadharmeṣu coktāḥ sarve lokā rājadharmān praviṣṭāḥ //
MBh, 12, 63, 30.1 yathā jīvāḥ prakṛtau vadhyamānā dharmāśritānām upapīḍanāya /
MBh, 12, 63, 30.2 evaṃ dharmā rājadharmair viyuktāḥ sarvāvasthaṃ nādriyante svadharmam //
MBh, 12, 63, 30.2 evaṃ dharmā rājadharmair viyuktāḥ sarvāvasthaṃ nādriyante svadharmam //
MBh, 12, 64, 1.2 cāturāśramyadharmāśca jātidharmāśca pāṇḍava /
MBh, 12, 64, 1.2 cāturāśramyadharmāśca jātidharmāśca pāṇḍava /
MBh, 12, 64, 1.3 lokapālottarāścaiva kṣātre dharme vyavasthitāḥ //
MBh, 12, 64, 2.1 sarvāṇyetāni dharmāṇi kṣātre bharatasattama /
MBh, 12, 64, 2.2 nirāśiṣo jīvaloke kṣātre dharme vyavasthitāḥ //
MBh, 12, 64, 3.1 apratyakṣaṃ bahudvāraṃ dharmam āśramavāsinām /
MBh, 12, 64, 4.2 aniścayajñā dharmāṇām adṛṣṭānte pare ratāḥ //
MBh, 12, 64, 5.2 sarvalokahitaṃ dharmaṃ kṣatriyeṣu pratiṣṭhitam //
MBh, 12, 64, 6.3 rājadharmeṣvanupamā lokyā sucaritair iha //
MBh, 12, 64, 9.2 sṛṣṭāḥ purā ādidevena devā kṣātre dharme vartayante ca siddhāḥ //
MBh, 12, 64, 10.1 atra te vartayiṣyāmi dharmam arthaviniścayam /
MBh, 12, 64, 15.2 kim iṣyate dharmabhṛtāṃ variṣṭha yad draṣṭukāmo 'si tam aprameyam /
MBh, 12, 64, 17.1 satye sthito dharmaparo jitendriyaḥ śūro dṛḍhaṃ prītirataḥ surāṇām /
MBh, 12, 64, 18.3 tyaktvā bhogān dharmakāmo hyaraṇyam icche gantuṃ satpathaṃ lokajuṣṭam //
MBh, 12, 64, 19.1 kṣātrād dharmād vipulād aprameyāl lokāḥ prāptāḥ sthāpitaṃ svaṃ yaśaśca /
MBh, 12, 64, 19.2 dharmo yo 'sāvādidevāt pravṛtto lokajyeṣṭhastaṃ na jānāmi kartum //
MBh, 12, 64, 20.3 kṣātro dharmo hyādidevāt pravṛttaḥ paścād anye śeṣabhūtāśca dharmāḥ //
MBh, 12, 64, 20.3 kṣātro dharmo hyādidevāt pravṛttaḥ paścād anye śeṣabhūtāśca dharmāḥ //
MBh, 12, 64, 21.1 śeṣāḥ sṛṣṭā hyantavanto hyanantāḥ suprasthānāḥ kṣatradharmāviśiṣṭāḥ /
MBh, 12, 64, 21.2 asmin dharme sarvadharmāḥ praviṣṭās tasmād dharmaṃ śreṣṭham imaṃ vadanti //
MBh, 12, 64, 21.2 asmin dharme sarvadharmāḥ praviṣṭās tasmād dharmaṃ śreṣṭham imaṃ vadanti //
MBh, 12, 64, 21.2 asmin dharme sarvadharmāḥ praviṣṭās tasmād dharmaṃ śreṣṭham imaṃ vadanti //
MBh, 12, 64, 22.2 trātāḥ sarve pramathyārīn kṣatradharmeṇa viṣṇunā //
MBh, 12, 64, 23.2 na brāhmaṇā na ca lokādikartā na saddharmā nādidharmā bhaveyuḥ //
MBh, 12, 64, 23.2 na brāhmaṇā na ca lokādikartā na saddharmā nādidharmā bhaveyuḥ //
MBh, 12, 64, 24.2 cāturvarṇyaṃ cāturāśramyadharmāḥ sarve na syur brahmaṇo vai vināśāt //
MBh, 12, 64, 25.1 dṛṣṭā dharmāḥ śatadhā śāśvatena kṣātreṇa dharmeṇa punaḥ pravṛttāḥ /
MBh, 12, 64, 25.1 dṛṣṭā dharmāḥ śatadhā śāśvatena kṣātreṇa dharmeṇa punaḥ pravṛttāḥ /
MBh, 12, 64, 25.2 yuge yuge hyādidharmāḥ pravṛttā lokajyeṣṭhaṃ kṣatradharmaṃ vadanti //
MBh, 12, 64, 25.2 yuge yuge hyādidharmāḥ pravṛttā lokajyeṣṭhaṃ kṣatradharmaṃ vadanti //
MBh, 12, 64, 26.2 viṣaṇṇānāṃ mokṣaṇaṃ pīḍitānāṃ kṣātre dharme vidyate pārthivānām //
MBh, 12, 64, 27.2 śiṣṭāścānye sarvadharmopapannāḥ sādhvācārāḥ sādhu dharmaṃ caranti //
MBh, 12, 64, 27.2 śiṣṭāścānye sarvadharmopapannāḥ sādhvācārāḥ sādhu dharmaṃ caranti //
MBh, 12, 64, 28.1 putravat paripālyāni liṅgadharmeṇa pārthivaiḥ /
MBh, 12, 64, 29.1 sarvadharmaparaṃ kṣatraṃ lokajyeṣṭhaṃ sanātanam /
MBh, 12, 65, 1.2 evaṃvīryaḥ sarvadharmopapannaḥ kṣātraḥ śreṣṭhaḥ sarvadharmeṣu dharmaḥ /
MBh, 12, 65, 1.2 evaṃvīryaḥ sarvadharmopapannaḥ kṣātraḥ śreṣṭhaḥ sarvadharmeṣu dharmaḥ /
MBh, 12, 65, 1.2 evaṃvīryaḥ sarvadharmopapannaḥ kṣātraḥ śreṣṭhaḥ sarvadharmeṣu dharmaḥ /
MBh, 12, 65, 2.2 vidyād rājā sarvabhūtānukampāṃ dehatyāgaṃ cāhave dharmam agryam //
MBh, 12, 65, 3.2 nityaṃ tyaktaṃ rājadharmeṣu sarvaṃ pratyakṣaṃ te bhūmipālāḥ sadaite //
MBh, 12, 65, 4.2 nityaṃ dharmaṃ kṣatriyo brahmacārī cared eko hyāśramaṃ dharmakāmaḥ //
MBh, 12, 65, 4.2 nityaṃ dharmaṃ kṣatriyo brahmacārī cared eko hyāśramaṃ dharmakāmaḥ //
MBh, 12, 65, 6.1 sarvodyogair āśramaṃ dharmam āhuḥ kṣātraṃ jyeṣṭhaṃ sarvadharmopapannam /
MBh, 12, 65, 6.1 sarvodyogair āśramaṃ dharmam āhuḥ kṣātraṃ jyeṣṭhaṃ sarvadharmopapannam /
MBh, 12, 65, 6.2 svaṃ svaṃ dharmaṃ ye na caranti varṇās tāṃstān dharmān ayathāvad vadanti //
MBh, 12, 65, 6.2 svaṃ svaṃ dharmaṃ ye na caranti varṇās tāṃstān dharmān ayathāvad vadanti //
MBh, 12, 65, 7.2 yathā nītiṃ gamayatyarthalobhācchreyāṃstasmād āśramaḥ kṣatradharmaḥ //
MBh, 12, 65, 9.1 cāturāśramyadharmāśca vedadharmāśca pārthiva /
MBh, 12, 65, 9.1 cāturāśramyadharmāśca vedadharmāśca pārthiva /
MBh, 12, 65, 10.2 karmaṇā vyajyate dharmo yathaiva śvā tathaiva saḥ //
MBh, 12, 65, 12.1 ete dharmāḥ sarvavarṇāśca vīrair utkraṣṭavyāḥ kṣatriyair eṣa dharmaḥ /
MBh, 12, 65, 12.1 ete dharmāḥ sarvavarṇāśca vīrair utkraṣṭavyāḥ kṣatriyair eṣa dharmaḥ /
MBh, 12, 65, 12.2 tasmājjyeṣṭhā rājadharmā na cānye vīryajyeṣṭhā vīradharmā matā me //
MBh, 12, 65, 12.2 tasmājjyeṣṭhā rājadharmā na cānye vīryajyeṣṭhā vīradharmā matā me //
MBh, 12, 65, 15.1 kathaṃ dharmaṃ careyuste sarve viṣayavāsinaḥ /
MBh, 12, 65, 18.2 vedadharmakriyāścaiva teṣāṃ dharmo vidhīyate //
MBh, 12, 65, 18.2 vedadharmakriyāścaiva teṣāṃ dharmo vidhīyate //
MBh, 12, 65, 24.2 vinaṣṭāyāṃ daṇḍanītau rājadharme nirākṛte /
MBh, 12, 65, 26.1 aśṛṇvānāḥ purāṇānāṃ dharmāṇāṃ pravarā gatīḥ /
MBh, 12, 65, 27.2 tadā dharmo na calate sadbhūtaḥ śāśvataḥ paraḥ //
MBh, 12, 65, 29.2 devāśca bahu manyante dharmakāmaṃ nareśvaram //
MBh, 12, 65, 30.2 sa pravṛttinivṛttyarthaṃ dharmāṇāṃ kṣatram icchati //
MBh, 12, 65, 31.1 pravṛttasya hi dharmasya buddhyā yaḥ smarate gatim /
MBh, 12, 65, 33.1 evaṃ pravartite dharme purā sucarite 'nagha /
MBh, 12, 66, 2.2 viditāḥ sarva eveha dharmāstava yudhiṣṭhira /
MBh, 12, 66, 3.2 dharmaṃ dharmabhṛtāṃ śreṣṭha tannibodha narādhipa //
MBh, 12, 66, 3.2 dharmaṃ dharmabhṛtāṃ śreṣṭha tannibodha narādhipa //
MBh, 12, 66, 20.1 yaḥ sthitaḥ puruṣo dharme dhātrā sṛṣṭe yathārthavat /
MBh, 12, 66, 23.1 deśadharmāṃśca kaunteya kuladharmāṃstathaiva ca /
MBh, 12, 66, 23.1 deśadharmāṃśca kaunteya kuladharmāṃstathaiva ca /
MBh, 12, 66, 25.1 daśadharmagataścāpi yo dharmaṃ pratyavekṣate /
MBh, 12, 66, 25.1 daśadharmagataścāpi yo dharmaṃ pratyavekṣate /
MBh, 12, 66, 26.1 ye dharmakuśalā loke dharmaṃ kurvanti sādhavaḥ /
MBh, 12, 66, 26.1 ye dharmakuśalā loke dharmaṃ kurvanti sādhavaḥ /
MBh, 12, 66, 27.1 dharmārāmān dharmaparān ye na rakṣanti mānavān /
MBh, 12, 66, 27.1 dharmārāmān dharmaparān ye na rakṣanti mānavān /
MBh, 12, 66, 28.2 te caivāṃśaharāḥ sarve dharme parakṛte 'nagha //
MBh, 12, 66, 31.1 dharmotthitā sattvavīryā dharmasetuvaṭākarā /
MBh, 12, 66, 31.1 dharmotthitā sattvavīryā dharmasetuvaṭākarā /
MBh, 12, 66, 33.2 dharmaṃ puruṣaśārdūla prāpsyase pālane rataḥ //
MBh, 12, 66, 35.1 vane carati yo dharmam āśrameṣu ca bhārata /
MBh, 12, 66, 35.2 rakṣayā tacchataguṇaṃ dharmaṃ prāpnoti pārthivaḥ //
MBh, 12, 66, 36.1 eṣa te vividho dharmaḥ pāṇḍavaśreṣṭha kīrtitaḥ /
MBh, 12, 66, 37.2 dharmaṃ puruṣaśārdūla prāpsyase pālane rataḥ //
MBh, 12, 67, 3.1 arājakeṣu rāṣṭreṣu dharmo na vyavatiṣṭhate /
MBh, 12, 67, 26.1 yaṃ ca dharmaṃ cariṣyanti prajā rājñā surakṣitāḥ /
MBh, 12, 67, 26.2 caturthaṃ tasya dharmasya tvatsaṃsthaṃ no bhaviṣyati //
MBh, 12, 67, 27.1 tena dharmeṇa mahatā sukhalabdhena bhāvitaḥ /
MBh, 12, 67, 28.2 mānaṃ vidhama śatrūṇāṃ dharmo jayatu naḥ sadā //
MBh, 12, 68, 5.2 prajānāṃ hitam anvicchan dharmamūlaṃ viśāṃ pate //
MBh, 12, 68, 8.1 rājamūlo mahārāja dharmo lokasya lakṣyate /
MBh, 12, 68, 9.2 prasādayati dharmeṇa prasādya ca virājate //
MBh, 12, 68, 18.1 pated bahuvidhaṃ śastraṃ bahudhā dharmacāriṣu /
MBh, 12, 68, 21.2 majjed dharmastrayī na syād yadi rājā na pālayet //
MBh, 12, 68, 28.1 na labhed dharmasaṃśleṣaṃ hataviprahato janaḥ /
MBh, 12, 68, 33.1 dharmam eva prapadyante na hiṃsanti parasparam /
MBh, 12, 68, 56.2 dharmanityaṃ sthitaṃ sthityāṃ mantriṇaṃ pūjayennṛpaḥ //
MBh, 12, 68, 57.1 dṛḍhabhaktiṃ kṛtaprajñaṃ dharmajñaṃ saṃyatendriyam /
MBh, 12, 69, 16.1 guṇavanto mahotsāhā dharmajñāḥ sādhavaśca ye /
MBh, 12, 69, 16.2 saṃdadhīta nṛpastaiśca rāṣṭraṃ dharmeṇa pālayan //
MBh, 12, 69, 25.1 daśadharmagatebhyo yad vasu bahvalpam eva ca /
MBh, 12, 69, 29.1 samyag daṇḍadharo nityaṃ rājā dharmam avāpnuyāt /
MBh, 12, 69, 29.2 nṛpasya satataṃ daṇḍaḥ samyag dharme praśasyate //
MBh, 12, 69, 68.1 dharmaścārthaśca kāmaśca sevitavyo 'tha kālataḥ /
MBh, 12, 69, 68.2 dharmeṇa hi mahīpālaściraṃ pālayate mahīm //
MBh, 12, 69, 71.2 apālitāḥ prajā yasya sarvā dharmavinākṛtāḥ //
MBh, 12, 70, 8.1 bhavet kṛtayuge dharmo nādharmo vidyate kvacit /
MBh, 12, 70, 13.1 nādharmo vidyate tatra dharma eva tu kevalaḥ /
MBh, 12, 70, 19.1 kalāvadharmo bhūyiṣṭhaṃ dharmo bhavati tu kvacit /
MBh, 12, 70, 31.2 eṣa eva paro dharmo yad rājā daṇḍanītimān //
MBh, 12, 70, 32.1 tasmāt kauravya dharmeṇa prajāḥ pālaya nītimān /
MBh, 12, 71, 3.1 cared dharmān akaṭuko muñcet snehaṃ na nāstikaḥ /
MBh, 12, 72, 1.3 dharme ca nāparādhnoti tanme brūhi pitāmaha //
MBh, 12, 72, 2.2 samāsenaiva te tāta dharmān vakṣyāmi niścitān /
MBh, 12, 72, 2.3 vistareṇa hi dharmāṇāṃ na jātvantam avāpnuyāt //
MBh, 12, 72, 3.1 dharmaniṣṭhāñ śrutavato vedavratasamāhitān /
MBh, 12, 72, 5.1 dharmakāryāṇi nirvartya maṅgalāni prayujya ca /
MBh, 12, 72, 7.2 na sa dharmaṃ na cāpyarthaṃ parigṛhṇāti bāliśaḥ //
MBh, 12, 72, 12.1 gopāyitāraṃ dātāraṃ dharmanityam atandritam /
MBh, 12, 72, 13.2 dharmārthāvadhruvau tasya yo 'paśāstraparo bhavet //
MBh, 12, 72, 24.1 evaṃ dharmeṇa vṛttena prajāstvaṃ paripālayan /
MBh, 12, 72, 25.1 dharmeṇa vyavahāreṇa prajāḥ pālaya pāṇḍava /
MBh, 12, 72, 26.1 eṣa eva paro dharmo yad rājā rakṣate prajāḥ /
MBh, 12, 72, 26.2 bhūtānāṃ hi yathā dharme rakṣaṇaṃ ca parā dayā //
MBh, 12, 72, 27.1 tasmād evaṃ paraṃ dharmaṃ manyante dharmakovidāḥ /
MBh, 12, 72, 27.1 tasmād evaṃ paraṃ dharmaṃ manyante dharmakovidāḥ /
MBh, 12, 72, 29.1 yad ahnā kurute puṇyaṃ prajā dharmeṇa pālayan /
MBh, 12, 72, 30.2 kṣaṇena tān avāpnoti prajā dharmeṇa pālayan //
MBh, 12, 72, 31.1 evaṃ dharmaṃ prayatnena kaunteya paripālayan /
MBh, 12, 72, 32.2 asaṃbhavaśca dharmāṇām īdṛśānām arājasu /
MBh, 12, 72, 33.1 sa rājyam ṛddhimat prāpya dharmeṇa paripālayan /
MBh, 12, 73, 6.2 īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye //
MBh, 12, 73, 9.3 dharmataḥ saha vittena samyag vāyo pracakṣva me //
MBh, 12, 73, 10.3 jyeṣṭhenābhijaneneha tad dharmakuśalā viduḥ //
MBh, 12, 73, 13.2 yadi svarge paraṃ sthānaṃ dharmataḥ parimārgasi //
MBh, 12, 73, 14.2 śrutavṛttopapannāya dharmajñāya tapasvine //
MBh, 12, 73, 17.1 rājā carati yaṃ dharmaṃ brāhmaṇena nidarśitam /
MBh, 12, 73, 17.2 śuśrūṣur anahaṃvādī kṣatradharmavrate sthitaḥ //
MBh, 12, 73, 18.2 tasya dharmasya sarvasya bhāgī rājapurohitaḥ //
MBh, 12, 73, 20.1 rāṣṭre caranti yaṃ dharmaṃ rājñā sādhvabhirakṣitāḥ /
MBh, 12, 73, 20.2 caturthaṃ tasya dharmasya rājā bhāgaṃ sa vindati //
MBh, 12, 73, 22.2 rājanyevāsya dharmasya yogakṣemaḥ pratiṣṭhitaḥ //
MBh, 12, 73, 26.1 indro rājā yamo rājā dharmo rājā tathaiva ca /
MBh, 12, 74, 1.3 ubhau samīkṣya dharmārthāvaprameyāvanantaram //
MBh, 12, 74, 2.1 dharmātmā dharmavid yeṣāṃ rājñāṃ rājan purohitaḥ /
MBh, 12, 74, 2.1 dharmātmā dharmavid yeṣāṃ rājñāṃ rājan purohitaḥ /
MBh, 12, 74, 3.2 yau sameyāsthitau dharme śraddheyau sutapasvinau //
MBh, 12, 74, 5.2 brahmakṣatraṃ hi sarveṣāṃ dharmāṇāṃ mūlam ucyate //
MBh, 12, 74, 29.1 taṃ caivānvabhiṣicyeta tathā dharmo vidhīyate /
MBh, 12, 74, 29.2 agryo hi brāhmaṇaḥ proktaḥ sarvasyaiveha dharmataḥ //
MBh, 12, 74, 30.1 pūrvaṃ hi brāhmaṇāḥ sṛṣṭā iti dharmavido viduḥ /
MBh, 12, 74, 31.2 sarvaṃ śreṣṭhaṃ variṣṭhaṃ ca nivedyaṃ tasya dharmataḥ //
MBh, 12, 75, 19.3 kṣatradharme sthitaṃ dṛṣṭvā mucukundam asaṃbhramam //
MBh, 12, 75, 20.2 bāhuvīryārjitāṃ samyak kṣatradharmam anuvrataḥ //
MBh, 12, 76, 3.1 sarvāścaiva prajā nityaṃ rājā dharmeṇa pālayet /
MBh, 12, 76, 4.1 rājñā hi pūjito dharmastataḥ sarvatra pūjyate /
MBh, 12, 76, 6.1 yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ /
MBh, 12, 76, 6.2 caturthaṃ tasya dharmasya rājā bhārata vindati //
MBh, 12, 76, 7.2 rājā caturthabhāk tasya prajā dharmeṇa pālayan //
MBh, 12, 76, 15.3 dharmārthaṃ rocaye rājyaṃ dharmaścātra na vidyate //
MBh, 12, 76, 15.3 dharmārthaṃ rocaye rājyaṃ dharmaścātra na vidyate //
MBh, 12, 76, 16.1 tad alaṃ mama rājyena yatra dharmo na vidyate /
MBh, 12, 76, 16.2 vanam eva gamiṣyāmi tasmād dharmacikīrṣayā //
MBh, 12, 76, 17.2 dharmam ārādhayiṣyāmi munir mūlaphalāśanaḥ //
MBh, 12, 76, 19.2 klībaṃ dharmaghṛṇāyuktaṃ na loko bahu manyate //
MBh, 12, 76, 20.1 rājadharmān avekṣasva pitṛpaitāmahocitān /
MBh, 12, 76, 21.2 prajāpālanasambhūtaṃ prāptā dharmaphalaṃ hyasi //
MBh, 12, 76, 25.2 dharmam etam adharmaṃ vā janmanaivābhyajāyithāḥ //
MBh, 12, 76, 30.1 yadā kulīno dharmajñaḥ prāpnotyaiśvaryam uttamam /
MBh, 12, 76, 32.2 prāpya tṛptāḥ pratiṣṭhanti dharmaḥ ko 'bhyadhikastataḥ //
MBh, 12, 77, 11.2 niyamyāḥ saṃvibhajyāśca dharmānugrahakāmyayā //
MBh, 12, 77, 13.2 rājan sa rājñā bhartavya iti dharmavido viduḥ //
MBh, 12, 78, 13.1 na yācante prayacchanti satyadharmaviśāradāḥ /
MBh, 12, 78, 19.1 kuladeśādidharmāṇāṃ prathitānāṃ yathāvidhi /
MBh, 12, 78, 24.1 vedādhyayanasampannastapasvī sarvadharmavit /
MBh, 12, 78, 27.2 dharmārthaṃ yudhyamānasya māmakāntaram āviśaḥ //
MBh, 12, 78, 29.2 yasmāt sarvāsvavasthāsu dharmam evānvavekṣase /
MBh, 12, 79, 1.2 vyākhyātā kṣatradharmeṇa vṛttir āpatsu bhārata /
MBh, 12, 79, 1.3 kathaṃcid vaiśyadharmeṇa jīved vā brāhmaṇo na vā //
MBh, 12, 79, 2.2 aśaktaḥ kṣatradharmeṇa vaiśyadharmeṇa vartayet /
MBh, 12, 79, 2.2 aśaktaḥ kṣatradharmeṇa vaiśyadharmeṇa vartayet /
MBh, 12, 79, 3.3 brāhmaṇo vaiśyadharmeṇa vartayan bharatarṣabha //
MBh, 12, 79, 9.1 atra te vartayiṣyāmi yathā dharmaḥ purātanaḥ /
MBh, 12, 79, 10.2 rucite vartate dharmo na balāt sampravartate //
MBh, 12, 79, 19.3 kastasya brāhmaṇastrātā ko dharmaḥ kiṃ parāyaṇam //
MBh, 12, 79, 26.2 brāhmaṇān parirakṣanto dharmam ātmānam eva ca //
MBh, 12, 79, 28.3 evam evātmanastyāgānnānyaṃ dharmaṃ vidur janāḥ //
MBh, 12, 79, 31.1 bhavatyadharmo dharmo hi dharmādharmāvubhāvapi /
MBh, 12, 79, 31.1 bhavatyadharmo dharmo hi dharmādharmāvubhāvapi /
MBh, 12, 79, 35.2 dasyubhyo 'tha prajā rakṣed daṇḍaṃ dharmeṇa dhārayan //
MBh, 12, 80, 8.1 nedaṃ prati dhanaṃ śāstram āpaddharmam aśāstrataḥ /
MBh, 12, 80, 13.3 tena krītena dharmeṇa tato yajñaḥ pratāyate //
MBh, 12, 80, 14.1 ityevaṃ dharmataḥ khyātam ṛṣibhir dharmavādibhiḥ /
MBh, 12, 80, 14.1 ityevaṃ dharmataḥ khyātam ṛṣibhir dharmavādibhiḥ /
MBh, 12, 81, 4.1 dharmātmā pañcamaṃ mitraṃ sa tu naikasya na dvayoḥ /
MBh, 12, 81, 4.2 yato dharmastato vā syānmadhyastho vā tato bhavet //
MBh, 12, 81, 5.2 dharmādharmeṇa rājānaścaranti vijigīṣavaḥ //
MBh, 12, 81, 10.1 ekāntena hi viśvāsaḥ kṛtsno dharmārthanāśakaḥ /
MBh, 12, 81, 18.2 nityaṃ kṣatād vārayati yo dharmeṣvapi karmasu //
MBh, 12, 81, 24.1 sa te vidyāt paraṃ mantraṃ prakṛtiṃ cārthadharmayoḥ /
MBh, 12, 81, 27.1 yo na kāmād bhayāl lobhāt krodhād vā dharmam utsṛjet /
MBh, 12, 84, 12.2 na ca kāmād bhayāt krodhāl lobhād vā dharmam utsṛjet //
MBh, 12, 84, 24.2 dharmārthakāmayukto 'pi nālaṃ mantraṃ parīkṣitum //
MBh, 12, 84, 43.1 paurajānapadā yasmin viśvāsaṃ dharmato gatāḥ /
MBh, 12, 84, 51.1 dharmārthakāmajñam upetya pṛcched yukto guruṃ brāhmaṇam uttamārtham /
MBh, 12, 86, 1.3 prati dharmaṃ viśeṣeṇa kīrtim āpnoti śāśvatīm //
MBh, 12, 86, 2.3 prāpya dharmaṃ ca kīrtiṃ ca lokāvāpnotyubhau śuciḥ //
MBh, 12, 86, 15.2 dharmāsane niyuktaḥ san dharmamūlaṃ nararṣabha //
MBh, 12, 86, 15.2 dharmāsane niyuktaḥ san dharmamūlaṃ nararṣabha //
MBh, 12, 86, 22.2 yuktasya vā nāstyadharmo dharma eveha śāśvataḥ //
MBh, 12, 86, 26.1 yathoktavādinaṃ dūtaṃ kṣatradharmarato nṛpaḥ /
MBh, 12, 86, 29.1 dharmārthaśāstratattvajñaḥ saṃdhivigrahako bhavet /
MBh, 12, 88, 9.2 dharmajñaḥ sacivaḥ kaścit tat prapaśyed atandritaḥ //
MBh, 12, 89, 2.3 anuśiṣyāt prajā rājā dharmārthī taddhite rataḥ //
MBh, 12, 89, 17.3 tathā kṛtasya dharmasya caturbhāgam upāśnute //
MBh, 12, 89, 19.2 dātavyaṃ dharmatastebhyastvanukrośād dayārthinā //
MBh, 12, 90, 16.1 dharmajñānāṃ dhṛtimatāṃ saṃgrāmeṣvapalāyinām /
MBh, 12, 91, 1.2 yān aṅgirāḥ kṣatradharmān utathyo brahmavittamaḥ /
MBh, 12, 91, 3.2 dharmāya rājā bhavati na kāmakaraṇāya tu /
MBh, 12, 91, 4.1 rājā carati vai dharmaṃ devatvāyaiva gacchati /
MBh, 12, 91, 4.2 na ced dharmaṃ sa carati narakāyaiva gacchati //
MBh, 12, 91, 5.1 dharme tiṣṭhanti bhūtāni dharmo rājani tiṣṭhati /
MBh, 12, 91, 5.1 dharme tiṣṭhanti bhūtāni dharmo rājani tiṣṭhati /
MBh, 12, 91, 6.1 rājā paramadharmātmā lakṣmīvān pāpa ucyate /
MBh, 12, 91, 6.2 devāśca garhāṃ gacchanti dharmo nāstīti cocyate //
MBh, 12, 91, 8.1 ucchidyate dharmavṛttam adharmo vartate mahān /
MBh, 12, 91, 11.2 asṛjan sumahad bhūtam ayaṃ dharmo bhaviṣyati //
MBh, 12, 91, 12.1 yasmin dharmo virājeta taṃ rājānaṃ pracakṣate /
MBh, 12, 91, 12.2 yasmin vilīyate dharmas taṃ devā vṛṣalaṃ viduḥ //
MBh, 12, 91, 13.1 vṛṣo hi bhagavān dharmo yastasya kurute hyalam /
MBh, 12, 91, 13.2 vṛṣalaṃ taṃ vidur devāstasmād dharmaṃ na lopayet //
MBh, 12, 91, 14.1 dharme vardhati vardhanti sarvabhūtāni sarvadā /
MBh, 12, 91, 14.2 tasmin hrasati hīyante tasmād dharmaṃ pravardhayet //
MBh, 12, 91, 15.1 dhanāt sravati dharmo hi dhāraṇād veti niścayaḥ /
MBh, 12, 91, 16.1 prabhavārthaṃ hi bhūtānāṃ dharmaḥ sṛṣṭaḥ svayaṃbhuvā /
MBh, 12, 91, 16.2 tasmāt pravardhayed dharmaṃ prajānugrahakāraṇāt //
MBh, 12, 91, 17.1 tasmāddhi rājaśārdūla dharmaḥ śreṣṭha iti smṛtaḥ /
MBh, 12, 91, 18.1 kāmakrodhāv anādṛtya dharmam evānupālayet /
MBh, 12, 91, 18.2 dharmaḥ śreyaskaratamo rājñāṃ bharatasattama //
MBh, 12, 91, 19.1 dharmasya brāhmaṇā yonistasmāt tān pūjayet sadā /
MBh, 12, 91, 38.2 tyaktvā dharmaṃ yadā rājā pramādam anutiṣṭhati //
MBh, 12, 92, 1.2 kālavarṣī ca parjanyo dharmacārī ca pārthivaḥ /
MBh, 12, 92, 8.2 dharmātmā yaḥ sa kartā syād adharmātmā vināśakaḥ //
MBh, 12, 92, 26.1 yadā rāṣṭre dharmam agryaṃ caranti saṃskāraṃ vā rājaguṇaṃ bruvāṇāḥ /
MBh, 12, 92, 26.2 tair evādharmaścarito dharmamohāt tūrṇaṃ jahyāt sukṛtaṃ duṣkṛtaṃ ca //
MBh, 12, 92, 29.2 samīkṣya pūjayan rājā dharmaṃ prāpnotyanuttamam //
MBh, 12, 92, 30.2 nihanti balinaṃ dṛptaṃ sa rājño dharma ucyate //
MBh, 12, 92, 31.2 putrasyāpi na mṛṣyecca sa rājño dharma ucyate //
MBh, 12, 92, 32.2 bhinatti na ca maryādāṃ sa rājño dharma ucyate //
MBh, 12, 92, 33.2 kāmadveṣāv anādṛtya sa rājño dharma ucyate //
MBh, 12, 92, 34.2 harṣaṃ saṃjanayannṝṇāṃ sa rājño dharma ucyate //
MBh, 12, 92, 35.2 sampūjayati sādhūṃśca sa rājño dharma ucyate //
MBh, 12, 92, 36.2 pūjayatyatithīn bhṛtyān sa rājño dharma ucyate //
MBh, 12, 92, 39.2 yadā samyak pragṛhṇāti sa rājño dharma ucyate //
MBh, 12, 92, 41.2 sa paśyati hi yaṃ dharmaṃ sa dharmaḥ puruṣarṣabha //
MBh, 12, 92, 41.2 sa paśyati hi yaṃ dharmaṃ sa dharmaḥ puruṣarṣabha //
MBh, 12, 92, 47.1 tatastvaṃ sarvabhūtānāṃ dharmaṃ vetsyasi vai param /
MBh, 12, 92, 47.2 svadeśe paradeśe vā na te dharmo vinaśyati //
MBh, 12, 92, 48.1 dharmaścārthaśca kāmaśca dharma evottaro bhavet /
MBh, 12, 92, 48.1 dharmaścārthaśca kāmaśca dharma evottaro bhavet /
MBh, 12, 92, 48.2 asmiṃl loke pare caiva dharmavit sukham edhate //
MBh, 12, 92, 54.1 dharmavṛttaṃ hi rājānaṃ pretya ceha ca bhārata /
MBh, 12, 92, 56.2 dharmaṃ kṛtvā mahīṃ rakṣan svarge sthānam avāpsyasi //
MBh, 12, 93, 1.2 kathaṃ dharme sthātum icchan rājā varteta dhārmikaḥ /
MBh, 12, 93, 4.1 dharmārthasahitaṃ vākyaṃ bhagavann anuśādhi mām /
MBh, 12, 93, 6.1 dharmam evānuvartasva na dharmād vidyate param /
MBh, 12, 93, 6.1 dharmam evānuvartasva na dharmād vidyate param /
MBh, 12, 93, 6.2 dharme sthitā hi rājāno jayanti pṛthivīm imām //
MBh, 12, 93, 7.1 arthasiddheḥ paraṃ dharmaṃ manyate yo mahīpatiḥ /
MBh, 12, 93, 7.2 ṛtāṃ ca kurute buddhiṃ sa dharmeṇa virocate //
MBh, 12, 93, 9.1 asatpāpiṣṭhasacivo vadhyo lokasya dharmahā /
MBh, 12, 93, 12.1 na pūrṇo 'smīti manyeta dharmataḥ kāmato 'rthataḥ /
MBh, 12, 93, 14.1 evaṃ yo dharmasaṃrambhī dharmārthaparicintakaḥ /
MBh, 12, 93, 14.1 evaṃ yo dharmasaṃrambhī dharmārthaparicintakaḥ /
MBh, 12, 93, 18.1 yasya nāsti gurur dharme na cānyān anupṛcchati /
MBh, 12, 93, 19.1 gurupradhāno dharmeṣu svayam arthānvavekṣitā /
MBh, 12, 93, 19.2 dharmapradhāno lokeṣu suciraṃ mahad aśnute //
MBh, 12, 94, 5.2 jitānām ajitānāṃ ca kṣatradharmād apaiti saḥ //
MBh, 12, 94, 6.2 yo na mānayate dveṣāt kṣatradharmād apaiti saḥ //
MBh, 12, 94, 9.2 na ca kāmānna saṃrambhānna dveṣād dharmam utsṛjet //
MBh, 12, 94, 22.1 vikrameṇa mahīṃ labdhvā prajā dharmeṇa pālayan /
MBh, 12, 94, 22.2 āhave nidhanaṃ kuryād rājā dharmaparāyaṇaḥ //
MBh, 12, 94, 23.2 tasmād dharme sthito rājā prajā dharmeṇa pālayet //
MBh, 12, 94, 23.2 tasmād dharme sthito rājā prajā dharmeṇa pālayet //
MBh, 12, 94, 24.1 rakṣādhikaraṇaṃ yuddhaṃ tathā dharmānuśāsanam /
MBh, 12, 94, 30.2 jitānām ajitānāṃ ca kṣatradharmād apaiti saḥ //
MBh, 12, 96, 9.2 atha ced dharmato yudhyed dharmeṇaiva nivārayet //
MBh, 12, 96, 9.2 atha ced dharmato yudhyed dharmeṇaiva nivārayet //
MBh, 12, 96, 13.3 nirvraṇo 'pi ca moktavya eṣa dharmaḥ sanātanaḥ //
MBh, 12, 96, 14.1 tasmād dharmeṇa yoddhavyaṃ manuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 96, 14.2 satsu nityaṃ satāṃ dharmastam āsthāya na nāśayet //
MBh, 12, 96, 16.2 dharmeṇa nidhanaṃ śreyo na jayaḥ pāpakarmaṇā //
MBh, 12, 96, 19.1 na dharmo 'stīti manvānaḥ śucīn avahasann iva /
MBh, 12, 96, 21.3 tasmād dharmeṇa vijayaṃ kāmaṃ lipseta bhūmipaḥ //
MBh, 12, 97, 7.1 rājñā rājaiva yoddhavyastathā dharmo vidhīyate /
MBh, 12, 97, 10.1 yā tu dharmavilopena maryādābhedanena ca /
MBh, 12, 97, 10.3 dharmalabdhāddhi vijayāt ko lābho 'bhyadhiko bhavet //
MBh, 12, 97, 22.1 uccāvacāni vṛttāni dharmajñānāṃ yudhiṣṭhira /
MBh, 12, 98, 1.2 kṣatradharmānna pāpīyān dharmo 'sti bharatarṣabha /
MBh, 12, 98, 1.2 kṣatradharmānna pāpīyān dharmo 'sti bharatarṣabha /
MBh, 12, 98, 14.2 na tato 'sti tapo bhūya iti dharmavido viduḥ //
MBh, 12, 99, 6.2 cāturvarṇye yathāśāstraṃ pravṛtto dharmakāmyayā //
MBh, 12, 99, 7.2 vedān adhītya dharmeṇa rājaśāstraṃ ca kevalam //
MBh, 12, 99, 9.1 kṣatradharme sthito bhūtvā yathāśāstraṃ yathāvidhi /
MBh, 12, 99, 46.1 etat tapaśca puṇyaṃ ca dharmaścaiva sanātanaḥ /
MBh, 12, 101, 1.3 īṣad dharmaṃ prapīḍyāpi tanme brūhi pitāmaha //
MBh, 12, 101, 2.2 satyena hi sthitā dharmā upapattyā tathāpare /
MBh, 12, 101, 2.4 upāyadharmān vakṣyāmi siddhārthān arthadharmayoḥ //
MBh, 12, 101, 2.4 upāyadharmān vakṣyāmi siddhārthān arthadharmayoḥ //
MBh, 12, 101, 37.1 śriyaṃ jānīta dharmasya mūlaṃ sarvasukhasya ca /
MBh, 12, 103, 39.2 priyo bhavati bhūtānāṃ dharmajño vītabhīr nṛpaḥ //
MBh, 12, 104, 6.1 tato dharmārthakāmānāṃ kuśalaḥ pratibhānavān /
MBh, 12, 104, 6.2 rājadharmavidhānajñaḥ pratyuvāca puraṃdaram //
MBh, 12, 104, 20.2 durlabhaḥ sa punaḥ kālaḥ kāladharmacikīrṣuṇā //
MBh, 12, 105, 34.1 śriyaṃ ca putrapautraṃ ca manuṣyā dharmacāriṇaḥ /
MBh, 12, 105, 34.2 tyāgadharmavido vīrāḥ svayam eva tyajantyuta //
MBh, 12, 105, 41.1 dharmam eke 'bhipadyante kalyāṇābhijanā narāḥ /
MBh, 12, 106, 19.1 ubhayatra prasaktasya dharme cādharma eva ca /
MBh, 12, 106, 22.1 tyāgadharmavidaṃ muṇḍaṃ kaṃcid asyopavarṇaya /
MBh, 12, 107, 3.1 ānṛśaṃsyena dharmeṇa loke hyasmiñ jijīviṣuḥ /
MBh, 12, 107, 12.3 dharmātmanāṃ kvacil loke nānyāsti gatir īdṛśī //
MBh, 12, 107, 13.2 susaṃgṛhītastvevaiṣa tvayā dharmapurogamaḥ /
MBh, 12, 107, 16.1 sa tvaṃ dharmam avekṣasva tyaktvādharmam asāṃpratam /
MBh, 12, 107, 22.2 dharmato nītitaścaiva balena ca jito mayā //
MBh, 12, 107, 27.2 eṣa rājñāṃ paro dharmaḥ sahyau jayaparājayau //
MBh, 12, 108, 1.3 dharmo vṛttaṃ ca vṛttiśca vṛttyupāyaphalāni ca //
MBh, 12, 109, 1.2 mahān ayaṃ dharmapatho bahuśākhaśca bhārata /
MBh, 12, 109, 1.3 kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ matam //
MBh, 12, 109, 2.1 kiṃ kāryaṃ sarvadharmāṇāṃ garīyo bhavato matam /
MBh, 12, 109, 2.2 yathāyaṃ puruṣo dharmam iha ca pretya cāpnuyāt //
MBh, 12, 109, 4.2 dharmyaṃ dharmaviruddhaṃ vā tat kartavyaṃ yudhiṣṭhira //
MBh, 12, 109, 5.1 na tair anabhyanujñāto dharmam anyaṃ prakalpayet /
MBh, 12, 109, 5.2 yam ete 'bhyanujānīyuḥ sa dharma iti niścayaḥ //
MBh, 12, 109, 9.2 yaśaḥ prāpsyasi bhadraṃ te dharmaṃ ca sumahāphalam //
MBh, 12, 109, 18.3 dharmāya yatamānānāṃ vidur devāḥ saharṣibhiḥ //
MBh, 12, 109, 21.2 guravo 'rcayitavyāśca purāṇaṃ dharmam icchatā //
MBh, 12, 109, 28.2 etacchreyo nānyad asmād viśiṣṭaṃ sarvān dharmān anusṛtyaitad uktam //
MBh, 12, 110, 1.2 kathaṃ dharme sthātum icchannaro varteta bhārata /
MBh, 12, 110, 2.2 tayoḥ kim ācared rājan puruṣo dharmaniścitaḥ //
MBh, 12, 110, 6.2 satyānṛte viniścitya tato bhavati dharmavit //
MBh, 12, 110, 8.1 kim āścaryaṃ ca yanmūḍho dharmakāmo 'pyadharmavit /
MBh, 12, 110, 9.1 tādṛśo 'yam anupraśno yatra dharmaḥ sudurvacaḥ /
MBh, 12, 110, 10.1 prabhāvārthāya bhūtānāṃ dharmapravacanaṃ kṛtam /
MBh, 12, 110, 10.2 yat syād ahiṃsāsaṃyuktaṃ sa dharma iti niścayaḥ //
MBh, 12, 110, 11.1 dhāraṇād dharma ityāhur dharmeṇa vidhṛtāḥ prajāḥ /
MBh, 12, 110, 11.1 dhāraṇād dharma ityāhur dharmeṇa vidhṛtāḥ prajāḥ /
MBh, 12, 110, 11.2 yat syād dhāraṇasaṃyuktaṃ sa dharma iti niścayaḥ //
MBh, 12, 110, 12.1 śrutidharma iti hyeke netyāhur apare janāḥ /
MBh, 12, 110, 13.2 tebhyastanna tad ākhyeyaṃ sa dharma iti niścayaḥ //
MBh, 12, 110, 18.2 arthasya rakṣaṇārthāya pareṣāṃ dharmakāraṇāt /
MBh, 12, 110, 18.3 pareṣāṃ dharmam ākāṅkṣannīcaḥ syād dharmabhikṣukaḥ //
MBh, 12, 110, 18.3 pareṣāṃ dharmam ākāṅkṣannīcaḥ syād dharmabhikṣukaḥ //
MBh, 12, 110, 19.2 yaḥ kaścid dharmasamayāt pracyuto 'dharmam āsthitaḥ //
MBh, 12, 110, 23.1 ayaṃ vo rocatāṃ dharma iti vācyaḥ prayatnataḥ /
MBh, 12, 110, 23.2 na kaścid asti pāpānāṃ dharma ityeṣa niścayaḥ //
MBh, 12, 110, 26.1 yasmin yathā vartate yo manuṣyas tasmiṃstathā vartitavyaṃ sa dharmaḥ /
MBh, 12, 111, 5.1 mātāpitrośca ye vṛttiṃ vartante dharmakovidāḥ /
MBh, 12, 111, 8.2 dharmeṇa jayam icchanto durgāṇyatitaranti te //
MBh, 12, 111, 17.1 sarvān devānnamasyanti sarvān dharmāṃśca śṛṇvate /
MBh, 12, 112, 13.2 ātmā phalati karmāṇi nāśramo dharmalakṣaṇam //
MBh, 12, 112, 21.2 yat sahāyānmṛgayase dharmārthakuśalāñ śucīn //
MBh, 12, 112, 53.2 dharmacchadmā hyayaṃ pāpo vṛthācāraparigrahaḥ /
MBh, 12, 112, 67.2 dharmātmā tena cākhyātaṃ yathaitat kapaṭaṃ kṛtam //
MBh, 12, 112, 85.1 evaṃ bahuvidhaṃ sāntvam uktvā dharmārthahetumat /
MBh, 12, 113, 1.3 tanmamācakṣva tattvena sarvaṃ dharmabhṛtāṃ vara //
MBh, 12, 116, 8.1 etānme saṃśayasthasya rājadharmān sudurlabhān /
MBh, 12, 116, 21.2 dṛśyate śaṅkhalikhitaḥ sa dharmaphalabhāg bhavet //
MBh, 12, 116, 22.1 saṃgṛhītamanuṣyaśca yo rājā rājadharmavit /
MBh, 12, 116, 22.2 ṣaḍvargaṃ pratigṛhṇan sa dharmāt phalam upāśnute //
MBh, 12, 118, 16.2 eṣṭavyo dharmaparamaḥ prajāpālanatatparaḥ //
MBh, 12, 118, 22.1 yuktadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ /
MBh, 12, 118, 22.2 cāranetraḥ parāvekṣī dharmārthakuśalaḥ sadā //
MBh, 12, 118, 25.2 dharmaśāstrasamāyuktāḥ padātijanasaṃyutāḥ //
MBh, 12, 120, 1.3 pūrvaiḥ pūrvaniyuktāni rājadharmārthavedibhiḥ //
MBh, 12, 120, 2.2 praṇayaṃ rājadharmāṇāṃ prabrūhi bharatarṣabha //
MBh, 12, 120, 4.2 tathā bahuvidhaṃ rājā rūpaṃ kurvīta dharmavit //
MBh, 12, 120, 9.1 arthakāmaḥ śikhāṃ rājā kuryād dharmadhvajopamām /
MBh, 12, 120, 23.1 dharmāṇām avirodhena sarveṣāṃ priyam ācaret /
MBh, 12, 120, 24.2 dharmam evābhirakṣeta kṛtvā tulye priyāpriye //
MBh, 12, 120, 25.1 kulaprakṛtideśānāṃ dharmajñānmṛdubhāṣiṇaḥ /
MBh, 12, 120, 26.1 alubdhāñ śikṣitān dāntān dharmeṣu pariniṣṭhitān /
MBh, 12, 120, 26.2 sthāpayet sarvakāryeṣu rājā dharmārtharakṣiṇaḥ //
MBh, 12, 120, 29.2 guptātmā guptarāṣṭraśca sa rājā rājadharmavit //
MBh, 12, 120, 33.1 yaddhi guptāvaśiṣṭaṃ syāt taddhitaṃ dharmakāmayoḥ /
MBh, 12, 120, 38.1 haret kīrtiṃ dharmam asyoparundhyād arthe dīrghaṃ vīryam asyopahanyāt /
MBh, 12, 120, 39.1 kṣayaṃ śatroḥ saṃcayaṃ pālanaṃ cāpy ubhau cārthau sahitau dharmakāmau /
MBh, 12, 120, 45.2 sarvo lubdhaḥ karmaguṇopabhoge yo 'rthair hīno dharmakāmau jahāti //
MBh, 12, 120, 48.1 dharmānviteṣu vijñāto mantrī guptaśca pāṇḍava /
MBh, 12, 120, 49.1 vidhipravṛttānnaradevadharmān uktān samāsena nibodha buddhyā /
MBh, 12, 120, 54.1 etānmayoktāṃstava rājadharmān nṛṇāṃ ca guptau matim ādadhatsva /
MBh, 12, 120, 54.2 avāpsyase puṇyaphalaṃ sukhena sarvo hi lokottamadharmamūlaḥ //
MBh, 12, 121, 1.2 ayaṃ pitāmahenokto rājadharmaḥ sanātanaḥ /
MBh, 12, 121, 9.1 dharmasyākhyā mahārāja vyavahāra itīṣyate /
MBh, 12, 121, 10.3 prajā rakṣati yaḥ samyag dharma eva sa kevalaḥ //
MBh, 12, 121, 19.1 asir viśasano dharmastīkṣṇavartmā durāsadaḥ /
MBh, 12, 121, 20.2 dharmapālo 'kṣaro devaḥ satyago nityago grahaḥ //
MBh, 12, 121, 24.1 arthānarthau sukhaṃ duḥkhaṃ dharmādharmau balābale /
MBh, 12, 121, 31.1 asūyā cānasūyā ca dharmādharmau tathaiva ca /
MBh, 12, 121, 35.2 satye vyavasthito dharmo brāhmaṇeṣvavatiṣṭhate //
MBh, 12, 121, 36.1 dharmayuktā dvijāḥ śreṣṭhā vedayuktā bhavanti ca /
MBh, 12, 121, 47.3 rājñāṃ pūjyatamo nānyo yathādharmapradarśanaḥ //
MBh, 12, 121, 52.1 yaśca vedaprasūtātmā sa dharmo guṇadarśakaḥ /
MBh, 12, 121, 52.2 dharmapratyaya utpanno yathādharmaḥ kṛtātmabhiḥ //
MBh, 12, 121, 52.2 dharmapratyaya utpanno yathādharmaḥ kṛtātmabhiḥ //
MBh, 12, 121, 54.2 vyavahāraśca yo dṛṣṭaḥ sa dharma iti naḥ śrutaḥ /
MBh, 12, 121, 54.3 yaśca vedaḥ sa vai dharmo yaśca dharmaḥ sa satpathaḥ //
MBh, 12, 121, 54.3 yaśca vedaḥ sa vai dharmo yaśca dharmaḥ sa satpathaḥ //
MBh, 12, 122, 2.1 sa rājā dharmanityaḥ san saha patnyā mahātapāḥ /
MBh, 12, 122, 14.3 prajāvinayarakṣārthaṃ dharmasyātmā sanātanaḥ //
MBh, 12, 122, 25.1 tasmācca dharmacaraṇāṃ nītiṃ devīṃ sarasvatīm /
MBh, 12, 122, 35.2 prajānām adhipaṃ śreṣṭhaṃ sarvadharmabhṛtām api //
MBh, 12, 122, 36.2 daṇḍaṃ dharmasya goptāraṃ viṣṇave satkṛtaṃ dadau //
MBh, 12, 122, 38.1 bhṛgur dadāv ṛṣibhyastu taṃ daṇḍaṃ dharmasaṃhitam /
MBh, 12, 122, 39.2 putrebhyaḥ śrāddhadevastu sūkṣmadharmārthakāraṇāt /
MBh, 12, 122, 40.1 vibhajya daṇḍaḥ kartavyo dharmeṇa na yadṛcchayā /
MBh, 12, 122, 43.2 prajāpatestato dharmo jāgarti vinayātmakaḥ //
MBh, 12, 122, 44.1 dharmācca brahmaṇaḥ putro vyavasāyaḥ sanātanaḥ /
MBh, 12, 122, 49.2 brāhmaṇebhyaśca rājanyā lokān rakṣanti dharmataḥ /
MBh, 12, 122, 53.2 bhūmipālo yathānyāyaṃ vartetānena dharmavit //
MBh, 12, 122, 55.2 niyantā sarvalokasya dharmākrāntasya bhārata //
MBh, 12, 123, 1.2 tāta dharmārthakāmānāṃ śrotum icchāmi niścayam /
MBh, 12, 123, 2.1 dharmārthakāmāḥ kiṃmūlās trayāṇāṃ prabhavaśca kaḥ /
MBh, 12, 123, 4.1 dharmamūlastu deho 'rthaḥ kāmo 'rthaphalam ucyate /
MBh, 12, 123, 6.1 dharmaḥ śarīrasaṃguptir dharmārthaṃ cārtha iṣyate /
MBh, 12, 123, 6.1 dharmaḥ śarīrasaṃguptir dharmārthaṃ cārtha iṣyate /
MBh, 12, 123, 7.2 vimuktastamasā sarvān dharmādīn kāmanaiṣṭhikān //
MBh, 12, 123, 9.1 apadhyānamalo dharmo malo 'rthasya nigūhanam /
MBh, 12, 123, 13.1 adharmo dharma iti ha yo 'jñānād ācared iha /
MBh, 12, 123, 14.2 yo dharmārthau samutsṛjya kāmam evānuvartate /
MBh, 12, 123, 14.3 sa dharmārthaparityāgāt prajñānāśam ihārchati //
MBh, 12, 123, 15.1 prajñāpraṇāśako mohastathā dharmārthanāśakaḥ /
MBh, 12, 123, 20.1 mahāmanā bhaved dharme vivahecca mahākule /
MBh, 12, 123, 21.2 dharmānvitān sampraviśed bahiḥ kṛtvaiva duṣkṛtīn //
MBh, 12, 123, 24.1 guravo 'pi paraṃ dharmaṃ yad brūyustat tathā kuru /
MBh, 12, 124, 1.3 dharmasya śīlam evādau tato me saṃśayo mahān //
MBh, 12, 124, 2.1 yadi tacchakyam asmābhir jñātuṃ dharmabhṛtāṃ vara /
MBh, 12, 124, 26.1 bhārgavastvāha dharmajñaḥ prahrādasya mahātmanaḥ /
MBh, 12, 124, 32.2 trailokyarājyaṃ dharmajña kāraṇaṃ tad bravīhi me //
MBh, 12, 124, 35.1 dharmātmānaṃ jitakrodhaṃ saṃyataṃ saṃyatendriyam /
MBh, 12, 124, 49.1 dharmaṃ prahrāda māṃ viddhi yatrāsau dvijasattamaḥ /
MBh, 12, 124, 51.2 satyam asmyasurendrāgrya yāsye 'haṃ dharmam anviha //
MBh, 12, 124, 52.1 tasmin anugate dharmaṃ puruṣe puruṣo 'paraḥ /
MBh, 12, 124, 59.1 śīlena hi tvayā lokāḥ sarve dharmajña nirjitāḥ /
MBh, 12, 124, 60.1 dharmaḥ satyaṃ tathā vṛttaṃ balaṃ caiva tathā hyaham /
MBh, 12, 126, 12.1 tataḥ sa kathayāmāsa kathā dharmārthasaṃhitāḥ /
MBh, 12, 126, 12.2 ṛṣimadhye mahārāja tatra dharmabhṛtāṃ varaḥ //
MBh, 12, 126, 23.2 śrānto nyaṣīdad dharmātmā yathā tvaṃ narasattama //
MBh, 12, 126, 33.3 bravītu bhagavān etat tvaṃ hi dharmārthadarśivān //
MBh, 12, 126, 46.1 tataḥ prahasya bhagavāṃstanur dharmabhṛtāṃ varaḥ /
MBh, 12, 126, 47.2 ātmānaṃ darśayāmāsa dharmaṃ dharmabhṛtāṃ varaḥ //
MBh, 12, 126, 47.2 ātmānaṃ darśayāmāsa dharmaṃ dharmabhṛtāṃ varaḥ //
MBh, 12, 127, 1.3 tasmāt kathaya bhūyastvaṃ dharmam eva pitāmaha //
MBh, 12, 127, 7.2 nyamantrayata dharmeṇa kriyatāṃ kim iti bruvan //
MBh, 12, 127, 9.2 tapaḥśaucavatā nityaṃ satyadharmaratena ca /
MBh, 12, 128, 5.2 guhyaṃ mā dharmam aprākṣīr atīva bharatarṣabha /
MBh, 12, 128, 5.3 apṛṣṭo notsahe vaktuṃ dharmam enaṃ yudhiṣṭhira //
MBh, 12, 128, 6.1 dharmo hyaṇīyān vacanād buddheśca bharatarṣabha /
MBh, 12, 128, 8.1 upāyaṃ dharmabahulaṃ yātrārthaṃ śṛṇu bhārata /
MBh, 12, 128, 8.2 nāham etādṛśaṃ dharmaṃ bubhūṣe dharmakāraṇāt /
MBh, 12, 128, 8.2 nāham etādṛśaṃ dharmaṃ bubhūṣe dharmakāraṇāt /
MBh, 12, 128, 12.2 kālaṃ prāpyānugṛhṇīyād eṣa dharmo 'tra sāṃpratam //
MBh, 12, 128, 13.1 upāyadharmaṃ prāpyainaṃ pūrvair ācaritaṃ janaiḥ /
MBh, 12, 128, 13.2 anyo dharmaḥ samarthānām āpatsvanyaśca bhārata //
MBh, 12, 128, 14.1 prākkośaḥ procyate dharmo buddhir dharmād garīyasī /
MBh, 12, 128, 14.1 prākkośaḥ procyate dharmo buddhir dharmād garīyasī /
MBh, 12, 128, 14.2 dharmaṃ prāpya nyāyavṛttim abalīyānna vindati //
MBh, 12, 128, 15.2 tasmād āpadyadharmo 'pi śrūyate dharmalakṣaṇaḥ //
MBh, 12, 128, 17.1 yathāsya dharmo na glāyenneyācchatruvaśaṃ yathā /
MBh, 12, 128, 18.1 sannātmā naiva dharmasya na parasya na cātmanaḥ /
MBh, 12, 128, 19.1 tatra dharmavidāṃ tāta niścayo dharmanaipuṇe /
MBh, 12, 128, 19.1 tatra dharmavidāṃ tāta niścayo dharmanaipuṇe /
MBh, 12, 128, 25.1 āpadgatena dharmāṇām anyāyenopajīvanam /
MBh, 12, 128, 30.2 nityam eveha kartavyā eṣa dharmaḥ sanātanaḥ //
MBh, 12, 128, 33.1 bījaṃ bhaktena saṃpādyam iti dharmavido viduḥ /
MBh, 12, 128, 35.2 tanmūlaṃ sarvadharmāṇāṃ dharmamūlāḥ punaḥ prajāḥ //
MBh, 12, 128, 35.2 tanmūlaṃ sarvadharmāṇāṃ dharmamūlāḥ punaḥ prajāḥ //
MBh, 12, 128, 40.1 upamām atra vakṣyāmi dharmatattvaprakāśinīm /
MBh, 12, 128, 43.2 satyaṃ ca dharmavacanaṃ yathā nāstyadhanastathā //
MBh, 12, 128, 47.1 na ca rājyasamo dharmaḥ kaścid asti paraṃtapa /
MBh, 12, 128, 47.2 dharmaṃ śaṃsanti te rājñām āpadartham ito 'nyathā //
MBh, 12, 128, 49.3 kośād dharmaśca kāmaśca paro lokastathāpyayam //
MBh, 12, 129, 4.2 bāhyaśced vijigīṣuḥ syād dharmārthakuśalaḥ śuciḥ /
MBh, 12, 129, 7.2 kastatrādhikam ātmānaṃ saṃtyajed arthadharmavit //
MBh, 12, 130, 1.2 hīne paramake dharme sarvalokātilaṅghini /
MBh, 12, 130, 4.2 ātmānaṃ saṃkramaṃ kṛtvā kṛtsnadharmavid eva saḥ //
MBh, 12, 130, 15.1 ācāram eva manyante garīyo dharmalakṣaṇam /
MBh, 12, 130, 17.2 vyājena vindan vittaṃ hi dharmāt tu parihīyate //
MBh, 12, 130, 18.2 hṛdayenābhyanujñāto yo dharmastaṃ vyavasyati //
MBh, 12, 130, 19.1 yaścaturguṇasampannaṃ dharmaṃ veda sa dharmavit /
MBh, 12, 130, 19.1 yaścaturguṇasampannaṃ dharmaṃ veda sa dharmavit /
MBh, 12, 130, 19.2 aher iva hi dharmasya padaṃ duḥkhaṃ gaveṣitum //
MBh, 12, 130, 20.2 kakṣe rudhirapātena tathā dharmapadaṃ nayet //
MBh, 12, 131, 1.3 kośāddhi dharmaḥ kaunteya rājyamūlaḥ pravartate //
MBh, 12, 131, 2.2 paripālyānugṛhṇīyād eṣa dharmaḥ sanātanaḥ //
MBh, 12, 132, 1.3 pratyakṣāveva dharmārthau kṣatriyasya vijānataḥ /
MBh, 12, 132, 1.4 tatra na vyavadhātavyaṃ parokṣā dharmayāpanā //
MBh, 12, 132, 2.1 adharmo dharma ityetad yathā vṛkapadaṃ tathā /
MBh, 12, 132, 2.2 dharmādharmaphale jātu na dadarśeha kaścana //
MBh, 12, 132, 5.2 ati dharmād balaṃ manye balād dharmaḥ pravartate //
MBh, 12, 132, 5.2 ati dharmād balaṃ manye balād dharmaḥ pravartate //
MBh, 12, 132, 6.1 bale pratiṣṭhito dharmo dharaṇyām iva jaṅgamaḥ /
MBh, 12, 132, 6.2 dhūmo vāyor iva vaśaṃ balaṃ dharmo 'nuvartate //
MBh, 12, 132, 7.1 anīśvare balaṃ dharmo drumaṃ vallīva saṃśritā /
MBh, 12, 132, 7.2 vaśyo balavatāṃ dharmaḥ sukhaṃ bhogavatām iva /
MBh, 12, 133, 2.2 rakṣann akṣayiṇaṃ dharmaṃ brahmaṇyo gurupūjakaḥ //
MBh, 12, 133, 3.1 niṣādyāṃ kṣatriyājjātaḥ kṣatradharmānupālakaḥ /
MBh, 12, 133, 5.2 dharmajñaḥ sarvabhūtānām amogheṣur dṛḍhāyudhaḥ //
MBh, 12, 133, 20.2 ye ca śiṣṭān prabādhante dharmasteṣāṃ vadhaḥ smṛtaḥ //
MBh, 12, 133, 22.1 ye punar dharmaśāstreṇa varterann iha dasyavaḥ /
MBh, 12, 134, 7.2 ātmānaṃ saṃkramaṃ kṛtvā manye dharmavid eva saḥ //
MBh, 12, 134, 9.2 saiva vṛttir ayajñeṣu tathā dharmo vidhīyate //
MBh, 12, 134, 10.2 tathaiveha bhaved dharmaḥ sūkṣmaḥ sūkṣmataro 'pi ca //
MBh, 12, 135, 22.1 etau dharmārthaśāstreṣu mokṣaśāstreṣu carṣibhiḥ /
MBh, 12, 136, 3.1 dharmārthakuśala prājña sarvaśāstraviśārada /
MBh, 12, 136, 179.1 dharmajño 'smi guṇajño 'smi kṛtajño 'smi viśeṣataḥ /
MBh, 12, 136, 181.2 maraṇaṃ dharmatattvajña na māṃ śaṅkitum arhasi //
MBh, 12, 136, 194.1 ityeṣa kṣatradharmasya mayā mārgo 'nudarśitaḥ /
MBh, 12, 136, 209.1 ete dharmasya vettāraḥ kṛtajñāḥ satataṃ prabho /
MBh, 12, 137, 6.2 sarvajñā sarvadharmajñā tiryagyonigatāpi sā //
MBh, 12, 137, 53.2 yadi kālaḥ pramāṇaṃ te kasmād dharmo 'sti kartṛṣu //
MBh, 12, 137, 57.2 maraṇotpātajaṃ duḥkham āhur dharmavido janāḥ //
MBh, 12, 137, 94.2 etat sarvaṃ guṇavati dharmanetre mahīpatau //
MBh, 12, 137, 98.2 sa sarvasukhakṛjjñeyaḥ prajā dharmeṇa pālayan //
MBh, 12, 137, 102.2 gurur dharmopadeśena goptā ca paripālanāt //
MBh, 12, 137, 103.2 na tasya bhraśyate rājyaṃ guṇadharmānupālanāt //
MBh, 12, 138, 1.2 yugakṣayāt parikṣīṇe dharme loke ca bhārata /
MBh, 12, 138, 38.2 uddhared dīnam ātmānaṃ samartho dharmam ācaret //
MBh, 12, 138, 42.1 dharmābhicāriṇaḥ pāpāścārā lokasya kaṇṭakāḥ /
MBh, 12, 139, 1.2 hīne paramake dharme sarvalokātilaṅghini /
MBh, 12, 139, 1.3 adharme dharmatāṃ nīte dharme cādharmatāṃ gate //
MBh, 12, 139, 1.3 adharme dharmatāṃ nīte dharme cādharmatāṃ gate //
MBh, 12, 139, 2.1 maryādāsu prabhinnāsu kṣubhite dharmaniścaye /
MBh, 12, 139, 8.2 katham arthācca dharmācca na hīyeta paraṃtapa //
MBh, 12, 139, 24.1 tasmin pratibhaye kāle kṣīṇe dharme yudhiṣṭhira /
MBh, 12, 139, 50.2 kṣud dharmaṃ dūṣayatyatra hariṣyāmi śvajāghanīm //
MBh, 12, 139, 51.2 yathā sa sarvabhug brahmā tathā māṃ viddhi dharmataḥ //
MBh, 12, 139, 52.2 śrutvā tathā samātiṣṭha yathā dharmānna hīyase //
MBh, 12, 139, 56.1 jānato 'vihito mārgo na kāryo dharmasaṃkaraḥ /
MBh, 12, 139, 56.2 mā sma dharmaṃ parityākṣīstvaṃ hi dharmavid uttamaḥ //
MBh, 12, 139, 56.2 mā sma dharmaṃ parityākṣīstvaṃ hi dharmavid uttamaḥ //
MBh, 12, 139, 59.2 abhyujjīvet sīdamānaḥ samartho dharmam ācaret //
MBh, 12, 139, 60.1 aindro dharmaḥ kṣatriyāṇāṃ brāhmaṇānām athāgnikaḥ /
MBh, 12, 139, 61.2 jīvitaṃ maraṇācchreyo jīvan dharmam avāpnuyāt //
MBh, 12, 139, 63.1 jīvan dharmaṃ cariṣyāmi praṇotsyāmyaśubhāni ca /
MBh, 12, 139, 69.2 śiṣṭā vai kāraṇaṃ dharme tadvṛttam anuvartaye /
MBh, 12, 139, 70.2 asatā yat samācīrṇaṃ na sa dharmaḥ sanātanaḥ /
MBh, 12, 139, 72.3 sa vai dharmo yatra na pāpam asti sarvair upāyair hi sa rakṣitavyaḥ //
MBh, 12, 139, 78.3 na te 'dhikāro dharme 'sti mā bhūr ātmapraśaṃsakaḥ //
MBh, 12, 139, 80.3 jāne 'haṃ dharmato ''tmānaṃ śvānīm utsṛja jāghanīm //
MBh, 12, 139, 82.3 prapūtātmā dharmam evābhipatsye yad etayor guru tad vai bravīhi //
MBh, 12, 139, 85.2 yadyeṣa hetustava khādanasya na te vedaḥ kāraṇaṃ nānyadharmaḥ /
MBh, 12, 139, 94.1 tasmāt kaunteya viduṣā dharmādharmaviniścaye /
MBh, 12, 140, 2.1 saṃmuhyāmi viṣīdāmi dharmo me śithilīkṛtaḥ /
MBh, 12, 140, 3.2 naitacchuddhāgamād eva tava dharmānuśāsanam /
MBh, 12, 140, 4.2 naikaśākhena dharmeṇa yātraiṣā sampravartate //
MBh, 12, 140, 5.1 buddhisaṃjananaṃ rājñāṃ dharmam ācaratāṃ sadā /
MBh, 12, 140, 6.2 dharmaḥ pratividhātavyo buddhyā rājñā tatastataḥ //
MBh, 12, 140, 7.1 naikaśākhena dharmeṇa rājñāṃ dharmo vidhīyate /
MBh, 12, 140, 7.1 naikaśākhena dharmeṇa rājñāṃ dharmo vidhīyate /
MBh, 12, 140, 9.2 janastūccāritaṃ dharmaṃ vijānātyanyathānyathā //
MBh, 12, 140, 11.1 parimuṣṇanti śāstrāṇi dharmasya paripanthinaḥ /
MBh, 12, 140, 12.2 te sarve narapāpiṣṭhā dharmasya paripanthinaḥ //
MBh, 12, 140, 16.1 vyājena kṛtsno vidito dharmaste parihāsyate /
MBh, 12, 140, 16.2 na dharmavacanaṃ vācā na buddhyā ceti naḥ śrutam //
MBh, 12, 140, 18.2 lokayātrām ihaike tu dharmam āhur manīṣiṇaḥ //
MBh, 12, 140, 19.1 samuddiṣṭaṃ satāṃ dharmaṃ svayam ūhenna paṇḍitaḥ /
MBh, 12, 140, 29.2 praśādhi pṛthivīṃ rājan prajā dharmeṇa pālayan //
MBh, 12, 140, 31.1 naivograṃ naiva cānugraṃ dharmeṇeha praśasyate /
MBh, 12, 140, 32.1 kaṣṭaḥ kṣatriyadharmo 'yaṃ sauhṛdaṃ tvayi yat sthitam /
MBh, 12, 141, 1.3 śaraṇaṃ pālayānasya yo dharmastaṃ vadasva me //
MBh, 12, 141, 2.2 mahān dharmo mahārāja śaraṇāgatapālane /
MBh, 12, 141, 9.1 dharmaniścayasaṃyuktāṃ kāmārthasahitāṃ kathām /
MBh, 12, 142, 6.1 patidharmaratā sādhvī prāṇebhyo 'pi garīyasī /
MBh, 12, 142, 10.2 nāsti bhāryāsamo loke sahāyo dharmasādhanaḥ //
MBh, 12, 142, 17.1 yāsmākaṃ vihitā vṛttiḥ kāpotī jātidharmataḥ /
MBh, 12, 142, 18.1 yastu dharmaṃ yathāśakti gṛhastho hyanuvartate /
MBh, 12, 142, 19.2 tat svadehe dayāṃ tyaktvā dharmārthau parigṛhya vai /
MBh, 12, 142, 21.1 sa patnyā vacanaṃ śrutvā dharmayuktisamanvitam /
MBh, 12, 142, 26.2 tasya nāyaṃ na ca paro loko bhavati dharmataḥ //
MBh, 12, 142, 39.2 śrutapūrvo mayā dharmo mahān atithipūjane //
MBh, 12, 143, 5.2 upadiṣṭo hi me dharmaḥ kapotenātidharmiṇā //
MBh, 12, 143, 8.2 tasmād dharmaṃ cariṣyāmi dharmo hi paramā gatiḥ /
MBh, 12, 143, 8.2 tasmād dharmaṃ cariṣyāmi dharmo hi paramā gatiḥ /
MBh, 12, 143, 8.3 dṛṣṭo hi dharmo dharmiṣṭhair yādṛśo vihagottame //
MBh, 12, 145, 18.1 yudhiṣṭhira mahān eṣa dharmo dharmabhṛtāṃ vara /
MBh, 12, 145, 18.1 yudhiṣṭhira mahān eṣa dharmo dharmabhṛtāṃ vara /
MBh, 12, 146, 6.1 tatretihāsaṃ vakṣyāmi dharmasyāsyopabṛṃhaṇam /
MBh, 12, 147, 14.2 atha cet tapyase pāpair dharmaṃ ced anupaśyasi //
MBh, 12, 147, 16.3 sarvabhūtahite tiṣṭha dharmaṃ caiva pratismara //
MBh, 12, 147, 18.1 so 'haṃ na kenaciccārthī tvāṃ ca dharmam upāhvaye /
MBh, 12, 148, 1.2 tasmāt te 'haṃ pravakṣyāmi dharmam āvṛttacetase /
MBh, 12, 148, 1.3 śrīmānmahābalastuṣṭo yastvaṃ dharmam avekṣase /
MBh, 12, 148, 2.3 yatra tvaṃ tādṛśo bhūtvā dharmam adyānupaśyasi //
MBh, 12, 148, 7.2 tena samyag gṛhītena śreyāṃsaṃ dharmam āpsyasi //
MBh, 12, 148, 13.1 tyāgadharmaṃ pavitrāṇāṃ saṃnyāsaṃ param abravīt /
MBh, 12, 148, 17.1 yasyaivaṃ balam ojaśca sa dharmasya prabhur naraḥ /
MBh, 12, 148, 22.3 cariṣye dharmam eveti tṛtīyāt parimucyate //
MBh, 12, 148, 28.2 dharme phalaṃ vettha kṛte maharṣe tathetarasminnarake pāpaloke //
MBh, 12, 149, 35.1 dharmaṃ carata yatnena tathādharmānnivartata /
MBh, 12, 149, 40.2 sarvasya hi prabhuḥ kālo dharmataḥ samadarśanaḥ //
MBh, 12, 149, 58.1 mokṣadharmāśritair vākyair hetumadbhir aniṣṭhuraiḥ /
MBh, 12, 149, 62.2 jīvito dharmam āsādya rāmāt satyaparākramāt //
MBh, 12, 149, 63.2 śvo 'bhūte dharmanityena mṛtaḥ saṃjīvitaḥ punaḥ //
MBh, 12, 149, 74.2 dharmādharmau gṛhītveha sarve vartāmahe 'dhvani //
MBh, 12, 149, 76.1 satyaṃ dharmaṃ śubhaṃ nyāyyaṃ prāṇināṃ mahatīṃ dayām /
MBh, 12, 149, 77.2 jīvato ye na paśyanti teṣāṃ dharmaviparyayaḥ //
MBh, 12, 149, 89.2 tathā dharmavirodhena priyamithyābhidhyāyinā /
MBh, 12, 149, 117.1 dharmārthamokṣasaṃyuktam itihāsam imaṃ śubham /
MBh, 12, 150, 3.1 tatra sma mattā mātaṅgā dharmārtāḥ śramakarśitāḥ /
MBh, 12, 151, 34.1 uktāste rājadharmāśca āpaddharmāśca bhārata /
MBh, 12, 151, 34.1 uktāste rājadharmāśca āpaddharmāśca bhārata /
MBh, 12, 152, 5.1 akṣamā hrīparityāgaḥ śrīnāśo dharmasaṃkṣayaḥ /
MBh, 12, 152, 18.1 dharmasyāhriyamāṇasya lobhagrastair durātmabhiḥ /
MBh, 12, 152, 23.2 sarvopakāriṇo dhīrāḥ sarvadharmānupālakāḥ //
MBh, 12, 152, 24.2 na te cālayituṃ śakyā dharmavyāpārapāragāḥ //
MBh, 12, 152, 27.1 na gavārthaṃ yaśo'rthaṃ vā dharmasteṣāṃ yudhiṣṭhira /
MBh, 12, 152, 28.2 na dharmadhvajinaścaiva na guhyaṃ kiṃcid āsthitāḥ //
MBh, 12, 154, 1.3 dharmakāmasya dharmātman kiṃ nu śreya ihocyate //
MBh, 12, 154, 1.3 dharmakāmasya dharmātman kiṃ nu śreya ihocyate //
MBh, 12, 154, 3.1 mahān ayaṃ dharmapatho bahuśākhaśca bhārata /
MBh, 12, 154, 3.2 kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ matam //
MBh, 12, 154, 4.1 dharmasya mahato rājan bahuśākhasya tattvataḥ /
MBh, 12, 154, 6.1 dharmasya vidhayo naike te te proktā maharṣibhiḥ /
MBh, 12, 154, 7.2 brāhmaṇasya viśeṣeṇa damo dharmaḥ sanātanaḥ //
MBh, 12, 154, 10.1 damena sadṛśaṃ dharmaṃ nānyaṃ lokeṣu śuśruma /
MBh, 12, 154, 11.2 damena hi samāyukto mahāntaṃ dharmam aśnute //
MBh, 12, 154, 24.2 tad eva jñānayuktasya muner dharmo na hīyate //
MBh, 12, 154, 38.1 punaśca paripapraccha bhīṣmaṃ dharmabhṛtāṃ varam /
MBh, 12, 155, 10.2 tasmād arthe ca dharme ca tapo nānaśanāt param //
MBh, 12, 156, 1.2 satyaṃ dharme praśaṃsanti viprarṣipitṛdevatāḥ /
MBh, 12, 156, 3.2 cāturvarṇyasya dharmāṇāṃ saṃkaro na praśasyate /
MBh, 12, 156, 4.1 satyaṃ satsu sadā dharmaḥ satyaṃ dharmaḥ sanātanaḥ /
MBh, 12, 156, 4.1 satyaṃ satsu sadā dharmaḥ satyaṃ dharmaḥ sanātanaḥ /
MBh, 12, 156, 5.1 satyaṃ dharmastapo yogaḥ satyaṃ brahma sanātanam /
MBh, 12, 156, 10.2 sarvadharmāviruddhaṃ ca yogenaitad avāpyate //
MBh, 12, 156, 13.1 amātsaryaṃ budhāḥ prāhur dānaṃ dharme ca saṃyamam /
MBh, 12, 156, 15.2 praśāntavāṅmanā nityaṃ hrīstu dharmād avāpyate //
MBh, 12, 156, 16.1 dharmārthahetoḥ kṣamate titikṣā kṣāntir ucyate /
MBh, 12, 156, 21.2 anugrahaśca dānaṃ ca satāṃ dharmaḥ sanātanaḥ //
MBh, 12, 156, 24.1 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param /
MBh, 12, 156, 24.2 sthitir hi satyaṃ dharmasya tasmāt satyaṃ na lopayet //
MBh, 12, 156, 25.2 vratāgnihotraṃ vedāśca ye cānye dharmaniścayāḥ //
MBh, 12, 157, 17.2 dharmaniṣṭhāṃ yadā vetti tadā śāmyati sā kṛpā //
MBh, 12, 158, 3.2 tasmād bravīhi kauravya tasya dharmaviniścayam //
MBh, 12, 158, 8.1 dharmaśīlaṃ guṇopetaṃ pāpa ityavagacchati /
MBh, 12, 159, 2.1 ete vai sādhavo dṛṣṭā brāhmaṇā dharmabhikṣavaḥ /
MBh, 12, 159, 10.2 tathā hyācarato dharmo nṛpateḥ syād athākhilaḥ //
MBh, 12, 159, 12.2 na tasmai dhārayed daṇḍaṃ rājā dharmeṇa dharmavit //
MBh, 12, 159, 12.2 na tasmai dhārayed daṇḍaṃ rājā dharmeṇa dharmavit //
MBh, 12, 159, 14.2 avikalpaḥ purādharmo dharmavādaistu kevalam //
MBh, 12, 159, 14.2 avikalpaḥ purādharmo dharmavādaistu kevalam //
MBh, 12, 159, 21.2 anāhitāgnir iti sa procyate dharmadarśibhiḥ //
MBh, 12, 159, 30.2 aduṣṭā hi striyo ratnam āpa ityeva dharmataḥ //
MBh, 12, 159, 38.1 amātyān vā gurūn vāpi jahyād dharmeṇa dhārmikaḥ /
MBh, 12, 159, 39.1 adharmakārī dharmeṇa tapasā hanti kilbiṣam /
MBh, 12, 159, 54.1 uktaḥ paśusamo dharmo rājan prāṇinipātanāt /
MBh, 12, 159, 57.2 patitaḥ syāt sa kauravya tathā dharmeṣu niścayaḥ //
MBh, 12, 159, 63.2 pāṇigrāhaśca dharmeṇa sarve te patitāḥ smṛtāḥ //
MBh, 12, 159, 65.3 enaso mokṣam āpnoti sā ca tau caiva dharmataḥ //
MBh, 12, 160, 2.2 matastu mama dharmajña khaḍga eva susaṃśitaḥ //
MBh, 12, 160, 9.1 uvāca sarvadharmajño dhanurvedasya pāragaḥ /
MBh, 12, 160, 21.2 śāśvataṃ vedapaṭhitaṃ dharmaṃ ca yuyuje punaḥ //
MBh, 12, 160, 22.1 tasmin dharme sthitā devāḥ sahācāryapurohitāḥ /
MBh, 12, 160, 26.2 dharmasyāpacayaṃ cakruḥ krodhalobhasamanvitāḥ //
MBh, 12, 160, 28.2 dharmasetum atikramya remire 'dharmaniścayāḥ //
MBh, 12, 160, 62.1 sa rudro dānavān hatvā kṛtvā dharmottaraṃ jagat /
MBh, 12, 160, 64.2 asiṃ dharmasya goptāraṃ dadau satkṛtya viṣṇave //
MBh, 12, 160, 67.2 asinā dharmagarbheṇa pālayasva prajā iti //
MBh, 12, 160, 68.1 dharmasetum atikrāntāḥ sūkṣmasthūlārthakāraṇāt /
MBh, 12, 160, 68.2 vibhajya daṇḍaṃ rakṣyāḥ syur dharmato na yadṛcchayā //
MBh, 12, 160, 74.2 tasmācca lebhe dharmajño rājann aiḍabiḍastathā //
MBh, 12, 160, 78.1 uśīnaro vai dharmātmā tasmād bhojāḥ sayādavāḥ /
MBh, 12, 161, 2.1 dharme cārthe ca kāme ca lokavṛttiḥ samāhitā /
MBh, 12, 161, 4.2 jagāda viduro vākyaṃ dharmaśāstram anusmaran //
MBh, 12, 161, 6.2 etanmūlau hi dharmārthāvetad ekapadaṃ hitam //
MBh, 12, 161, 7.1 dharmeṇaivarṣayastīrṇā dharme lokāḥ pratiṣṭhitāḥ /
MBh, 12, 161, 7.1 dharmeṇaivarṣayastīrṇā dharme lokāḥ pratiṣṭhitāḥ /
MBh, 12, 161, 7.2 dharmeṇa devā divigā dharme cārthaḥ samāhitaḥ //
MBh, 12, 161, 7.2 dharmeṇa devā divigā dharme cārthaḥ samāhitaḥ //
MBh, 12, 161, 8.1 dharmo rājan guṇaśreṣṭho madhyamo hyartha ucyate /
MBh, 12, 161, 8.3 tasmād dharmapradhānena bhavitavyaṃ yatātmanā //
MBh, 12, 161, 11.2 na ṛte 'rthena vartete dharmakāmāviti śrutiḥ //
MBh, 12, 161, 12.1 vijayī hyarthavān dharmam ārādhayitum uttamam /
MBh, 12, 161, 13.1 arthasyāvayavāvetau dharmakāmāviti śrutiḥ /
MBh, 12, 161, 20.1 tato dharmārthakuśalau mādrīputrāvanantaram /
MBh, 12, 161, 23.1 yo 'rtho dharmeṇa saṃyukto dharmo yaścārthasaṃyutaḥ /
MBh, 12, 161, 23.1 yo 'rtho dharmeṇa saṃyukto dharmo yaścārthasaṃyutaḥ /
MBh, 12, 161, 24.2 tasmād udvijate loko dharmārthād yo bahiṣkṛtaḥ //
MBh, 12, 161, 25.1 tasmād dharmapradhānena sādhyo 'rthaḥ saṃyatātmanā /
MBh, 12, 161, 26.1 dharmaṃ samācaret pūrvaṃ tathārthaṃ dharmasaṃyutam /
MBh, 12, 161, 26.1 dharmaṃ samācaret pūrvaṃ tathārthaṃ dharmasaṃyutam /
MBh, 12, 161, 28.1 nākāmaḥ kāmayatyarthaṃ nākāmo dharmam icchati /
MBh, 12, 161, 33.2 etat sāraṃ mahārāja dharmārthāvatra saṃśritau //
MBh, 12, 161, 34.1 navanītaṃ yathā dadhnastathā kāmo 'rthadharmataḥ /
MBh, 12, 161, 35.1 śreyaḥ puṣpaphalaṃ kāṣṭhāt kāmo dharmārthayor varaḥ /
MBh, 12, 161, 38.1 dharmārthakāmāḥ samam eva sevyā yastvekasevī sa naro jaghanyaḥ /
MBh, 12, 161, 40.2 uvāca vācāvitathaṃ smayan vai bahuśruto dharmabhṛtāṃ variṣṭhaḥ //
MBh, 12, 161, 41.1 niḥsaṃśayaṃ niścitadharmaśāstrāḥ sarve bhavanto viditapramāṇāḥ /
MBh, 12, 161, 42.1 yo vai na pāpe nirato na puṇye nārthe na dharme manujo na kāme /
MBh, 12, 161, 48.3 punaśca papraccha saridvarāsutaṃ tataḥ paraṃ dharmam ahīnasattvaḥ //
MBh, 12, 162, 4.2 etad dharmabhṛtāṃ śreṣṭha sarvaṃ vyākhyātum arhasi //
MBh, 12, 162, 6.1 lubdhaḥ krūrastyaktadharmā nikṛtaḥ śaṭha eva ca /
MBh, 12, 167, 23.1 eṣa dharmabhṛtāṃ śreṣṭha proktaḥ pāpo mayā tava /
MBh, 12, 168, 1.2 dharmāḥ pitāmahenoktā rājadharmāśritāḥ śubhāḥ /
MBh, 12, 168, 1.2 dharmāḥ pitāmahenoktā rājadharmāśritāḥ śubhāḥ /
MBh, 12, 168, 1.3 dharmam āśramiṇāṃ śreṣṭhaṃ vaktum arhasi pārthiva //
MBh, 12, 168, 2.2 sarvatra vihito dharmaḥ svargyaḥ satyaphalaṃ tapaḥ /
MBh, 12, 168, 2.3 bahudvārasya dharmasya nehāsti viphalā kriyā //
MBh, 12, 168, 46.2 yathā sā kṛcchrakāle 'pi lebhe dharmaṃ sanātanam //
MBh, 12, 169, 4.2 mokṣadharmārthakuśalo lokatattvavicakṣaṇaḥ //
MBh, 12, 169, 5.2 pitastad ācakṣva yathārthayogaṃ mamānupūrvyā yena dharmaṃ careyam //
MBh, 12, 169, 15.1 yuvaiva dharmaśīlaḥ syād animittaṃ hi jīvitam /
MBh, 12, 169, 15.2 kṛte dharme bhavet kīrtir iha pretya ca vai sukham //
MBh, 12, 169, 37.3 tathā tvam api vartasva satyadharmaparāyaṇaḥ //
MBh, 12, 170, 21.2 lokadharmaṃ samājñāya dhruvāṇām adhruvaiḥ saha //
MBh, 12, 171, 3.2 eṣa svargaśca dharmaśca sukhaṃ cānuttamaṃ satām //
MBh, 12, 172, 6.2 dharmakāmārthakāryeṣu kūṭastha iva lakṣyase //
MBh, 12, 172, 7.1 nānutiṣṭhasi dharmārthau na kāme cāpi vartase /
MBh, 12, 172, 9.1 anuyuktaḥ sa medhāvī lokadharmavidhānavit /
MBh, 12, 173, 39.2 dharmāyottiṣṭha viprarṣe nātmānaṃ tyaktum arhasi //
MBh, 12, 173, 40.2 vedoktasya ca dharmasya phalaṃ mukhyam avāpsyasi //
MBh, 12, 174, 7.2 tadvidhāste manuṣyeṣu yeṣāṃ dharmo na kāraṇam //
MBh, 12, 174, 18.2 dharmanirdhūtapāpānāṃ saṃsidhyante manorathāḥ //
MBh, 12, 175, 3.2 śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāvatho katham //
MBh, 12, 175, 8.2 śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāvatho katham //
MBh, 12, 175, 34.2 brahmā dharmamayaḥ pūrvaḥ prajāpatir anuttamaḥ //
MBh, 12, 176, 8.1 teṣāṃ dharmamayī vāṇī sarveṣāṃ śrotram āgamat /
MBh, 12, 181, 2.1 tataḥ satyaṃ ca dharmaṃ ca tapo brahma ca śāśvatam /
MBh, 12, 181, 14.2 dharmo yajñakriyā caiṣāṃ nityaṃ na pratiṣidhyate //
MBh, 12, 181, 16.1 brāhmaṇā dharmatantrasthās tapasteṣāṃ na naśyati /
MBh, 12, 181, 20.2 sā sṛṣṭir mānasī nāma dharmatantraparāyaṇā //
MBh, 12, 183, 4.2 dharmādharmau prakāśaśca tamo duḥkhaṃ sukhaṃ tathā //
MBh, 12, 183, 5.1 tatra yat satyaṃ sa dharmo yo dharmaḥ sa prakāśo yaḥ prakāśastat sukham iti /
MBh, 12, 183, 5.1 tatra yat satyaṃ sa dharmo yo dharmaḥ sa prakāśo yaḥ prakāśastat sukham iti /
MBh, 12, 183, 9.4 sa eṣa kāmyo guṇaviśeṣo dharmārthayor ārambhastaddhetur asyotpattiḥ sukhaprayojanā //
MBh, 12, 183, 11.2 anṛtāt khalu tamaḥ prādurbhūtaṃ tamograstā adharmam evānuvartante na dharmam /
MBh, 12, 184, 1.2 dānasya kiṃ phalaṃ prāhur dharmasya caritasya ca /
MBh, 12, 184, 5.2 kiṃ kasya dharmacaraṇaṃ kiṃ vā dharmasya lakṣaṇam /
MBh, 12, 184, 5.2 kiṃ kasya dharmacaraṇaṃ kiṃ vā dharmasya lakṣaṇam /
MBh, 12, 184, 5.3 dharmaḥ katividho vāpi tad bhavān vaktum arhati //
MBh, 12, 184, 6.3 teṣāṃ dharmaphalāvāptir yo 'nyathā sa vimuhyati //
MBh, 12, 184, 8.2 pūrvam eva bhagavatā lokahitam anutiṣṭhatā dharmasaṃrakṣaṇārtham āśramāścatvāro 'bhinirdiṣṭāḥ /
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 184, 10.6 gurukulavāsinaḥ parivrājakā ye cānye saṃkalpitavrataniyamadharmānuṣṭhāyinas teṣām apyata eva bhikṣābalisaṃvibhāgāḥ pravartante //
MBh, 12, 185, 9.3 parokṣadharmo naivāsti saṃdeho nāpi jāyate //
MBh, 12, 185, 12.1 iha dharmaparāḥ kecit kecinnaikṛtikā narāḥ /
MBh, 12, 185, 14.1 iha cintā bahuvidhā dharmādharmasya karmaṇaḥ /
MBh, 12, 185, 23.1 ityukto 'yaṃ mayā dharmaḥ saṃkṣepād brahmanirmitaḥ /
MBh, 12, 185, 23.2 dharmādharmau hi lokasya yo vai vetti sa buddhimān //
MBh, 12, 185, 24.3 bhṛguṃ paramadharmātmā vismitaḥ pratyapūjayat //
MBh, 12, 186, 1.3 śrotum icchāmi dharmajña sarvajño hyasi me mataḥ //
MBh, 12, 186, 4.2 dharmam āhur manuṣyāṇām upaspṛśya nadīṃ taret //
MBh, 12, 186, 27.2 dhārmikeṇa kṛto dharmaḥ kartāram anuvartate //
MBh, 12, 186, 30.1 mānasaṃ sarvabhūtānāṃ dharmam āhur manīṣiṇaḥ /
MBh, 12, 186, 31.1 eka eva cared dharmaṃ nāsti dharme sahāyatā /
MBh, 12, 186, 31.1 eka eva cared dharmaṃ nāsti dharme sahāyatā /
MBh, 12, 186, 32.2 pretyabhāve sukhaṃ dharmācchaśvat tair upabhujyate //
MBh, 12, 189, 1.2 cāturāśramyam uktaṃ te rājadharmāstathaiva ca /
MBh, 12, 189, 2.1 śrutāstvattaḥ kathāścaiva dharmayuktā mahāmate /
MBh, 12, 189, 10.2 eṣa pravṛttako dharmo nivṛttakam atho śṛṇu //
MBh, 12, 191, 2.2 dharmasyāṃśaḥ prasūto 'si dharmiṣṭho 'si svabhāvataḥ /
MBh, 12, 191, 2.3 dharmamūlāśrayaṃ vākyaṃ śṛṇuṣvāvahito 'nagha //
MBh, 12, 192, 4.1 brāhmaṇo jāpakaḥ kaścid dharmavṛtto mahāyaśāḥ /
MBh, 12, 192, 9.2 papāta devyā dharmātmā vacanaṃ cedam abravīt //
MBh, 12, 192, 12.2 ityuktaḥ sa tadā devyā vipraḥ provāca dharmavit /
MBh, 12, 192, 16.1 niyato japa caikāgro dharmastvāṃ samupaiṣyati /
MBh, 12, 192, 16.3 bhavitā ca vivādo 'tra tava teṣāṃ ca dharmataḥ //
MBh, 12, 192, 18.2 sākṣāt prītastadā dharmo darśayāmāsa taṃ dvijam //
MBh, 12, 192, 19.1 dharma uvāca /
MBh, 12, 192, 19.2 dvijāte paśya māṃ dharmam ahaṃ tvāṃ draṣṭum āgataḥ /
MBh, 12, 192, 22.2 kṛtaṃ lokair hi me dharma gaccha ca tvaṃ yathāsukham /
MBh, 12, 192, 23.1 dharma uvāca /
MBh, 12, 192, 24.3 gaccha dharma na me śraddhā svargaṃ gantuṃ vinātmanā //
MBh, 12, 192, 25.1 dharma uvāca /
MBh, 12, 192, 27.1 dharma uvāca /
MBh, 12, 192, 31.1 mṛtyuṃ mā viddhi dharmajña rūpiṇaṃ svayam āgatam /
MBh, 12, 192, 32.3 mṛtyave cātha dharmāya kiṃ kāryaṃ karavāṇi vaḥ //
MBh, 12, 192, 39.2 dvividhā brāhmaṇā rājan dharmaśca dvividhaḥ smṛtaḥ /
MBh, 12, 192, 51.3 ayaṃ dharmaśca kālaśca yamo mṛtyuśca sākṣiṇaḥ //
MBh, 12, 192, 52.2 ajñātam asya dharmasya phalaṃ me kiṃ kariṣyati /
MBh, 12, 192, 64.2 satyād dharmo damaścaiva sarvaṃ satye pratiṣṭhitam //
MBh, 12, 192, 68.1 tulām āropito dharmaḥ satyaṃ caiveti naḥ śrutam /
MBh, 12, 192, 69.1 yato dharmastataḥ satyaṃ sarvaṃ satyena vardhate /
MBh, 12, 192, 73.2 yoddhavyaṃ rakṣitavyaṃ ca kṣatradharmaḥ kila dvija /
MBh, 12, 192, 75.1 dharma uvāca /
MBh, 12, 192, 75.2 avivādo 'stu yuvayor vittaṃ māṃ dharmam āgatam /
MBh, 12, 192, 78.3 nivṛttilakṣaṇaṃ dharmam upāse saṃhitāṃ japan //
MBh, 12, 192, 81.2 yadi dharmaḥ śruto vipra sahaiva phalam astu nau //
MBh, 12, 192, 82.2 pratīccha matkṛtaṃ dharmaṃ yadi te mayyanugrahaḥ //
MBh, 12, 192, 91.1 anena dharmaprāptyarthaṃ śubhā dattā purānagha /
MBh, 12, 192, 96.2 kuru dharmam adharmaṃ vā vinaye nau samādhaya //
MBh, 12, 192, 102.3 niyaṃsyati tvā nṛpatir ayaṃ dharmānuśāsakaḥ //
MBh, 12, 192, 107.3 nedānīṃ mām ihāsādya rājadharmo bhavenmṛṣā //
MBh, 12, 192, 108.2 vipradharmaśca sugurur mām anātmānam āviśat //
MBh, 12, 192, 110.2 dhig rājadharmaṃ yasyāyaṃ kāryasyeha viniścayaḥ /
MBh, 12, 192, 115.2 kālo dharmastathā mṛtyuḥ kāmakrodhau tathā yuvām //
MBh, 12, 193, 3.2 tathetyevaṃ pratiśrutya dharmaṃ sampūjya cābhibho /
MBh, 12, 193, 31.1 te ca sarve mahātmāno dharmaṃ satkṛtya tatra vai /
MBh, 12, 197, 15.2 prāpnotyayaṃ karmaphalaṃ pravṛddhaṃ dharmam ātmavān //
MBh, 12, 198, 18.1 dharmād utkṛṣyate śreyastathāśreyo 'pyadharmataḥ /
MBh, 12, 199, 15.2 nivṛttilakṣaṇo dharmastathānantyāya kalpate //
MBh, 12, 200, 21.1 sarvadharmaviśeṣajñaḥ puṇyakīrtir mahāyaśāḥ /
MBh, 12, 200, 22.2 dadau dharmāya dharmajño dakṣa eva prajāpatiḥ //
MBh, 12, 200, 22.2 dadau dharmāya dharmajño dakṣa eva prajāpatiḥ //
MBh, 12, 200, 23.1 dharmasya vasavaḥ putrā rudrāścāmitatejasaḥ /
MBh, 12, 200, 35.1 na caiṣāṃ maithuno dharmo babhūva bharatarṣabha /
MBh, 12, 200, 36.2 na hyabhūnmaithuno dharmasteṣām api janādhipa //
MBh, 12, 200, 37.1 dvāpare maithuno dharmaḥ prajānām abhavannṛpa /
MBh, 12, 203, 14.1 tathaiva vedaśāstrāṇi lokadharmāṃśca śāśvatān /
MBh, 12, 205, 1.2 pravṛttilakṣaṇo dharmo yathāyam upapadyate /
MBh, 12, 205, 30.2 hetuḥ sa evānādāne śuddhadharmānupālane //
MBh, 12, 205, 31.1 rajasā dharmayuktāni kāryāṇyapi samāpnuyāt /
MBh, 12, 207, 5.1 tāṃstān upāsate dharmān dharmakāmā yathāgamam /
MBh, 12, 207, 5.1 tāṃstān upāsate dharmān dharmakāmā yathāgamam /
MBh, 12, 207, 6.2 sarvadharmeṣu dharmajñā jñāpayanti guṇān imān //
MBh, 12, 207, 6.2 sarvadharmeṣu dharmajñā jñāpayanti guṇān imān //
MBh, 12, 208, 7.1 yaścainaṃ paramaṃ dharmaṃ sarvabhūtasukhāvaham /
MBh, 12, 208, 9.2 vivakṣatā vā sadvākyaṃ dharmaṃ sūkṣmam avekṣatā /
MBh, 12, 210, 1.2 na sa veda paraṃ dharmaṃ yo na veda catuṣṭayam /
MBh, 12, 210, 2.2 pravṛttilakṣaṇaṃ dharmam ṛṣir nārāyaṇo 'bravīt //
MBh, 12, 210, 3.2 nivṛttilakṣaṇaṃ dharmam avyaktaṃ brahma śāśvatam //
MBh, 12, 210, 4.1 pravṛttilakṣaṇaṃ dharmaṃ prajāpatir athābravīt /
MBh, 12, 211, 1.3 jagāma mokṣaṃ dharmajño bhogān utsṛjya mānuṣān //
MBh, 12, 211, 3.2 aurdhvadehikadharmāṇām āsīd yukto vicintane //
MBh, 12, 211, 4.2 darśayantaḥ pṛthag dharmān nānāpāṣaṇḍavādinaḥ //
MBh, 12, 211, 7.1 sarvasaṃnyāsadharmāṇāṃ tattvajñānaviniścaye /
MBh, 12, 211, 17.1 sāmānyaṃ kapilo jñātvā dharmajñānām anuttamam /
MBh, 12, 211, 19.1 tasmai paramakalpāya praṇatāya ca dharmataḥ /
MBh, 12, 211, 41.1 lokayātrāvidhānaṃ ca dānadharmaphalāgamaḥ /
MBh, 12, 213, 8.2 yacca teṣu phalaṃ dharme bhūyo dānte tad ucyate //
MBh, 12, 214, 6.1 kuṭumbiko dharmakāmaḥ sadāsvapnaśca bhārata /
MBh, 12, 215, 28.1 veda dharmavidhiṃ kṛtsnaṃ bhūtānāṃ cāpyanityatām /
MBh, 12, 217, 26.2 avaimi tvasya lokasya dharmaṃ śakra sanātanam //
MBh, 12, 218, 12.3 parākrame ca dharme ca parācīnastato baliḥ //
MBh, 12, 219, 5.2 saṃtāpād bhraśyate rūpaṃ dharmaścaiva sureśvara //
MBh, 12, 219, 18.2 dharmatattvam avagāhya buddhimān yo 'bhyupaiti sa pumān dhuraṃdharaḥ //
MBh, 12, 220, 56.2 sarve dharmaparāścāsan sarve satatasattriṇaḥ //
MBh, 12, 220, 96.1 purāṇaḥ śāśvato dharmaḥ sarvaprāṇabhṛtāṃ samaḥ /
MBh, 12, 220, 109.2 ānṛśaṃsyaṃ paro dharmo 'nukrośastathā tvayi //
MBh, 12, 221, 23.2 nivāse dharmaśīlānāṃ viṣayeṣu pureṣu ca //
MBh, 12, 221, 25.1 dharmanitye mahābuddhau brahmaṇye satyavādini /
MBh, 12, 221, 26.1 asureṣvavasaṃ pūrvaṃ satyadharmanibandhanā /
MBh, 12, 221, 38.1 sadā hi dadatāṃ dharmaḥ sadā cāpratigṛhṇatām /
MBh, 12, 221, 41.1 dharmam evānvavartanta na hiṃsanti parasparam /
MBh, 12, 221, 49.2 apaśyaṃ vigataṃ dharmaṃ kāmakrodhavaśātmanām //
MBh, 12, 221, 53.1 tathā dharmād apetena karmaṇā garhitena ye /
MBh, 12, 221, 83.2 tridaśeṣu nivatsyāmo dharmaniṣṭhāntarātmasu //
MBh, 12, 221, 90.1 yathartu sasyeṣu vavarṣa vāsavo na dharmamārgād vicacāla kaścana /
MBh, 12, 222, 2.2 mokṣadharmeṣu niyato laghvāhāro jitendriyaḥ /
MBh, 12, 222, 4.1 jaigīṣavyaṃ mahāprājñaṃ dharmāṇām āgatāgamam /
MBh, 12, 222, 17.2 dharmam evānuvartante dharmajñā dvijasattama /
MBh, 12, 222, 17.2 dharmam evānuvartante dharmajñā dvijasattama /
MBh, 12, 223, 14.1 nārthe na dharme kāme vā bhūtapūrvo 'sya vigrahaḥ /
MBh, 12, 224, 7.2 anvicchannaiṣṭhikaṃ karma dharmanaipuṇadarśanāt //
MBh, 12, 224, 8.2 papraccha saṃdeham imaṃ chinnadharmārthasaṃśayam //
MBh, 12, 224, 10.2 atītānāgate vidvān sarvajñaḥ sarvadharmavit //
MBh, 12, 224, 22.1 catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge /
MBh, 12, 224, 23.1 itareṣvāgamād dharmaḥ pādaśastvavaropyate /
MBh, 12, 224, 26.1 anye kṛtayuge dharmāstretāyāṃ dvāpare 'pare /
MBh, 12, 224, 26.2 anye kaliyuge dharmā yathāśaktikṛtā iva //
MBh, 12, 224, 48.1 hiṃsrāhiṃsre mṛdukrūre dharmādharme ṛtānṛte /
MBh, 12, 224, 66.2 utsīdante sayajñāśca kevalā dharmasetavaḥ //
MBh, 12, 224, 67.1 kṛte yuge yastu dharmo brāhmaṇeṣu pradṛśyate /
MBh, 12, 224, 69.2 sṛjyante jaṅgamasthāni tathā dharmā yuge yuge //
MBh, 12, 226, 5.2 vane gurusakāśe vā yatidharmeṇa vā punaḥ //
MBh, 12, 227, 3.1 evaṃ dharmeṇa varteta kriyāḥ śiṣṭavad ācaret /
MBh, 12, 227, 6.1 dhṛtimān apramattaśca dānto dharmavid ātmavān /
MBh, 12, 227, 15.1 dharmadvīpena bhūtānāṃ cārthakāmaraveṇa ca /
MBh, 12, 227, 25.2 asaṃrodhena dharmasya vṛttiṃ lipsed agarhitām //
MBh, 12, 227, 27.2 dharmādharmaviśeṣajñaḥ sarvaṃ tarati dustaram //
MBh, 12, 227, 28.1 dhṛtimān apramattaśca dānto dharmavid ātmavān /
MBh, 12, 227, 30.1 adharmaṃ dharmakāmo hi karotīhāvicakṣaṇaḥ /
MBh, 12, 227, 30.2 dharmaṃ cādharmasaṃkāśaṃ śocann iva karoti saḥ //
MBh, 12, 227, 31.1 dharmaṃ karomīti karotyadharmam adharmakāmaśca karoti dharmam /
MBh, 12, 227, 31.1 dharmaṃ karomīti karotyadharmam adharmakāmaśca karoti dharmam /
MBh, 12, 228, 8.1 dharmopastho hrīvarūtha upāyāpāyakūbaraḥ /
MBh, 12, 229, 2.3 pravṛttilakṣaṇo dharmo nivṛttir iti caiva hi //
MBh, 12, 229, 15.2 madhyamāni viśiṣṭāni jātidharmopadhāraṇāt //
MBh, 12, 229, 16.1 madhyamāni dvayānyāhur dharmajñānītarāṇi ca /
MBh, 12, 229, 16.2 dharmajñāni viśiṣṭāni kāryākāryopadhāraṇāt //
MBh, 12, 229, 17.1 dharmajñāni dvayānyāhur vedajñānītarāṇi ca /
MBh, 12, 229, 18.2 pravaktṝṇi viśiṣṭāni sarvadharmopadhāraṇāt //
MBh, 12, 229, 19.1 vijñāyante hi yair vedāḥ sarvadharmakriyāphalāḥ /
MBh, 12, 229, 21.1 dharmadvayaṃ hi yo veda sa sarvaḥ sarvadharmavid /
MBh, 12, 229, 21.1 dharmadvayaṃ hi yo veda sa sarvaḥ sarvadharmavid /
MBh, 12, 229, 22.1 dharmajñānapratiṣṭhaṃ hi taṃ devā brāhmaṇaṃ viduḥ /
MBh, 12, 230, 9.1 tapodharmeṇa saṃyuktastaponityaḥ susaṃśitaḥ /
MBh, 12, 230, 17.1 adharmāntarhitā vedā vedadharmāstathāśramāḥ /
MBh, 12, 231, 1.3 mokṣadharmārthasaṃyuktam idaṃ praṣṭuṃ pracakrame //
MBh, 12, 232, 32.1 api varṇāvakṛṣṭastu nārī vā dharmakāṅkṣiṇī /
MBh, 12, 233, 5.1 asti dharma iti proktaṃ nāstītyatraiva yo vadet /
MBh, 12, 233, 6.2 pravṛttilakṣaṇo dharmo nivṛttau ca subhāṣitaḥ //
MBh, 12, 233, 10.1 ye tu buddhiṃ parāṃ prāptā dharmanaipuṇyadarśinaḥ /
MBh, 12, 234, 16.2 gurau vā guruputre vā vased dharmārthakovidaḥ //
MBh, 12, 234, 25.2 seveta tān samāvṛtta iti dharmeṣu niścayaḥ //
MBh, 12, 234, 29.1 dharmalabdhair yuto dārair agnīn utpādya dharmataḥ /
MBh, 12, 234, 29.1 dharmalabdhair yuto dārair agnīn utpādya dharmataḥ /
MBh, 12, 235, 1.3 dharmalabdhair yuto dārair agnīn utpādya suvrataḥ //
MBh, 12, 235, 3.2 teṣāṃ paraḥ paro jyāyān dharmato lokajittamaḥ //
MBh, 12, 235, 19.2 gṛhadharmarato vidvān dharmanityo jitaklamaḥ //
MBh, 12, 235, 19.2 gṛhadharmarato vidvān dharmanityo jitaklamaḥ //
MBh, 12, 235, 20.1 na cārthabaddhaḥ karmāṇi dharmaṃ vā kaṃcid ācaret /
MBh, 12, 236, 15.1 caturthaścaupaniṣado dharmaḥ sādhāraṇaḥ smṛtaḥ /
MBh, 12, 236, 19.2 ṛṣīṇām ugratapasāṃ dharmanaipuṇadarśinām //
MBh, 12, 236, 21.1 karmabhiste nirānandā dharmanityā jitendriyāḥ /
MBh, 12, 236, 29.2 bhaved yatheṣṭā gatir ātmayājino na saṃśayo dharmapare jitendriye //
MBh, 12, 237, 19.1 evaṃ sarvam ahiṃsāyāṃ dharmārtham apidhīyate /
MBh, 12, 237, 23.1 jīvitaṃ yasya dharmārthaṃ dharmo 'ratyartham eva ca /
MBh, 12, 237, 23.1 jīvitaṃ yasya dharmārthaṃ dharmo 'ratyartham eva ca /
MBh, 12, 238, 14.1 dharmākhyāneṣu sarveṣu satyākhyāneṣu yad vasu /
MBh, 12, 238, 18.3 rahasyadharmaṃ vaktavyaṃ nānyasmai tu kathaṃcana //
MBh, 12, 242, 1.2 yasmād dharmāt paro dharmo vidyate neha kaścana /
MBh, 12, 242, 1.2 yasmād dharmāt paro dharmo vidyate neha kaścana /
MBh, 12, 242, 1.3 yo viśiṣṭaśca dharmebhyastaṃ bhavān prabravītu me //
MBh, 12, 242, 2.2 dharmaṃ te sampravakṣyāmi purāṇam ṛṣisaṃstutam /
MBh, 12, 242, 2.3 viśiṣṭaṃ sarvadharmebhyastam ihaikamanāḥ śṛṇu //
MBh, 12, 242, 4.2 tajjyāyaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyate //
MBh, 12, 242, 4.2 tajjyāyaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyate //
MBh, 12, 242, 19.1 evaṃ vai sarvadharmebhyo viśiṣṭaṃ menire budhāḥ /
MBh, 12, 242, 19.2 dharmaṃ dharmabhṛtāṃ śreṣṭha munayastattvadarśinaḥ //
MBh, 12, 242, 19.2 dharmaṃ dharmabhṛtāṃ śreṣṭha munayastattvadarśinaḥ //
MBh, 12, 244, 1.2 dvaṃdvāni mokṣajijñāsur arthadharmāvanuṣṭhitaḥ /
MBh, 12, 250, 28.1 dharmaḥ sanātanaśca tvām ihaivānupravekṣyate /
MBh, 12, 250, 34.2 evaṃ dharmastvām upaiṣyatyameyo na cādharmaṃ lapsyase tulyavṛttiḥ //
MBh, 12, 250, 35.1 evaṃ dharmaṃ pālayiṣyasyathoktaṃ na cātmānaṃ majjayiṣyasyadharme /
MBh, 12, 251, 1.2 ime vai mānavāḥ sarve dharmaṃ prati viśaṅkitāḥ /
MBh, 12, 251, 1.3 ko 'yaṃ dharmaḥ kuto dharmastanme brūhi pitāmaha //
MBh, 12, 251, 1.3 ko 'yaṃ dharmaḥ kuto dharmastanme brūhi pitāmaha //
MBh, 12, 251, 2.1 dharmo nvayam ihārthaḥ kim amutrārtho 'pi vā bhavet /
MBh, 12, 251, 2.2 ubhayārtho 'pi vā dharmastanme brūhi pitāmaha //
MBh, 12, 251, 3.2 sadācāraḥ smṛtir vedāstrividhaṃ dharmalakṣaṇam /
MBh, 12, 251, 3.3 caturtham artham ityāhuḥ kavayo dharmalakṣaṇam //
MBh, 12, 251, 4.2 lokayātrārtham eveha dharmasya niyamaḥ kṛtaḥ /
MBh, 12, 251, 5.1 alabdhvā nipuṇaṃ dharmaṃ pāpaḥ pāpe prasajati /
MBh, 12, 251, 6.1 apāpavādī bhavati yadā bhavati dharmavit /
MBh, 12, 251, 6.2 dharmasya niṣṭhā svācārastam evāśritya bhotsyase //
MBh, 12, 251, 12.1 na hartavyaṃ paradhanam iti dharmaḥ sanātanaḥ /
MBh, 12, 251, 17.1 dātavyam ityayaṃ dharma ukto bhūtahite rataiḥ /
MBh, 12, 251, 23.2 atha cellābhasamaye sthitir dharme 'pi śobhanā //
MBh, 12, 251, 24.1 sarvaṃ priyābhyupagataṃ dharmam āhur manīṣiṇaḥ /
MBh, 12, 251, 24.2 paśyaitaṃ lakṣaṇoddeśaṃ dharmādharme yudhiṣṭhira //
MBh, 12, 251, 25.2 sūkṣmadharmārthaniyataṃ satāṃ caritam uttamam //
MBh, 12, 251, 26.1 dharmalakṣaṇam ākhyātam etat te kurusattama /
MBh, 12, 252, 1.2 sūkṣmaṃ sādhu samādiṣṭaṃ bhavatā dharmalakṣaṇam /
MBh, 12, 252, 3.2 na dharmaḥ paripāṭhena śakyo bhārata veditum //
MBh, 12, 252, 4.1 anyo dharmaḥ samasthasya viṣamasthasya cāparaḥ /
MBh, 12, 252, 5.1 sadācāro mato dharmaḥ santastvācāralakṣaṇāḥ /
MBh, 12, 252, 6.1 dṛśyate dharmarūpeṇa adharmaṃ prākṛtaścaran /
MBh, 12, 252, 6.2 dharmaṃ cādharmarūpeṇa kaścid aprākṛtaścaran //
MBh, 12, 252, 8.1 anye kṛtayuge dharmāstretāyāṃ dvāpare 'pare /
MBh, 12, 252, 8.2 anye kaliyuge dharmā yathāśaktikṛtā iva //
MBh, 12, 252, 11.1 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ /
MBh, 12, 252, 14.2 smṛto 'pi śāśvato dharmo viprahīṇo na dṛśyate //
MBh, 12, 252, 16.1 dharmo bhavati sa kṣipraṃ vilīnastveva sādhuṣu /
MBh, 12, 252, 17.1 mahājanā hyupāvṛttā rājadharmaṃ samāśritāḥ /
MBh, 12, 252, 20.1 cirābhipannaḥ kavibhiḥ pūrvaṃ dharma udāhṛtaḥ /
MBh, 12, 253, 1.3 tulādhārasya vākyāni dharme jājalinā saha //
MBh, 12, 253, 15.1 satye tapasi tiṣṭhan sa na ca dharmam avaikṣata /
MBh, 12, 253, 16.1 vātātapasaho grīṣme na ca dharmam avindata /
MBh, 12, 253, 25.2 dharme dhṛtamanā nityaṃ nādharmaṃ sa tvarocayat //
MBh, 12, 253, 28.2 tathaiva tasthau dharmātmā nirviceṣṭaḥ samāhitaḥ //
MBh, 12, 253, 41.2 āsphoṭayat tadākāśe dharmaḥ prāpto mayeti vai //
MBh, 12, 253, 42.2 dharmeṇa na samastvaṃ vai tulādhārasya jājale //
MBh, 12, 253, 48.2 na ca dharmasya saṃjñāṃ tvaṃ purā vettha kathaṃcana //
MBh, 12, 253, 50.2 manyamānastato dharmaṃ caṭakaprabhavaṃ dvija /
MBh, 12, 254, 4.2 uvāca dharmasūkṣmāṇi vaiśyo dharmārthatattvavit /
MBh, 12, 254, 4.2 uvāca dharmasūkṣmāṇi vaiśyo dharmārthatattvavit /
MBh, 12, 254, 5.1 vedāhaṃ jājale dharmaṃ sarahasyaṃ sanātanam /
MBh, 12, 254, 6.2 yā vṛttiḥ sa paro dharmastena jīvāmi jājale //
MBh, 12, 254, 9.2 karmaṇā manasā vācā sa dharmaṃ veda jājale //
MBh, 12, 254, 18.1 na bhūto na bhaviṣyaśca na ca dharmo 'sti kaścana /
MBh, 12, 254, 21.1 pranaṣṭaḥ śāśvato dharmaḥ sadācāreṇa mohitaḥ /
MBh, 12, 254, 22.1 ācārājjājale prājñaḥ kṣipraṃ dharmam avāpnuyāt /
MBh, 12, 254, 29.3 na bhūtānām ahiṃsāyā jyāyān dharmo 'sti kaścana //
MBh, 12, 254, 31.2 na sa dharmam avāpnoti iha loke paratra ca //
MBh, 12, 254, 35.1 akāraṇo hi nehāsti dharmaḥ sūkṣmo 'pi jājale /
MBh, 12, 254, 35.2 bhūtabhavyārtham eveha dharmapravacanaṃ kṛtam //
MBh, 12, 254, 50.1 kāraṇād dharmam anvicchenna lokacaritaṃ caret /
MBh, 12, 254, 51.2 etad īdṛśakaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ //
MBh, 12, 254, 52.2 satataṃ dharmaśīlaiśca naipuṇyenopalakṣitaḥ //
MBh, 12, 255, 1.2 yathā pravartito dharmastulāṃ dhārayatā tvayā /
MBh, 12, 255, 21.1 dharmārāmā dharmasukhāḥ kṛtsnavyavasitāstathā /
MBh, 12, 255, 21.1 dharmārāmā dharmasukhāḥ kṛtsnavyavasitāstathā /
MBh, 12, 255, 40.1 etān īdṛśakān dharmān ācarann iha jājale /
MBh, 12, 255, 40.2 kāraṇair dharmam anvicchanna lokān āpnute śubhān //
MBh, 12, 255, 41.2 etān īdṛśakān dharmāṃstulādhāraḥ praśaṃsati /
MBh, 12, 256, 5.3 vācam uccārayan divyāṃ dharmasya vacanāt kila //
MBh, 12, 256, 11.2 tasyaivānnaṃ na bhoktavyam iti dharmavido viduḥ //
MBh, 12, 256, 15.1 iti dharmaḥ samākhyātaḥ sadbhir dharmārthadarśibhiḥ /
MBh, 12, 256, 15.1 iti dharmaḥ samākhyātaḥ sadbhir dharmārthadarśibhiḥ /
MBh, 12, 256, 15.2 vayaṃ jijñāsamānāstvā samprāptā dharmadarśanāt //
MBh, 12, 256, 16.2 śraddhāvāñ śraddadhānaśca dharmāṃścaiveha vāṇijaḥ /
MBh, 12, 256, 17.2 samyak caivam upālabdho dharmaścoktaḥ sanātanaḥ //
MBh, 12, 257, 5.1 sarvakarmasvahiṃsā hi dharmātmā manur abravīt /
MBh, 12, 257, 6.1 tasmāt pramāṇataḥ kāryo dharmaḥ sūkṣmo vijānatā /
MBh, 12, 257, 6.2 ahiṃsaiva hi sarvebhyo dharmebhyo jyāyasī matā //
MBh, 12, 257, 8.2 vṛthā māṃsāni khādanti naiṣa dharmaḥ praśasyate //
MBh, 12, 257, 13.3 tathā karmasu varteta samartho dharmam ācaret //
MBh, 12, 258, 9.2 kathaṃ dharmacchale nāsminnimajjeyam asādhuvat //
MBh, 12, 258, 10.1 pitur ājñā paro dharmaḥ svadharmo mātṛrakṣaṇam /
MBh, 12, 258, 16.1 gurur agryaḥ paro dharmaḥ poṣaṇādhyayanāddhitaḥ /
MBh, 12, 258, 16.2 pitā yad āha dharmaḥ sa vedeṣvapi suniścitaḥ //
MBh, 12, 258, 20.1 pitā svargaḥ pitā dharmaḥ pitā paramakaṃ tapaḥ /
MBh, 12, 258, 47.2 aparādhyati dharmasya pramādastvaparādhyati //
MBh, 12, 258, 72.2 ciraṃ dharmānniṣeveta kuryāccānveṣaṇaṃ ciram //
MBh, 12, 258, 74.1 bruvataśca parasyāpi vākyaṃ dharmopasaṃhitam /
MBh, 12, 259, 4.1 adharmatāṃ yāti dharmo yātyadharmaśca dharmatām /
MBh, 12, 259, 4.1 adharmatāṃ yāti dharmo yātyadharmaśca dharmatām /
MBh, 12, 259, 4.2 vadho nāma bhaved dharmo naitad bhavitum arhati //
MBh, 12, 259, 5.2 atha ced avadho dharmo dharmaḥ ko jātucid bhavet /
MBh, 12, 259, 5.2 atha ced avadho dharmo dharmaḥ ko jātucid bhavet /
MBh, 12, 259, 7.3 dharmapāśanibaddhānām alpo vyapacariṣyati //
MBh, 12, 259, 12.1 na mūlaghātaḥ kartavyo naiṣa dharmaḥ sanātanaḥ /
MBh, 12, 259, 17.3 sa tāvat procyate dharmo yāvanna pratilaṅghyate //
MBh, 12, 259, 30.2 vardhante tatra pāpāni dharmo hrasati ca dhruvam /
MBh, 12, 259, 32.2 pādonenāpi dharmeṇa gacchet tretāyuge tathā /
MBh, 12, 259, 33.2 bhavet kālaviśeṣeṇa kalā dharmasya ṣoḍaśī //
MBh, 12, 259, 35.1 satyāya hi yathā neha jahyād dharmaphalaṃ mahat /
MBh, 12, 260, 1.3 yaḥ syād ubhayabhāg dharmastanme brūhi pitāmaha //
MBh, 12, 260, 2.1 gārhasthyasya ca dharmasya tyāgadharmasya cobhayoḥ /
MBh, 12, 260, 2.1 gārhasthyasya ca dharmasya tyāgadharmasya cobhayoḥ /
MBh, 12, 260, 3.2 ubhau dharmau mahābhāgāvubhau paramaduścarau /
MBh, 12, 260, 4.2 śṛṇuṣvaikamanāḥ pārtha chinnadharmārthasaṃśayam //
MBh, 12, 260, 9.2 haṃho vedā yadi matā dharmāḥ kenāpare matāḥ //
MBh, 12, 261, 7.2 gārhasthyam asya dharmasya mūlaṃ yat kiṃcid ejate //
MBh, 12, 262, 4.1 dharma ityeva ye yajñān vitanvanti nirāśiṣaḥ /
MBh, 12, 262, 8.2 pratyakṣadharmāḥ śucayaḥ śraddadhānāḥ parāvare //
MBh, 12, 262, 9.2 caranti dharmaṃ kṛcchre 'pi durge caivādhisaṃhatāḥ //
MBh, 12, 262, 10.1 saṃhatya dharmaṃ caratāṃ purāsīt sukham eva tat /
MBh, 12, 262, 11.1 satyaṃ hi dharmam āsthāya durādharṣatamā matāḥ /
MBh, 12, 262, 11.2 na mātrām anurudhyante na dharmacchalam antataḥ //
MBh, 12, 262, 17.2 aśaknuvadbhiścarituṃ kiṃcid dharmeṣu sūcitam //
MBh, 12, 262, 18.1 nirāpaddharma ācārastvapramādo 'parābhavaḥ /
MBh, 12, 262, 19.1 dharmam ekaṃ catuṣpādam āśritāste nararṣabhāḥ /
MBh, 12, 262, 21.1 dharmam etaṃ catuṣpādam āśramaṃ brāhmaṇā viduḥ /
MBh, 12, 262, 22.1 ata evaṃvidhā viprāḥ purāṇā dharmacāriṇaḥ /
MBh, 12, 262, 27.2 caturtha aupaniṣado dharmaḥ sādhāraṇaḥ smṛtaḥ //
MBh, 12, 262, 29.1 apavargagatir nityo yatidharmaḥ sanātanaḥ /
MBh, 12, 262, 31.3 mātrābhir dharmalabdhābhir ye vā tyāgaṃ samāśritāḥ //
MBh, 12, 263, 1.2 dharmam arthaṃ ca kāmaṃ ca vedāḥ śaṃsanti bhārata /
MBh, 12, 263, 3.1 adhano brāhmaṇaḥ kaścit kāmād dharmam avaikṣata /
MBh, 12, 263, 25.1 dharme 'sya ramatāṃ buddhir dharmaṃ caivopajīvatu /
MBh, 12, 263, 25.1 dharme 'sya ramatāṃ buddhir dharmaṃ caivopajīvatu /
MBh, 12, 263, 25.2 dharmapradhāno bhavatu mamaiṣo 'nugraho mataḥ //
MBh, 12, 263, 26.2 yadā dharmaphalaṃ rājyaṃ sukhāni vividhāni ca /
MBh, 12, 263, 27.3 abhyāsam akarod dharme tatastuṣṭāsya devatāḥ //
MBh, 12, 263, 28.3 bhaviṣyatyeṣa dharmātmā dharme cādhāsyate matiḥ //
MBh, 12, 263, 28.3 bhaviṣyatyeṣa dharmātmā dharme cādhāsyate matiḥ //
MBh, 12, 263, 31.3 gacchāmi vanam evāhaṃ varaṃ dharmeṇa jīvitum //
MBh, 12, 263, 33.2 dharme cāpi mahārāja ratir asyābhyajāyata //
MBh, 12, 263, 36.1 dharme ca śraddadhānasya tapasyugre ca vartataḥ /
MBh, 12, 263, 49.3 uvāca cainaṃ dharmātmā mahānme 'nugrahaḥ kṛtaḥ //
MBh, 12, 263, 53.2 dharmācchaktyā tathā yogād yā caiva paramā gatiḥ //
MBh, 12, 263, 55.1 suprasannā hi te devā yat te dharme ratā matiḥ /
MBh, 12, 263, 55.2 dhane sukhakalā kācid dharme tu paramaṃ sukham //
MBh, 12, 264, 1.3 dharmārthaṃ na sukhārthārthaṃ kathaṃ yajñaḥ samāhitaḥ //
MBh, 12, 264, 3.1 rāṣṭre dharmottare śreṣṭhe vidarbheṣvabhavad dvijaḥ /
MBh, 12, 264, 16.1 sa tu dharmo mṛgo bhūtvā bahuvarṣoṣito vane /
MBh, 12, 264, 18.1 tatastaṃ bhagavān dharmo yajñaṃ yājayata svayam /
MBh, 12, 264, 19.1 ahiṃsā sakalo dharmo hiṃsā yajñe 'samāhitā /
MBh, 12, 264, 19.2 satyaṃ te 'haṃ pravakṣyāmi yo dharmaḥ satyavādinām //
MBh, 12, 265, 1.2 kathaṃ bhavati pāpātmā kathaṃ dharmaṃ karoti vā /
MBh, 12, 265, 2.2 viditāḥ sarvadharmāste sthityartham anupṛcchasi /
MBh, 12, 265, 2.3 śṛṇu mokṣaṃ sanirvedaṃ pāpaṃ dharmaṃ ca mūlataḥ //
MBh, 12, 265, 6.2 na dharme jāyate buddhir vyājād dharmaṃ karoti ca //
MBh, 12, 265, 6.2 na dharme jāyate buddhir vyājād dharmaṃ karoti ca //
MBh, 12, 265, 7.1 vyājena carato dharmam arthavyājo 'pi rocate /
MBh, 12, 265, 12.1 evaṃ bhavati pāpātmā dharmātmānaṃ tu me śṛṇu /
MBh, 12, 265, 14.2 prajñā dharme ca ramate dharmaṃ caivopajīvati //
MBh, 12, 265, 14.2 prajñā dharme ca ramate dharmaṃ caivopajīvati //
MBh, 12, 265, 15.1 so 'tha dharmād avāpteṣu dhaneṣu kurute manaḥ /
MBh, 12, 265, 16.1 dharmātmā bhavati hyevaṃ mitraṃ ca labhate śubham /
MBh, 12, 265, 17.2 prabhutvaṃ labhate jantur dharmasyaitat phalaṃ viduḥ //
MBh, 12, 265, 18.1 sa dharmasya phalaṃ labdhvā na tṛpyati yudhiṣṭhira /
MBh, 12, 265, 19.2 virajyate tadā kāmānna ca dharmaṃ vimuñcati //
MBh, 12, 265, 21.2 dharmātmā caiva bhavati mokṣaṃ ca labhate param //
MBh, 12, 265, 22.2 pāpaṃ dharmaṃ tathā mokṣaṃ nirvedaṃ caiva bhārata //
MBh, 12, 265, 23.1 tasmād dharme pravartethāḥ sarvāvasthaṃ yudhiṣṭhira /
MBh, 12, 265, 23.2 dharme sthitānāṃ kaunteya siddhir bhavati śāśvatī //
MBh, 12, 266, 3.2 evaṃ dharmābhyupāyeṣu nānyad dharmeṣu kāraṇam //
MBh, 12, 266, 3.2 evaṃ dharmābhyupāyeṣu nānyad dharmeṣu kāraṇam //
MBh, 12, 266, 9.1 anukrośād adharmaṃ ca jayed dharmam upekṣayā /
MBh, 12, 268, 9.2 prāpyārtham upayuñjīta dharme kāmaṃ vivarjayet //
MBh, 12, 268, 13.2 dharmātmā labhate kīrtiṃ pretya ceha yathāsukham //
MBh, 12, 269, 2.2 mokṣadharmeṣu nirato laghvāhāro jitendriyaḥ /
MBh, 12, 270, 7.2 udyogād eva dharmajña kālenaiva gamiṣyatha //
MBh, 12, 271, 3.3 sanatkumāro dharmātmā saṃśayacchedanāya vai //
MBh, 12, 271, 26.1 bahvāśrayo bahumukho dharmo hṛdi samāśritaḥ /
MBh, 12, 271, 26.2 sa brahmaparamo dharmastapaśca sad asacca saḥ //
MBh, 12, 272, 18.1 tato 'ntarikṣam āvṛtya vṛtro dharmabhṛtāṃ varaḥ /
MBh, 12, 273, 12.2 rudhirārdrā ca dharmajña cīravastranivāsinī //
MBh, 12, 273, 25.1 prīte tu tvayi dharmajña sarvalokeśvare prabho /
MBh, 12, 274, 26.2 na me surāḥ prayacchanti bhāgaṃ yajñasya dharmataḥ //
MBh, 12, 274, 45.2 jvaro nāmaiṣa dharmajña lokeṣu pracariṣyati //
MBh, 12, 274, 49.1 jvaraṃ ca sarvadharmajño bahudhā vyasṛjat tadā /
MBh, 12, 274, 51.2 paśūnām api dharmajña dṛṣṭipratyavarodhanam //
MBh, 12, 274, 54.1 śārdūleṣvatha dharmajña śramo jvara ihocyate /
MBh, 12, 274, 54.2 mānuṣeṣu tu dharmajña jvaro nāmaiṣa viśrutaḥ /
MBh, 12, 274, 56.1 anena hi samāviṣṭo vṛtro dharmabhṛtāṃ varaḥ /
MBh, 12, 275, 10.1 yadā na śocemahi kiṃ nu na syād dharmeṇa vā nārada karmaṇā vā /
MBh, 12, 276, 21.1 dharmeṇa vedādhyayanaṃ vedāṅgānāṃ tathaiva ca /
MBh, 12, 276, 35.1 tato vāsaṃ parīkṣeta dharmanityeṣu sādhuṣu /
MBh, 12, 276, 36.1 caturṇāṃ yatra varṇānāṃ dharmavyatikaro bhavet /
MBh, 12, 276, 40.2 prabrūyād brahmaṇo dharmaṃ tyajet taṃ deśam ātmavān //
MBh, 12, 276, 43.1 yatra saṃloḍitā lubdhaiḥ prāyaśo dharmasetavaḥ /
MBh, 12, 276, 44.1 yatra dharmam anāśaṅkāścareyur vītamatsarāḥ /
MBh, 12, 276, 45.1 dharmam arthanimittaṃ tu careyur yatra mānavāḥ /
MBh, 12, 276, 49.1 śrotriyāstvagrabhoktāro dharmanityāḥ sanātanāḥ /
MBh, 12, 276, 55.1 yatra rājā dharmanityo rājyaṃ vai paryupāsitā /
MBh, 12, 278, 25.2 mahāmatir acintyātmā satyadharmarataḥ sadā //
MBh, 12, 279, 5.1 tataḥ sa tapasā yuktaḥ sarvadharmavidhānavit /
MBh, 12, 279, 6.1 dharma eva kṛtaḥ śreyān iha loke paratra ca /
MBh, 12, 279, 7.1 pratipadya naro dharmaṃ svargaloke mahīyate /
MBh, 12, 279, 7.2 dharmātmakaḥ karmavidhir dehināṃ nṛpasattama /
MBh, 12, 280, 13.2 ityāhur dharmaśāstrajñā brāhmaṇā vedapāragāḥ //
MBh, 12, 280, 16.2 abuddhipūrvaṃ dharmajña kṛtam ugreṇa karmaṇā //
MBh, 12, 280, 17.2 nācaret tāni dharmātmā śrutvā cāpi na kutsayet //
MBh, 12, 280, 23.1 damānvitaḥ puruṣo dharmaśīlo bhūtāni cātmānam ivānupaśyet /
MBh, 12, 281, 4.2 saṃrakṣyaṃ yatnam āsthāya dharmārtham iti niścayaḥ //
MBh, 12, 281, 5.1 na dharmārthī nṛśaṃsena karmaṇā dhanam arjayet /
MBh, 12, 281, 11.2 yathāvad bhṛtyavargasya cikīrṣed dharmam āditaḥ //
MBh, 12, 281, 19.1 ye 'rthā dharmeṇa te satyā ye 'dharmeṇa dhig astu tān /
MBh, 12, 281, 19.2 dharmaṃ vai śāśvataṃ loke na jahyād dhanakāṅkṣayā //
MBh, 12, 281, 20.1 āhitāgnir hi dharmātmā yaḥ sa puṇyakṛd uttamaḥ /
MBh, 12, 281, 23.2 dākṣyeṇāhīno dharmayukto nadānto loke 'smin vai pūjyate sadbhir āryaḥ //
MBh, 12, 282, 3.1 sadbhistu saha saṃsargaḥ śobhate dharmadarśibhiḥ /
MBh, 12, 282, 8.1 dharmād apetaṃ yat karma yadyapi syānmahāphalam /
MBh, 12, 282, 12.2 śūdrair nirmārjanaṃ kāryam evaṃ dharmo na naśyati //
MBh, 12, 282, 13.1 apranaṣṭe tato dharme bhavanti sukhitāḥ prajāḥ /
MBh, 12, 282, 14.1 tasmād yo rakṣati nṛpaḥ sa dharmeṇābhipūjyate /
MBh, 12, 283, 1.4 svalpāpyarthāḥ praśasyante dharmasyārthe mahāphalāḥ //
MBh, 12, 283, 2.2 kṣatradharmā vaiśyadharmā nāvṛttiḥ patati dvijaḥ /
MBh, 12, 283, 2.2 kṣatradharmā vaiśyadharmā nāvṛttiḥ patati dvijaḥ /
MBh, 12, 283, 5.2 kṛtapūrviṇastu tyajato mahān dharma iti śrutiḥ //
MBh, 12, 283, 7.2 dāntā dharmapradhānāśca nyāyadharmānuvartakāḥ //
MBh, 12, 283, 7.2 dāntā dharmapradhānāśca nyāyadharmānuvartakāḥ //
MBh, 12, 283, 8.1 dharma eva sadā nṝṇām iha rājan praśasyate /
MBh, 12, 283, 8.2 dharmavṛddhā guṇān eva sevante hi narā bhuvi //
MBh, 12, 283, 9.1 taṃ dharmam asurāstāta nāmṛṣyanta janādhipa /
MBh, 12, 283, 10.1 teṣāṃ darpaḥ samabhavat prajānāṃ dharmanāśanaḥ /
MBh, 12, 283, 24.2 dharmārthaṃ nyāyam utsṛjya na tat kalyāṇam ucyate //
MBh, 12, 283, 28.1 mānuṣeṣu mahārāja dharmādharmau pravartataḥ /
MBh, 12, 283, 29.1 dharmaśīlo naro vidvān īhako 'nīhako 'pi vā /
MBh, 12, 284, 1.2 eṣa dharmavidhistāta gṛhasthasya prakīrtitaḥ /
MBh, 12, 284, 30.1 dharme tapasi dāne ca vicikitsāsya jāyate /
MBh, 12, 284, 34.2 dharmavṛttyā ca satataṃ kāmārthābhyāṃ na hīyate //
MBh, 12, 284, 36.2 dharmakriyāviyuktānām aśaktyā saṃvṛtātmanām //
MBh, 12, 285, 5.2 sṛjataḥ prajāpater lokān iti dharmavido viduḥ //
MBh, 12, 285, 19.2 viśeṣadharmān varṇānāṃ prabrūhi bhagavanmama /
MBh, 12, 285, 19.3 tathā sāmānyadharmāṃśca sarvatra kuśalo hyasi //
MBh, 12, 285, 20.3 viśeṣadharmo viprāṇāṃ rakṣā kṣatrasya śobhanā //
MBh, 12, 285, 22.1 viśeṣadharmā nṛpate varṇānāṃ parikīrtitāḥ /
MBh, 12, 285, 22.2 dharmān sādhāraṇāṃstāta vistareṇa śṛṇuṣva me //
MBh, 12, 285, 24.2 ātmajñānaṃ titikṣā ca dharmāḥ sādhāraṇā nṛpa //
MBh, 12, 285, 25.2 atra teṣām adhīkāro dharmeṣu dvipadāṃ vara //
MBh, 12, 285, 27.2 śrutipravṛttaṃ na ca dharmam āpnute na cāsya dharme pratiṣedhanaṃ kṛtam //
MBh, 12, 285, 27.2 śrutipravṛttaṃ na ca dharmam āpnute na cāsya dharme pratiṣedhanaṃ kṛtam //
MBh, 12, 285, 37.2 naiḥśreyasaṃ dharmapathaṃ samāruhya yathākramam //
MBh, 12, 285, 39.1 sarve varṇā dharmakāryāṇi samyak kṛtvā rājan satyavākyāni coktvā /
MBh, 12, 286, 29.1 prabodhanārthaṃ śrutidharmayuktaṃ vṛddhān upāsyaṃ ca bhaveta yasya /
MBh, 12, 286, 30.2 vanaṃ gacchet puruṣo dharmakāmaḥ śreyaścitvā sthāpayitvā svavaṃśam //
MBh, 12, 286, 33.2 kurvanti dharmaṃ manujāḥ śrutiprāmāṇyadarśanāt //
MBh, 12, 286, 34.2 dharmāvamantā kāmātmā bhavet sa khalu vañcyate //
MBh, 12, 286, 40.1 dharmaśāstrāṇi vedāśca ṣaḍaṅgāni narādhipa /
MBh, 12, 287, 1.3 parāśaraṃ mahātmānaṃ dharme paramaniścayam //
MBh, 12, 287, 4.1 chittvādharmamayaṃ pāśaṃ yadā dharme 'bhirajyate /
MBh, 12, 287, 11.1 maryādāyāṃ dharmasetur nibaddho naiva sīdati /
MBh, 12, 287, 17.1 na dharmakālaḥ puruṣasya niścito na cāpi mṛtyuḥ puruṣaṃ pratīkṣate /
MBh, 12, 287, 17.2 kriyā hi dharmasya sadaiva śobhanā yadā naro mṛtyumukhe 'bhivartate //
MBh, 12, 287, 19.2 avidvānmokṣadharmeṣu baddho bhramati cakravat //
MBh, 12, 287, 45.3 śrutvā dharmavidāṃ śreṣṭhaḥ parāṃ mudam avāpa ha //
MBh, 12, 288, 4.3 pṛcchāmastvāṃ mokṣadharmaṃ bhavāṃśca kila mokṣavit //
MBh, 12, 288, 28.2 upastham udaraṃ hastau vāk caturthī sa dharmavit //
MBh, 12, 288, 37.2 satyavratā ye tu narāḥ kṛtajñā dharme ratāstaiḥ saha saṃbhajante //
MBh, 12, 288, 38.2 dharmaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ priyaṃ vaded vyāhṛtaṃ taccaturtham //
MBh, 12, 289, 58.2 bhavaṃ ca dharmaṃ ca ṣaḍānanaṃ ca ṣaḍ brahmaputrāṃśca mahānubhāvān //
MBh, 12, 290, 79.1 pravṛttilakṣaṇaṃ dharmaṃ paśyāmi paramaṃ nṛpa /
MBh, 12, 290, 88.2 guṇān vāyośca dharmātmaṃstejasaśca guṇān punaḥ //
MBh, 12, 292, 24.2 sattvaṃ rajastamaścaiva dharmārthau kāma eva ca /
MBh, 12, 293, 19.2 paśyāmi bhagavaṃstasmānmokṣadharmo na vidyate //
MBh, 12, 296, 35.2 na śreyasā yokṣyati tādṛśe kṛtaṃ dharmapravaktāram apātradānāt //
MBh, 12, 297, 6.1 dharmaḥ satāṃ hitaḥ puṃsāṃ dharmaścaivāśrayaḥ satām /
MBh, 12, 297, 6.1 dharmaḥ satāṃ hitaḥ puṃsāṃ dharmaścaivāśrayaḥ satām /
MBh, 12, 297, 6.2 dharmāllokāstrayastāta pravṛttāḥ sacarācarāḥ //
MBh, 12, 297, 8.2 tathā dharme paricayaḥ kartavyastatphalārthinā //
MBh, 12, 297, 9.1 asatā dharmakāmena viśuddhaṃ karma duṣkaram /
MBh, 12, 297, 9.2 satā tu dharmakāmena sukaraṃ karma duṣkaram //
MBh, 12, 297, 11.1 manovākkarmake dharme kuru śraddhāṃ samāhitaḥ /
MBh, 12, 297, 16.1 sa eva dharmaḥ so 'dharmastaṃ taṃ pratinaraṃ bhavet /
MBh, 12, 297, 18.2 tathā nirhṛtadoṣasya pretyadharmaḥ sukhāvahaḥ //
MBh, 12, 297, 20.2 svadharme yatra rāgaste kāmaṃ dharmo vidhīyatām //
MBh, 12, 297, 25.2 vinivartya manaḥ kāmād dharme buddhiṃ cakāra ha //
MBh, 12, 298, 1.2 dharmādharmavimuktaṃ yad vimuktaṃ sarvasaṃśrayāt /
MBh, 12, 298, 9.2 pṛṣṭena cāpi vaktavyam eṣa dharmaḥ sanātanaḥ //
MBh, 12, 301, 27.3 dveṣo dharmaviśeṣāṇām ete vai tāmasā guṇāḥ //
MBh, 12, 302, 15.1 tvaṃ hi viprendra kārtsnyena mokṣadharmam upāsase /
MBh, 12, 302, 15.2 sākalyaṃ mokṣadharmasya śrotum icchāmi tattvataḥ //
MBh, 12, 306, 52.2 parityajya kṣayam iha akṣayaṃ dharmam āsthitaḥ //
MBh, 12, 306, 83.1 sāṃkhyāḥ sarve sāṃkhyadharme ratāśca tadvad yogā yogadharme ratāśca /
MBh, 12, 306, 83.1 sāṃkhyāḥ sarve sāṃkhyadharme ratāśca tadvad yogā yogadharme ratāśca /
MBh, 12, 306, 94.2 yatidharmam upāsaṃścāpyavasanmithilādhipaḥ //
MBh, 12, 306, 95.2 dharmādharmau ca rājendra prākṛtaṃ parigarhayan //
MBh, 12, 306, 96.2 dharmādharmau puṇyapāpe satyāsatye tathaiva ca //
MBh, 12, 307, 4.2 paryapṛcchat pañcaśikhaṃ chinnadharmārthasaṃśayam //
MBh, 12, 308, 4.2 maithilo janako nāma dharmadhvaja iti śrutaḥ //
MBh, 12, 308, 7.1 atha dharmayuge tasmin yogadharmam anuṣṭhitā /
MBh, 12, 308, 16.1 sulabhā tvasya dharmeṣu mukto neti sasaṃśayā /
MBh, 12, 308, 25.2 trividhe mokṣadharme 'smin gatādhvā chinnasaṃśayaḥ //
MBh, 12, 308, 51.1 tasmād dharmārthakāmeṣu tathā rājyaparigrahe /
MBh, 12, 308, 60.1 vartase mokṣadharmeṣu gārhasthye tvaham āśrame /
MBh, 12, 308, 62.2 agamyā parabhāryeti caturtho dharmasaṃkaraḥ //
MBh, 12, 308, 84.1 dharmārthakāmamokṣeṣu pratijñāya viśeṣataḥ /
MBh, 12, 308, 158.1 yaśca rājā mahotsāhaḥ kṣatradharmarato bhavet /
MBh, 12, 308, 159.2 rājye 'sati kuto dharmo dharme 'sati kutaḥ param //
MBh, 12, 308, 159.2 rājye 'sati kuto dharmo dharme 'sati kutaḥ param //
MBh, 12, 308, 160.1 yo 'pyatra paramo dharmaḥ pavitraṃ rājarājyayoḥ /
MBh, 12, 308, 168.1 niyamo hyeṣa dharmeṣu yatīnāṃ śūnyavāsitā /
MBh, 12, 308, 184.2 vinītā mokṣadharmeṣu carāmyekā munivratam //
MBh, 12, 308, 185.2 na dharmasaṃkarakarī svadharme 'smi dhṛtavratā //
MBh, 12, 309, 3.1 dharmaṃ putra niṣevasva sutīkṣṇau hi himātapau /
MBh, 12, 309, 5.1 satye tiṣṭha rato dharme hitvā sarvam anārjavam /
MBh, 12, 309, 10.1 dharmāya ye 'bhyasūyanti buddhimohānvitā narāḥ /
MBh, 12, 309, 12.1 upadhārya mataṃ teṣāṃ vṛddhānāṃ dharmadarśinām /
MBh, 12, 309, 14.1 dharmaniḥśreṇim āsthāya kiṃcit kiṃcit samāruha /
MBh, 12, 309, 17.2 amoghāsu patantīṣu dharmayānena saṃtara //
MBh, 12, 309, 20.1 kramaśaḥ saṃcitaśikho dharmabuddhimayo mahān /
MBh, 12, 309, 25.2 cakṣuste yadi na parapraṇetṛneyaṃ dharme te bhavatu manaḥ paraṃ niśamya //
MBh, 12, 309, 26.1 ye 'mī tu pracalitadharmakāmavṛttāḥ krośantaḥ satatam aniṣṭasaṃprayogāḥ /
MBh, 12, 309, 27.1 rājā dharmaparaḥ sadā śubhagoptā samīkṣya sukṛtināṃ dadhāti lokān /
MBh, 12, 309, 54.2 ta eva tasya sākṣiṇo bhavanti dharmadarśinaḥ //
MBh, 12, 309, 60.2 vrajanti te parāṃ gatiṃ gṛhasthadharmasetubhiḥ //
MBh, 12, 309, 62.2 kuruṣva dharmasaṃcayaṃ vayo hi te 'tivartate //
MBh, 12, 309, 63.2 yathāgṛhītam utthitaṃ tvarasva dharmapālane //
MBh, 12, 309, 66.2 na santi yasya vārakāḥ kuruṣva dharmasaṃnidhim //
MBh, 12, 309, 75.2 sumahad dhairyam ālambya dharmaṃ sarvātmanā kuru //
MBh, 12, 309, 76.2 samyak sa dharmaṃ kṛtveha paratra sukham edhate //
MBh, 12, 309, 77.2 dharmaṃ hi yo vardhayate sa paṇḍito ya eva dharmāccyavate sa muhyati //
MBh, 12, 309, 77.2 dharmaṃ hi yo vardhayate sa paṇḍito ya eva dharmāccyavate sa muhyati //
MBh, 12, 309, 78.2 nihīnakarmā nirayaṃ prapadyate triviṣṭapaṃ gacchati dharmapāragaḥ //
MBh, 12, 309, 82.2 teṣām alpataro dharmaḥ kāmabhogam ajānatām //
MBh, 12, 309, 91.2 śrutena kiṃ yena na dharmam ācaret kim ātmanā yo na jitendriyo vaśī //
MBh, 12, 310, 1.2 kathaṃ vyāsasya dharmātmā śuko jajñe mahātapāḥ /
MBh, 12, 310, 6.3 ṛṣayaścakrire dharmaṃ yo 'nūcānaḥ sa no mahān //
MBh, 12, 310, 13.1 yogenātmānam āviśya yogadharmaparāyaṇaḥ /
MBh, 12, 311, 23.2 upādhyāyaṃ mahārāja dharmam evānucintayan //
MBh, 12, 311, 27.2 triṣu gārhasthyamūleṣu mokṣadharmānudarśinaḥ //
MBh, 12, 312, 2.1 mokṣadharmeṣu kuśalo bhagavān prabravītu me /
MBh, 12, 312, 3.2 adhīṣva putra mokṣaṃ vai dharmāṃśca vividhān api //
MBh, 12, 312, 7.2 praṣṭuṃ dharmasya niṣṭhāṃ vai mokṣasya ca parāyaṇam //
MBh, 12, 312, 11.1 sa dharmakuśalo rājā mokṣaśāstraviśāradaḥ /
MBh, 12, 312, 12.1 evam uktaḥ sa dharmātmā jagāma mithilāṃ muniḥ /
MBh, 12, 312, 19.2 rakṣitān dharmarājena janakena mahātmanā //
MBh, 12, 313, 10.2 pitrāham ukto bhadraṃ te mokṣadharmārthakovidaḥ /
MBh, 12, 313, 12.2 tanme dharmabhṛtāṃ śreṣṭha yathāvad vaktum arhasi //
MBh, 12, 313, 19.1 sa vane 'gnīn yathānyāyam ātmanyāropya dharmavit /
MBh, 12, 313, 24.2 pūrvair ācarito dharmaścāturāśramyasaṃkathaḥ //
MBh, 12, 314, 39.3 uvāca śiṣyān dharmātmā dharmyaṃ naiḥśreyasaṃ vacaḥ //
MBh, 12, 315, 5.2 pratyuvāca tato vākyaṃ dharmārthasahitaṃ hitam //
MBh, 12, 315, 22.2 nāradasya vacaḥ śrutvā vyāsaḥ paramadharmavit /
MBh, 12, 315, 24.1 tayor abhyasator evaṃ nānādharmapravādinoḥ /
MBh, 12, 316, 12.1 ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam /
MBh, 12, 316, 39.1 kṣamāritrāṃ satyamayīṃ dharmasthairyavaṭākarām /
MBh, 12, 316, 40.1 tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja /
MBh, 12, 316, 41.1 tyaja dharmam asaṃkalpād adharmaṃ cāpyahiṃsayā /
MBh, 12, 317, 7.1 nārtho na dharmo na yaśo yo 'tītam anuśocati /
MBh, 12, 318, 44.1 tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja /
MBh, 12, 318, 48.2 parāvarajño dharmasya parāṃ naiḥśreyasīṃ gatim //
MBh, 12, 319, 23.1 urvaśyā vacanaṃ śrutvā śukaḥ paramadharmavit /
MBh, 12, 319, 26.1 abravīt tāstadā vākyaṃ śukaḥ paramadharmavit /
MBh, 12, 320, 16.2 śuko dadarśa dharmātmā puṣpitadrumakānanām //
MBh, 12, 320, 23.2 pratyabhāṣata dharmātmā bhoḥśabdenānunādayan //
MBh, 12, 320, 41.1 itihāsam imaṃ puṇyaṃ mokṣadharmārthasaṃhitam /
MBh, 12, 321, 8.2 dharmātmajaḥ saṃbabhūva pitaivaṃ me 'bhyabhāṣata //
MBh, 12, 321, 17.1 dharmasya kulasaṃtāno mahān ebhir vivardhitaḥ /
MBh, 12, 321, 17.2 aho hyanugṛhīto 'dya dharma ebhiḥ surair iha /
MBh, 12, 321, 18.2 sthitau dharmottarau hyetau tathā tapasi dhiṣṭhitau //
MBh, 12, 321, 33.1 brahmā sthāṇur manur dakṣo bhṛgur dharmastapo damaḥ /
MBh, 12, 322, 2.1 yadartham ātmaprabhaveha janma tavottamaṃ dharmagṛhe caturdhā /
MBh, 12, 322, 5.1 tat pārameṣṭhyasya vaco niśamya nārāyaṇaḥ sātvatadharmagoptā /
MBh, 12, 322, 12.2 vedā dharmā munayaḥ śāntā devāḥ sarve tasya visargāḥ //
MBh, 12, 322, 25.1 tasya praśāsato rājyaṃ dharmeṇāmitraghātinaḥ /
MBh, 12, 322, 30.1 tatra dharmārthakāmā hi mokṣaḥ paścācca kīrtitaḥ /
MBh, 12, 322, 36.2 lokatantrasya kṛtsnasya yasmād dharmaḥ pravartate //
MBh, 12, 322, 41.2 asmāt pravakṣyate dharmānmanuḥ svāyaṃbhuvaḥ svayam //
MBh, 12, 322, 43.1 svāyaṃbhuveṣu dharmeṣu śāstre cośanasā kṛte /
MBh, 12, 322, 50.2 prāvartayanta tacchāstraṃ dharmayoniṃ sanātanam //
MBh, 12, 322, 52.2 dhāraṇāt sarvalokānāṃ sarvadharmapravartakāḥ //
MBh, 12, 323, 17.2 naiṣa dharmaḥ kṛtayuge yastvaṃ roṣam acīkṛthāḥ //
MBh, 12, 323, 56.1 antarbhūmigataścaiva satataṃ dharmavatsalaḥ /
MBh, 12, 324, 5.1 naiṣa dharmaḥ satāṃ devā yatra vadhyeta vai paśuḥ /
MBh, 12, 324, 31.2 samrāḍ rājā vasur nāma dharmātmā māṃ samāśritaḥ //
MBh, 12, 325, 4.15 sarvacchandaka harihaya harimedha mahāyajñabhāgahara varaprada yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛcchraniyamadhara nivṛttadharmapravacanagate pravṛttavedakriya aja sarvagate /
MBh, 12, 326, 13.1 mamaitāstanavaḥ śreṣṭhā jātā dharmagṛhe dvija /
MBh, 12, 326, 63.1 nirvāṇaṃ sarvadharmāṇāṃ nivṛttiḥ paramā smṛtā /
MBh, 12, 327, 2.1 nivṛttaṃ cāsthito dharmaṃ kṣemī bhāgavatapriyaḥ /
MBh, 12, 327, 2.2 pravṛttidharmān vidadhe sa eva bhagavān prabhuḥ //
MBh, 12, 327, 3.1 kathaṃ pravṛttidharmeṣu bhāgārhā devatāḥ kṛtāḥ /
MBh, 12, 327, 3.2 kathaṃ nivṛttidharmāśca kṛtā vyāvṛttabuddhayaḥ //
MBh, 12, 327, 4.2 tvayā nārāyaṇakathā śrutā vai dharmasaṃhitā //
MBh, 12, 327, 7.1 aho hi duranuṣṭheyo mokṣadharmaḥ sanātanaḥ /
MBh, 12, 327, 65.2 svayamāgatavijñānā nivṛttaṃ dharmam āsthitāḥ //
MBh, 12, 327, 66.1 ete yogavido mukhyāḥ sāṃkhyadharmavidastathā /
MBh, 12, 327, 66.2 ācāryā mokṣaśāstre ca mokṣadharmapravartakāḥ //
MBh, 12, 327, 73.3 catuṣpāt sakalo dharmo bhaviṣyatyatra vai surāḥ //
MBh, 12, 327, 74.3 tatra pādacaturtho vai dharmasya na bhaviṣyati //
MBh, 12, 327, 75.2 dvipādahīno dharmaśca yuge tasmin bhaviṣyati //
MBh, 12, 327, 76.2 ekapādasthito dharmo yatra tatra bhaviṣyati //
MBh, 12, 327, 77.2 ekapādasthite dharme yatrakvacanagāmini /
MBh, 12, 327, 78.3 ahiṃsādharmasaṃyuktāḥ pracareyuḥ surottamāḥ /
MBh, 12, 327, 88.1 nivṛttiṃ cāsthito dharmaṃ gatim akṣayadharmiṇām /
MBh, 12, 327, 88.2 pravṛttidharmān vidadhe kṛtvā lokasya citratām //
MBh, 12, 327, 93.2 śāntaye sarvabhūtānāṃ mokṣadharmānubhāṣiṇe //
MBh, 12, 327, 99.3 sarve śiṣyāḥ sutaścāsya śukaḥ paramadharmavit //
MBh, 12, 328, 34.2 nivṛttilakṣaṇo dharmastathābhyudayiko 'pi ca //
MBh, 12, 329, 11.1 nāsti satyāt paro dharmo nāsti mātṛsamo guruḥ /
MBh, 12, 329, 31.6 prakṛtyā tvaṃ dharmavatsalaḥ somavaṃśodbhavaśca /
MBh, 12, 329, 45.2 tābhyaḥ kaśyapāya trayodaśa prādād daśa dharmāya daśa manave saptaviṃśatim indave /
MBh, 12, 330, 16.1 nirvāṇaṃ paramaṃ saukhyaṃ dharmo 'sau para ucyate /
MBh, 12, 330, 23.1 vṛṣo hi bhagavān dharmaḥ khyāto lokeṣu bhārata /
MBh, 12, 330, 24.1 kapir varāhaḥ śreṣṭhaśca dharmaśca vṛṣa ucyate /
MBh, 12, 330, 40.2 dharmasya kuruśārdūla tato 'haṃ dharmajaḥ smṛtaḥ //
MBh, 12, 330, 41.2 dharmayānaṃ samārūḍhau parvate gandhamādane //
MBh, 12, 330, 58.2 naro nārāyaṇaścaiva jātau dharmakulodvahau //
MBh, 12, 331, 39.2 sadṛśastriṣu lokeṣu ṛte dharmātmajau yuvām //
MBh, 12, 332, 19.1 āvām api ca dharmasya gṛhe jātau dvijottama /
MBh, 12, 333, 2.1 tatastaṃ vacanaṃ prāha jyeṣṭho dharmātmajaḥ prabhuḥ /
MBh, 12, 334, 9.3 dharmānnānāvidhāṃścaiva ko brūyāt tam ṛte prabhum //
MBh, 12, 334, 10.2 saṃkalpitāśvamedhastvaṃ śrutadharmaśca tattvataḥ //
MBh, 12, 335, 1.3 janma dharmagṛhe caiva naranārāyaṇātmakam /
MBh, 12, 335, 68.2 punaḥ pravṛttidharmārthaṃ tām eva vidadhe tanum //
MBh, 12, 335, 76.2 nārāyaṇaparo dharmaḥ punarāvṛttidurlabhaḥ //
MBh, 12, 335, 77.1 pravṛttilakṣaṇaścaiva dharmo nārāyaṇātmakaḥ /
MBh, 12, 336, 4.1 nūnam ekāntadharmo 'yaṃ śreṣṭho nārāyaṇapriyaḥ /
MBh, 12, 336, 6.2 kenaiṣa dharmaḥ kathito devena ṛṣiṇāpi vā //
MBh, 12, 336, 9.2 gahano hyeṣa dharmo vai durvijñeyo 'kṛtātmabhiḥ //
MBh, 12, 336, 13.3 tena dharmeṇa kṛtavān daivaṃ pitryaṃ ca bhārata //
MBh, 12, 336, 14.1 phenapā ṛṣayaścaiva taṃ dharmaṃ pratipedire /
MBh, 12, 336, 14.2 vaikhānasāḥ phenapebhyo dharmam etaṃ prapedire /
MBh, 12, 336, 15.2 tadā pitāmahāt somād etaṃ dharmam ajānata /
MBh, 12, 336, 16.2 vālakhilyān ṛṣīn sarvān dharmam etam apāṭhayat /
MBh, 12, 336, 17.2 tatraiṣa dharmaḥ sambhūtaḥ svayaṃ nārāyaṇānnṛpa //
MBh, 12, 336, 19.1 triḥ parikrāntavān etat suparṇo dharmam uttamam /
MBh, 12, 336, 20.2 suparṇāccāpyadhigato dharma eṣa sanātanaḥ //
MBh, 12, 336, 22.1 tebhyo mahodadhiścainaṃ prāptavān dharmam uttamam /
MBh, 12, 336, 27.1 dharmaṃ ca matto gṛhṇīṣva sātvataṃ nāma nāmataḥ /
MBh, 12, 336, 28.2 dharmaṃ cāgryaṃ sa jagrāha sarahasyaṃ sasaṃgraham /
MBh, 12, 336, 29.1 upadiśya tato dharmaṃ brahmaṇe 'mitatejase /
MBh, 12, 336, 31.2 tato hi sātvato dharmo vyāpya lokān avasthitaḥ //
MBh, 12, 336, 32.1 tenaivādyena dharmeṇa brahmā lokavisargakṛt /
MBh, 12, 336, 33.1 dharmapratiṣṭhāhetośca manuṃ svārociṣaṃ tataḥ /
MBh, 12, 336, 36.2 dharmam etaṃ svayaṃ devo harir nārāyaṇaḥ prabhuḥ /
MBh, 12, 336, 37.3 kṛtādau kuruśārdūla dharmam etam adhītavān //
MBh, 12, 336, 40.2 eṣa dharmaḥ samudbhūto nārāyaṇamukhāt punaḥ //
MBh, 12, 336, 43.2 antardadhe tato rājann eṣa dharmaḥ prabhor hareḥ //
MBh, 12, 336, 44.2 tatraiṣa dharmaḥ kathitaḥ svayaṃ nārāyaṇena hi //
MBh, 12, 336, 45.2 pitāmahaśca dakṣāya dharmam etaṃ purā dadau //
MBh, 12, 336, 49.1 vratināṃ cāpi yo dharmaḥ sa te pūrvaṃ nṛpottama /
MBh, 12, 336, 50.2 eṣa dharmo jagannāthāt sākṣānnārāyaṇānnṛpa //
MBh, 12, 336, 51.1 evam eṣa mahān dharma ādyo rājan sanātanaḥ /
MBh, 12, 336, 52.1 dharmajñānena caitena suprayuktena karmaṇā /
MBh, 12, 336, 52.2 ahiṃsādharmayuktena prīyate harir īśvaraḥ //
MBh, 12, 336, 57.1 eṣa ekāntidharmaste kīrtito nṛpasattama /
MBh, 12, 336, 59.2 kathayāmāsa dharmajño dharmarājñe dvijottamaḥ //
MBh, 12, 336, 62.2 evaṃ bahuvidhaṃ dharmaṃ pratibuddhair niṣevitam /
MBh, 12, 336, 69.1 sāṃkhyayogena tulyo hi dharma ekāntasevitaḥ /
MBh, 12, 336, 76.3 eṣa ekāntināṃ dharmo nārāyaṇaparātmakaḥ //
MBh, 12, 336, 78.1 eṣa te kathito dharmaḥ sātvato yadubāndhava /
MBh, 12, 336, 81.1 itthaṃ hi duścaro dharma eṣa pārthivasattama /
MBh, 12, 337, 45.1 dharmāṇāṃ vividhānāṃ ca kartā jñānakarastathā /
MBh, 12, 340, 1.2 dharmāḥ pitāmahenoktā mokṣadharmāśritāḥ śubhāḥ /
MBh, 12, 340, 1.2 dharmāḥ pitāmahenoktā mokṣadharmāśritāḥ śubhāḥ /
MBh, 12, 340, 1.3 dharmam āśramiṇāṃ śreṣṭhaṃ vaktum arhati me bhavān //
MBh, 12, 340, 2.2 sarvatra vihito dharmaḥ svargyaḥ satyaphalodayaḥ /
MBh, 12, 340, 2.3 bahudvārasya dharmasya nehāsti viphalā kriyā //
MBh, 12, 341, 2.2 dharmanityo jitakrodho nityatṛpto jitendriyaḥ //
MBh, 12, 341, 5.2 kuladharmāśrito rājan dharmacaryāparo 'bhavat //
MBh, 12, 341, 5.2 kuladharmāśrito rājan dharmacaryāparo 'bhavat //
MBh, 12, 341, 6.1 tataḥ sa dharmaṃ vedoktaṃ yathāśāstroktam eva ca /
MBh, 12, 341, 6.2 śiṣṭācīrṇaṃ ca dharmaṃ ca trividhaṃ cintya cetasā //
MBh, 12, 341, 8.1 tasyaivaṃ khidyamānasya dharmaṃ paramam āsthitaḥ /
MBh, 12, 342, 2.1 gṛhasthadharmaṃ viprendra kṛtvā putragataṃ tvaham /
MBh, 12, 342, 2.2 dharmaṃ paramakaṃ kuryāṃ ko hi mārgo bhaved dvija //
MBh, 12, 342, 5.2 utpannā me matir iyaṃ kuto dharmamayaḥ plavaḥ //
MBh, 12, 342, 6.2 dṛṣṭvā ca dharmadhvajaketumālāṃ prakīryamāṇām upari prajānām //
MBh, 12, 342, 7.2 tenātithe buddhibalāśrayeṇa dharmārthatattve viniyuṅkṣva māṃ tvam //
MBh, 12, 342, 8.2 so 'tithir vacanaṃ tasya śrutvā dharmābhilāṣiṇaḥ /
MBh, 12, 342, 11.1 rājadharmāśrayaṃ kecit kecid ātmaphalāśrayam /
MBh, 12, 342, 16.1 evaṃ bahuvidhair loke dharmadvārair anāvṛtaiḥ /
MBh, 12, 343, 2.1 yatra pūrvābhisargeṇa dharmacakraṃ pravartitam /
MBh, 12, 343, 4.1 kṛtādhivāso dharmātmā tatra cakṣuḥśravā mahān /
MBh, 12, 343, 7.2 sa te paramakaṃ dharmaṃ namithyā darśayiṣyati //
MBh, 12, 344, 8.1 tat tacca dharmasaṃyuktaṃ tayoḥ kathayatostadā /
MBh, 12, 344, 10.1 tataḥ sa vipraḥ kṛtadharmaniścayaḥ kṛtābhyanujñaḥ svajanena dharmavit /
MBh, 12, 344, 10.1 tataḥ sa vipraḥ kṛtadharmaniścayaḥ kṛtābhyanujñaḥ svajanena dharmavit /
MBh, 12, 345, 4.1 tatastasya vacaḥ śrutvā rūpiṇī dharmavatsalā /
MBh, 12, 345, 5.1 sā tasmai vidhivat pūjāṃ cakre dharmaparāyaṇā /
MBh, 12, 346, 5.2 na cābhilaṣase kiṃcid āhāraṃ dharmavatsala //
MBh, 12, 346, 8.2 bālavṛddham idaṃ sarvaṃ pīḍyate dharmasaṃkaṭāt //
MBh, 12, 347, 4.2 madviyogena suśroṇi viyuktā dharmasetunā //
MBh, 12, 347, 6.1 sarvabhūtaparitrāṇaṃ kṣatradharma ihocyate /
MBh, 12, 347, 7.2 gṛhasthadharmo nāgendra sarvabhūtahitaiṣitā //
MBh, 12, 347, 8.2 dharmo hi dharmasaṃbandhād indriyāṇāṃ viśeṣaṇam //
MBh, 12, 347, 8.2 dharmo hi dharmasaṃbandhād indriyāṇāṃ viśeṣaṇam //
MBh, 12, 347, 10.1 pativratātvaṃ bhāryāyāḥ paramo dharma ucyate /
MBh, 12, 347, 11.1 sāhaṃ dharmaṃ vijānantī dharmanitye tvayi sthite /
MBh, 12, 347, 11.1 sāhaṃ dharmaṃ vijānantī dharmanitye tvayi sthite /
MBh, 12, 347, 12.1 devatānāṃ mahābhāga dharmacaryā na hīyate /
MBh, 12, 348, 12.2 na yāti nirayaṃ kaścid iti dharmavido viduḥ //
MBh, 12, 349, 2.2 provāca madhuraṃ vākyaṃ prakṛtyā dharmavatsalaḥ //
MBh, 12, 353, 2.1 sa tena kṛtasaṃskāro dharmam evopatasthivān /
MBh, 12, 353, 7.2 katheyaṃ kathitā puṇyā dharmyā dharmabhṛtāṃ vara //
MBh, 12, 353, 8.1 tad eṣa paramo dharmo yan māṃ pṛcchasi bhārata /
MBh, 12, 353, 8.2 asannadhīr anākāṅkṣī dharmārthakaraṇe nṛpa //
MBh, 13, 1, 15.1 plavante dharmalaghavo loke 'mbhasi yathā plavāḥ /
MBh, 13, 1, 19.2 na caivārtir vidyate 'smadvidhānāṃ dharmārāmaḥ satataṃ sajjano hi /
MBh, 13, 1, 19.3 nityāyasto bālajano na cāsti dharmo hyeṣa prabhavāmyasya nāham //
MBh, 13, 1, 23.3 kṛtāgasaṃ dharmavidastyajanti sarīsṛpaṃ pāpam imaṃ jahi tvam //
MBh, 13, 1, 62.2 athopagamya kālastu tasmin dharmārthasaṃśaye /
MBh, 13, 1, 76.3 yudhiṣṭhiro mahātejāḥ papracchedaṃ ca dharmavit //
MBh, 13, 2, 2.1 bhūyastu śrotum icchāmi dharmārthasahitaṃ nṛpa /
MBh, 13, 2, 3.1 kena mṛtyur gṛhasthena dharmam āśritya nirjitaḥ /
MBh, 13, 2, 4.3 yathā mṛtyur gṛhasthena dharmam āśritya nirjitaḥ //
MBh, 13, 2, 6.2 māhiṣmatyām abhūd rājā dharmātmā satyavikramaḥ //
MBh, 13, 2, 10.2 dharmātmā kośavāṃścāpi devarāja ivāparaḥ //
MBh, 13, 2, 16.2 dharmātmā cānṛśaṃsaśca vikrānto 'thāvikatthanaḥ //
MBh, 13, 2, 49.2 pramāṇaṃ yadi dharmaste gṛhasthāśramasaṃmataḥ //
MBh, 13, 2, 53.1 yadi pramāṇaṃ dharmaste gṛhasthāśramasaṃmataḥ /
MBh, 13, 2, 68.2 gṛhasthasya hi dharmo 'gryaḥ samprāptātithipūjanam //
MBh, 13, 2, 69.2 nānyastasmāt paro dharma iti prāhur manīṣiṇaḥ //
MBh, 13, 2, 73.2 sukṛtaṃ duṣkṛtaṃ cāpi karma dharmabhṛtāṃ vara //
MBh, 13, 2, 77.2 uvāca cainaṃ dharmajñaṃ pūrvam āmantrya nāmataḥ //
MBh, 13, 2, 78.1 dharmo 'ham asmi bhadraṃ te jijñāsārthaṃ tavānagha /
MBh, 13, 2, 86.2 gṛhasthadharmeṇānena kāmakrodhau ca te jitau //
MBh, 13, 3, 2.1 viśvāmitreṇa dharmātman brāhmaṇatvaṃ nararṣabha /
MBh, 13, 4, 2.2 babhūva bharataśreṣṭha yajvā dharmabhṛtāṃ varaḥ //
MBh, 13, 4, 5.1 vallabhastasya tanayaḥ sākṣād dharma ivāparaḥ /
MBh, 13, 5, 1.2 ānṛśaṃsasya dharmasya guṇān bhaktajanasya ca /
MBh, 13, 5, 7.2 kṛtajñaḥ saha vṛkṣeṇa dharmātmā sa vyaśuṣyata //
MBh, 13, 5, 19.1 tad upaśrutya dharmātmā śukaḥ śakreṇa bhāṣitam /
MBh, 13, 5, 23.1 anukrośo hi sādhūnāṃ sumahad dharmalakṣaṇam /
MBh, 13, 5, 24.1 tvam eva daivataiḥ sarvaiḥ pṛcchyase dharmasaṃśayān /
MBh, 13, 5, 26.2 śukaṃ provāca dharmajñam ānṛśaṃsyena toṣitaḥ //
MBh, 13, 6, 35.1 balir vairocanir baddho dharmapāśena daivataiḥ /
MBh, 13, 7, 20.2 mānasaṃ hi caran dharmaṃ svargalokam avāpnuyāt //
MBh, 13, 7, 26.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
MBh, 13, 8, 11.2 kule jāto dharmagatistapovidyāparāyaṇaḥ //
MBh, 13, 8, 19.1 yathā patyāśrayo dharmaḥ strīṇāṃ loke yudhiṣṭhira /
MBh, 13, 9, 2.1 etanme tattvato brūhi dharmaṃ dharmabhṛtāṃ vara /
MBh, 13, 9, 2.1 etanme tattvato brūhi dharmaṃ dharmabhṛtāṃ vara /
MBh, 13, 9, 5.1 atraitad vacanaṃ prāhur dharmaśāstravido janāḥ /
MBh, 13, 9, 6.1 api codāharantīmaṃ dharmaśāstravido janāḥ /
MBh, 13, 9, 13.2 kathāṃ kathayataḥ puṇyāṃ dharmajñasya purātanīm //
MBh, 13, 10, 2.2 sūkṣmā gatir hi dharmasya yatra muhyanti mānavāḥ //
MBh, 13, 10, 13.1 bhavatprasādād icchāmi dharmaṃ cartuṃ dvijarṣabha /
MBh, 13, 10, 16.3 katham atra mayā kāryaṃ śraddhā dharme parā ca me /
MBh, 13, 10, 22.2 ṛṣiḥ paramatejasvī dharmātmā saṃyatendriyaḥ //
MBh, 13, 10, 30.1 ṛṣiṇā pitṛkārye ca sa ca dharmapathe sthitaḥ /
MBh, 13, 10, 36.2 rājyaṃ śaśāsa dharmeṇa prajāśca paripālayan //
MBh, 13, 10, 37.1 puṇyāhavācane nityaṃ dharmakāryeṣu cāsakṛt /
MBh, 13, 10, 44.2 puṇyāhavācane nityaṃ dharmakṛtyeṣu cāsakṛt /
MBh, 13, 10, 64.2 sūkṣmā gatir hi dharmasya durjñeyā hyakṛtātmabhiḥ //
MBh, 13, 10, 68.1 vimṛśya tasmāt prājñena vaktavyaṃ dharmam icchatā /
MBh, 13, 10, 69.2 sa copadeśaḥ kartavyo yena dharmam avāpnuyāt //
MBh, 13, 11, 9.1 vasāmi dharmaśīleṣu dharmajñeṣu mahātmasu /
MBh, 13, 11, 9.1 vasāmi dharmaśīleṣu dharmajñeṣu mahātmasu /
MBh, 13, 11, 18.1 svādhyāyanityeṣu dvijeṣu nityaṃ kṣatre ca dharmābhirate sadaiva /
MBh, 13, 11, 19.2 tasmin hi dharmaḥ sumahānniviṣṭo brahmaṇyatā cātra tathā priyatvam //
MBh, 13, 11, 20.2 yasmiṃstu bhāvena vasāmi puṃsi sa vardhate dharmayaśo'rthakāmaiḥ //
MBh, 13, 12, 13.2 strīguṇā ṛṣibhiḥ proktā dharmatattvārthadarśibhiḥ /
MBh, 13, 14, 37.2 mahātmabhir dharmabhṛtāṃ variṣṭhair maharṣibhir bhūṣitam agnikalpaiḥ //
MBh, 13, 14, 47.2 dharme ca śiṣyavarge ca samapṛccham anāmayam //
MBh, 13, 16, 2.1 dharme dṛḍhatvaṃ yudhi śatrughātaṃ yaśastathāgryaṃ paramaṃ balaṃ ca /
MBh, 13, 17, 136.1 sarvapārśvasutastārkṣyo dharmasādhāraṇo varaḥ /
MBh, 13, 18, 5.2 ayonijānāṃ dāntānāṃ dharmajñānāṃ suvarcasām //
MBh, 13, 18, 9.1 jāmadagnyaśca kaunteyam āha dharmabhṛtāṃ varaḥ /
MBh, 13, 18, 14.2 śāpācchakrasya kaunteya cito dharmo 'naśanmama /
MBh, 13, 18, 14.3 tanme dharmaṃ yaśaścāgryam āyuścaivādadad bhavaḥ //
MBh, 13, 18, 46.2 yudhiṣṭhiraṃ dharmanityaṃ puruhūtam iveśvaraḥ //
MBh, 13, 18, 49.1 svāhā vaṣaḍ brāhmaṇāḥ saurabheyā dharmaṃ cakraṃ kālacakraṃ caraṃ ca /
MBh, 13, 19, 2.1 ārṣa eṣa bhaved dharmaḥ prājāpatyo 'tha vāsuraḥ /
MBh, 13, 19, 7.2 dharmo 'yaṃ paurvikī saṃjñā upacāraḥ kriyāvidhiḥ //
MBh, 13, 20, 3.2 abhyagacchannadīṃ puṇyāṃ bāhudāṃ dharmadāyinīm //
MBh, 13, 20, 55.1 etaddhi tava dharmātmaṃstapasaḥ pūjyate phalam /
MBh, 13, 20, 61.3 dūṣitaṃ dharmaśāstreṣu paradārābhimarśanam //
MBh, 13, 20, 62.2 viṣayeṣvanabhijño 'haṃ dharmārthaṃ kila saṃtatiḥ //
MBh, 13, 20, 63.2 bhadre dharmaṃ vijānīṣva jñātvā coparamasva ha //
MBh, 13, 21, 11.3 svatantrāsmītyuvācainaṃ na dharmacchalam asti te //
MBh, 13, 22, 18.3 kanyāṃ paramadharmātmā prītimāṃścābhavat tadā //
MBh, 13, 23, 18.2 anekāntaṃ bahudvāraṃ dharmam āhur manīṣiṇaḥ /
MBh, 13, 23, 19.3 ārjavaṃ caiva rājendra niścitaṃ dharmalakṣaṇam //
MBh, 13, 23, 20.1 ye tu dharmaṃ praśaṃsantaścaranti pṛthivīm imām /
MBh, 13, 23, 20.2 anācarantastad dharmaṃ saṃkare niratāḥ prabho //
MBh, 13, 23, 24.2 kiṃ paraṃ brahmacaryasya kiṃ paraṃ dharmalakṣaṇam /
MBh, 13, 23, 25.3 maryādāyāṃ sthito dharmaḥ śamaḥ śaucasya lakṣaṇam //
MBh, 13, 23, 26.2 kasmin kāle cared dharmaṃ kasmin kāle 'rtham ācaret /
MBh, 13, 23, 27.2 kālyam arthaṃ niṣeveta tato dharmam anantaram /
MBh, 13, 23, 33.2 akrodhanā dharmaparāḥ satyanityā dame ratāḥ /
MBh, 13, 24, 1.2 śrāddhakāle ca daive ca dharme cāpi pitāmaha /
MBh, 13, 24, 40.2 bālvajītyeva vaiśyasya dharma eṣa yudhiṣṭhira //
MBh, 13, 24, 41.1 dātuḥ pratigrahītuśca dharmādharmāvimau śṛṇu /
MBh, 13, 24, 42.2 yavīyān paśuhiṃsāyāṃ tulyadharmo bhavet sa hi //
MBh, 13, 24, 56.1 avyutkrāntāśca dharmeṣu pāṣaṇḍasamayeṣu ca /
MBh, 13, 24, 83.2 ye dharmam anuvartante te narāḥ svargagāminaḥ //
MBh, 13, 24, 86.1 kṣamāvantaśca dhīrāśca dharmakāryeṣu cotthitāḥ /
MBh, 13, 24, 101.2 dharmādharmau ca dānasya yathā pūrvarṣibhiḥ kṛtau //
MBh, 13, 25, 4.2 abravīnnipuṇo dharme niḥsaṃśayam anuttamam //
MBh, 13, 25, 10.1 adharmanirato mūḍho mithyā yo vai dvijātiṣu /
MBh, 13, 26, 3.3 śrotum arhasi bhadraṃ te prāpsyase dharmam uttamam //
MBh, 13, 26, 5.1 asti me bhagavan kaścit tīrthebhyo dharmasaṃśayaḥ /
MBh, 13, 27, 17.2 dharmyaṃ dharmasutaḥ praśnaṃ paryapṛcchad yudhiṣṭhiraḥ //
MBh, 13, 28, 1.4 tasmād bhavantaṃ pṛcchāmi dharmaṃ dharmabhṛtāṃ vara //
MBh, 13, 28, 1.4 tasmād bhavantaṃ pṛcchāmi dharmaṃ dharmabhṛtāṃ vara //
MBh, 13, 29, 3.1 mā kṛthāḥ sāhasaṃ putra naiṣa dharmapathastava /
MBh, 13, 30, 2.2 tvagasthibhūto dharmātmā sa papāteti naḥ śrutam //
MBh, 13, 31, 6.1 manor mahātmanastāta prajādharmeṇa śāsataḥ /
MBh, 13, 31, 6.2 babhūva putro dharmātmā śaryātir iti viśrutaḥ //
MBh, 13, 31, 13.2 sudevo devasaṃkāśaḥ sākṣād dharma ivāparaḥ //
MBh, 13, 31, 14.1 sa pālayann eva mahīṃ dharmātmā kāśinandanaḥ /
MBh, 13, 31, 49.1 tam uvāca kṛpāviṣṭo bhṛgur dharmabhṛtāṃ varaḥ /
MBh, 13, 32, 4.2 śakyaṃ cecchrotum icchāmi brūhyetad dharmavittama //
MBh, 13, 33, 13.2 dharmajñānāṃ satāṃ teṣāṃ nityam evānukīrtayet //
MBh, 13, 34, 4.1 brāhmaṇaṃ jātisampannaṃ dharmajñaṃ saṃśitavratam /
MBh, 13, 35, 7.2 śaudraṃ hi kurvataḥ karma dharmaḥ samuparudhyate //
MBh, 13, 37, 5.2 apīḍayā ca bhṛtyānāṃ dharmasyāhiṃsayā tathā /
MBh, 13, 37, 17.1 lokayātrā ca draṣṭavyā dharmaścātmahitāni ca /
MBh, 13, 37, 19.2 evaṃ gṛhasthaḥ karmāṇi kurvan dharmānna hīyate //
MBh, 13, 38, 14.1 asaddharmastvayaṃ strīṇām asmākaṃ bhavati prabho /
MBh, 13, 40, 11.1 na ca strīṇāṃ kriyā kācid iti dharmo vyavasthitaḥ /
MBh, 13, 40, 25.1 dharmajñaḥ satyavādī ca tatheti pratyabhāṣata /
MBh, 13, 40, 53.1 ityevaṃ dharmam ālokya vedavedāṃśca sarvaśaḥ /
MBh, 13, 41, 33.2 dharme ca sthiratāṃ dṛṣṭvā sādhu sādhvityuvāca ha //
MBh, 13, 41, 34.1 pratinandya ca dharmātmā śiṣyaṃ dharmaparāyaṇam /
MBh, 13, 41, 34.1 pratinandya ca dharmātmā śiṣyaṃ dharmaparāyaṇam /
MBh, 13, 42, 28.1 etacchrutvā tu vipulo nāpaśyad dharmasaṃkaram /
MBh, 13, 43, 24.2 khedam āsthāya bhuñjīta dharmam āsthāya caiva hi //
MBh, 13, 44, 1.2 yanmūlaṃ sarvadharmāṇāṃ prajanasya gṛhasya ca /
MBh, 13, 44, 2.2 ayaṃ hi sarvadharmāṇāṃ dharmaścintyatamo mataḥ /
MBh, 13, 44, 2.2 ayaṃ hi sarvadharmāṇāṃ dharmaścintyatamo mataḥ /
MBh, 13, 44, 3.3 brāhmaṇānāṃ satām eṣa dharmo nityaṃ yudhiṣṭhira //
MBh, 13, 44, 4.2 śiṣṭānāṃ kṣatriyāṇāṃ ca dharma eṣa sanātanaḥ //
MBh, 13, 44, 5.3 gāndharvam iti taṃ dharmaṃ prāhur dharmavido janāḥ //
MBh, 13, 44, 5.3 gāndharvam iti taṃ dharmaṃ prāhur dharmavido janāḥ //
MBh, 13, 44, 6.2 asurāṇāṃ nṛpaitaṃ vai dharmam āhur manīṣiṇaḥ //
MBh, 13, 44, 7.2 prasahya haraṇaṃ tāta rākṣasaṃ dharmalakṣaṇam //
MBh, 13, 44, 17.2 ityetām anugaccheta taṃ dharmaṃ manur abravīt //
MBh, 13, 44, 22.2 ayaśasyam adharmyaṃ ca yanmṛṣā dharmakopanam //
MBh, 13, 44, 23.2 dharmato yāṃ prayacchanti yāṃ ca krīṇanti bhārata //
MBh, 13, 44, 26.1 devadattāṃ patir bhāryāṃ vetti dharmasya śāsanāt /
MBh, 13, 44, 27.3 dharmakāmārthasampanno vācyam atrānṛtaṃ na vā //
MBh, 13, 44, 28.2 ayaṃ naḥ sarvadharmāṇāṃ dharmaścintyatamo mataḥ //
MBh, 13, 44, 28.2 ayaṃ naḥ sarvadharmāṇāṃ dharmaścintyatamo mataḥ //
MBh, 13, 44, 32.2 pratigṛhya bhaved deyam eṣa dharmaḥ sanātanaḥ //
MBh, 13, 44, 39.2 atīva hyasya dharmepsā pitur me 'bhyadhikābhavat //
MBh, 13, 44, 41.1 tato mayaivam ukte tu vākye dharmabhṛtāṃ varaḥ /
MBh, 13, 44, 43.1 na hi dharmavidaḥ prāhuḥ pramāṇaṃ vākyataḥ smṛtam /
MBh, 13, 44, 44.2 ye manyante krayaṃ śulkaṃ na te dharmavido janāḥ //
MBh, 13, 44, 47.1 asmin dharme satyavantaṃ paryapṛcchanta vai janāḥ /
MBh, 13, 44, 48.1 pāṇigrahītā cānyaḥ syād atra no dharmasaṃśayaḥ /
MBh, 13, 45, 5.2 tat tasyānye praśaṃsanti dharmajñā netare janāḥ //
MBh, 13, 45, 6.2 sādhūnāṃ punar ācāro garīyo dharmalakṣaṇam //
MBh, 13, 45, 9.1 asad eva hi dharmasya pramādo dharma āsuraḥ /
MBh, 13, 45, 9.1 asad eva hi dharmasya pramādo dharma āsuraḥ /
MBh, 13, 45, 10.2 ratiḥ sādhāraṇo dharma iti cāha sa pārthivaḥ //
MBh, 13, 45, 14.2 putradauhitrayor neha viśeṣo dharmataḥ smṛtaḥ //
MBh, 13, 45, 16.1 dauhitrakeṇa dharmeṇa nātra paśyāmi kāraṇam /
MBh, 13, 45, 17.2 āsurād adhisaṃbhūtā dharmād viṣamavṛttayaḥ //
MBh, 13, 45, 18.2 dharmajñā dharmaśāstreṣu nibaddhā dharmasetuṣu //
MBh, 13, 45, 18.2 dharmajñā dharmaśāstreṣu nibaddhā dharmasetuṣu //
MBh, 13, 45, 18.2 dharmajñā dharmaśāstreṣu nibaddhā dharmasetuṣu //
MBh, 13, 45, 22.1 yadyapyācaritaḥ kaiścinnaiṣa dharmaḥ kathaṃcana /
MBh, 13, 46, 9.1 strīpratyayo hi vo dharmo ratibhogāśca kevalāḥ /
MBh, 13, 46, 12.2 dharmastu bhartṛśuśrūṣā tayā svargaṃ jayatyuta //
MBh, 13, 47, 1.2 sarvaśāstravidhānajña rājadharmārthavittama /
MBh, 13, 47, 3.1 yathā nareṇa kartavyaṃ yaśca dharmaḥ sanātanaḥ /
MBh, 13, 47, 7.3 eteṣu vihito dharmo brāhmaṇasya yudhiṣṭhira //
MBh, 13, 47, 20.1 ānṛśaṃsyaṃ paro dharma iti tasmai pradīyate /
MBh, 13, 47, 26.1 evam etat samuddiṣṭaṃ dharmeṣu bharatarṣabha /
MBh, 13, 47, 26.2 etad dharmam anusmṛtya na vṛthā sādhayed dhanam //
MBh, 13, 47, 32.2 havyaṃ kavyaṃ ca yaccānyad dharmayuktaṃ bhaved gṛhe //
MBh, 13, 47, 35.2 tatrāpyeṣa mahārāja dṛṣṭo dharmaḥ sanātanaḥ //
MBh, 13, 47, 43.1 praṇītam ṛṣibhir jñātvā dharmaṃ śāśvatam avyayam /
MBh, 13, 48, 2.2 ko dharmaḥ kāni karmāṇi tanme brūhi pitāmaha //
MBh, 13, 48, 30.1 caturṇām eva varṇānāṃ dharmo nānyasya vidyate /
MBh, 13, 48, 30.2 varṇānāṃ dharmahīneṣu saṃjñā nāstīha kasyacit //
MBh, 13, 48, 47.2 api śūdraṃ tu sadvṛttaṃ dharmajñam abhipūjayet //
MBh, 13, 49, 28.1 dharmaśāstreṣu varṇānāṃ niścayo 'yaṃ pradṛśyate /
MBh, 13, 51, 25.2 etanmūlyam ahaṃ manye tava dharmabhṛtāṃ vara //
MBh, 13, 51, 36.2 evaṃ tvam api dharmātman puruṣāgniḥ pratāpavān //
MBh, 13, 51, 44.1 tato jagrāha dharme sa sthitim indranibho nṛpaḥ /
MBh, 13, 51, 48.1 mahābhāgyaṃ gavāṃ caiva tathā dharmaviniścayam /
MBh, 13, 52, 2.2 rāmaṃ dharmabhṛtāṃ śreṣṭhaṃ tanme vyākhyātum arhasi //
MBh, 13, 52, 11.2 bhagavan sahadharmo 'yaṃ paṇḍitair iha dhāryate /
MBh, 13, 52, 12.1 yat tu tāvad atikrāntaṃ dharmadvāraṃ tapodhana /
MBh, 13, 52, 18.1 idaṃ gṛham idaṃ rājyam idaṃ dharmāsanaṃ ca te /
MBh, 13, 52, 29.1 tataḥ sa bhagavān bhuktvā daṃpatī prāha dharmavit /
MBh, 13, 52, 32.1 aviśaṅkaśca kuśikastathetyāha sa dharmavit /
MBh, 13, 55, 27.1 nidarśanārthaṃ tapaso dharmasya ca narādhipa /
MBh, 13, 56, 10.1 kulāt tu tava dharmātman kanyāṃ so 'dhigamiṣyati /
MBh, 13, 56, 15.4 evam astviti dharmātmā tadā bharatasattama //
MBh, 13, 56, 17.2 brahmabhūtaṃ kulaṃ me 'stu dharme cāsya mano bhavet //
MBh, 13, 58, 29.1 yathā patyāśrayo dharmaḥ strīṇāṃ loke sanātanaḥ /
MBh, 13, 58, 32.1 atra te vartayiṣyāmi yathā dharmaḥ sanātanaḥ /
MBh, 13, 58, 34.1 mṛdubhāvān satyaśīlān satyadharmānupālakān /
MBh, 13, 59, 6.1 ānṛśaṃsyaṃ paro dharmo yācate yat pradīyate /
MBh, 13, 59, 13.2 kāryam ityeva manvānā dharmajñāḥ sūkṣmadarśinaḥ //
MBh, 13, 60, 2.2 vidvañ jijñāsamānāya dānadharmān pracakṣva me //
MBh, 13, 60, 11.1 yāvato vai sādhudharmān santaḥ saṃvartayantyuta /
MBh, 13, 61, 8.1 yathā dānaṃ tathā bhoga iti dharmeṣu niścayaḥ /
MBh, 13, 61, 14.3 pretyeha ca sa dharmātmā samprāpnoti mahad yaśaḥ //
MBh, 13, 61, 37.2 rājā hi dharmakuśalaḥ prathamaṃ bhūtilakṣaṇam //
MBh, 13, 61, 89.2 nāsti satyasamo dharmo nāsti dānasamo nidhiḥ //
MBh, 13, 62, 14.2 śrāntāyādṛṣṭapūrvāya sa mahad dharmam āpnuyāt //
MBh, 13, 62, 30.2 dharmārthāvannato viddhi roganāśaṃ tathānnataḥ //
MBh, 13, 62, 34.2 triṣu lokeṣu dharmārtham annaṃ deyam ato budhaiḥ //
MBh, 13, 63, 3.2 papracchainaṃ tataḥ praśnaṃ devakī dharmadarśinī //
MBh, 13, 63, 27.2 dharmanityo manīṣibhyaḥ svargaloke mahīyate //
MBh, 13, 67, 12.3 yo hi dharmaṃ carati vai taṃ tu jānāmi kevalam //
MBh, 13, 67, 24.1 taṃ dharmarājo dharmajñaṃ pūjayitvā pratāpavān /
MBh, 13, 67, 30.2 ubhayor akṣayaṃ dharmaṃ taṃ manuḥ prāha dharmavit //
MBh, 13, 67, 30.2 ubhayor akṣayaṃ dharmaṃ taṃ manuḥ prāha dharmavit //
MBh, 13, 68, 16.1 yaṃ caiva dharmaṃ kurute tasya puṇyaphalaṃ ca yat /
MBh, 13, 70, 43.2 dānavyuṣṭiṃ tatra dṛṣṭvā mahārthāṃ niḥsaṃdigdhaṃ dānadharmāṃścariṣye //
MBh, 13, 70, 54.2 vidhijñānāṃ sumahān eṣa dharmo vidhiṃ hyādyaṃ vidhayaḥ saṃśrayanti //
MBh, 13, 70, 56.1 ityukto 'haṃ dharmarājñā maharṣe dharmātmānaṃ śirasābhipraṇamya /
MBh, 13, 72, 11.1 akrodhano goṣu tathā dvijeṣu dharme rato guruśuśrūṣakaśca /
MBh, 13, 72, 14.1 na mitradhruṅ naikṛtikaḥ kṛtaghnaḥ śaṭho 'nṛjur dharmavidveṣakaśca /
MBh, 13, 72, 16.2 dharmārjitadhanakrītān sa lokān aśnute 'kṣayān //
MBh, 13, 72, 22.1 satye dharme ca niratastasya śakra phalaṃ śṛṇu /
MBh, 13, 72, 25.2 dāntaḥ kṣānto devatārcī praśāntaḥ śucir buddho dharmaśīlo 'nahaṃvāk //
MBh, 13, 74, 1.2 visrambhito 'haṃ bhavatā dharmān pravadatā vibho /
MBh, 13, 74, 7.2 vettum icchāmi dharmajña paraṃ kautūhalaṃ hi me //
MBh, 13, 74, 31.2 satyam āhuḥ paraṃ dharmaṃ tasmāt satyaṃ na laṅghayet //
MBh, 13, 74, 38.1 mātāpitroḥ pūjane yo dharmastam api me śṛṇu /
MBh, 13, 75, 22.2 guhyo hyayaṃ sarvalokasya dharmo nemaṃ dharmaṃ yatra tatra prajalpet //
MBh, 13, 75, 22.2 guhyo hyayaṃ sarvalokasya dharmo nemaṃ dharmaṃ yatra tatra prajalpet //
MBh, 13, 75, 27.2 yajñair dānaistapasā rājadharmair māndhātābhūd gopradānaiśca yuktaḥ //
MBh, 13, 75, 29.3 sa māndhātur devadevopadiṣṭaṃ samyag dharmaṃ dhārayāmāsa rājā //
MBh, 13, 80, 11.1 etacchrutvā tu vacanaṃ vyāsaḥ paramadharmavit /
MBh, 13, 80, 12.3 gāvaḥ puṇyāḥ pavitrāśca pāvanaṃ dharma eva ca //
MBh, 13, 81, 8.2 dharmārthakāmahīnāśca te bhavantyasukhānvitāḥ //
MBh, 13, 82, 7.2 prajāḥ samuditāḥ sarvāḥ satyadharmaparāyaṇāḥ //
MBh, 13, 82, 27.1 atapyata tapo ghoraṃ hṛṣṭā dharmaparāyaṇā /
MBh, 13, 82, 46.2 dhanārthī labhate vittaṃ dharmārthī dharmam āpnuyāt //
MBh, 13, 82, 46.2 dhanārthī labhate vittaṃ dharmārthī dharmam āpnuyāt //
MBh, 13, 83, 1.3 viśeṣeṇa narendrāṇām iti dharmam avekṣatām //
MBh, 13, 83, 3.2 pūrvaṃ ca kathitā dharmāstvayā me kurunandana //
MBh, 13, 83, 22.2 vijñānena tavānena yanna muhyasi dharmataḥ //
MBh, 13, 83, 23.2 ātmā dharmaḥ śrutaṃ vedāḥ pitaraśca maharṣibhiḥ //
MBh, 13, 83, 26.1 evaṃ vayaṃ ca dharmaśca sarve cāsmatpitāmahāḥ /
MBh, 13, 84, 4.1 vedā dharmāśca notsādaṃ gaccheyuḥ surasattamāḥ /
MBh, 13, 84, 61.2 tvayyeva tad ahaṃ manye dharmādharmau ca kevalau //
MBh, 13, 85, 41.2 bhṛguśca virajāścaiva kāśī cograśca dharmavit //
MBh, 13, 85, 58.1 tasmād ye vai prayacchanti suvarṇaṃ dharmadarśinaḥ /
MBh, 13, 87, 1.2 cāturvarṇyasya dharmātman dharmaḥ proktastvayānagha /
MBh, 13, 87, 1.2 cāturvarṇyasya dharmātman dharmaḥ proktastvayānagha /
MBh, 13, 90, 2.2 brāhmaṇānna parīkṣeta kṣatriyo dānadharmavit /
MBh, 13, 90, 21.2 ṛtukālābhigāmī ca dharmapatnīṣu yaḥ sadā /
MBh, 13, 90, 22.2 satyavādī dharmaśīlaḥ svakarmanirataśca yaḥ //
MBh, 13, 90, 25.2 yatayo mokṣadharmajñā yogāḥ sucaritavratāḥ //
MBh, 13, 90, 42.2 niścitāḥ sarvadharmajñāstān devā brāhmaṇān viduḥ //
MBh, 13, 91, 16.1 tat kṛtvā sa muniśreṣṭho dharmasaṃkaram ātmanaḥ /
MBh, 13, 91, 20.2 mā te bhūd bhīḥ pūrvadṛṣṭo dharmo 'yaṃ brahmaṇā svayam //
MBh, 13, 91, 21.1 so 'yaṃ svayaṃbhuvihito dharmaḥ saṃkalpitastvayā /
MBh, 13, 92, 2.1 ṛṣayo dharmanityāstu kṛtvā nivapanānyuta /
MBh, 13, 93, 4.3 ātmatantropaghātī yo na tapasvī na dharmavit //
MBh, 13, 93, 6.2 kuṭumbiko dharmakāmaḥ sadāsvapnaśca bhārata //
MBh, 13, 94, 32.2 dharmārthaṃ saṃcayo yo vai dravyāṇāṃ pakṣasaṃmataḥ /
MBh, 13, 94, 34.2 yad vai dharme paraṃ nāsti brāhmaṇāstad dhanaṃ viduḥ /
MBh, 13, 95, 84.2 eṣa dharmaḥ paro rājann alobha iti viśrutaḥ //
MBh, 13, 95, 86.2 yaśodharmārthabhāgī ca bhavati pretya mānavaḥ //
MBh, 13, 96, 10.1 śṛṇomi kālo hiṃsate dharmavīryaṃ seyaṃ prāptā vardhate dharmapīḍā /
MBh, 13, 96, 10.1 śṛṇomi kālo hiṃsate dharmavīryaṃ seyaṃ prāptā vardhate dharmapīḍā /
MBh, 13, 96, 15.1 te niścitāstatra maharṣayastu saṃmanyanto dharmam evaṃ narendra /
MBh, 13, 96, 29.2 nṛśaṃsastyaktadharmo 'stu strīṣu jñātiṣu goṣu ca /
MBh, 13, 96, 39.3 dharmajñastyaktadharmo 'stu yaste harati puṣkaram //
MBh, 13, 96, 39.3 dharmajñastyaktadharmo 'stu yaste harati puṣkaram //
MBh, 13, 96, 46.3 dīyatāṃ puṣkaraṃ mahyam eṣa dharmaḥ sanātanaḥ //
MBh, 13, 96, 47.3 dharmaṃ tu śrotukāmena hṛtaṃ na kroddhum arhasi //
MBh, 13, 96, 48.1 dharmaḥ śrutisamutkarṣo dharmasetur anāmayaḥ /
MBh, 13, 96, 48.1 dharmaḥ śrutisamutkarṣo dharmasetur anāmayaḥ /
MBh, 13, 97, 1.2 yad idaṃ śrāddhadharmeṣu dīyate bharatarṣabha /
MBh, 13, 97, 2.1 na kevalaṃ śrāddhadharme puṇyakeṣvapi dīyate /
MBh, 13, 98, 17.2 dharmaste sumahān bhāvī na me 'trāsti vicāraṇā //
MBh, 13, 99, 6.1 dharmasyārthasya kāmasya phalam āhur manīṣiṇaḥ /
MBh, 13, 99, 31.2 putravat paripālyāśca putrāste dharmataḥ smṛtāḥ //
MBh, 13, 100, 1.2 gārhasthyaṃ dharmam akhilaṃ prabrūhi bharatarṣabha /
MBh, 13, 100, 4.2 gārhasthyaṃ dharmam āśritya mayā vā madvidhena vā /
MBh, 13, 100, 20.1 te yad vadeyustat kuryād iti dharmo vidhīyate /
MBh, 13, 100, 23.1 etāṃstu dharmān gārhasthān yaḥ kuryād anasūyakaḥ /
MBh, 13, 100, 25.1 evaṃ gṛhasthadharmaṃ tvaṃ cetayāno narādhipa /
MBh, 13, 101, 15.2 tapaḥ pūrvaṃ samutpannaṃ dharmastasmād anantaram /
MBh, 13, 102, 26.1 vyutkrāntadharmaṃ tam ahaṃ dharṣaṇāmarṣito bhṛśam /
MBh, 13, 103, 20.1 na cukopa sa dharmātmā tataḥ pādena devarāṭ /
MBh, 13, 104, 15.2 tulayādhārayad dharmo hyatimāno 'tiricyate //
MBh, 13, 105, 37.1 svadāriṇāṃ dharmadhure mahātmanāṃ yathocite vartmani susthitānām /
MBh, 13, 105, 37.2 dharmātmanām udvahatāṃ gatiṃ tāṃ paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 41.2 ye rājāno rājasūyābhiṣiktā dharmātmāno rakṣitāraḥ prajānām /
MBh, 13, 107, 9.1 ācāralakṣaṇo dharmaḥ santaścācāralakṣaṇāḥ /
MBh, 13, 107, 10.1 apyadṛṣṭaṃ śrutaṃ vāpi puruṣaṃ dharmacāriṇam /
MBh, 13, 107, 11.2 adharmajñā durācārāste bhavanti gatāyuṣaḥ //
MBh, 13, 107, 16.1 brāhme muhūrte budhyeta dharmārthau cānucintayet /
MBh, 13, 107, 83.2 pratiṣiddhānna dharmeṣu bhakṣān bhuñjīta pṛṣṭhataḥ //
MBh, 13, 107, 117.2 putrāḥ pradeyā jñāneṣu kuladharmeṣu bhārata //
MBh, 13, 107, 122.2 parivādo na dharmāya procyate bharatarṣabha //
MBh, 13, 107, 147.2 ācāraprabhavo dharmo dharmād āyur vivardhate //
MBh, 13, 107, 147.2 ācāraprabhavo dharmo dharmād āyur vivardhate //
MBh, 13, 108, 13.3 dharmaṃ hi śreya ityāhur iti dharmavido viduḥ //
MBh, 13, 108, 13.3 dharmaṃ hi śreya ityāhur iti dharmavido viduḥ //
MBh, 13, 109, 5.1 adharmānmucyate kena dharmam āpnoti vai katham /
MBh, 13, 109, 6.2 dharmeṇa ca sukhān arthāṃllabhed yena bravīhi tam //
MBh, 13, 109, 7.2 evaṃ bruvāṇaṃ kaunteyaṃ dharmajñaṃ dharmatattvavit /
MBh, 13, 109, 7.2 evaṃ bruvāṇaṃ kaunteyaṃ dharmajñaṃ dharmatattvavit /
MBh, 13, 109, 13.2 trirātraṃ na tu dharmajñair vihitaṃ brahmavādibhiḥ //
MBh, 13, 109, 50.2 vidhiṃ tvanaśanasyāhuḥ pārtha dharmavido janāḥ //
MBh, 13, 109, 62.2 na dharmāt paramo lābhastapo nānaśanāt param //
MBh, 13, 110, 54.3 ṛṣir evaṃ mahābhāgastvaṅgirāḥ prāha dharmavit //
MBh, 13, 112, 9.2 bhagavan sarvadharmajña sarvaśāstraviśārada /
MBh, 13, 112, 13.3 taistaccharīram utsṛṣṭaṃ dharma eko 'nugacchati //
MBh, 13, 112, 14.1 tasmād dharmaḥ sahāyārthe sevitavyaḥ sadā nṛbhiḥ /
MBh, 13, 112, 14.2 prāṇī dharmasamāyukto gacchate svargatiṃ parām /
MBh, 13, 112, 15.1 tasmānnyāyāgatair arthair dharmaṃ seveta paṇḍitaḥ /
MBh, 13, 112, 15.2 dharma eko manuṣyāṇāṃ sahāyaḥ pāralaukikaḥ //
MBh, 13, 112, 17.1 dharmaścārthaśca kāmaśca tritayaṃ jīvite phalam /
MBh, 13, 112, 18.2 śrutaṃ bhagavato vākyaṃ dharmayuktaṃ paraṃ hitam /
MBh, 13, 112, 19.2 acakṣurviṣayaṃ prāptaṃ kathaṃ dharmo 'nugacchati //
MBh, 13, 112, 20.3 buddhir ātmā ca sahitā dharmaṃ paśyanti nityadā //
MBh, 13, 112, 21.2 etaiśca sa ha dharmo 'pi taṃ jīvam anugacchati //
MBh, 13, 112, 23.1 tato dharmasamāyuktaḥ sa jīvaḥ sukham edhate /
MBh, 13, 112, 24.2 anudarśitaṃ bhagavatā yathā dharmo 'nugacchati /
MBh, 13, 112, 32.2 jīvo dharmasamāyuktaḥ śīghraṃ retastvam āgataḥ /
MBh, 13, 112, 34.2 svakṛtaṃ karma vai bhuṅkte dharmasya phalam āśritaḥ //
MBh, 13, 112, 35.1 yadi dharmaṃ yathāśakti janmaprabhṛti sevate /
MBh, 13, 112, 36.1 athāntarā tu dharmasya adharmam upasevate /
MBh, 13, 112, 106.2 na cātmanaḥ pramāṇaṃ te dharmaṃ jānanti kiṃcana //
MBh, 13, 112, 113.2 etacchrutvā mahārāja dharme kuru manaḥ sadā //
MBh, 13, 113, 1.3 dharmasya tu gatiṃ śrotum icchāmi vadatāṃ vara /
MBh, 13, 113, 6.2 naraḥ kṛtvāpyakāryāṇi tadā dharmeṇa yujyate //
MBh, 13, 113, 7.2 pūrvam annaṃ pradātavyam ṛjunā dharmam icchatā //
MBh, 13, 113, 15.2 tenāpohati dharmātmā duṣkṛtaṃ karma pāṇḍava //
MBh, 13, 113, 21.2 te sma prāṇasya dātārastebhyo dharmaḥ sanātanaḥ //
MBh, 13, 113, 25.2 nyāyaviddharmaviduṣām itihāsavidāṃ tathā //
MBh, 13, 113, 28.2 mūlam etaddhi dharmāṇāṃ pradānasya ca bhārata //
MBh, 13, 114, 2.2 sarvāṇyetāni dharmasya pṛthag dvārāṇi sarvaśaḥ /
MBh, 13, 114, 3.2 ahiṃsāpāśrayaṃ dharmaṃ yaḥ sādhayati vai naraḥ //
MBh, 13, 114, 8.2 eṣa saṃkṣepato dharmaḥ kāmād anyaḥ pravartate //
MBh, 13, 114, 10.2 eṣaiva te 'stūpamā jīvaloke yathā dharmo naipuṇenopadiṣṭaḥ //
MBh, 13, 115, 2.2 ahiṃsālakṣaṇaṃ dharmaṃ vedaprāmāṇyadarśanāt //
MBh, 13, 115, 6.3 evaṃ lokeṣvahiṃsā tu nirdiṣṭā dharmataḥ parā //
MBh, 13, 115, 16.2 ahiṃsā tava nirdiṣṭā sarvadharmārthasaṃhitā //
MBh, 13, 116, 1.2 ahiṃsā paramo dharma ityuktaṃ bahuśastvayā /
MBh, 13, 116, 3.1 jāto naḥ saṃśayo dharme māṃsasya parivarjane /
MBh, 13, 116, 5.2 niścayena cikīrṣāmi dharmam etaṃ sanātanam //
MBh, 13, 116, 14.2 nāradaḥ prāha dharmātmā niyataṃ so 'vasīdati //
MBh, 13, 116, 21.1 evaṃ vai paramaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ /
MBh, 13, 116, 24.2 dharmasyāyatanaṃ śreṣṭhaṃ svargasya ca sukhasya ca //
MBh, 13, 116, 25.1 ahiṃsā paramo dharmastathāhiṃsā paraṃ tapaḥ /
MBh, 13, 116, 25.2 ahiṃsā paramaṃ satyaṃ tato dharmaḥ pravartate //
MBh, 13, 116, 41.2 māṃsasyābhakṣaṇe dharmo viśiṣṭaḥ syād iti śrutiḥ //
MBh, 13, 116, 46.2 tasyāpi sumahān dharmo yaḥ pāpād vinivartate //
MBh, 13, 116, 49.1 pravṛttilakṣaṇe dharme phalārthibhir abhidrute /
MBh, 13, 116, 60.2 varjayet sarvamāṃsāni dharmo hyatra vidhīyate //
MBh, 13, 116, 72.1 tad etad uttamaṃ dharmam ahiṃsālakṣaṇaṃ śubham /
MBh, 13, 117, 5.1 sarvaṃ tattvena dharmajña yathāvad iha dharmataḥ /
MBh, 13, 117, 5.1 sarvaṃ tattvena dharmajña yathāvad iha dharmataḥ /
MBh, 13, 117, 13.1 ahiṃsālakṣaṇo dharma iti vedavido viduḥ /
MBh, 13, 117, 37.1 ahiṃsā paramo dharmastathāhiṃsā paro damaḥ /
MBh, 13, 118, 2.2 jānāmi tattvaṃ dharmajña prāṇatyāgaṃ suduṣkaram //
MBh, 13, 119, 3.2 avāpsyasi paraṃ dharmaṃ dharmastho yadi manyase //
MBh, 13, 119, 3.2 avāpsyasi paraṃ dharmaṃ dharmastho yadi manyase //
MBh, 13, 119, 4.2 dharmād api manuṣyeṣu kāmo 'rthaśca yathā guṇaiḥ //
MBh, 13, 120, 1.2 kṣatradharmam anuprāptaḥ smarann eva sa vīryavān /
MBh, 13, 120, 2.1 tasya dharmārthaviduṣo dṛṣṭvā tad vipulaṃ tapaḥ /
MBh, 13, 120, 6.3 maharṣer vacanaṃ śrutvā prajā dharmeṇa pālya ca //
MBh, 13, 120, 7.2 prajāpālanadharmeṇa pretya vipratvam āgataḥ //
MBh, 13, 120, 9.4 upapadyati dharmajña yathādharmaṃ yathāgamam //
MBh, 13, 120, 10.2 dharmalopād bhayaṃ te syāt tasmād dharmaṃ carottamam //
MBh, 13, 120, 10.2 dharmalopād bhayaṃ te syāt tasmād dharmaṃ carottamam //
MBh, 13, 120, 11.3 dharmamūlāṃ śriyaṃ prāpya pāpmā naṣṭa ihādya me //
MBh, 13, 121, 6.2 kāraṇaṃ brūhi dharmātman yo 'smayiṣṭhāḥ kutaśca te /
MBh, 13, 121, 16.2 te hi prāṇasya dātārasteṣu dharmaḥ pratiṣṭhitaḥ //
MBh, 13, 124, 1.2 satstrīṇāṃ samudācāraṃ sarvadharmabhṛtāṃ vara /
MBh, 13, 124, 2.2 sarvajñāṃ sarvadharmajñāṃ devaloke manasvinīm /
MBh, 13, 124, 20.1 imaṃ dharmapathaṃ nārī pālayantī samāhitā /
MBh, 13, 124, 21.3 patidharmaṃ mahābhāgā jagāmādarśanaṃ tadā //
MBh, 13, 126, 2.1 tvatto dharmārthasaṃyuktam āyatyāṃ ca sukhodayam /
MBh, 13, 126, 10.1 vrataṃ cacāra dharmātmā kṛṣṇo dvādaśavārṣikam /
MBh, 13, 126, 15.1 kathāścakrustataste tu madhurā dharmasaṃhitāḥ /
MBh, 13, 127, 2.1 tapaścacāra dharmātmā vṛṣabhāṅkaḥ sureśvaraḥ /
MBh, 13, 127, 49.2 sadharmacāriṇī cāhaṃ bhaktā ceti vṛṣadhvaja //
MBh, 13, 128, 20.2 bhagavan sarvabhūteśa sarvadharmabhṛtāṃ vara /
MBh, 13, 128, 23.1 dharmaḥ kiṃlakṣaṇaḥ proktaḥ kathaṃ vācarituṃ naraiḥ /
MBh, 13, 128, 23.2 śakyo dharmam avindadbhir dharmajña vada me prabho //
MBh, 13, 128, 23.2 śakyo dharmam avindadbhir dharmajña vada me prabho //
MBh, 13, 128, 25.3 śamo dānaṃ yathāśakti gārhasthyo dharma uttamaḥ //
MBh, 13, 128, 27.1 eṣa pañcavidho dharmo bahuśākhaḥ sukhodayaḥ /
MBh, 13, 128, 27.2 dehibhir dharmaparamaiḥ kartavyo dharmasaṃcayaḥ //
MBh, 13, 128, 27.2 dehibhir dharmaparamaiḥ kartavyo dharmasaṃcayaḥ //
MBh, 13, 128, 28.3 cāturvarṇyasya yo dharmaḥ sve sve varṇe guṇāvahaḥ //
MBh, 13, 128, 29.1 brāhmaṇe kīdṛśo dharmaḥ kṣatriye kīdṛśo bhavet /
MBh, 13, 128, 29.2 vaiśye kiṃlakṣaṇo dharmaḥ śūdre kiṃlakṣaṇo bhavet //
MBh, 13, 128, 31.1 upavāsaḥ sadā dharmo brāhmaṇasya na saṃśayaḥ /
MBh, 13, 128, 31.2 sa hi dharmārtham utpanno brahmabhūyāya kalpate //
MBh, 13, 128, 32.1 tasya dharmakriyā devi vratacaryā ca nyāyataḥ /
MBh, 13, 128, 33.2 dehibhir dharmaparamaiścartavyo dharmasaṃbhavaḥ //
MBh, 13, 128, 33.2 dehibhir dharmaparamaiścartavyo dharmasaṃbhavaḥ //
MBh, 13, 128, 34.3 cāturvarṇyasya dharmaṃ hi naipuṇyena prakīrtaya //
MBh, 13, 128, 35.2 rahasyaśravaṇaṃ dharmo vedavrataniṣevaṇam /
MBh, 13, 128, 35.3 vratacaryāparo dharmo gurupādaprasādanam //
MBh, 13, 128, 36.1 bhaikṣacaryāparo dharmo dharmo nityopavāsitā /
MBh, 13, 128, 36.1 bhaikṣacaryāparo dharmo dharmo nityopavāsitā /
MBh, 13, 128, 36.2 nityasvādhyāyitā dharmo brahmacaryāśramastathā //
MBh, 13, 128, 38.1 śūdrānnavarjanaṃ dharmastathā satpathasevanam /
MBh, 13, 128, 38.2 dharmo nityopavāsitvaṃ brahmacaryaṃ tathaiva ca //
MBh, 13, 128, 40.1 atithivratatā dharmo dharmastretāgnidhāraṇam /
MBh, 13, 128, 40.1 atithivratatā dharmo dharmastretāgnidhāraṇam /
MBh, 13, 128, 41.1 yajñaśca paramo dharmastathāhiṃsā ca dehiṣu /
MBh, 13, 128, 41.2 apūrvabhojanaṃ dharmo vighasāśitvam eva ca //
MBh, 13, 128, 42.1 bhukte parijane paścād bhojanaṃ dharma ucyate /
MBh, 13, 128, 43.1 daṃpatyoḥ samaśīlatvaṃ dharmaśca gṛhamedhinām /
MBh, 13, 128, 44.1 nityopalepanaṃ dharmastathā nityopavāsitā /
MBh, 13, 128, 45.1 eṣa dvijajane dharmo gārhasthyo lokadhāraṇaḥ /
MBh, 13, 128, 46.1 yastu kṣatragato devi tvayā dharma udīritaḥ /
MBh, 13, 128, 47.1 kṣatriyasya smṛto dharmaḥ prajāpālanam āditaḥ /
MBh, 13, 128, 47.2 nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate //
MBh, 13, 128, 48.1 prajāḥ pālayate yo hi dharmeṇa manujādhipaḥ /
MBh, 13, 128, 48.2 tasya dharmārjitā lokāḥ prajāpālanasaṃcitāḥ //
MBh, 13, 128, 49.1 tatra rājñaḥ paro dharmo damaḥ svādhyāya eva ca /
MBh, 13, 128, 50.1 yajñopavītadhāraṇaṃ yajño dharmakriyāstathā /
MBh, 13, 128, 50.2 bhṛtyānāṃ bharaṇaṃ dharmaḥ kṛte karmaṇyamoghatā //
MBh, 13, 128, 51.1 samyag daṇḍe sthitir dharmo dharmo vedakratukriyāḥ /
MBh, 13, 128, 51.1 samyag daṇḍe sthitir dharmo dharmo vedakratukriyāḥ /
MBh, 13, 128, 51.2 vyavahārasthitir dharmaḥ satyavākyaratistathā //
MBh, 13, 128, 53.1 vaiśyasya satataṃ dharmaḥ pāśupālyaṃ kṛṣistathā /
MBh, 13, 128, 54.2 viprāṇāṃ svāgataṃ tyāgo vaiśyadharmaḥ sanātanaḥ //
MBh, 13, 128, 56.2 śūdradharmaḥ paro nityaṃ śuśrūṣā ca dvijātiṣu //
MBh, 13, 128, 58.2 śūdro dharmaphalair iṣṭaiḥ samprayujyeta buddhimān //
MBh, 13, 129, 1.2 uktāstvayā pṛthagdharmāścāturvarṇyahitāḥ śubhāḥ /
MBh, 13, 129, 1.3 sarvavyāpī tu yo dharmo bhagavaṃstaṃ bravīhi me //
MBh, 13, 129, 3.1 teṣām imaṃ pravakṣyāmi dharmakarmaphalodayam /
MBh, 13, 129, 3.2 brāhmaṇeṣu hi yo dharmaḥ sa dharmaḥ paramo mataḥ //
MBh, 13, 129, 3.2 brāhmaṇeṣu hi yo dharmaḥ sa dharmaḥ paramo mataḥ //
MBh, 13, 129, 4.1 ime tu lokadharmārthaṃ trayaḥ sṛṣṭāḥ svayaṃbhuvā /
MBh, 13, 129, 5.1 vedoktaḥ paramo dharmaḥ smṛtiśāstragato 'paraḥ /
MBh, 13, 129, 5.2 śiṣṭācīrṇaḥ paraḥ proktastrayo dharmāḥ sanātanāḥ //
MBh, 13, 129, 8.2 adhyāpanam adhītaṃ ca ṣaṭkarmā dharmabhāg dvijaḥ //
MBh, 13, 129, 9.1 nityasvādhyāyatā dharmo dharmo yajñaḥ sanātanaḥ /
MBh, 13, 129, 9.1 nityasvādhyāyatā dharmo dharmo yajñaḥ sanātanaḥ /
MBh, 13, 129, 10.1 ayaṃ tu paramo dharmaḥ pravṛttaḥ satsu nityaśaḥ /
MBh, 13, 129, 10.2 gṛhasthatā viśuddhānāṃ dharmasya nicayo mahān //
MBh, 13, 129, 14.2 satkṛtyānuvrajed yaśca tasya dharmaḥ sanātanaḥ //
MBh, 13, 129, 15.2 śūdradharmaḥ samākhyātastrivarṇaparicāraṇam //
MBh, 13, 129, 16.1 pravṛttilakṣaṇo dharmo gṛhastheṣu vidhīyate /
MBh, 13, 129, 18.1 dharmeṇārthaḥ samāhāryo dharmalabdhaṃ tridhā dhanam /
MBh, 13, 129, 18.1 dharmeṇārthaḥ samāhāryo dharmalabdhaṃ tridhā dhanam /
MBh, 13, 129, 18.2 kartavyaṃ dharmaparamaṃ mānavena prayatnataḥ //
MBh, 13, 129, 19.1 ekenāṃśena dharmārthaścartavyo bhūtim icchatā /
MBh, 13, 129, 20.1 nivṛttilakṣaṇastvanyo dharmo mokṣa iti smṛtaḥ /
MBh, 13, 129, 21.1 sarvabhūtadayā dharmo na caikagrāmavāsitā /
MBh, 13, 129, 26.2 parivrajati yo yuktastasya dharmaḥ sanātanaḥ //
MBh, 13, 129, 28.1 eṣa mokṣavidāṃ dharmo vedoktaḥ satpathaḥ satām /
MBh, 13, 129, 31.2 gārhasthyo mokṣadharmaśca sajjanācaritastvayā /
MBh, 13, 129, 32.1 ṛṣidharmaṃ tu dharmajña śrotum icchāmyanuttamam /
MBh, 13, 129, 32.1 ṛṣidharmaṃ tu dharmajña śrotum icchāmyanuttamam /
MBh, 13, 129, 34.1 etaṃ me saṃśayaṃ deva munidharmakṛtaṃ vibho /
MBh, 13, 129, 34.2 sarvadharmārthatattvajña devadeva vadasva me /
MBh, 13, 129, 35.2 hanta te 'haṃ pravakṣyāmi munidharmam anuttamam /
MBh, 13, 129, 36.1 phenapānām ṛṣīṇāṃ yo dharmo dharmavidāṃ sadā /
MBh, 13, 129, 36.1 phenapānām ṛṣīṇāṃ yo dharmo dharmavidāṃ sadā /
MBh, 13, 129, 36.2 taṃ me śṛṇu mahābhāge dharmajñe dharmam āditaḥ //
MBh, 13, 129, 36.2 taṃ me śṛṇu mahābhāge dharmajñe dharmam āditaḥ //
MBh, 13, 129, 38.2 dharmacaryākṛto mārgo vālakhilyagaṇe śṛṇu //
MBh, 13, 129, 39.2 uñcham uñchanti dharmajñāḥ śākunīṃ vṛttim āsthitāḥ //
MBh, 13, 129, 41.2 tapaścaraṇam īhante teṣāṃ dharmaphalaṃ mahat //
MBh, 13, 129, 43.1 ye tvanye śuddhamanaso dayādharmaparāyaṇāḥ /
MBh, 13, 129, 46.2 yajñānāṃ cāpi pañcānāṃ yajanaṃ dharma ucyate //
MBh, 13, 129, 47.2 ṛṣidharmaḥ sadā cīrṇo yo 'nyastam api me śṛṇu //
MBh, 13, 129, 48.1 sarveṣvevarṣidharmeṣu jeya ātmā jitendriyaḥ /
MBh, 13, 129, 49.1 agnihotraparispando dharmarātrisamāsanam /
MBh, 13, 129, 50.1 nityaṃ yajñakriyā dharmaḥ pitṛdevārcane ratiḥ /
MBh, 13, 129, 54.2 satyadharmaratiḥ kṣānto munidharmeṇa yujyate //
MBh, 13, 129, 54.2 satyadharmaratiḥ kṣānto munidharmeṇa yujyate //
MBh, 13, 129, 55.2 mitrāmitrasamo maitro yaḥ sa dharmavid uttamaḥ //
MBh, 13, 130, 4.2 vānaprastheṣu yo dharmastaṃ me śṛṇu samāhitā /
MBh, 13, 130, 4.3 śrutvā caikamanā devi dharmabuddhiparā bhava //
MBh, 13, 130, 10.2 śītayogo 'gniyogaśca cartavyo dharmabuddhibhiḥ //
MBh, 13, 130, 14.1 teṣāṃ homakriyā dharmaḥ pañcayajñaniṣevaṇam /
MBh, 13, 130, 18.2 gacchanti munayaḥ siddhā ṛṣidharmavyapāśrayāt //
MBh, 13, 130, 19.1 eṣa dharmo mayā devi vānaprasthāśritaḥ śubhaḥ /
MBh, 13, 130, 20.3 yo dharmo munisaṃghasya siddhivādeṣu taṃ vada //
MBh, 13, 130, 21.2 svairiṇo dārasaṃyuktāsteṣāṃ dharmaḥ kathaṃ smṛtaḥ //
MBh, 13, 130, 24.1 ye ca te pūrvakathitā dharmā vananivāsinām /
MBh, 13, 130, 24.2 yadi sevanti dharmāṃstān āpnuvanti tapaḥphalam //
MBh, 13, 130, 26.1 teṣām ṛṣikṛto dharmo dharmiṇām upapadyate /
MBh, 13, 130, 26.2 na kāmakārāt kāmo 'nyaḥ saṃsevyo dharmadarśibhiḥ //
MBh, 13, 130, 27.2 hiṃsāroṣavimuktātmā sa vai dharmeṇa yujyate //
MBh, 13, 130, 28.2 sarvabhūtātmabhūtaśca sa vai dharmeṇa yujyate //
MBh, 13, 130, 30.1 ārjavaṃ dharma ityāhur adharmo jihma ucyate /
MBh, 13, 130, 30.2 ārjaveneha saṃyukto naro dharmeṇa yujyate //
MBh, 13, 130, 31.2 tasmād ārjavanityaḥ syād ya icched dharmam ātmanaḥ //
MBh, 13, 130, 32.1 kṣānto dānto jitakrodho dharmabhūto 'vihiṃsakaḥ /
MBh, 13, 130, 32.2 dharme ratamanā nityaṃ naro dharmeṇa yujyate //
MBh, 13, 130, 32.2 dharme ratamanā nityaṃ naro dharmeṇa yujyate //
MBh, 13, 130, 33.1 vyapetatandro dharmātmā śakyā satpatham āśritaḥ /
MBh, 13, 130, 39.2 dīkṣāṃ carati dharmātmā sa nāgaiḥ saha modate //
MBh, 13, 130, 55.3 sukhaṃ vasati dharmātmā divi devagaṇaiḥ saha //
MBh, 13, 131, 3.2 pratilomaḥ kathaṃ deva śakyo dharmo niṣevitum //
MBh, 13, 131, 8.1 sthito brāhmaṇadharmeṇa brāhmaṇyam upajīvati /
MBh, 13, 131, 9.1 yastu vipratvam utsṛjya kṣātraṃ dharmaṃ niṣevate /
MBh, 13, 131, 13.1 kṣatriyo vā mahābhāge vaiśyo vā dharmacāriṇi /
MBh, 13, 131, 15.2 dharmajño dharmanirataḥ sa dharmaphalam aśnute //
MBh, 13, 131, 15.2 dharmajño dharmanirataḥ sa dharmaphalam aśnute //
MBh, 13, 131, 15.2 dharmajño dharmanirataḥ sa dharmaphalam aśnute //
MBh, 13, 131, 16.2 adhyātmaṃ naiṣṭhikaṃ sadbhir dharmakāmair niṣevyate //
MBh, 13, 131, 36.1 ārtahastaprado nityaṃ prajā dharmeṇa pālayan /
MBh, 13, 131, 37.1 dharmadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ /
MBh, 13, 131, 37.1 dharmadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ /
MBh, 13, 131, 38.2 ṛtukāle tu dharmātmā patnīṃ seveta nityadā //
MBh, 13, 131, 44.2 vipro bhavati dharmātmā kṣatriyaḥ svena karmaṇā //
MBh, 13, 131, 58.2 brāhmaṇo vā cyuto dharmād yathā śūdratvam āpnute //
MBh, 13, 132, 1.3 dharmādharme nṛṇāṃ deva brūhi me saṃśayaṃ vibho //
MBh, 13, 132, 4.2 devi dharmārthatattvajñe satyanitye dame rate /
MBh, 13, 132, 5.1 satyadharmaratāḥ santaḥ sarvalipsāvivarjitāḥ /
MBh, 13, 132, 5.2 nādharmeṇa na dharmeṇa badhyante chinnasaṃśayāḥ //
MBh, 13, 132, 10.2 dharmalabdhārthabhoktāraste narāḥ svargagāminaḥ //
MBh, 13, 132, 16.1 dānadharmatapoyuktaḥ śīlaśaucadayātmakaḥ /
MBh, 13, 132, 16.2 vṛttyarthaṃ dharmahetor vā sevitavyaḥ sadā naraiḥ /
MBh, 13, 132, 19.1 vṛttyarthaṃ dharmahetor vā kāmakārāt tathaiva ca /
MBh, 13, 132, 26.1 eṣa vāṇīkṛto devi dharmaḥ sevyaḥ sadā naraiḥ /
MBh, 13, 132, 28.2 mānaseneha dharmeṇa saṃyuktāḥ puruṣāḥ sadā /
MBh, 13, 132, 36.2 dharmādharmavido nityaṃ te narāḥ svargagāminaḥ //
MBh, 13, 132, 50.2 viparītastu dharmātmā rūpavān abhijāyate //
MBh, 13, 133, 29.2 yathārhadātā cārheṣu dharmacaryāparo bhavet //
MBh, 13, 133, 31.2 eṣa dharmo mayā prokto vidhātrā svayam īritaḥ //
MBh, 13, 133, 44.3 etaṃ me saṃśayaṃ chinddhi sarvadharmavidāṃ vara //
MBh, 13, 133, 46.2 brāhmaṇān vedaviduṣaḥ siddhān dharmavidastathā /
MBh, 13, 133, 54.3 dharmānveṣī guṇākāṅkṣī sa svargaṃ samupāśnute //
MBh, 13, 133, 56.1 eṣa devi satāṃ dharmo mantavyo bhūtikārakaḥ /
MBh, 13, 133, 57.2 apare svalpavijñānā dharmavidveṣiṇo narāḥ /
MBh, 13, 133, 60.2 āgamāllokadharmāṇāṃ maryādāḥ pūrvanirmitāḥ /
MBh, 13, 133, 61.1 adharmaṃ dharmam ityāhur ye ca mohavaśaṃ gatāḥ /
MBh, 13, 133, 63.2 kuśalākuśalo nṝṇāṃ vyākhyāto dharmasāgaraḥ //
MBh, 13, 134, 1.2 parāvarajñe dharmajñe tapovananivāsini /
MBh, 13, 134, 2.1 dakṣe śamadamopete nirmame dharmacāriṇi /
MBh, 13, 134, 6.1 tena tvāṃ paripṛcchāmi dharmajñe dharmavādini /
MBh, 13, 134, 6.1 tena tvāṃ paripṛcchāmi dharmajñe dharmavādini /
MBh, 13, 134, 6.2 strīdharmaṃ śrotum icchāmi tvayodāhṛtam āditaḥ //
MBh, 13, 134, 10.1 tava sarvaḥ suviditaḥ strīdharmaḥ śāśvataḥ śubhe /
MBh, 13, 134, 10.2 tasmād aśeṣato brūhi strīdharmaṃ vistareṇa me //
MBh, 13, 134, 18.1 ityuktvā devadevasya patnī dharmabhṛtāṃ varā /
MBh, 13, 134, 19.1 apṛcchad devamahiṣī strīdharmaṃ dharmavatsalā /
MBh, 13, 134, 19.1 apṛcchad devamahiṣī strīdharmaṃ dharmavatsalā /
MBh, 13, 134, 19.2 strīdharmakuśalāstā vai gaṅgādyāḥ saritāṃ varāḥ //
MBh, 13, 134, 20.1 ayaṃ bhagavatā dattaḥ praśnaḥ strīdharmasaṃśritaḥ /
MBh, 13, 134, 23.1 bahvībhir buddhibhiḥ sphītā strīdharmajñā śucismitā /
MBh, 13, 134, 25.1 dhanyāḥ smo 'nugṛhītāḥ smo devi dharmaparāyaṇā /
MBh, 13, 134, 29.2 tvam evārhasi no devi strīdharmam anuśāsitum //
MBh, 13, 134, 30.3 prāha sarvam aśeṣeṇa strīdharmaṃ surasundarī //
MBh, 13, 134, 31.1 strīdharmo māṃ prati yathā pratibhāti yathāvidhi /
MBh, 13, 134, 32.1 strīdharmaḥ pūrva evāyaṃ vivāhe bandhubhiḥ kṛtaḥ /
MBh, 13, 134, 33.2 ananyacittā sumukhī bhartuḥ sā dharmacāriṇī //
MBh, 13, 134, 34.1 sā bhaved dharmaparamā sā bhaved dharmabhāginī /
MBh, 13, 134, 34.1 sā bhaved dharmaparamā sā bhaved dharmabhāginī /
MBh, 13, 134, 36.2 yā sādhvī niyatācārā sā bhaved dharmacāriṇī //
MBh, 13, 134, 37.1 śrutvā daṃpatidharmaṃ vai sahadharmakṛtaṃ śubham /
MBh, 13, 134, 37.2 ananyacittā sumukhī bhartuḥ sā dharmacāriṇī //
MBh, 13, 134, 39.2 bhartṛvarjaṃ varārohā sā bhaved dharmacāriṇī //
MBh, 13, 134, 40.2 patiṃ putram ivopāste sā nārī dharmabhāginī //
MBh, 13, 134, 41.2 patipriyā patiprāṇā sā nārī dharmabhāginī //
MBh, 13, 134, 42.2 supratītā vinītā ca sā nārī dharmabhāginī //
MBh, 13, 134, 43.2 spṛhā yasyā yathā patyau sā nārī dharmabhāginī //
MBh, 13, 134, 46.2 tuṣṭapuṣṭajanā nityaṃ nārī dharmeṇa yujyate //
MBh, 13, 134, 54.2 āpaddharmān anuprekṣya tat kāryam aviśaṅkayā //
MBh, 13, 134, 55.1 eṣa deva mayā proktaḥ strīdharmo vacanāt tava /
MBh, 13, 134, 55.2 yā tvevaṃbhāvinī nārī sā bhaved dharmabhāginī //
MBh, 13, 135, 1.2 śrutvā dharmān aśeṣeṇa pāvanāni ca sarvaśaḥ /
MBh, 13, 135, 3.1 ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ /
MBh, 13, 135, 3.1 ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ /
MBh, 13, 135, 7.1 brahmaṇyaṃ sarvadharmajñaṃ lokānāṃ kīrtivardhanam /
MBh, 13, 135, 8.1 eṣa me sarvadharmāṇāṃ dharmo 'dhikatamo mataḥ /
MBh, 13, 135, 8.1 eṣa me sarvadharmāṇāṃ dharmo 'dhikatamo mataḥ /
MBh, 13, 135, 28.1 lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ /
MBh, 13, 135, 44.2 auṣadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ //
MBh, 13, 136, 4.1 brāhmaṇāḥ sarvalokānāṃ mahānto dharmasetavaḥ /
MBh, 13, 136, 6.2 prabhavaścāpi dharmāṇāṃ dharmajñāḥ sūkṣmadarśinaḥ //
MBh, 13, 136, 6.2 prabhavaścāpi dharmāṇāṃ dharmajñāḥ sūkṣmadarśinaḥ //
MBh, 13, 136, 7.1 dharmakāmāḥ sthitā dharme sukṛtair dharmasetavaḥ /
MBh, 13, 136, 7.1 dharmakāmāḥ sthitā dharme sukṛtair dharmasetavaḥ /
MBh, 13, 136, 7.1 dharmakāmāḥ sthitā dharme sukṛtair dharmasetavaḥ /
MBh, 13, 137, 5.2 kṣatradharmaṃ puraskṛtya vinayaṃ śrutam eva ca //
MBh, 13, 137, 8.3 tāṃ ca dharmeṇa samprāpya pālayeyam atandritaḥ //
MBh, 13, 137, 16.1 kṣatriyeṣvāśrito dharmaḥ prajānāṃ paripālanam /
MBh, 13, 138, 6.2 ahalyāṃ kāmayāno vai dharmārthaṃ ca na hiṃsitaḥ //
MBh, 13, 138, 12.1 tvayā ca vipulaṃ rājyaṃ balaṃ dharmaḥ śrutaṃ tathā /
MBh, 13, 139, 5.2 dharmottarā naṣṭabhayā bhūmir āsīt tato nṛpa //
MBh, 13, 139, 29.1 tataḥ sa labdhvā tāṃ bhāryāṃ varuṇaṃ prāha dharmavit /
MBh, 13, 142, 21.2 loke ca paramā kīrtir dharmaśca carito mahān //
MBh, 13, 142, 23.2 brāhmaṇān kṣatradharmeṇa pālayasvendriyāṇi ca /
MBh, 13, 143, 5.1 uktā dharmā ye purāṇe mahānto brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca /
MBh, 13, 143, 6.2 ameyātmā keśavaḥ kauravendra so 'yaṃ dharmaṃ vakṣyati saṃśayeṣu //
MBh, 13, 143, 9.1 kṛte yuge dharma āsīt samagras tretākāle jñānam anuprapannaḥ /
MBh, 13, 143, 11.1 yadā dharmo glāyati vai surāṇāṃ tadā kṛṣṇo jāyate mānuṣeṣu /
MBh, 13, 143, 11.2 dharme sthitvā sa tu vai bhāvitātmā parāṃśca lokān aparāṃśca yāti //
MBh, 13, 143, 34.2 dharme ca vede ca bale ca sarvaṃ carācaraṃ keśavaṃ tvaṃ pratīhi //
MBh, 13, 143, 42.1 mṛtyuścaiva prāṇinām antakāle sākṣāt kṛṣṇaḥ śāśvato dharmavāhaḥ /
MBh, 13, 146, 4.2 śivā saumyā ca yā tasya dharmastv āpo 'tha candramāḥ //
MBh, 13, 147, 2.1 nirṇaye vā mahābuddhe sarvadharmabhṛtāṃ vara /
MBh, 13, 147, 10.2 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ /
MBh, 13, 147, 11.1 adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ /
MBh, 13, 147, 12.2 dharmavidveṣiṇo mandā ityuktasteṣu saṃśayaḥ //
MBh, 13, 147, 14.2 dharma ityeva saṃbuddhāstān upāssva ca pṛccha ca //
MBh, 13, 147, 15.2 ācāraḥ kāraṇaṃ caiva dharmaścaiva trayaṃ punaḥ //
MBh, 13, 147, 17.2 pṛthaktvaṃ labhyate caiṣāṃ dharmaścaikastrayaṃ katham //
MBh, 13, 147, 18.2 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ /
MBh, 13, 147, 18.3 yadyevaṃ manyase rājaṃstridhā dharmavicāraṇā //
MBh, 13, 147, 20.2 jijñāsā tu na kartavyā dharmasya paritarkaṇāt //
MBh, 13, 147, 22.2 ajātaśatro sevasva dharma eṣa sanātanaḥ //
MBh, 13, 148, 1.2 ye ca dharmam asūyanti ye cainaṃ paryupāsate /
MBh, 13, 148, 2.3 narakaṃ pratipadyante dharmavidveṣiṇo narāḥ //
MBh, 13, 148, 3.1 ye tu dharmaṃ mahārāja satataṃ paryupāsate /
MBh, 13, 148, 4.1 dharma eva ratisteṣām ācāryopāsanād bhavet /
MBh, 13, 148, 4.2 devalokaṃ prapadyante ye dharmaṃ paryupāsate //
MBh, 13, 148, 6.1 prathamaṃ brahmaṇaḥ putraṃ dharmam āhur manīṣiṇaḥ /
MBh, 13, 148, 30.2 dharmeṇāpihitaṃ pāpaṃ dharmam evābhivardhayet //
MBh, 13, 148, 30.2 dharmeṇāpihitaṃ pāpaṃ dharmam evābhivardhayet //
MBh, 13, 148, 34.1 mānasaṃ sarvabhūtānāṃ dharmam āhur manīṣiṇaḥ /
MBh, 13, 148, 34.2 tasmāt sarvāṇi bhūtāni dharmam eva samāsate //
MBh, 13, 148, 35.1 eka eva cared dharmaṃ na dharmadhvajiko bhavet /
MBh, 13, 148, 35.1 eka eva cared dharmaṃ na dharmadhvajiko bhavet /
MBh, 13, 148, 35.2 dharmavāṇijakā hyete ye dharmam upabhuñjate //
MBh, 13, 148, 35.2 dharmavāṇijakā hyete ye dharmam upabhuñjate //
MBh, 13, 150, 2.2 buddhim āviśya bhūtānāṃ dharmārtheṣu pravartate //
MBh, 13, 150, 3.2 tadāśvasīta dharmātmādṛḍhabuddhir na viśvaset //
MBh, 13, 150, 6.1 na hyadharmatayā dharmaṃ dadyāt kālaḥ kathaṃcana /
MBh, 13, 150, 6.2 tasmād viśuddham ātmānaṃ jānīyād dharmacāriṇam //
MBh, 13, 150, 7.2 adharmaḥ satato dharmaṃ kālena parirakṣitam //
MBh, 13, 150, 8.1 kāryāvetau hi kālena dharmo hi vijayāvahaḥ /
MBh, 13, 150, 9.2 uhyamānaḥ sa dharmeṇa dharme bahubhayacchale //
MBh, 13, 150, 9.2 uhyamānaḥ sa dharmeṇa dharme bahubhayacchale //
MBh, 13, 151, 11.2 dharmaḥ satyaṃ tapo dīkṣā vyavasāyaḥ pitāmahaḥ //
MBh, 13, 151, 35.3 atreḥ putraśca dharmātmā tathā sārasvataḥ prabhuḥ //
MBh, 13, 152, 7.1 kṣatradharmarataḥ pārtha pitṝn devāṃśca tarpaya /
MBh, 13, 153, 4.2 pratigṛhyāśiṣo mukhyāstadā dharmabhṛtāṃ varaḥ //
MBh, 13, 153, 30.1 rājan viditadharmo 'si sunirṇītārthasaṃśayaḥ /
MBh, 13, 153, 31.1 vedaśāstrāṇi sarvāṇi dharmāṃśca manujeśvara /
MBh, 13, 153, 33.1 yathā pāṇḍoḥ sutā rājaṃstathaiva tava dharmataḥ /
MBh, 13, 153, 33.2 tān pālaya sthito dharme guruśuśrūṣaṇe ratān //
MBh, 13, 153, 39.2 yataḥ kṛṣṇastato dharmo yato dharmastato jayaḥ //
MBh, 13, 153, 39.2 yataḥ kṛṣṇastato dharmo yato dharmastato jayaḥ //
MBh, 13, 153, 48.2 brahmaṇyair dharmaśīlaiśca taponītyaiśca bhārata //
MBh, 13, 154, 29.1 sa eṣa kṣatradharmeṇa yudhyamāno raṇājire /
MBh, 14, 1, 4.2 dadṛśuḥ pāṇḍavā rājan dharmātmānaṃ yudhiṣṭhiram //
MBh, 14, 1, 7.2 kṣatradharmeṇa kauravya jiteyam avanistvayā //
MBh, 14, 1, 8.2 na śocitavyaṃ paśyāmi tvayā dharmabhṛtāṃ vara //
MBh, 14, 1, 11.1 uktavān eṣa māṃ pūrvaṃ dharmātmā divyadarśanaḥ /
MBh, 14, 1, 14.1 abhiṣecaya rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 14, 1, 14.2 sa pālayiṣyati vaśī dharmeṇa pṛthivīm imām //
MBh, 14, 2, 5.1 śrutāśca rājadharmāste bhīṣmād bhāgīrathīsutāt /
MBh, 14, 2, 14.1 tam evaṃvādinaṃ vyāsastataḥ provāca dharmavit /
MBh, 14, 2, 16.1 viditāḥ kṣatradharmāste yeṣāṃ yuddhena jīvikā /
MBh, 14, 2, 17.1 mokṣadharmāśca nikhilā yāthātathyena te śrutāḥ /
MBh, 14, 2, 19.2 yuddhadharmāśca te sarve dānadharmāśca te śrutāḥ //
MBh, 14, 2, 19.2 yuddhadharmāśca te sarve dānadharmāśca te śrutāḥ //
MBh, 14, 2, 20.1 sa kathaṃ sarvadharmajñaḥ sarvāgamaviśāradaḥ /
MBh, 14, 4, 1.2 śuśrūṣe tasya dharmajña rājarṣeḥ parikīrtanam /
MBh, 14, 4, 7.1 dānadharmaratāḥ santaḥ satataṃ priyavādinaḥ /
MBh, 14, 4, 11.2 prajāstaṃ cānvarajyanta dharmanityaṃ manasvinam //
MBh, 14, 4, 12.1 tasya dharmapravṛttasya vyaśīryat kośavāhanam /
MBh, 14, 4, 14.2 samyagvṛtto hi rājā sa dharmanityo yudhiṣṭhira //
MBh, 14, 4, 19.1 avikṣinnāma dharmātmā śauryeṇendrasamo 'bhavat /
MBh, 14, 4, 23.2 marutto nāma dharmajñaścakravartī mahāyaśāḥ //
MBh, 14, 4, 24.2 sa yakṣyamāṇo dharmātmā śātakumbhamayānyuta /
MBh, 14, 4, 27.2 īje tatra sa dharmātmā vidhivat pṛthivīpatiḥ /
MBh, 14, 5, 8.3 śatakratur ivaujasvī dharmātmā saṃśitavrataḥ //
MBh, 14, 5, 11.1 babhūva tasya putrastu yayātir iva dharmavit /
MBh, 14, 10, 8.3 taponityaṃ dharmavidāṃ variṣṭhaṃ saṃvartaṃ taṃ jñāpayāmāsa kāryam //
MBh, 14, 11, 20.1 idaṃ dharmarahasyaṃ ca śakreṇoktaṃ maharṣiṣu /
MBh, 14, 13, 2.2 yo dharmo yat sukhaṃ caiva dviṣatām astu tat tathā //
MBh, 14, 13, 10.2 yad yaddhyayaṃ kāmayate sa dharmo na yo dharmo niyamastasya mūlam //
MBh, 14, 13, 10.2 yad yaddhyayaṃ kāmayate sa dharmo na yo dharmo niyamastasya mūlam //
MBh, 14, 13, 18.2 dharmaṃ kuru mahārāja tatra te sa bhaviṣyati //
MBh, 14, 14, 5.3 anvaśāsata dharmātmā pṛthivīṃ sāgarāmbarām //
MBh, 14, 14, 17.2 anvaśād vai sa dharmātmā pṛthivīṃ bhrātṛbhiḥ saha //
MBh, 14, 15, 14.1 dharmeṇa rājñā dharmajña prāptaṃ rājyam akaṇṭakam /
MBh, 14, 15, 14.1 dharmeṇa rājñā dharmajña prāptaṃ rājyam akaṇṭakam /
MBh, 14, 15, 14.2 dharmeṇa nihataḥ saṃkhye sa ca rājā suyodhanaḥ //
MBh, 14, 15, 24.1 dharmaputre hi dharmajñe kṛtajñe satyavādini /
MBh, 14, 15, 24.2 satyaṃ dharmo matiścāgryā sthitiśca satataṃ sthirā //
MBh, 14, 15, 30.1 dharmeṇa rājā dharmajñaḥ pātu sarvāṃ vasuṃdharām /
MBh, 14, 15, 30.1 dharmeṇa rājā dharmajñaḥ pātu sarvāṃ vasuṃdharām /
MBh, 14, 16, 9.2 dharmaṃ svarūpiṇaṃ pārtha sarvalokāṃśca śāśvatān //
MBh, 14, 16, 11.1 sa hi dharmaḥ suparyāpto brahmaṇaḥ padavedane /
MBh, 14, 16, 13.2 śṛṇu dharmabhṛtāṃ śreṣṭha gadataḥ sarvam eva me //
MBh, 14, 16, 16.2 mokṣadharmaṃ samāśritya kṛṣṇa yanmānupṛcchasi /
MBh, 14, 16, 18.1 kaścid viprastapoyuktaḥ kāśyapo dharmavittamaḥ /
MBh, 14, 16, 18.2 āsasāda dvijaṃ kaṃcid dharmāṇām āgatāgamam //
MBh, 14, 16, 24.2 caraṇau dharmakāmo vai tapasvī susamāhitaḥ /
MBh, 14, 17, 1.3 papraccha tāṃśca sarvān sa prāha dharmabhṛtāṃ varaḥ //
MBh, 14, 18, 12.2 yāvat tanmokṣayogasthaṃ dharmaṃ naivāvabudhyate //
MBh, 14, 18, 13.1 tatra dharmaṃ pravakṣyāmi sukhī bhavati yena vai /
MBh, 14, 18, 17.2 tato dharmaḥ prabhavati yaḥ prajāḥ pāti śāśvatīḥ //
MBh, 14, 18, 18.2 ācāro dharmam ācaṣṭe yasmin santo vyavasthitāḥ //
MBh, 14, 18, 19.1 teṣu tad dharmanikṣiptaṃ yaḥ sa dharmaḥ sanātanaḥ /
MBh, 14, 18, 19.1 teṣu tad dharmanikṣiptaṃ yaḥ sa dharmaḥ sanātanaḥ /
MBh, 14, 18, 20.1 ato niyamyate lokaḥ pramuhya dharmavartmasu /
MBh, 14, 18, 21.1 vartamānasya dharmeṇa puruṣasya yathā tathā /
MBh, 14, 19, 6.2 tyaktadharmārthakāmaśca nirākāṅkṣī sa mucyate //
MBh, 14, 19, 36.2 papraccha punar evemaṃ mokṣadharmaṃ sudurvacam //
MBh, 14, 19, 49.3 mokṣadharmāśritaḥ samyak tatraivāntaradhīyata //
MBh, 14, 19, 56.1 evaṃ hi dharmam āsthāya ye 'pi syuḥ pāpayonayaḥ /
MBh, 14, 28, 16.1 ahiṃsā sarvadharmāṇām iti vṛddhānuśāsanam /
MBh, 14, 29, 16.2 vṛṣalatvaṃ parigatā vyutthānāt kṣatradharmataḥ //
MBh, 14, 30, 2.2 dharmajñaḥ satyasaṃdhaśca mahātmā sumahāvrataḥ //
MBh, 14, 32, 24.2 tvajjijñāsārtham adyeha viddhi māṃ dharmam āgatam //
MBh, 14, 35, 12.1 brahmaproktam idaṃ dharmam ṛṣipravarasevitam /
MBh, 14, 35, 13.1 bhūtabhavyabhaviṣyādidharmakāmārthaniścayam /
MBh, 14, 35, 25.2 atītakrodhasaṃtāpā niyatā dharmasetavaḥ //
MBh, 14, 35, 26.1 anyonyaniyatān vaidyān dharmasetupravartakān /
MBh, 14, 35, 27.2 dharmam ekaṃ catuṣpādaṃ nityam āhur manīṣiṇaḥ //
MBh, 14, 35, 33.2 śraddhālakṣaṇam ityevaṃ dharmaṃ dhīrāḥ pracakṣate //
MBh, 14, 35, 34.2 sadbhir adhyāsitā dhīraiḥ karmabhir dharmasetavaḥ //
MBh, 14, 35, 35.1 eteṣāṃ pṛthag adhyāste yo dharmaṃ saṃśitavrataḥ /
MBh, 14, 37, 14.2 trivarganiratā nityaṃ dharmo 'rthaḥ kāma ityapi //
MBh, 14, 38, 1.3 sarvabhūtahitaṃ loke satāṃ dharmam aninditam //
MBh, 14, 38, 4.2 evaṃ yo yuktadharmaḥ syāt so 'mutrānantyam aśnute //
MBh, 14, 38, 5.2 akāmahata ityeṣa satāṃ dharmaḥ sanātanaḥ //
MBh, 14, 38, 8.2 nirmamatvam anāśīstvam aparikrītadharmatā //
MBh, 14, 38, 9.2 mudhā pratigrahaścaiva mudhā dharmo mudhā tapaḥ //
MBh, 14, 39, 20.1 bhūtaṃ bhavyaṃ bhaviṣyacca dharmo 'rthaḥ kāma ityapi /
MBh, 14, 42, 40.2 jñānam asya hi dharmajñāḥ prāptaṃ buddhimatām iha //
MBh, 14, 43, 16.1 dharmakāmāśca rājāno brāhmaṇā dharmalakṣaṇāḥ /
MBh, 14, 43, 16.1 dharmakāmāśca rājāno brāhmaṇā dharmalakṣaṇāḥ /
MBh, 14, 43, 19.1 ata ūrdhvaṃ pravakṣyāmi niyataṃ dharmalakṣaṇam /
MBh, 14, 43, 19.2 ahiṃsālakṣaṇo dharmo hiṃsā cādharmalakṣaṇā //
MBh, 14, 43, 26.1 dharmalakṣaṇasaṃyuktam uktaṃ vo vidhivanmayā /
MBh, 14, 45, 23.2 dānam adhyayanaṃ yajño dharmayuktāni tāni tu //
MBh, 14, 45, 24.1 teṣvapramādaṃ kurvīta triṣu karmasu dharmavit /
MBh, 14, 46, 2.2 guroḥ priyahite yuktaḥ satyadharmaparaḥ śuciḥ //
MBh, 14, 46, 15.2 juhvan svādhyāyaśīlaśca satyadharmaparāyaṇaḥ //
MBh, 14, 46, 20.2 dharmalabdhaṃ tathāśnīyānna kāmam anuvartayet //
MBh, 14, 46, 31.1 na saṃnikāśayed dharmaṃ vivikte virajāścaret /
MBh, 14, 46, 37.2 lokasaṃgrahadharmaṃ ca naiva kuryānna kārayet //
MBh, 14, 46, 49.1 tasmād aliṅgo dharmajño dharmavratam anuvrataḥ /
MBh, 14, 46, 49.1 tasmād aliṅgo dharmajño dharmavratam anuvrataḥ /
MBh, 14, 46, 49.2 gūḍhadharmāśrito vidvān ajñātacaritaṃ caret //
MBh, 14, 46, 50.1 amūḍho mūḍharūpeṇa cared dharmam adūṣayan /
MBh, 14, 46, 51.1 tathāvṛttaścared dharmaṃ satāṃ vartmāvidūṣayan /
MBh, 14, 47, 5.1 tapaḥ pradīpa ityāhur ācāro dharmasādhakaḥ /
MBh, 14, 48, 14.2 kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ smṛtam /
MBh, 14, 48, 14.3 vyāhatām iva paśyāmo dharmasya vividhāṃ gatim //
MBh, 14, 48, 25.1 evaṃ vyutthāpite dharme bahudhā vipradhāvati /
MBh, 14, 48, 26.2 yo hi yasmin rato dharme sa taṃ pūjayate sadā //
MBh, 14, 48, 29.2 tebhyaḥ śaśaṃsa dharmātmā yāthātathyena buddhimān //
MBh, 14, 49, 2.2 etat padam anudvignaṃ variṣṭhaṃ dharmalakṣaṇam //
MBh, 14, 49, 18.1 evaṃ dharmasya vijñeyaṃ saṃsādhanam upāyataḥ /
MBh, 14, 49, 35.1 bījadharmaṃ yathāvyaktaṃ tathaiva prasavātmakam /
MBh, 14, 49, 36.2 bījaprasavadharmāṇi mahābhūtāni pañca vai //
MBh, 14, 49, 47.2 vijñeyaṃ brāhmaṇair nityaṃ dharmajñaiḥ satyavādibhiḥ //
MBh, 14, 49, 50.2 vidhivad brāhmaṇaiḥ siddhair dharmajñaistattvadarśibhiḥ //
MBh, 14, 50, 37.1 eṣā gatir asaktānām eṣa dharmaḥ sanātanaḥ /
MBh, 14, 50, 42.2 ityuktaḥ sa tadā śiṣyo guruṇā dharmam uttamam /
MBh, 14, 50, 47.1 tatastvaṃ samyag ācīrṇe dharme 'smin kurunandana /
MBh, 14, 50, 51.1 sametya tatra rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 14, 51, 22.1 rājānaṃ ca samāsādya dharmātmānaṃ yudhiṣṭhiram /
MBh, 14, 51, 22.2 codayiṣyāmi dharmajña gamanārthaṃ tavānagha //
MBh, 14, 53, 6.1 ye cāśrameṣu vai dharmāścaturṣu vihitā mune /
MBh, 14, 53, 11.1 viddhi mahyaṃ sutaṃ dharmam agrajaṃ dvijasattama /
MBh, 14, 53, 13.1 dharmasaṃrakṣaṇārthāya dharmasaṃsthāpanāya ca /
MBh, 14, 53, 13.1 dharmasaṃrakṣaṇārthāya dharmasaṃsthāpanāya ca /
MBh, 14, 53, 15.2 dharmasya setuṃ badhnāmi calite calite yuge /
MBh, 14, 53, 21.2 dharmeṇa nihatā yuddhe gatāḥ svargaṃ na saṃśayaḥ //
MBh, 14, 55, 12.3 pitur niyogād dharmajñā śirasāvanatā tadā //
MBh, 14, 57, 11.2 prāhur vāksaṃgataṃ mitraṃ dharmanaipuṇyadarśinaḥ /
MBh, 14, 60, 33.1 īdṛśo martyadharmo 'yaṃ mā śuco yadunandini /
MBh, 14, 60, 37.1 samanujñāpya dharmajñā rājānaṃ bhīmam eva ca /
MBh, 14, 61, 1.3 vihāya śokaṃ dharmātmā dadau śrāddham anuttamam //
MBh, 14, 61, 16.1 evaṃ pitāmahenokto dharmātmā sa dhanaṃjayaḥ /
MBh, 14, 61, 17.1 pitāpi tava dharmajña garbhe tasminmahāmate /
MBh, 14, 62, 5.2 guruṇā dharmaśīlena vyāsenādbhutakarmaṇā //
MBh, 14, 66, 5.1 kiṃ nu vakṣyati dharmātmā dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 66, 16.1 tvaṃ hi keśava dharmātmā satyavān satyavikramaḥ /
MBh, 14, 68, 6.1 dharmajñasya sutaḥ saṃstvam adharmam avabudhyase /
MBh, 14, 68, 20.1 yathā me dayito dharmo brāhmaṇāśca viśeṣataḥ /
MBh, 14, 68, 22.1 yathā satyaṃ ca dharmaśca mayi nityaṃ pratiṣṭhitau /
MBh, 14, 68, 23.1 yathā kaṃsaśca keśī ca dharmeṇa nihatau mayā /
MBh, 14, 70, 12.2 yudhiṣṭhiro dharmasuto vyāsaṃ vacanam abravīt //
MBh, 14, 70, 17.2 ityuktaḥ sa tu dharmātmā kururājo yudhiṣṭhiraḥ /
MBh, 14, 70, 21.2 tvayīṣṭavati dharmajña vipāpmā syām ahaṃ vibho /
MBh, 14, 70, 21.3 tvaṃ hi yajño 'kṣaraḥ sarvastvaṃ dharmastvaṃ prajāpatiḥ //
MBh, 14, 70, 23.1 tvaṃ cādya kuruvīrāṇāṃ dharmeṇābhivirājase /
MBh, 14, 71, 17.1 sa hi dharmārthakuśalaḥ sarvavidyāviśāradaḥ /
MBh, 14, 71, 25.1 evam uktvā sa dharmātmā bhrātaraṃ savyasācinam /
MBh, 14, 77, 9.3 provāca vākyaṃ dharmajñaḥ saindhavān yuddhadurmadān //
MBh, 14, 77, 32.2 kartum arhasi dharmajña dayāṃ mayi kurūdvaha /
MBh, 14, 77, 37.2 prasādaṃ kuru dharmajña mā manyuvaśam anvagāḥ //
MBh, 14, 77, 39.3 provāca duḥkhaśokārtaḥ kṣatradharmaṃ vigarhayan //
MBh, 14, 78, 2.2 nābhyanandata medhāvī kṣatradharmam anusmaran //
MBh, 14, 78, 3.1 uvāca cainaṃ dharmātmā samanyuḥ phalgunastadā /
MBh, 14, 78, 3.2 prakriyeyaṃ na te yuktā bahistvaṃ kṣatradharmataḥ //
MBh, 14, 78, 5.1 dhik tvām astu sudurbuddhiṃ kṣatradharmāviśāradam /
MBh, 14, 78, 10.2 ulūpī prāha vacanaṃ kṣatradharmaviśāradā //
MBh, 14, 78, 11.2 kuruṣva vacanaṃ putra dharmaste bhavitā paraḥ //
MBh, 14, 79, 4.1 nanu tvam ārye dharmajñā nanu cāsi pativratā /
MBh, 14, 79, 6.1 nanu tvam ārye dharmajñā trailokyaviditā śubhe /
MBh, 14, 80, 21.2 pitā ca mama dharmātmā tasya me niṣkṛtiḥ kutaḥ //
MBh, 14, 82, 26.1 upayāsyāmi dharmajña bhavataḥ śāsanād aham /
MBh, 14, 83, 3.2 kṣatradharme sthito vīraḥ samarāyājuhāva ha //
MBh, 14, 83, 23.1 tata enaṃ vimanasaṃ kṣatradharme samāsthitam /
MBh, 14, 83, 24.1 paryāptaḥ kṣatradharmo 'yaṃ darśitaḥ putra gamyatām /
MBh, 14, 85, 3.1 tān uvāca sa dharmātmā bībhatsur aparājitaḥ /
MBh, 14, 85, 9.1 taṃ yudhyamānaṃ rājānaṃ kṣatradharme vyavasthitam /
MBh, 14, 86, 6.1 provācedaṃ vacaḥ kāle tadā dharmabhṛtāṃ varaḥ /
MBh, 14, 86, 15.2 kārayāmāsa dharmātmā tatra tatra yathāvidhi //
MBh, 14, 88, 13.2 provācedaṃ vaco vāgmī dharmātmānaṃ yudhiṣṭhiram //
MBh, 14, 89, 21.2 śṛṇvan viveśa dharmātmā phalguno yajñasaṃstaram //
MBh, 14, 89, 24.2 viśaśrāmātha dharmātmā tīraṃ labdhveva pāragaḥ //
MBh, 14, 90, 17.2 dīkṣāṃ viveśa dharmātmā vājimedhāptaye tadā /
MBh, 14, 90, 20.1 kṛtvā pravargyaṃ dharmajñā yathāvad dvijasattamāḥ /
MBh, 14, 91, 8.2 abravīd bharataśreṣṭhaṃ dharmātmānaṃ yudhiṣṭhiram //
MBh, 14, 93, 2.1 dharmakṣetre kurukṣetre dharmajñair bahubhir vṛte /
MBh, 14, 93, 2.1 dharmakṣetre kurukṣetre dharmajñair bahubhir vṛte /
MBh, 14, 93, 3.2 vadhūcaturtho vṛddhaḥ sa dharmātmā niyatendriyaḥ //
MBh, 14, 93, 13.2 tyaktamānā jitakrodhā dharmajñā dvijasattamāḥ //
MBh, 14, 93, 19.1 iti bruvantīṃ tāṃ sādhvīṃ dharmātmā sa dvijarṣabhaḥ /
MBh, 14, 93, 23.1 ityuktā sā tataḥ prāha dharmārthau nau samau dvija /
MBh, 14, 93, 24.1 satyaṃ ratiśca dharmaśca svargaśca guṇanirjitaḥ /
MBh, 14, 93, 33.2 prāṇo hi paramo dharmaḥ sthito deheṣu dehinām //
MBh, 14, 93, 44.1 dharmādyā hi yathā tretā vahnitretā tathaiva ca /
MBh, 14, 93, 47.1 kathaṃ saktūn grahīṣyāmi bhūtvā dharmopaghātakaḥ /
MBh, 14, 93, 51.1 dehaḥ prāṇaśca dharmaśca śuśrūṣārtham idaṃ guroḥ /
MBh, 14, 93, 53.3 yā tvaṃ dharmavratopetā guruvṛttim avekṣase //
MBh, 14, 93, 54.2 gaṇayitvā mahābhāge tvaṃ hi dharmabhṛtāṃ varā //
MBh, 14, 93, 56.2 vāgmī tadā dvijaśreṣṭho dharmaḥ puruṣavigrahaḥ //
MBh, 14, 93, 62.2 agahvareṇa dharmeṇa tasmād gaccha divaṃ dvija //
MBh, 14, 93, 66.2 yadā dānarucir bhavati tadā dharmo na sīdati //
MBh, 14, 93, 67.2 dharmam eva guruṃ jñātvā tṛṣṇā na gaṇitā tvayā //
MBh, 14, 93, 73.1 na dharmaḥ prīyate tāta dānair dattair mahāphalaiḥ /
MBh, 14, 93, 80.2 ārohata yathākāmaṃ dharmo 'smi dvija paśya mām //
MBh, 14, 93, 82.1 ityuktavākyo dharmeṇa yānam āruhya sa dvijaḥ /
MBh, 14, 93, 83.2 bhāryācaturthe dharmajñe tato 'haṃ niḥsṛto bilāt //
MBh, 14, 94, 13.1 apavijñānam etat te mahāntaṃ dharmam icchataḥ /
MBh, 14, 94, 14.1 dharmopaghātakastveṣa samārambhastava prabho /
MBh, 14, 94, 14.2 nāyaṃ dharmakṛto dharmo na hiṃsā dharma ucyate //
MBh, 14, 94, 14.2 nāyaṃ dharmakṛto dharmo na hiṃsā dharma ucyate //
MBh, 14, 94, 14.2 nāyaṃ dharmakṛto dharmo na hiṃsā dharma ucyate //
MBh, 14, 94, 15.2 vidhidṛṣṭena yajñena dharmaste sumahān bhavet //
MBh, 14, 94, 16.2 eṣa dharmo mahāñ śakra cintyamāno 'dhigamyate //
MBh, 14, 94, 23.2 dharmābhikāṅkṣī yajate na dharmaphalam aśnute //
MBh, 14, 94, 23.2 dharmābhikāṅkṣī yajate na dharmaphalam aśnute //
MBh, 14, 94, 31.1 eṣa dharmo mahāṃstyāgo dānaṃ bhūtadayā tathā /
MBh, 14, 94, 31.3 sanātanasya dharmasya mūlam etat sanātanam //
MBh, 14, 94, 34.2 dānadharmāgninā śuddhāste svargaṃ yānti bhārata //
MBh, 14, 95, 1.2 dharmāgatena tyāgena bhagavan sarvam asti cet /
MBh, 14, 95, 25.3 svargaṃ svargasadaścaiva dharmaśca svayam eva tu //
MBh, 14, 95, 30.2 dharmadṛṣṭair vidhidvāraistapastapsyāmahe vayam //
MBh, 14, 96, 12.2 taiś cāpy ukto yadā dharmaṃ kṣepsyase mokṣyase tadā //
MBh, 14, 96, 13.1 taiś cokto yajñiyān deśān dharmāraṇyāni caiva ha /
MBh, 14, 96, 14.2 muktaḥ śāpāt tataḥ krodho dharmo hy āsīd yudhiṣṭhiraḥ //
MBh, 15, 1, 13.1 dharmayuktāni kāryāṇi vyavahārānvitāni ca /
MBh, 15, 2, 13.1 evaṃ dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ /
MBh, 15, 4, 11.2 gāndhārī sarvadharmajñā tānyalīkāni śuśruve //
MBh, 15, 5, 13.2 nānutapyāmi taccāhaṃ kṣatradharmaṃ hi taṃ viduḥ /
MBh, 15, 5, 16.2 samatītā nṛśaṃsāste dharmeṇa nihatā yudhi //
MBh, 15, 5, 19.1 tvaṃ hi dharmabhṛtāṃ śreṣṭhaḥ satataṃ dharmavatsalaḥ /
MBh, 15, 5, 19.1 tvaṃ hi dharmabhṛtāṃ śreṣṭhaḥ satataṃ dharmavatsalaḥ /
MBh, 15, 6, 9.2 kathaṃ guruṃ tvāṃ dharmajñam anujñātum ihotsahe //
MBh, 15, 6, 21.1 ityuktvā sa tu dharmātmā vṛddho rājā kurūdvahaḥ /
MBh, 15, 6, 25.1 dhig astu mām adharmajñaṃ dhig buddhiṃ dhik ca me śrutam /
MBh, 15, 6, 27.3 uro mukhaṃ ca śanakaiḥ paryamārjata dharmavit //
MBh, 15, 7, 9.1 gāndhārī tveva dharmajñā manasodvahatī bhṛśam /
MBh, 15, 8, 8.2 nideśavartī ca pituḥ putro bhavati dharmataḥ //
MBh, 15, 8, 9.1 ityuktaḥ sa tu taṃ prāha vyāso dharmabhṛtāṃ varaḥ /
MBh, 15, 8, 12.1 eṣa eva paro dharmo rājarṣīṇāṃ yudhiṣṭhira /
MBh, 15, 9, 5.1 gāndhārī caiva dharmajñā kuntyā saha manasvinī /
MBh, 15, 9, 8.2 aṣṭāṅge rājaśārdūla rājye dharmapuraskṛte //
MBh, 15, 9, 9.2 rājyaṃ dharmaṃ ca kaunteya vidvān asi nibodha tat //
MBh, 15, 9, 20.2 vinītāṃśca kulīnāṃśca dharmārthakuśalān ṛjūn //
MBh, 15, 12, 19.2 pretya svargaṃ tathāpnoti prajā dharmeṇa pālayan //
MBh, 15, 12, 23.2 pālayed vāpi dharmeṇa prajāstulyaṃ phalaṃ labhet //
MBh, 15, 13, 6.1 tam āsanagataṃ devī gāndhārī dharmacāriṇī /
MBh, 15, 14, 11.2 lokapālopamā hyete sarve dharmārthadarśinaḥ //
MBh, 15, 15, 3.1 vṛddhaṃ māṃ hataputraṃ ca dharmapatnyā sahānayā /
MBh, 15, 15, 4.2 vanavāsāya dharmajñā dharmajñena nṛpeṇa ca //
MBh, 15, 15, 4.2 vanavāsāya dharmajñā dharmajñena nṛpeṇa ca //
MBh, 15, 15, 17.1 yathā bravīti dharmajño muniḥ satyavatīsutaḥ /
MBh, 15, 15, 24.1 vṛttaṃ samanuyātyeṣa dharmātmā bhūridakṣiṇaḥ /
MBh, 15, 16, 10.2 dharmātmānam atastubhyam anujānīmahe sutam //
MBh, 15, 16, 12.1 prāpsyate ca bhavān puṇyaṃ dharme ca paramāṃ sthitim /
MBh, 15, 16, 18.1 vipriyaṃ ca janasyāsya saṃsargād dharmajasya vai /
MBh, 15, 16, 22.2 mānavān pālayiṣyanti bhūtvā dharmaparāyaṇāḥ //
MBh, 15, 19, 6.1 sa rājñā dharmaśīlena bhrātrā bībhatsunā tathā /
MBh, 15, 19, 8.1 evaṃprāyo hi dharmo 'yaṃ kṣatriyāṇāṃ narādhipa /
MBh, 15, 19, 8.2 yuddhe kṣatriyadharme ca nirato 'yaṃ vṛkodaraḥ //
MBh, 15, 22, 8.2 rājā yātveṣa dharmātmā tapase dhṛtaniścayaḥ //
MBh, 15, 22, 17.1 evam uktaḥ sa dharmātmā bhrātṛbhiḥ sahito vaśī /
MBh, 15, 22, 22.2 kṣatradharme sthitiṃ hyuktvā tasyāścalitum icchasi //
MBh, 15, 22, 25.2 prāptavyā rājadharmāśca tadeyaṃ te kuto matiḥ //
MBh, 15, 23, 5.1 kathaṃ dharmabhṛtāṃ śreṣṭho rājā tvaṃ vāsavopamaḥ /
MBh, 15, 23, 21.2 dharme te dhīyatāṃ buddhir manaste mahad astu ca //
MBh, 15, 24, 8.2 tasmāt tvam enāṃ dharmajñe samanujñātum arhasi //
MBh, 15, 24, 10.2 śaknotyupāvartayituṃ kuntīṃ dharmaparāṃ satīm //
MBh, 15, 25, 18.1 kṣattā ca dharmārthavid agryabuddhiḥ sasaṃjayastaṃ nṛpatiṃ sadāram /
MBh, 15, 26, 7.2 sahasracityo dharmātmā praviveśa vanaṃ nṛpaḥ //
MBh, 15, 26, 19.1 yudhiṣṭhirasya jananī sa hi dharmaḥ sanātanaḥ /
MBh, 15, 27, 13.2 svacchandeneti dharmātmā yanmāṃ tvaṃ paripṛcchasi //
MBh, 15, 29, 16.1 eṣā te 'stu matir nityaṃ dharme te ramatāṃ manaḥ /
MBh, 15, 33, 13.1 hatān putrānmahāvīryān kṣatradharmaparāyaṇān /
MBh, 15, 33, 29.2 yogadharmaṃ mahātejā vyāsena kathitaṃ yathā //
MBh, 15, 33, 31.2 kalevaram ihaitat te dharma eṣa sanātanaḥ //
MBh, 15, 33, 32.2 yatidharmam avāpto 'sau naiva śocyaḥ paraṃtapa //
MBh, 15, 34, 2.1 tatra tatra kathāścāsaṃsteṣāṃ dharmārthalakṣaṇāḥ /
MBh, 15, 34, 15.1 evaṃ sa rājā dharmātmā parītyāśramamaṇḍalam /
MBh, 15, 34, 17.2 kuntīṃ dadarśa dharmātmā satataṃ dharmacāriṇīm //
MBh, 15, 34, 17.2 kuntīṃ dadarśa dharmātmā satataṃ dharmacāriṇīm //
MBh, 15, 35, 5.1 mahāprajñā buddhimatī devī dharmārthadarśinī /
MBh, 15, 35, 11.2 gamanaṃ vidhinā yena dharmasya sumahātmanaḥ //
MBh, 15, 35, 12.1 māṇḍavyaśāpāddhi sa vai dharmo viduratāṃ gataḥ /
MBh, 15, 35, 14.2 māṇḍavyenarṣiṇā dharmo hyabhibhūtaḥ sanātanaḥ //
MBh, 15, 35, 16.2 dhāraṇācchreyaso dhyānād yaṃ dharmaṃ kavayo viduḥ //
MBh, 15, 35, 18.2 dharma ityeṣa nṛpate prājñenāmitabuddhinā //
MBh, 15, 35, 19.2 yathākāśaṃ tathā dharma iha cāmutra ca sthitaḥ //
MBh, 15, 35, 21.1 yo hi dharmaḥ sa viduro viduro yaḥ sa pāṇḍavaḥ /
MBh, 15, 38, 6.1 dharmasya jananī bhadre bhavitrī tvaṃ varānane /
MBh, 15, 38, 22.1 manuṣyadharmo daivena dharmeṇa na hi yujyate /
MBh, 15, 38, 22.1 manuṣyadharmo daivena dharmeṇa na hi yujyate /
MBh, 15, 38, 23.2 sarvaṃ balavatāṃ dharmaḥ sarvaṃ balavatāṃ svakam //
MBh, 15, 39, 4.2 kṣatradharmaparāḥ santastathā hi nidhanaṃ gatāḥ //
MBh, 15, 39, 9.2 dharmasyāṃśo 'bhavat kṣattā rājā cāyaṃ yudhiṣṭhiraḥ //
MBh, 15, 40, 2.1 dhṛtarāṣṭrastu dharmātmā pāṇḍavaiḥ sahitastadā /
MBh, 15, 41, 17.2 dharmaśīlo mahātejāḥ kurūṇāṃ hitakṛt sadā /
MBh, 15, 41, 24.2 taṃ taṃ visṛṣṭavān vyāso varado dharmavatsalaḥ //
MBh, 15, 43, 2.1 sa rājā rājadharmāṃśca brahmopaniṣadaṃ tathā /
MBh, 15, 43, 15.1 prāptaḥ suvipulo dharmaḥ śrutvā pāpavināśanam /
MBh, 15, 43, 16.1 ye ca pakṣadharā dharme sadvṛttarucayaśca ye /
MBh, 15, 43, 18.2 kathāvaśeṣaṃ dharmajño vanavāsasya sattama //
MBh, 15, 44, 7.2 dharmajñānāṃ purāṇānāṃ vadatāṃ vividhāḥ kathāḥ //
MBh, 15, 44, 9.1 gatāste kṣatradharmeṇa śastrapūtāṃ gatiṃ śubhām /
MBh, 15, 44, 23.2 na mām arhasi dharmajña parityaktum anāgasam //
MBh, 15, 44, 29.1 na cotsahe tapovighnaṃ kartuṃ te dharmacāriṇi /
MBh, 15, 44, 34.3 yaṃ dṛṣṭvā sthātum icchāmi dharmārthaṃ nānyahetukam //
MBh, 15, 46, 8.2 kṣatradharmaṃ ca dhig yasmānmṛtā jīvāmahe vayam //
MBh, 15, 47, 24.1 samāśvāsya ca rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 16, 8, 28.1 aluptadharmastaṃ dharmaṃ kārayitvā sa phalgunaḥ /
MBh, 16, 8, 28.1 aluptadharmastaṃ dharmaṃ kārayitvā sa phalgunaḥ /
MBh, 16, 8, 50.1 nivartadhvam adharmajñā yadi stha na mumūrṣavaḥ /
MBh, 16, 8, 69.2 nyaveśayata dharmātmā vṛddhabālapuraskṛtam //
MBh, 16, 9, 2.1 sa tam āsādya dharmajñam upatasthe mahāvratam /
MBh, 17, 1, 6.1 tato yuyutsum ānāyya pravrajan dharmakāmyayā /
MBh, 17, 1, 11.1 mātṛbhiḥ saha dharmātmā kṛtvodakam atandritaḥ /
MBh, 17, 1, 16.2 na ca rājā tathākārṣīt kālaparyāyadharmavit //
MBh, 17, 1, 17.1 tato 'numānya dharmātmā paurajānapadaṃ janam /
MBh, 17, 1, 28.1 yogayuktā mahātmānastyāgadharmam upeyuṣaḥ /
MBh, 17, 2, 7.3 samādhāya mano dhīmān dharmātmā puruṣarṣabhaḥ //
MBh, 17, 2, 14.1 yo 'yam akṣatadharmātmā bhrātā vacanakārakaḥ /
MBh, 17, 2, 15.2 nakulaṃ prati dharmātmā sarvabuddhimatāṃ varaḥ //
MBh, 17, 3, 16.2 tad dharmarājasya vaco niśamya dharmasvarūpī bhagavān uvāca /
MBh, 17, 3, 22.1 tato dharmaśca śakraśca marutaścāśvināvapi /
MBh, 17, 3, 28.2 devān āmantrya dharmātmā svapakṣāṃścaiva pārthivān //
MBh, 18, 1, 9.1 draupadī ca sabhāmadhye pāñcālī dharmacāriṇī /
MBh, 18, 1, 15.1 sa eṣa kṣatradharmeṇa sthānam etad avāptavān /
MBh, 18, 1, 20.2 adharmajñasya pāpasya pṛthivīsuhṛdadruhaḥ //
MBh, 18, 1, 24.2 ye ca śastrair vadhaṃ prāptāḥ kṣatradharmeṇa pārthivāḥ //
MBh, 18, 2, 11.1 draṣṭum icchāmi tāṃ cāhaṃ pāñcālīṃ dharmacāriṇīm /
MBh, 18, 2, 22.2 jagāma rājā dharmātmā madhye bahu vicintayan //
MBh, 18, 2, 31.1 sa saṃnivṛtto dharmātmā duḥkhaśokasamanvitaḥ /
MBh, 18, 2, 47.1 sarvadharmavidaḥ śūrāḥ satyāgamaparāyaṇāḥ /
MBh, 18, 2, 47.2 kṣātradharmaparāḥ prājñā yajvāno bhūridakṣiṇāḥ //
MBh, 18, 2, 50.2 devāṃśca garhayāmāsa dharmaṃ caiva yudhiṣṭhiraḥ //
MBh, 18, 3, 2.1 svayaṃ vigrahavān dharmo rājānaṃ prasamīkṣitum /
MBh, 18, 3, 8.2 yatra rājā mahātejā dharmaputraḥ sthito 'bhavat //
MBh, 18, 3, 28.2 dharmo vigrahavān sākṣād uvāca sutam ātmanaḥ //
MBh, 18, 3, 38.2 jagāma saha dharmeṇa sarvaiśca tridaśālayaiḥ //
MBh, 18, 3, 41.2 dharmeṇa sahito dhīmān stūyamāno maharṣibhiḥ //
MBh, 18, 5, 17.1 sa yuddhvā kṣatradharmeṇa yathā nānyaḥ pumān kvacit /
MBh, 18, 5, 17.2 viveśa somaṃ dharmātmā karmaṇo 'nte mahārathaḥ //
MBh, 18, 5, 19.3 dharmam evāviśat kṣattā rājā caiva yudhiṣṭhiraḥ //
MBh, 18, 5, 32.1 sarvajñena vidhijñena dharmajñānavatā satā /
MBh, 18, 5, 38.1 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha /
MBh, 18, 5, 41.2 saṃdarbhaṃ bhāratasyāsya kṛtavān dharmakāmyayā //
MBh, 18, 5, 49.2 dharmād arthaśca kāmaśca sa kimarthaṃ na sevyate //
MBh, 18, 5, 50.1 na jātu kāmān na bhayān na lobhād dharmaṃ tyajej jīvitasyāpi hetoḥ /
MBh, 18, 5, 50.2 nityo dharmaḥ sukhaduḥkhe tvanitye jīvo nityo hetur asya tv anityaḥ //
Manusmṛti
ManuS, 1, 2.2 antaraprabhavānāṃ ca dharmān no vaktum arhasi //
ManuS, 1, 26.1 karmaṇāṃ ca vivekārthaṃ dharmādharmau vyavecayat /
ManuS, 1, 29.1 hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte /
ManuS, 1, 81.1 catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge /
ManuS, 1, 82.1 itareṣv āgamād dharmaḥ pādaśas tv avaropitaḥ /
ManuS, 1, 82.2 caurikānṛtamāyābhir dharmaś cāpaiti pādaśaḥ //
ManuS, 1, 85.1 anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare /
ManuS, 1, 93.2 sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ //
ManuS, 1, 98.1 utpattir eva viprasya mūrtir dharmasya śāśvatī /
ManuS, 1, 98.2 sa hi dharmārtham utpanno brahmabhūyāya kalpate //
ManuS, 1, 99.2 īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye //
ManuS, 1, 107.1 asmin dharmo 'khilenokto guṇadoṣau ca karmaṇām /
ManuS, 1, 108.1 ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca /
ManuS, 1, 110.1 evam ācārato dṛṣṭvā dharmasya munayo gatim /
ManuS, 1, 114.1 strīdharmayogaṃ tāpasyaṃ mokṣaṃ saṃnyāsam eva ca /
ManuS, 1, 114.2 rājñaś ca dharmam akhilaṃ kāryāṇāṃ ca vinirṇayam //
ManuS, 1, 115.1 sākṣipraśnavidhānaṃ ca dharmaṃ strīpuṃsayor api /
ManuS, 1, 115.2 vibhāgadharmaṃ dyūtaṃ ca kaṇṭakānāṃ ca śodhanam //
ManuS, 1, 116.2 āpaddharmaṃ ca varṇānāṃ prāyaścittavidhiṃ tathā //
ManuS, 1, 118.1 deśadharmāñjātidharmān kuladharmāṃś ca śāśvatān /
ManuS, 1, 118.1 deśadharmāñjātidharmān kuladharmāṃś ca śāśvatān /
ManuS, 1, 118.1 deśadharmāñjātidharmān kuladharmāṃś ca śāśvatān /
ManuS, 1, 118.2 pāṣaṇḍagaṇadharmāṃś ca śāstre 'sminn uktavān manuḥ //
ManuS, 2, 1.2 hṛdayenābhyanujñāto yo dharmas taṃ nibodhata //
ManuS, 2, 3.2 vratāni yamadharmāś ca sarve saṃkalpajāḥ smṛtāḥ //
ManuS, 2, 6.1 vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām /
ManuS, 2, 7.1 yaḥ kaścit kasyacid dharmo manunā parikīrtitaḥ /
ManuS, 2, 9.1 śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ /
ManuS, 2, 10.1 śrutis tu vedo vijñeyo dharmaśāstraṃ tu vai smṛtiḥ /
ManuS, 2, 10.2 te sarvārtheṣv amīmāṃsye tābhyāṃ dharmo hi nirbabhau //
ManuS, 2, 12.2 etac caturvidhaṃ prāhuḥ sākṣād dharmasya lakṣaṇam //
ManuS, 2, 13.1 arthakāmeṣvasaktānāṃ dharmajñānaṃ vidhīyate /
ManuS, 2, 13.2 dharmaṃ jijñāsamānānāṃ pramāṇaṃ paramaṃ śrutiḥ //
ManuS, 2, 14.1 śrutidvaidhaṃ tu yatra syāt tatra dharmāv ubhau smṛtau /
ManuS, 2, 14.2 ubhāv api hi tau dharmau samyag uktau manīṣibhiḥ //
ManuS, 2, 25.1 eṣā dharmasya vo yoniḥ samāsena prakīrtitā /
ManuS, 2, 25.2 sambhavaś cāsya sarvasya varṇadharmān nibodhata //
ManuS, 2, 35.1 cūḍākarma dvijātīnāṃ sarveṣām eva dharmataḥ /
ManuS, 2, 45.2 pailavaudumbarau vaiśyo daṇḍān arhanti dharmataḥ //
ManuS, 2, 61.1 anuṣṇābhir aphenābhir adbhis tīrthena dharmavit /
ManuS, 2, 109.2 āptaḥ śakto 'rthadaḥ sādhuḥ svo 'dhyāpyā daśa dharmataḥ //
ManuS, 2, 112.1 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā /
ManuS, 2, 121.2 catvāri tasya vardhante āyur dharmo yaśo balam //
ManuS, 2, 128.2 bhobhavatpūrvakaṃ tv enam abhibhāṣeta dharmavit //
ManuS, 2, 150.2 bālo 'pi vipro vṛddhasya pitā bhavati dharmataḥ //
ManuS, 2, 154.2 ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān //
ManuS, 2, 159.2 vāk caiva madhurā ślakṣṇā prayojyā dharmam icchatā //
ManuS, 2, 217.2 gurudāreṣu kurvīta satāṃ dharmam anusmaran //
ManuS, 2, 224.1 dharmārthāv ucyate śreyaḥ kāmārthau dharma eva ca /
ManuS, 2, 224.1 dharmārthāv ucyate śreyaḥ kāmārthau dharma eva ca /
ManuS, 2, 229.2 na tair anabhyanujñāto dharmam anyaṃ samācaret //
ManuS, 2, 234.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
ManuS, 2, 237.2 eṣa dharmaḥ paraḥ sākṣād upadharmo 'nya ucyate //
ManuS, 2, 238.2 antyād api paraṃ dharmaṃ strīratnaṃ duṣkulād api //
ManuS, 2, 240.1 striyo ratnāny atho vidyā dharmaḥ śaucaṃ subhāṣitam /
ManuS, 2, 245.1 na pūrvaṃ gurave kiṃcid upakurvīta dharmavit /
ManuS, 3, 11.2 nopayaccheta tāṃ prājñaḥ putrikādharmaśaṅkayā //
ManuS, 3, 27.2 āhūya dānaṃ kanyāyā brāhmo dharmaḥ prakīrtitaḥ //
ManuS, 3, 28.2 alaṃkṛtya sutādānaṃ daivaṃ dharmaṃ pracakṣate //
ManuS, 3, 29.1 ekaṃ gomithunaṃ dve vā varād ādāya dharmataḥ /
ManuS, 3, 29.2 kanyāpradānaṃ vidhivad ārṣo dharmaḥ sa ucyate //
ManuS, 3, 30.1 sahobhau caratāṃ dharmam iti vācānubhāṣya ca /
ManuS, 3, 31.2 kanyāpradānaṃ svācchandyād āsuro dharma ucyate //
ManuS, 3, 41.2 jāyante durvivāheṣu brahmadharmadviṣaḥ sutāḥ //
ManuS, 3, 111.1 yadi tvatithidharmeṇa kṣatriyo gṛham āvrajet /
ManuS, 3, 131.2 ekas tān mantravit prītaḥ sarvān arhati dharmataḥ //
ManuS, 3, 149.1 na brāhmaṇaṃ parīkṣeta daive karmaṇi dharmavit /
ManuS, 3, 173.2 dharmeṇāpi niyuktāyāṃ sa jñeyo didhiṣūpatiḥ //
ManuS, 3, 232.1 svādhyāyaṃ śrāvayet pitrye dharmaśāstrāṇi caiva hi /
ManuS, 3, 265.2 tato gṛhabaliṃ kuryād iti dharmo vyavasthitaḥ //
ManuS, 4, 80.2 na cāsyopadiśed dharmaṃ na cāsya vratam ādiśet //
ManuS, 4, 81.1 yo hy asya dharmam ācaṣṭe yaś caivādiśati vratam /
ManuS, 4, 92.1 brāhme muhūrte budhyeta dharmārthau cānucintayet /
ManuS, 4, 107.2 dharmanaipuṇyakāmānāṃ pūtigandhe ca sarvadā //
ManuS, 4, 138.2 priyaṃ ca nānṛtaṃ brūyād eṣa dharmaḥ sanātanaḥ //
ManuS, 4, 147.2 taṃ hy asyāhuḥ paraṃ dharmam upadharmo 'nya ucyate //
ManuS, 4, 155.2 dharmamūlaṃ niṣeveta sadācāram atandritaḥ //
ManuS, 4, 171.1 na sīdann api dharmeṇa mano 'dharme niveśayet /
ManuS, 4, 175.1 satyadharmāryavṛtteṣu śauce caivāramet sadā /
ManuS, 4, 175.2 śiṣyāṃś ca śiṣyād dharmeṇa vāgbāhūdarasaṃyataḥ //
ManuS, 4, 176.1 parityajed arthakāmau yau syātāṃ dharmavarjitau /
ManuS, 4, 176.2 dharmaṃ cāpy asukhodarkaṃ lokasaṃkruṣṭam eva ca //
ManuS, 4, 192.2 na bakavratike pāpe nāvedavidi dharmavit //
ManuS, 4, 195.1 dharmadhvajī sadā lubdhaś chādmiko lokadambhakaḥ /
ManuS, 4, 198.1 na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret /
ManuS, 4, 227.1 dānadharmaṃ niṣeveta nityam aiṣṭikapaurtikam /
ManuS, 4, 238.1 dharmaṃ śanaiḥ saṃcinuyād valmīkam iva puttikāḥ /
ManuS, 4, 239.2 na putradāraṃ na jñātir dharmas tiṣṭhati kevalaḥ //
ManuS, 4, 241.2 vimukhā bāndhavā yānti dharmas tam anugacchati //
ManuS, 4, 242.1 tasmād dharmaṃ sahāyārthaṃ nityaṃ saṃcinuyāt śanaiḥ /
ManuS, 4, 242.2 dharmeṇa hi sahāyena tamas tarati dustaram //
ManuS, 4, 243.1 dharmapradhānaṃ puruṣaṃ tapasā hatakilbiṣam /
ManuS, 5, 1.1 śrutvaitān ṛṣayo dharmān snātakasya yathoditān /
ManuS, 5, 2.1 evaṃ yathoktaṃ viprāṇāṃ svadharmam anutiṣṭhatām /
ManuS, 5, 3.1 sa tān uvāca dharmātmā maharṣīn mānavo bhṛguḥ /
ManuS, 5, 44.2 ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau //
ManuS, 5, 98.1 udyatair āhave śastraiḥ kṣatradharmahatasya ca /
ManuS, 5, 146.2 ukto vaḥ sarvavarṇānāṃ strīṇāṃ dharmān nibodhata //
ManuS, 5, 158.2 yo dharma ekapatnīnāṃ kāṅkṣantī tam anuttamam //
ManuS, 5, 167.2 dāhayed agnihotreṇa yajñapātraiś ca dharmavit //
ManuS, 6, 36.1 adhītya vidhivad vedān putrāṃś cotpādya dharmataḥ /
ManuS, 6, 64.2 dharmārthaprabhavaṃ caiva sukhasaṃyogam akṣayam //
ManuS, 6, 66.1 dūṣito 'pi cared dharmaṃ yatra tatrāśrame rataḥ /
ManuS, 6, 66.2 samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam //
ManuS, 6, 86.1 eṣa dharmo 'nuśiṣṭo vo yatīnāṃ niyatātmanām /
ManuS, 6, 91.2 daśalakṣaṇako dharmaḥ sevitavyaḥ prayatnataḥ //
ManuS, 6, 92.2 dhīr vidyā satyam akrodho daśakaṃ dharmalakṣaṇam //
ManuS, 6, 93.1 daśa lakṣaṇāni dharmasya ye viprāḥ samadhīyate /
ManuS, 6, 94.1 daśalakṣaṇakaṃ dharmam anutiṣṭhan samāhitaḥ /
ManuS, 6, 97.1 eṣa vo 'bhihito dharmo brāhmaṇasya caturvidhaḥ /
ManuS, 6, 97.2 puṇyo 'kṣayaphalaḥ pretya rājñāṃ dharmaṃ nibodhata //
ManuS, 7, 1.1 rājadharmān pravakṣyāmi yathāvṛtto bhaven nṛpaḥ /
ManuS, 7, 10.2 kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥ punaḥ //
ManuS, 7, 13.1 tasmād dharmaṃ yam iṣṭeṣu sa vyavasyen narādhipaḥ /
ManuS, 7, 13.2 aniṣṭaṃ cāpy aniṣṭeṣu taṃ dharmaṃ na vicālayet //
ManuS, 7, 14.1 tasyārthe sarvabhūtānāṃ goptāraṃ dharmam ātmajam /
ManuS, 7, 17.2 caturṇām āśramāṇāṃ ca dharmasya pratibhūḥ smṛtaḥ //
ManuS, 7, 18.2 daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ //
ManuS, 7, 26.2 samīkṣyakāriṇaṃ prājñaṃ dharmakāmārthakovidam //
ManuS, 7, 28.2 dharmād vicalitaṃ hanti nṛpam eva sabāndhavam //
ManuS, 7, 35.1 sve sve dharme niviṣṭānāṃ sarveṣām anupūrvaśaḥ /
ManuS, 7, 46.2 viyujyate 'rthadharmābhyāṃ krodhajeṣv ātmanaiva tu //
ManuS, 7, 79.2 dharmārthaṃ caiva viprebhyo dadyād bhogān dhanāni ca //
ManuS, 7, 87.2 na nivarteta saṃgrāmāt kṣātraṃ dharmam anusmaran //
ManuS, 7, 93.2 na bhītaṃ na parāvṛttaṃ satāṃ dharmam anusmaran //
ManuS, 7, 98.1 eṣo 'nupaskṛtaḥ prokto yodhadharmaḥ sanātanaḥ /
ManuS, 7, 98.2 asmād dharmān na cyaveta kṣatriyo ghnan raṇe ripūn //
ManuS, 7, 136.1 saṃrakṣyamāṇo rājñā yaṃ kurute dharmam anvaham /
ManuS, 7, 141.1 amātyamukhyaṃ dharmajñaṃ prājñaṃ dāntaṃ kulodgatam /
ManuS, 7, 144.1 kṣatriyasya paro dharmaḥ prajānām eva pālanam /
ManuS, 7, 144.2 nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate //
ManuS, 7, 151.2 cintayed dharmakāmārthān sārdhaṃ tair eka eva vā //
ManuS, 7, 203.1 pramāṇāni ca kurvīta teṣāṃ dharmān yathoditān /
ManuS, 7, 209.1 dharmajñaṃ ca kṛtajñaṃ ca tuṣṭaprakṛtim eva ca /
ManuS, 8, 6.1 sīmāvivādadharmaś ca pāruṣye daṇḍavācike /
ManuS, 8, 7.1 strīpuṃdharmo vibhāgaś ca dyūtam āhvaya eva ca /
ManuS, 8, 8.2 dharmaṃ śāśvatam āśritya kuryāt kāryavinirṇayam //
ManuS, 8, 12.1 dharmo viddhas tv adharmeṇa sabhāṃ yatropatiṣṭhate /
ManuS, 8, 14.1 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca /
ManuS, 8, 15.1 dharma eva hato hanti dharmo rakṣati rakṣitaḥ /
ManuS, 8, 15.1 dharma eva hato hanti dharmo rakṣati rakṣitaḥ /
ManuS, 8, 15.2 tasmād dharmo na hantavyo mā no dharmo hato 'vadhīt //
ManuS, 8, 15.2 tasmād dharmo na hantavyo mā no dharmo hato 'vadhīt //
ManuS, 8, 16.1 vṛṣo hi bhagavān dharmas tasya yaḥ kurute hy alam /
ManuS, 8, 16.2 vṛṣalaṃ taṃ vidur devās tasmād dharmaṃ na lopayet //
ManuS, 8, 17.1 eka eva suhṛd dharmo nidhāne 'py anuyāti yaḥ /
ManuS, 8, 20.2 dharmapravaktā nṛpater na śūdraḥ kathaṃcana //
ManuS, 8, 21.1 yasya śūdras tu kurute rājño dharmavivecanam /
ManuS, 8, 23.1 dharmāsanam adhiṣṭhāya saṃvītāṅgaḥ samāhitaḥ /
ManuS, 8, 24.1 arthānarthāv ubhau buddhvā dharmādharmau ca kevalau /
ManuS, 8, 33.2 daśamaṃ dvādaśaṃ vāpi satāṃ dharmam anusmaran //
ManuS, 8, 41.1 jātijānapadān dharmān śreṇīdharmāṃś ca dharmavit /
ManuS, 8, 41.1 jātijānapadān dharmān śreṇīdharmāṃś ca dharmavit /
ManuS, 8, 41.1 jātijānapadān dharmān śreṇīdharmāṃś ca dharmavit /
ManuS, 8, 41.2 samīkṣya kuladharmāṃś ca svadharmaṃ pratipādayet //
ManuS, 8, 44.2 nayet tathānumānena dharmasya nṛpatiḥ padam //
ManuS, 8, 49.1 dharmeṇa vyavahāreṇa chalenācaritena ca /
ManuS, 8, 58.2 na cet tripakṣāt prabrūyād dharmaṃ prati parājitaḥ //
ManuS, 8, 63.2 sarvadharmavido 'lubdhā viparītāṃs tu varjayet //
ManuS, 8, 74.2 tatra satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate //
ManuS, 8, 78.2 ato yad anyad vibrūyur dharmārthaṃ tad apārthakam //
ManuS, 8, 83.1 satyena pūyate sākṣī dharmaḥ satyena vardhate /
ManuS, 8, 86.2 rātriḥ saṃdhye ca dharmaś ca vṛttajñāḥ sarvadehinām //
ManuS, 8, 94.2 yaḥ praśnaṃ vitathaṃ brūyāt pṛṣṭaḥ san dharmaniścaye //
ManuS, 8, 122.2 dharmasyāvyabhicārārtham adharmaniyamāya ca //
ManuS, 8, 141.1 dvikaṃ śataṃ vā gṛhṇīyāt satāṃ dharmam anusmaran /
ManuS, 8, 164.2 bahiś ced bhāṣyate dharmān niyatād vyavahārikāt //
ManuS, 8, 175.1 kāmakrodhau tu saṃyamya yo 'rthān dharmeṇa paśyati /
ManuS, 8, 179.1 kulaje vṛttasampanne dharmajñe satyavādini /
ManuS, 8, 184.2 ubhau nigṛhya dāpyaḥ syād iti dharmasya dhāraṇā //
ManuS, 8, 212.1 dharmārthaṃ yena dattaṃ syāt kasmaicid yācate dhanam /
ManuS, 8, 218.1 eṣa dharmo 'khilenokto vetanādānakarmaṇaḥ /
ManuS, 8, 218.2 ata ūrdhvaṃ pravakṣyāmi dharmaṃ samayabhedinām //
ManuS, 8, 226.2 nākanyāsu kvacin nṛṇāṃ luptadharmakriyā hi tāḥ //
ManuS, 8, 229.2 vivādaṃ sampravakṣyāmi yathāvad dharmatattvataḥ //
ManuS, 8, 261.2 tat tathā sthāpayed rājā dharmeṇa grāmayor dvayoḥ //
ManuS, 8, 265.1 sīmāyām aviṣahyāyāṃ svayaṃ rājaiva dharmavit /
ManuS, 8, 266.1 eṣo 'khilenābhihito dharmaḥ sīmāvinirṇaye /
ManuS, 8, 304.1 sarvato dharmaṣaḍbhāgo rājño bhavati rakṣataḥ /
ManuS, 8, 306.1 rakṣan dharmeṇa bhūtāni rājā vadhyāṃś ca ghātayan /
ManuS, 8, 348.1 śastraṃ dvijātibhir grāhyaṃ dharmo yatroparudhyate /
ManuS, 8, 349.2 strīviprābhyupapattau ca ghnan dharmeṇa na duṣyati //
ManuS, 8, 390.2 na vibrūyān nṛpo dharmaṃ cikīrṣan hitam ātmanaḥ //
ManuS, 9, 1.1 puruṣasya striyāś caiva dharme vartmani tiṣṭhatoḥ /
ManuS, 9, 1.2 saṃyoge viprayoge ca dharmān vakṣyāmi śāśvatān //
ManuS, 9, 6.1 imaṃ hi sarvavarṇānāṃ paśyanto dharmam uttamam /
ManuS, 9, 7.2 svaṃ ca dharmaṃ prayatnena jāyāṃ rakṣan hi rakṣati //
ManuS, 9, 11.2 śauce dharme 'nnapaktyāṃ ca pāriṇāhyasya vekṣaṇe //
ManuS, 9, 18.1 nāsti strīṇāṃ kriyā mantrair iti dharme vyavasthitiḥ /
ManuS, 9, 25.2 pretyeha ca sukhodarkān prajādharmān nibodhata //
ManuS, 9, 28.1 apatyaṃ dharmakāryāṇi śuśrūṣā ratir uttamā /
ManuS, 9, 45.2 evaṃ dharmaṃ vijānīmaḥ prāk prajāpatinirmitam //
ManuS, 9, 54.1 eṣa dharmo gavāśvasya dāsyuṣṭrājāvikasya ca /
ManuS, 9, 55.2 ataḥ paraṃ pravakṣyāmi yoṣitāṃ dharmam āpadi //
ManuS, 9, 63.2 anyasmin hi niyuñjānā dharmaṃ hanyuḥ sanātanam //
ManuS, 9, 75.1 proṣito dharmakāryārthaṃ pratīkṣyo 'ṣṭau naraḥ samāḥ /
ManuS, 9, 85.1 bhartuḥ śarīraśuśrūṣāṃ dharmakāryaṃ ca naityakam /
ManuS, 9, 93.2 tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ //
ManuS, 9, 95.2 tasmāt sādhāraṇo dharmaḥ śrutau patnyā sahoditaḥ //
ManuS, 9, 100.2 eṣa dharmaḥ samāsena jñeyaḥ strīpuṃsayoḥ paraḥ //
ManuS, 9, 102.1 eṣa strīpuṃsayor ukto dharmo vo ratisaṃhitaḥ /
ManuS, 9, 102.2 āpady apatyaprāptiś ca dāyadharmaṃ nibodhata //
ManuS, 9, 106.2 sa eva dharmajaḥ putraḥ kāmajān itarān viduḥ //
ManuS, 9, 110.1 evaṃ saha vaseyur vā pṛthag vā dharmakāmyayā /
ManuS, 9, 110.2 pṛthag vivardhate dharmas tasmād dharmyā pṛthakkriyā //
ManuS, 9, 116.2 aṃśam aṃśaṃ yavīyāṃsa iti dharmo vyavasthitaḥ //
ManuS, 9, 119.2 samas tatra vibhāgaḥ syād iti dharmo vyavasthitaḥ //
ManuS, 9, 120.2 pitā pradhānaṃ prajane tasmād dharmeṇa taṃ bhajet //
ManuS, 9, 128.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
ManuS, 9, 132.1 pautradauhitrayor loke na viśeṣo 'sti dharmataḥ /
ManuS, 9, 144.2 kṣetrikasya tu tad bījaṃ dharmataḥ prasavaś ca saḥ //
ManuS, 9, 151.2 dharmyaṃ vibhāgaṃ kurvīta vidhinānena dharmavit //
ManuS, 9, 152.4 nādhikaṃ daśamād dadyācchūdrāputrāya dharmataḥ //
ManuS, 9, 177.2 so 'nujñāto hared aṃśam iti dharmo vyavasthitaḥ //
ManuS, 9, 184.2 traividyāḥ śucayo dāntās tathā dharmo na hīyate //
ManuS, 9, 216.2 kramaśaḥ kṣetrajādīnāṃ dyūtadharmaṃ nibodhata //
ManuS, 9, 229.2 kṛtaṃ tad dharmato vidyān na tad bhūyo nivartayet //
ManuS, 9, 234.2 careyuḥ pṛthivīṃ dīnāḥ sarvadharmabahiṣkṛtāḥ //
ManuS, 9, 245.2 adharmo nṛpater dṛṣṭo dharmas tu viniyacchataḥ //
ManuS, 9, 270.1 yaś cāpi dharmasamayāt pracyuto dharmajīvanaḥ /
ManuS, 9, 270.1 yaś cāpi dharmasamayāt pracyuto dharmajīvanaḥ /
ManuS, 9, 270.2 daṇḍenaiva tam apy oṣet svakād dharmāddhi vicyutam //
ManuS, 9, 321.1 evaṃ caran sadā yukto rājadharmeṣu pārthivaḥ /
ManuS, 9, 329.1 dharmeṇa ca dravyavṛddhāv ātiṣṭhed yatnam uttamam /
ManuS, 9, 330.2 śuśrūṣaiva tu śūdrasya dharmo naiḥśreyasaḥ paraḥ //
ManuS, 10, 53.1 na taiḥ samayam anvicchet puruṣo dharmam ācaran /
ManuS, 10, 63.2 etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye 'bravīn manuḥ //
ManuS, 10, 68.1 tāv ubhāv apy asaṃskāryāv iti dharmo vyavasthitaḥ /
ManuS, 10, 77.1 trayo dharmā nivartante brāhmaṇāt kṣatriyaṃ prati /
ManuS, 10, 78.2 na tau prati hi tān dharmān manur āha prajāpatiḥ //
ManuS, 10, 79.2 ājīvanārthaṃ dharmas tu dānam adhyayanaṃ yajiḥ //
ManuS, 10, 81.2 jīvet kṣatriyadharmeṇa sa hy asya praty anantaraḥ //
ManuS, 10, 85.1 idaṃ tu vṛttivaikalyāt tyajato dharmanaipuṇyam /
ManuS, 10, 90.2 vikrīṇīta tilāñśūdrān dharmārtham acirasthitān //
ManuS, 10, 97.1 varaṃ svadharmo viguṇo na pārakyaḥ svanuṣṭhitaḥ /
ManuS, 10, 97.2 paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ //
ManuS, 10, 98.1 vaiśyo 'jīvan svadharmeṇa śūdravṛttyāpi vartayet /
ManuS, 10, 101.2 avṛttikarṣitaḥ sīdann imaṃ dharmaṃ samācaret //
ManuS, 10, 102.2 pavitraṃ duṣyatīty etad dharmato nopapadyate //
ManuS, 10, 106.1 śvamāṃsam icchan ārto 'ttuṃ dharmādharmavicakṣaṇaḥ /
ManuS, 10, 108.2 caṇḍālahastād ādāya dharmādharmavicakṣaṇaḥ //
ManuS, 10, 117.2 kāmaṃ tu khalu dharmārthaṃ dadyāt pāpīyase 'lpikām //
ManuS, 10, 126.2 nāsyādhikāro dharme 'sti na dharmāt pratiṣedhanam //
ManuS, 10, 126.2 nāsyādhikāro dharme 'sti na dharmāt pratiṣedhanam //
ManuS, 10, 127.1 dharmepsavas tu dharmajñāḥ satāṃ vṛttam anuṣṭhitāḥ /
ManuS, 10, 127.1 dharmepsavas tu dharmajñāḥ satāṃ vṛttam anuṣṭhitāḥ /
ManuS, 10, 130.1 ete caturṇāṃ varṇānām āpaddharmāḥ prakīrtitāḥ /
ManuS, 10, 131.1 eṣa dharmavidhiḥ kṛtsnaś cāturvarṇyasya kīrtitaḥ /
ManuS, 11, 2.1 na vai tān snātakān vidyād brāhmaṇān dharmabhikṣukān /
ManuS, 11, 9.2 madhvāpāto viṣāsvādaḥ sa dharmapratirūpakaḥ //
ManuS, 11, 15.2 tathā yaśo 'sya prathate dharmaś caiva pravardhate //
ManuS, 11, 23.2 rājā hi dharmaṣaḍbhāgaṃ tasmāt prāpnoti rakṣitāt //
ManuS, 11, 28.1 āpatkalpena yo dharmaṃ kurute 'nāpadi dvijaḥ /
ManuS, 11, 31.1 na brāhmaṇo vedayeta kiṃcid rājani dharmavit /
ManuS, 11, 83.1 dharmasya brāhmaṇo mūlam agraṃ rājanya ucyate /
ManuS, 11, 121.2 atikramaṃ vratasyāhur dharmajñā brahmavādinaḥ //
ManuS, 12, 1.1 cāturvarṇyasya kṛtsno 'yam ukto dharmas tvayānaghaḥ /
ManuS, 12, 2.1 sa tān uvāca dharmātmā maharṣīn mānavo bhṛguḥ /
ManuS, 12, 19.1 tau dharmaṃ paśyatas tasya pāpaṃ cātandritau saha /
ManuS, 12, 20.1 yady ācarati dharmaṃ sa prāyaśo 'dharmam alpaśaḥ /
ManuS, 12, 21.1 yadi tu prāyaśo 'dharmaṃ sevate dharmam alpaśaḥ /
ManuS, 12, 23.2 dharmato 'dharmataś caiva dharme dadhyāt sadā manaḥ //
ManuS, 12, 23.2 dharmato 'dharmataś caiva dharme dadhyāt sadā manaḥ //
ManuS, 12, 31.2 dharmakriyātmacintā ca sāttvikaṃ guṇalakṣaṇam //
ManuS, 12, 38.2 sattvasya lakṣaṇaṃ dharmaḥ śraiṣṭhyam eṣāṃ yathottaram //
ManuS, 12, 50.1 brahmā viśvasṛjo dharmo mahān avyaktam eva ca /
ManuS, 12, 52.1 indriyāṇāṃ prasaṅgena dharmasyāsevanena ca /
ManuS, 12, 71.1 vāntāśy ulkāmukhaḥ preto vipro dharmāt svakāc cyutaḥ /
ManuS, 12, 72.2 cailāśakaś ca bhavati śūdro dharmāt svakāc cyutaḥ //
ManuS, 12, 105.2 trayaṃ suviditaṃ kāryaṃ dharmaśuddhim abhīpsatā //
ManuS, 12, 106.1 ārṣaṃ dharmopadeśaṃ ca vedaśāstrāvirodhinā /
ManuS, 12, 106.2 yas tarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ //
ManuS, 12, 108.1 anāmnāteṣu dharmeṣu kathaṃ syād iti ced bhavet /
ManuS, 12, 108.2 yaṃ śiṣṭā brāhmaṇā brūyuḥ sa dharmaḥ syād aśaṅkitaḥ //
ManuS, 12, 109.1 dharmeṇādhigato yais tu vedaḥ saparibṛṃhaṇaḥ /
ManuS, 12, 110.1 daśāvarā vā pariṣad yaṃ dharmaṃ parikalpayet /
ManuS, 12, 110.2 tryavarā vāpi vṛttasthā taṃ dharmaṃ na vicālayet //
ManuS, 12, 111.1 traividyo hetukas tarkī nairukto dharmapāṭhakaḥ /
ManuS, 12, 112.2 tryavarā pariṣad jñeyā dharmasaṃśayanirṇaye //
ManuS, 12, 113.1 eko 'pi vedavid dharmaṃ yaṃ vyavasyed dvijottamaḥ /
ManuS, 12, 113.2 sa vijñeyaḥ paro dharmo nājñānām udito 'yutaiḥ //
ManuS, 12, 115.1 yaṃ vadanti tamobhūtā mūrkhā dharmam atadvidaḥ /
ManuS, 12, 117.2 dharmasya paramaṃ guhyaṃ mamedaṃ sarvam uktavān //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 1.1 kvacinmahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate kvacidiṅgitaiḥ kvacidbhūvikṣepeṇa kvacin netrasaṃcāreṇa kvacidāsyena kvacidvijṛmbhitena kvacidutkāsanaśabdena na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ /
MMadhKār, 1, 7.1 na san nāsan na sadasan dharmo nirvartate yadā /
MMadhKār, 1, 8.1 anārambaṇa evāyaṃ san dharma upadiśyate /
MMadhKār, 1, 8.2 athānārambaṇe dharme kuta ārambaṇaṃ punaḥ //
MMadhKār, 1, 9.1 anutpanneṣu dharmeṣu nirodho nopapadyate /
MMadhKār, 6, 10.2 rāgavat sarvadharmāṇāṃ siddhir na saha nāsaha //
MMadhKār, 7, 24.1 jarāmaraṇadharmeṣu sarvabhāveṣu sarvadā /
MMadhKār, 7, 29.1 yadaiva sarvadharmāṇām utpādo nopapadyate /
MMadhKār, 7, 29.2 tadaivaṃ sarvadharmāṇāṃ nirodho nopapadyate //
MMadhKār, 8, 5.1 dharmādharmau na vidyete kriyādīnām asaṃbhave /
MMadhKār, 8, 5.2 dharme cāsatyadharme ca phalaṃ tajjaṃ na vidyate //
MMadhKār, 25, 22.1 śūnyeṣu sarvadharmeṣu kim anantaṃ kim antavat /
MMadhKār, 25, 24.2 na kvacit kasyacit kaścid dharmo buddhena deśitaḥ //
Nyāyasūtra
NyāSū, 1, 1, 23.0 samānānekadharmopapatteḥ vipratipatteḥ upalabdhyanupalabdhyavyavasthātaśca viśeṣāpekṣo vimarśaḥ saṃśayaḥ //
NyāSū, 1, 1, 36.0 sādhyasādharmyāt taddharmabhāvī dṛṣṭāntaḥ udāharaṇam //
NyāSū, 1, 2, 14.0 dharmavikalpanirdeśe arthasadbhāvapratiṣedhaḥ upacāracchalam //
NyāSū, 2, 1, 1.0 samānānekadharmādhyavasāyāt anyataradharmādhyavasāyāt vā na saṃśayaḥ //
NyāSū, 2, 1, 1.0 samānānekadharmādhyavasāyāt anyataradharmādhyavasāyāt vā na saṃśayaḥ //
NyāSū, 2, 1, 5.0 tathātyantasaṃśayaḥ taddharmasātatyopapatteḥ //
NyāSū, 2, 2, 46.0 na vikāradharmānupapatteḥ //
NyāSū, 2, 2, 51.0 sāmānyavato dharmayogo na sāmānyasya //
NyāSū, 2, 2, 53.0 nityānām atīndriyatvāt taddharmavikalpāt ca varṇavikārāṇām apratiṣedhaḥ //
NyāSū, 3, 1, 37.0 dravyaguṇadharmabhedāt ca upalabdhiniyamaḥ //
NyāSū, 3, 1, 49.0 na itaretaradharmaprasaṅgāt //
NyāSū, 3, 2, 41.0 praṇidhānanibandhābhyāsaliṅgalakṣaṇasādṛśyaparigrahāśrayāśritasambandhānantaryaviyogaikakāryavirodhātiśayaprāptivyavadhānasukhaduḥkhecchādveṣabhayārthitvakriyārāgadharmādharmanimittebhyaḥ //
NyāSū, 4, 2, 22.0 avyūhāviṣṭambhavibhutvāni cākāśadharmāḥ //
NyāSū, 5, 1, 2.0 sādharmyavaidharmyābhyāmupasaṃhāre taddharmaviparyayopapatteḥ sādharmyavaidharmyasamau //
NyāSū, 5, 1, 5.0 sādhyadṛṣṭāntayor dharmavikalpād ubhayasādhyatvāc cotkarṣāpakarṣavarṇyavikalpasādhyasamāḥ //
NyāSū, 5, 1, 24.0 ekadharmopapatteraviśeṣe sarvāviśeṣaprasaṅgāt sadbhāvopapatteḥ //
NyāSū, 5, 1, 26.0 kvaciddharmānupapatteḥ kvaciccopapatteḥ pratiṣedhābhāvaḥ //
NyāSū, 5, 1, 30.0 kāraṇāntarādapi taddharmopapatterapratiṣedhaḥ //
NyāSū, 5, 1, 34.0 sādharmyāttulyadharmopapatteḥ sarvānityatvaprasaṅgādanityasamaḥ //
NyāSū, 5, 1, 36.0 dṛṣṭānte ca sādhyasādhanabhāvena prajñātasya dharmasya tasya cobhayathā bhāvānnāviśeṣaḥ //
NyāSū, 5, 2, 2.0 pratidṛṣṭāntadharmābhyanujñā svadṛṣṭānte pratijñāhāniḥ //
NyāSū, 5, 2, 3.0 pratijñātārthapratiṣedhadharmavikalpāt tadarthanirdeśaḥ pratijñāntaram //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 2.2 dharmaś ca dakṣiṇaṃ cakṣur adharmaś cottaraṃ smṛtam //
Pāśupatasūtra
PāśupSūtra, 5, 18.0 godharmā mṛgadharmā vā //
PāśupSūtra, 5, 18.0 godharmā mṛgadharmā vā //
Rāmāyaṇa
Rām, Bā, 1, 2.2 dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ //
Rām, Bā, 1, 12.1 dharmajñaḥ satyasaṃdhaś ca prajānāṃ ca hite rataḥ /
Rām, Bā, 1, 13.1 rakṣitā jīvalokasya dharmasya parirakṣitā /
Rām, Bā, 1, 18.1 dhanadena samas tyāge satye dharma ivāparaḥ /
Rām, Bā, 1, 21.1 sa satyavacanād rājā dharmapāśena saṃyataḥ /
Rām, Bā, 1, 46.2 śramaṇīṃ dharmanipuṇām abhigaccheti rāghava /
Rām, Bā, 1, 75.2 cāturvarṇyaṃ ca loke 'smin sve sve dharme niyokṣyati //
Rām, Bā, 2, 1.2 pūjayāmāsa dharmātmā sahaśiṣyo mahāmuniḥ //
Rām, Bā, 2, 12.2 ṛṣer dharmātmanas tasya kāruṇyaṃ samapadyata //
Rām, Bā, 2, 21.1 sa praviśyāśramapadaṃ śiṣyeṇa saha dharmavit /
Rām, Bā, 2, 31.1 dharmātmano guṇavato loke rāmasya dhīmataḥ /
Rām, Bā, 3, 1.1 śrutvā vas tu samagraṃ tad dharmātmā dharmasaṃhitam /
Rām, Bā, 3, 1.1 śrutvā vas tu samagraṃ tad dharmātmā dharmasaṃhitam /
Rām, Bā, 3, 2.2 prācīnāgreṣu darbheṣu dharmeṇānveṣate gatim //
Rām, Bā, 4, 4.1 kuśīlavau tu dharmajñau rājaputrau yaśasvinau /
Rām, Bā, 4, 15.1 te prītamanasaḥ sarve munayo dharmavatsalāḥ /
Rām, Bā, 5, 4.2 dharmakāmārthasahitaṃ śrotavyam anasūyayā //
Rām, Bā, 6, 2.1 ikṣvākūṇām atiratho yajvā dharmarato vaśī /
Rām, Bā, 6, 6.1 tasmin puravare hṛṣṭā dharmātmanā bahu śrutāḥ /
Rām, Bā, 6, 9.1 sarve narāś ca nāryaś ca dharmaśīlāḥ susaṃyatāḥ /
Rām, Bā, 6, 16.2 dīrghāyuṣo narāḥ sarve dharmaṃ satyaṃ ca saṃśritāḥ //
Rām, Bā, 7, 16.1 avekṣamāṇaś cāreṇa prajā dharmeṇa rañjayan /
Rām, Bā, 8, 1.1 tasya tv evaṃprabhāvasya dharmajñasya mahātmanaḥ /
Rām, Bā, 8, 3.2 mantribhiḥ saha dharmātmā sarvair eva kṛtātmabhiḥ //
Rām, Bā, 10, 5.1 anapatyo 'smi dharmātmañ śāntā bhāryā mama kratum /
Rām, Bā, 10, 8.2 ṛṣyaśṛṅgaṃ dvijaśreṣṭhaṃ varayiṣyati dharmavit //
Rām, Bā, 11, 7.1 tān pūjayitvā dharmātmā rājā daśarathas tadā /
Rām, Bā, 11, 7.2 idaṃ dharmārthasahitaṃ ślakṣṇaṃ vacanam abravīt //
Rām, Bā, 11, 20.1 tato dvijās te dharmajñam astuvan pārthivarṣabham /
Rām, Bā, 12, 26.1 svayam eva hi dharmātmā prayayau muniśāsanāt /
Rām, Bā, 13, 27.2 avasad rajanīm ekāṃ kausalyā dharmakāmyayā //
Rām, Bā, 14, 18.2 dharmajñasya vadānyasya maharṣisamatejasaḥ /
Rām, Bā, 17, 22.2 cintayāmāsa dharmātmā sopādhyāyaḥ sabāndhavaḥ //
Rām, Bā, 18, 15.1 yadi te dharmalābhaṃ ca yaśaś ca paramaṃ bhuvi /
Rām, Bā, 18, 19.1 ity evam uktvā dharmātmā dharmārthasahitaṃ vacaḥ /
Rām, Bā, 18, 19.1 ity evam uktvā dharmātmā dharmārthasahitaṃ vacaḥ /
Rām, Bā, 19, 11.2 jyeṣṭhaṃ dharmapradhānaṃ ca na rāmaṃ netum arhasi //
Rām, Bā, 19, 20.1 sa tvaṃ prasādaṃ dharmajña kuruṣva mama putrake /
Rām, Bā, 20, 6.1 ikṣvākūṇāṃ kule jātaḥ sākṣād dharma ivāparaḥ /
Rām, Bā, 20, 6.2 dhṛtimānsuvrataḥ śrīmān na dharmaṃ hātum arhasi //
Rām, Bā, 20, 7.1 triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ /
Rām, Bā, 20, 10.1 eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ /
Rām, Bā, 20, 18.2 apūrvāṇāṃ ca janane śakto bhūyaś ca dharmavit //
Rām, Bā, 22, 15.2 śiṣyā dharmaparā vīra teṣāṃ pāpaṃ na vidyate //
Rām, Bā, 23, 6.2 kathayāmāsa dharmātmā tasya śabdasya niścayam //
Rām, Bā, 24, 16.1 rājyabhāraniyuktānām eṣa dharmaḥ sanātanaḥ /
Rām, Bā, 24, 16.2 adharmyāṃ jahi kākutstha dharmo hy asyā na vidyate //
Rām, Bā, 29, 17.1 paśya lakṣmaṇa śīteṣuṃ mānavaṃ dharmasaṃhitam /
Rām, Bā, 31, 2.2 dīptiyuktān mahotsāhān kṣatradharmacikīrṣayā /
Rām, Bā, 31, 4.2 kuśanābhas tu dharmātmā paraṃ cakre mahodayam //
Rām, Bā, 31, 9.2 janayāmāsa dharmātmā ghṛtācyāṃ raghunandana //
Rām, Bā, 31, 18.2 nāvamanyasva dharmeṇa svayaṃvaram upāsmahe //
Rām, Bā, 31, 22.1 kim idaṃ kathyatāṃ putryaḥ ko dharmam avamanyate /
Rām, Bā, 32, 2.2 aśubhaṃ mārgam āsthāya na dharmaṃ pratyavekṣate //
Rām, Bā, 32, 9.1 kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat /
Rām, Bā, 33, 11.1 sā tu satyavatī puṇyā satye dharme pratiṣṭhitā /
Rām, Bā, 34, 16.1 dadau dharmeṇa himavāṃs tanayāṃ lokapāvanīm /
Rām, Bā, 34, 21.1 etat te dharmam ākhyātaṃ yathā tripathagā nadī /
Rām, Bā, 35, 2.1 dharmayuktam idaṃ brahman kathitaṃ paramaṃ tvayā /
Rām, Bā, 35, 4.2 triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā //
Rām, Bā, 37, 2.2 sagaro nāma dharmātmā prajākāmaḥ sa cāprajaḥ //
Rām, Bā, 41, 7.1 tasya cintayato nityaṃ dharmeṇa viditātmanaḥ /
Rām, Bā, 43, 10.2 mattulyatapasā caiva kṣatradharmasthitena ca //
Rām, Bā, 43, 13.2 anena ca bhavān prāpto dharmasyāyatanaṃ mahat //
Rām, Bā, 49, 7.2 viśvāmitrāya dharmeṇa dadur mantrapuraskṛtam //
Rām, Bā, 50, 17.1 rājābhūd eṣa dharmātmā dīrghakālam ariṃdamaḥ /
Rām, Bā, 50, 17.2 dharmajñaḥ kṛtavidyaś ca prajānāṃ ca hite rataḥ //
Rām, Bā, 51, 7.1 kaccit te kuśalaṃ rājan kaccid dharmeṇa rañjayan /
Rām, Bā, 51, 18.2 nyamantrayata dharmātmā punaḥ punar udāradhīḥ //
Rām, Bā, 52, 9.3 tasmān me śabalāṃ dehi mamaiṣā dharmato dvija //
Rām, Bā, 52, 10.2 viśvāmitreṇa dharmātmā pratyuvāca mahīpatim //
Rām, Bā, 54, 11.2 pṛthivīṃ kṣatradharmeṇa vanam evānvapadyata //
Rām, Bā, 56, 3.1 athāsya jajñire putrāḥ satyadharmaparāyaṇāḥ /
Rām, Bā, 57, 18.2 kṛcchreṣv api gataḥ saumya kṣatradharmeṇa te śape //
Rām, Bā, 57, 19.1 yajñair bahuvidhair iṣṭaṃ prajā dharmeṇa pālitāḥ /
Rām, Bā, 57, 20.1 dharme prayatamānasya yajñaṃ cāhartum icchataḥ /
Rām, Bā, 59, 4.2 ūcuḥ sametya sahitā dharmajñā dharmasaṃhitam //
Rām, Bā, 59, 4.2 ūcuḥ sametya sahitā dharmajñā dharmasaṃhitam //
Rām, Bā, 59, 32.1 viśvāmitras tu dharmātmā sarvadevair abhiṣṭutaḥ /
Rām, Bā, 61, 4.2 trātum arhasi māṃ saumya dharmeṇa munipuṃgava //
Rām, Bā, 61, 6.3 piteva putraṃ dharmātmaṃs trātum arhasi kilbiṣāt //
Rām, Bā, 61, 10.1 sarve sukṛtakarmāṇaḥ sarve dharmaparāyaṇāḥ /
Rām, Bā, 61, 15.1 niḥsādhvasam idaṃ proktaṃ dharmād api vigarhitam /
Rām, Bā, 61, 27.1 viśvāmitro 'pi dharmātmā bhūyas tepe mahātapāḥ /
Rām, Bā, 62, 23.1 dharme pañcatapā bhūtvā varṣāsv ākāśasaṃśrayaḥ /
Rām, Bā, 64, 18.1 viśvāmitro 'pi dharmātmā labdhvā brāhmaṇyam uttamam /
Rām, Bā, 64, 20.2 eṣa dharmaḥ paro nityaṃ vīryasyaiṣa parāyaṇam //
Rām, Bā, 64, 30.1 viśvāmitro 'pi dharmātmā saharāmaḥ salakṣmaṇaḥ /
Rām, Bā, 65, 2.1 tam arcayitvā dharmātmā śāstradṛṣṭena karmaṇā /
Rām, Bā, 65, 4.1 evam uktaḥ sa dharmātmā janakena mahātmanā /
Rām, Bā, 66, 12.1 viśvāmitras tu dharmātmā śrutvā janakabhāṣitam /
Rām, Bā, 66, 16.2 āropayat sa dharmātmā salīlam iva tad dhanuḥ //
Rām, Bā, 66, 27.2 ayodhyāṃ preṣayāmāsa dharmātmā kṛtaśāsanāt //
Rām, Bā, 68, 14.2 yathā vakṣyasi dharmajña tat kariṣyāmahe vayam //
Rām, Bā, 68, 18.1 janako 'pi mahātejāḥ kriyāṃ dharmeṇa tattvavit /
Rām, Bā, 69, 7.1 sa dadarśa mahātmānaṃ janakaṃ dharmavatsalam /
Rām, Bā, 69, 15.2 eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam //
Rām, Bā, 70, 2.2 nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ //
Rām, Bā, 70, 4.1 udāvasos tu dharmātmā jāto vai nandivardhanaḥ /
Rām, Bā, 70, 5.1 suketor api dharmātmā devarāto mahābalaḥ /
Rām, Bā, 70, 7.1 sudhṛter api dharmātmā dhṛṣṭaketuḥ sudhārmikaḥ /
Rām, Bā, 70, 8.2 pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ //
Rām, Bā, 70, 11.1 mahāromṇas tu dharmātmā svarṇaromā vyajāyata /
Rām, Bā, 70, 12.1 tasya putradvayaṃ jajñe dharmajñasya mahātmanaḥ /
Rām, Bā, 70, 14.1 vṛddhe pitari svaryāte dharmeṇa dhuram āvaham /
Rām, Bā, 71, 3.1 sadṛśo dharmasambandhaḥ sadṛśo rūpasampadā /
Rām, Bā, 71, 5.1 bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ /
Rām, Bā, 71, 5.2 asya dharmātmano rājan rūpeṇāpratimaṃ bhuvi /
Rām, Bā, 71, 14.1 paro dharmaḥ kṛto mahyaṃ śiṣyo 'smi bhavatoḥ sadā /
Rām, Bā, 71, 21.2 ekaikaśo dadau rājā putrān uddiśya dharmataḥ //
Rām, Bā, 72, 12.2 pratyuvāca mahātejā vākyaṃ paramadharmavit //
Rām, Bā, 72, 20.1 śatrughnaṃ cāpi dharmātmā abravīj janakeśvaraḥ /
Rām, Bā, 74, 8.1 sa tvaṃ dharmaparo bhūtvā kāśyapāya vasuṃdharām /
Rām, Bā, 74, 27.2 kṣatradharmaṃ puraskṛtya gṛhṇīṣva dhanuruttamam //
Rām, Bā, 75, 3.1 vīryahīnam ivāśaktaṃ kṣatradharmeṇa bhārgava /
Rām, Ay, 1, 12.2 cakāra rāmo dharmātmā priyāṇi ca hitāni ca //
Rām, Ay, 1, 18.2 vṛddhair abhivinītaś ca dvijair dharmārthadarśibhiḥ //
Rām, Ay, 1, 19.1 dharmārthakāmatattvajñaḥ smṛtimān pratibhāvanān /
Rām, Ay, 1, 22.1 arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ /
Rām, Ay, 2, 7.2 pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan //
Rām, Ay, 2, 10.1 taṃ candram iva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam /
Rām, Ay, 2, 14.1 tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ /
Rām, Ay, 2, 17.1 kathaṃ nu mayi dharmeṇa pṛthivīm anuśāsati /
Rām, Ay, 2, 20.1 rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ /
Rām, Ay, 2, 20.2 dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ //
Rām, Ay, 4, 26.2 jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ //
Rām, Ay, 4, 27.2 satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava //
Rām, Ay, 6, 23.1 anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ /
Rām, Ay, 6, 24.1 ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ /
Rām, Ay, 7, 19.2 ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase //
Rām, Ay, 7, 20.1 dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ /
Rām, Ay, 8, 7.1 dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ /
Rām, Ay, 8, 23.2 yadi ced bharato dharmāt pitryaṃ rājyam avāpsyati //
Rām, Ay, 10, 24.1 satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ /
Rām, Ay, 12, 3.1 āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ /
Rām, Ay, 12, 3.1 āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ /
Rām, Ay, 12, 3.2 satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ //
Rām, Ay, 12, 16.1 dharmabandhena baddho 'smi naṣṭā ca mama cetanā /
Rām, Ay, 12, 22.2 vyaktaṃ rāmo 'bhiṣekārtham ihāyāsyati dharmavit //
Rām, Ay, 15, 11.1 sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām /
Rām, Ay, 16, 46.2 viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam //
Rām, Ay, 16, 48.1 na hy ato dharmacaraṇaṃ kiṃcid asti mahattaram /
Rām, Ay, 16, 52.2 tathā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ //
Rām, Ay, 17, 11.1 vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām /
Rām, Ay, 17, 11.2 prāpnuhy āyuś ca kīrtiṃ ca dharmaṃ copahitaṃ kule //
Rām, Ay, 17, 12.2 adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati //
Rām, Ay, 18, 6.2 avekṣamāṇaḥ ko dharmaṃ tyajet putram akāraṇāt //
Rām, Ay, 18, 19.1 dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi /
Rām, Ay, 18, 19.1 dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi /
Rām, Ay, 18, 19.2 śuśrūṣa mām ihasthas tvaṃ cara dharmam anuttamam //
Rām, Ay, 18, 25.2 uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam //
Rām, Ay, 18, 25.2 uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam //
Rām, Ay, 18, 27.2 gaur hatā jānatā dharmaṃ kaṇḍunāpi vipaścitā //
Rām, Ay, 18, 33.1 dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam /
Rām, Ay, 18, 33.1 dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam /
Rām, Ay, 18, 33.2 dharmasaṃśritam etac ca pitur vacanam uttamam //
Rām, Ay, 18, 34.2 na kartavyaṃ vṛthā vīra dharmam āśritya tiṣṭhatā //
Rām, Ay, 18, 36.1 tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim /
Rām, Ay, 18, 36.2 dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām //
Rām, Ay, 20, 6.1 dharmadoṣaprasaṅgena lokasyānatiśaṅkayā /
Rām, Ay, 20, 8.2 santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase //
Rām, Ay, 20, 9.3 sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi //
Rām, Ay, 20, 22.2 naivam icchasi dharmātman rājyaṃ rāma tvam ātmani //
Rām, Ay, 21, 2.1 adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ /
Rām, Ay, 21, 10.2 śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ //
Rām, Ay, 21, 12.1 evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ /
Rām, Ay, 21, 18.1 bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ /
Rām, Ay, 21, 18.2 bhavatīm anuvarteta sa hi dharmarataḥ sadā //
Rām, Ay, 21, 21.2 eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ //
Rām, Ay, 21, 23.2 yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam //
Rām, Ay, 22, 4.1 smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ /
Rām, Ay, 23, 4.2 abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate //
Rām, Ay, 23, 19.1 kule mahati sambhūte dharmajñe dharmacāriṇi /
Rām, Ay, 23, 19.1 kule mahati sambhūte dharmajñe dharmacāriṇi /
Rām, Ay, 23, 21.2 pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ //
Rām, Ay, 23, 28.2 dharmam evāgrataḥ kṛtvā tvattaḥ sammānam arhati //
Rām, Ay, 24, 19.1 tathā bruvāṇām api dharmavatsalo na ca sma sītāṃ nṛvaro ninīṣati /
Rām, Ay, 25, 1.1 sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ /
Rām, Ay, 25, 1.1 sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ /
Rām, Ay, 25, 1.2 nivartanārthe dharmātmā vākyam etad uvāca ha //
Rām, Ay, 25, 2.1 sīte mahākulīnāsi dharme ca niratā sadā /
Rām, Ay, 27, 28.1 dharmas tu gajanāsoru sadbhir ācaritaḥ purā /
Rām, Ay, 27, 29.1 eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā /
Rām, Ay, 27, 30.1 sa māṃ pitā yathā śāsti satyadharmapathe sthitaḥ /
Rām, Ay, 27, 30.2 tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ /
Rām, Ay, 27, 33.2 dhanāni ratnāni ca dātum aṅganā pracakrame dharmabhṛtāṃ manasvinī //
Rām, Ay, 30, 7.2 necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt //
Rām, Ay, 30, 24.1 pitur nideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ /
Rām, Ay, 31, 6.1 sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ /
Rām, Ay, 31, 24.1 evam ukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ /
Rām, Ay, 33, 12.1 tasyās tat kṣipram āgamya rāmo dharmabhṛtāṃ varaḥ /
Rām, Ay, 34, 22.1 vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam /
Rām, Ay, 34, 24.2 dharmād vicalituṃ nāham alaṃ candrād iva prabhā //
Rām, Ay, 34, 27.1 sāham evaṃgatā śreṣṭhā śrutadharmaparāvarā /
Rām, Ay, 34, 29.2 rāmaḥ paramadharmajño mātaraṃ vākyam abravīt //
Rām, Ay, 34, 33.2 dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ //
Rām, Ay, 35, 2.1 taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha /
Rām, Ay, 35, 6.2 eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet //
Rām, Ay, 35, 21.2 na jahāti ratā dharme merum arkaprabhā yathā //
Rām, Ay, 35, 29.3 dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata //
Rām, Ay, 37, 5.1 tāṃ nayena ca sampanno dharmeṇa vinayena ca /
Rām, Ay, 37, 7.2 kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham //
Rām, Ay, 37, 11.2 anvatapyata dharmātmā putraṃ saṃcintya tāpasam //
Rām, Ay, 38, 15.2 abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan //
Rām, Ay, 39, 1.2 idaṃ dharme sthitā dharmyaṃ sumitrā vākyam abravīt //
Rām, Ay, 39, 4.2 rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadācana //
Rām, Ay, 39, 6.2 anugacchati vaidehī dharmātmānaṃ tavātmajam //
Rām, Ay, 40, 11.1 yathā yathā dāśarathir dharmam evāsthito 'bhavat /
Rām, Ay, 40, 24.2 tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum //
Rām, Ay, 40, 24.2 tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum //
Rām, Ay, 41, 5.1 bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me /
Rām, Ay, 41, 5.2 dharmārthakāmasahitair vākyair āśvāsayiṣyati //
Rām, Ay, 41, 22.1 abravīl lakṣmaṇo rāmaṃ sākṣād dharmam iva sthitam /
Rām, Ay, 44, 20.2 viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram //
Rām, Ay, 45, 5.2 dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām //
Rām, Ay, 45, 8.2 nātra bhītā vayaṃ sarve dharmam evānupaśyatā //
Rām, Ay, 46, 6.1 rāmam eva tu dharmajñam upagamya vinītavat /
Rām, Ay, 47, 9.2 kāma evārdhadharmābhyāṃ garīyān iti me matiḥ //
Rām, Ay, 47, 13.1 arthadharmau parityajya yaḥ kāmam anuvartate /
Rām, Ay, 47, 18.2 paridadyā hi dharmajñe bharate mama mātaram //
Rām, Ay, 47, 33.2 samāḥ samastā vidadhe paraṃtapaḥ prapadya dharmaṃ sucirāya rāghavaḥ //
Rām, Ay, 48, 15.2 dharmam evācariṣyāmas tatra mūlaphalāśanāḥ //
Rām, Ay, 48, 16.2 upānayata dharmātmā gām arghyam udakaṃ tataḥ //
Rām, Ay, 48, 18.2 bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā //
Rām, Ay, 48, 30.2 sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit //
Rām, Ay, 52, 4.1 kva nu vatsyati dharmātmā vṛkṣamūlam upāśritaḥ /
Rām, Ay, 52, 11.1 abravīn māṃ mahārāja dharmam evānupālayan /
Rām, Ay, 54, 6.2 ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ //
Rām, Ay, 55, 1.1 vanaṃ gate dharmapare rāme ramayatāṃ vare /
Rām, Ay, 55, 17.1 dvijāticarito dharmaḥ śāstradṛṣṭaḥ sanātanaḥ /
Rām, Ay, 55, 17.2 yadi te dharmanirate tvayā putre vivāsite //
Rām, Ay, 56, 5.2 dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam //
Rām, Ay, 56, 6.1 sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvarā /
Rām, Ay, 56, 11.1 jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam /
Rām, Ay, 56, 11.1 jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam /
Rām, Ay, 57, 26.1 tāṃ giraṃ karuṇāṃ śrutvā mama dharmānukāṅkṣiṇaḥ /
Rām, Ay, 58, 50.2 na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākramam //
Rām, Ay, 63, 14.1 tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ /
Rām, Ay, 64, 7.1 āryā ca dharmaniratā dharmajñā dharmadarśinī /
Rām, Ay, 64, 7.1 āryā ca dharmaniratā dharmajñā dharmadarśinī /
Rām, Ay, 64, 7.1 āryā ca dharmaniratā dharmajñā dharmadarśinī /
Rām, Ay, 64, 8.1 kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā /
Rām, Ay, 66, 3.1 sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam /
Rām, Ay, 66, 15.1 tac chrutvā bharato vākyaṃ dharmābhijanavāñśuciḥ /
Rām, Ay, 66, 27.1 pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ /
Rām, Ay, 66, 33.1 kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ /
Rām, Ay, 66, 44.1 tvayā tv idānīṃ dharmajña rājatvam avalambyatām /
Rām, Ay, 67, 6.1 nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām /
Rām, Ay, 67, 7.2 tvayi dharmaṃ samāsthāya bhaginyām iva vartate //
Rām, Ay, 67, 12.2 apāśrito 'bhūd dharmātmā merur meruvanaṃ yathā //
Rām, Ay, 68, 2.2 parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava //
Rām, Ay, 68, 9.1 na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ /
Rām, Ay, 68, 12.1 kausalyāṃ dharmasaṃyuktāṃ viyuktāṃ pāpaniścaye /
Rām, Ay, 68, 15.1 anyadā kila dharmajñā surabhiḥ surasaṃmatā /
Rām, Ay, 69, 20.2 mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ //
Rām, Ay, 69, 32.1 diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ /
Rām, Ay, 70, 3.2 pretakāryāṇi sarvāṇi kārayāmāsa dharmavit //
Rām, Ay, 70, 6.2 vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam //
Rām, Ay, 71, 16.2 vihīnā yā tvayā rājñā dharmajñena mahātmanā //
Rām, Ay, 72, 14.1 sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm /
Rām, Ay, 72, 22.2 tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam //
Rām, Ay, 75, 6.1 tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ /
Rām, Ay, 75, 6.1 tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ /
Rām, Ay, 75, 8.1 tathā tasmin vilapati vasiṣṭho rājadharmavit /
Rām, Ay, 75, 9.2 sudharmām iva dharmātmā sagaṇaḥ pratyapadyata //
Rām, Ay, 76, 3.1 rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit /
Rām, Ay, 76, 4.1 tāta rājā daśarathaḥ svargato dharmam ācaran /
Rām, Ay, 76, 5.1 rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran /
Rām, Ay, 76, 8.2 jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā //
Rām, Ay, 76, 8.2 jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā //
Rām, Ay, 76, 10.2 dharme prayatamānasya ko rājyaṃ madvidho haret //
Rām, Ay, 76, 11.2 rājyaṃ cāhaṃ ca rāmasya dharmaṃ vaktum ihārhasi //
Rām, Ay, 76, 12.1 jyeṣṭhaḥ śreṣṭhaś ca dharmātmā dilīpanahuṣopamaḥ /
Rām, Ay, 76, 16.1 tad vākyaṃ dharmasaṃyuktaṃ śrutvā sarve sabhāsadaḥ /
Rām, Ay, 76, 19.1 evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ /
Rām, Ay, 79, 16.2 upasthito hy anarhasya dharmaprekṣasya tādṛśaḥ //
Rām, Ay, 80, 4.2 dharmātmaṃs tasya guptyarthaṃ jāgariṣyāmahe vayam //
Rām, Ay, 80, 6.2 dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām //
Rām, Ay, 80, 9.2 anunītā vayaṃ sarve dharmam evānupaśyatā //
Rām, Ay, 81, 15.2 na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran //
Rām, Ay, 84, 2.1 padbhyām eva hi dharmajño nyastaśastraparicchadaḥ /
Rām, Ay, 84, 6.2 ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule //
Rām, Ay, 86, 8.1 āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ /
Rām, Ay, 87, 3.1 sa sampratasthe dharmātmā prīto daśarathātmajaḥ /
Rām, Ay, 88, 17.2 pituś cānṛṇatā dharme bharatasya priyaṃ tathā //
Rām, Ay, 88, 27.2 ratiṃ prapatsye kuladharmavardhinīṃ satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ //
Rām, Ay, 89, 16.1 lakṣmaṇaś caiva dharmātmā mannideśe vyavasthitaḥ /
Rām, Ay, 91, 9.1 tathokto dharmaśīlena bhrātrā tasya hite rataḥ /
Rām, Ay, 91, 17.1 sā citrakūṭe bharatena senā dharmaṃ puraskṛtya vidhūya darpam /
Rām, Ay, 93, 26.2 pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam //
Rām, Ay, 93, 28.2 abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ //
Rām, Ay, 93, 31.2 mṛgājine so 'yam iha pravaste dharmam ācaran //
Rām, Ay, 93, 33.1 yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ /
Rām, Ay, 93, 33.2 śarīrakleśasambhūtaṃ sa dharmaṃ parimārgate //
Rām, Ay, 94, 4.2 rājasūyāśvamedhānām āhartā dharmaniścayaḥ //
Rām, Ay, 94, 5.1 sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ /
Rām, Ay, 94, 33.1 dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ /
Rām, Ay, 94, 41.2 rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ //
Rām, Ay, 94, 53.1 kaccid arthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ /
Rām, Ay, 94, 53.1 kaccid arthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ /
Rām, Ay, 94, 53.1 kaccid arthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ /
Rām, Ay, 94, 54.1 kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara /
Rām, Ay, 95, 1.2 kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati //
Rām, Ay, 95, 1.2 kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati //
Rām, Ay, 95, 2.1 śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha /
Rām, Ay, 95, 4.2 yasya dharmārthasahitaṃ vṛttam āhur amānuṣam //
Rām, Ay, 95, 45.2 paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ //
Rām, Ay, 96, 26.2 janena dharmajñatamena dharmavān upopaviṣṭo bharatas tadāgrajam //
Rām, Ay, 97, 10.2 rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru //
Rām, Ay, 97, 18.1 yāvat pitari dharmajña gauravaṃ lokasatkṛte /
Rām, Ay, 97, 18.2 tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam //
Rām, Ay, 97, 19.1 etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava /
Rām, Ay, 97, 22.1 sa ca pramāṇaṃ dharmātmā rājā lokagurus tava /
Rām, Ay, 98, 31.1 dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ /
Rām, Ay, 98, 47.1 dharmabandhena baddho 'smi tenemāṃ neha mātaram /
Rām, Ay, 98, 48.2 jānan dharmam adharmiṣṭhaṃ kuryāṃ karma jugupsitam //
Rām, Ay, 98, 50.1 ko hi dharmārthayor hīnam īdṛśaṃ karma kilbiṣam /
Rām, Ay, 98, 50.2 striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit //
Rām, Ay, 98, 50.2 striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit //
Rām, Ay, 98, 57.1 atha kleśajam eva tvaṃ dharmaṃ caritum icchasi /
Rām, Ay, 98, 57.2 dharmeṇa caturo varṇān pālayan kleśam āpnuhi //
Rām, Ay, 98, 58.2 āhur dharmajña dharmajñās taṃ kathaṃ tyaktum arhasi //
Rām, Ay, 98, 58.2 āhur dharmajña dharmajñās taṃ kathaṃ tyaktum arhasi //
Rām, Ay, 98, 61.2 anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ //
Rām, Ay, 98, 62.1 ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ /
Rām, Ay, 99, 10.2 pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya //
Rām, Ay, 100, 1.2 uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ //
Rām, Ay, 100, 1.2 uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ //
Rām, Ay, 100, 12.1 arthadharmaparā ye ye tāṃs tāñ śocāmi netarān /
Rām, Ay, 101, 6.1 adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram /
Rām, Ay, 101, 12.2 dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate //
Rām, Ay, 101, 19.1 pratyagātmam imaṃ dharmaṃ satyaṃ paśyāmy ahaṃ svayam /
Rām, Ay, 101, 20.1 kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam /
Rām, Ay, 101, 20.1 kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam /
Rām, Ay, 101, 30.1 satyaṃ ca dharmaṃ ca parākramaṃ ca bhūtānukampāṃ priyavāditāṃ ca /
Rām, Ay, 101, 31.1 dharme ratāḥ satpuruṣaiḥ sametās tejasvino dānaguṇapradhānāḥ /
Rām, Ay, 102, 28.2 ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ //
Rām, Ay, 102, 31.1 sa rāghavāṇāṃ kuladharmam ātmanaḥ sanātanaṃ nādya vihātum arhasi /
Rām, Ay, 103, 1.2 abravīd dharmasaṃyuktaṃ punar evāparaṃ vacaḥ //
Rām, Ay, 103, 5.2 eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim //
Rām, Ay, 103, 6.1 vṛddhāyā dharmaśīlāyā mātur nārhasy avartitum /
Rām, Ay, 103, 7.2 ātmānaṃ nātivartes tvaṃ satyadharmaparākrama //
Rām, Ay, 103, 22.2 evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām //
Rām, Ay, 103, 25.2 āryaṃ paramadharmajñam abhijānāmi rāghavam //
Rām, Ay, 103, 27.1 dharmātmā tasya tathyena bhrātur vākyena vismitaḥ /
Rām, Ay, 103, 31.1 anena dharmaśīlena vanāt pratyāgataḥ punaḥ /
Rām, Ay, 104, 3.1 sa dhanyo yasya putrau dvau dharmajñau dharmavikramau /
Rām, Ay, 104, 3.1 sa dhanyo yasya putrau dvau dharmajñau dharmavikramau /
Rām, Ay, 104, 10.1 rājadharmam anuprekṣya kuladharmānusaṃtatim /
Rām, Ay, 104, 10.1 rājadharmam anuprekṣya kuladharmānusaṃtatim /
Rām, Ay, 104, 23.1 sa pāduke te bharataḥ pratāpavān svalaṃkṛte samparigṛhya dharmavit /
Rām, Ay, 105, 8.2 pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ //
Rām, Ay, 105, 17.2 yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ //
Rām, Ay, 105, 17.2 yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ //
Rām, Ay, 107, 12.1 rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ /
Rām, Ay, 109, 7.2 sāntvayāmāsa dharmajñaḥ sarvabhūtahite rataḥ //
Rām, Ay, 109, 8.1 anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm /
Rām, Ay, 109, 9.1 rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm /
Rām, Ay, 109, 14.2 sītām uvāca dharmajñām idaṃ vacanam uttamam //
Rām, Ay, 109, 17.2 tām atripatnīṃ dharmajñām abhicakrāma maithilī //
Rām, Ay, 109, 21.1 tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm /
Rām, Ay, 109, 21.2 sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase //
Rām, Ay, 109, 27.1 prāpnuvanty ayaśaś caiva dharmabhraṃśaṃ ca maithili /
Rām, Ay, 110, 4.2 sthirānurāgo dharmātmā mātṛvartī pitṛpriyaḥ //
Rām, Ay, 110, 6.2 mātṛvad vartate vīro mānam utsṛjya dharmavit //
Rām, Ay, 110, 9.1 navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi /
Rām, Ay, 110, 16.1 sā tv evam uktā dharmajñā tayā prītatarābhavat /
Rām, Ay, 110, 25.1 evam uktā tu sā sītā tāṃ tato dharmacāriṇīm /
Rām, Ay, 110, 26.1 mithilādhipatir vīro janako nāma dharmavit /
Rām, Ay, 110, 30.2 evam etan narapate dharmeṇa tanayā tava //
Rām, Ay, 110, 31.1 tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ /
Rām, Ay, 110, 44.2 viśvāmitras tu dharmātmā mama pitrā supūjitaḥ //
Rām, Ay, 110, 52.2 anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam //
Rām, Ay, 111, 1.1 anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām /
Rām, Ay, 111, 18.1 tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ /
Rām, Ār, 1, 11.1 te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ /
Rām, Ār, 1, 15.2 ājahrus te mahābhāgāḥ salilaṃ dharmacāriṇaḥ //
Rām, Ār, 1, 16.2 nivedayitvā dharmajñās tataḥ prāñjalayo 'bruvan //
Rām, Ār, 1, 17.1 dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ /
Rām, Ār, 3, 22.1 ito vasati dharmātmā śarabhaṅgaḥ pratāpavān /
Rām, Ār, 3, 24.1 rakṣasāṃ gatasattvānām eṣa dharmaḥ sanātanaḥ /
Rām, Ār, 5, 6.1 abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam /
Rām, Ār, 5, 6.1 abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam /
Rām, Ār, 5, 6.2 ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ //
Rām, Ār, 5, 8.2 pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ //
Rām, Ār, 5, 9.1 tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam /
Rām, Ār, 5, 9.1 tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam /
Rām, Ār, 5, 13.1 yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ /
Rām, Ār, 5, 13.2 tatra rājñaś caturbhāgaḥ prajā dharmeṇa rakṣataḥ //
Rām, Ār, 5, 19.2 idaṃ provāca dharmātmā sarvān eva tapasvinaḥ /
Rām, Ār, 5, 21.1 dattvā varaṃ cāpi tapodhanānāṃ dharme dhṛtātmā saha lakṣmaṇena /
Rām, Ār, 6, 6.2 tan mābhivada dharmajña maharṣe satyavikrama //
Rām, Ār, 6, 7.1 sa nirīkṣya tato vīraṃ rāmaṃ dharmabhṛtāṃ varam /
Rām, Ār, 6, 8.1 svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara /
Rām, Ār, 7, 7.2 dharmanityais tapodāntair viśikhair iva pāvakaiḥ //
Rām, Ār, 8, 2.1 ayaṃ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān /
Rām, Ār, 8, 4.2 kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam //
Rām, Ār, 8, 23.2 vyāviddham idam asmābhir deśadharmas tu pūjyatām //
Rām, Ār, 8, 24.2 punar gatvā tv ayodhyāyāṃ kṣatradharmaṃ cariṣyasi //
Rām, Ār, 8, 26.1 dharmād arthaḥ prabhavati dharmāt prabhavate sukham /
Rām, Ār, 8, 26.1 dharmād arthaḥ prabhavati dharmāt prabhavate sukham /
Rām, Ār, 8, 26.2 dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat //
Rām, Ār, 8, 26.2 dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat //
Rām, Ār, 8, 27.2 prāpyate nipuṇair dharmo na sukhāl labhyate sukham //
Rām, Ār, 8, 28.1 nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane /
Rām, Ār, 8, 29.1 strīcāpalād etad udāhṛtaṃ me dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ /
Rām, Ār, 9, 1.2 śrutvā dharme sthito rāmaḥ pratyuvācātha maithilīm //
Rām, Ār, 9, 2.2 kulaṃ vyapadiśantyā ca dharmajñe janakātmaje //
Rām, Ār, 9, 5.1 vasanto dharmaniratā vane mūlaphalāśanāḥ /
Rām, Ār, 10, 10.1 tenaivam ukto dharmātmā rāghaveṇa munis tadā /
Rām, Ār, 10, 26.1 parisṛtya ca dharmajño rāghavaḥ saha sītayā /
Rām, Ār, 10, 33.1 iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ /
Rām, Ār, 10, 89.2 vasanti niyatāhārā dharmam ārādhayiṣṇavaḥ //
Rām, Ār, 11, 12.1 evam uktas tu muninā dharmajñena mahātmanā /
Rām, Ār, 11, 22.1 abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ /
Rām, Ār, 11, 24.2 vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau //
Rām, Ār, 11, 25.1 prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ /
Rām, Ār, 11, 25.2 uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam //
Rām, Ār, 11, 27.1 rājā sarvasya lokasya dharmacārī mahārathaḥ /
Rām, Ār, 12, 12.2 dhyātvā muhūrtaṃ dharmātmā dhīro dhīrataraṃ vacaḥ //
Rām, Ār, 14, 27.1 bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa /
Rām, Ār, 14, 27.2 tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama //
Rām, Ār, 14, 29.1 kaṃcit kālaṃ sa dharmātmā sītayā lakṣmaṇena ca /
Rām, Ār, 15, 25.2 tapaś carati dharmātmā tvadbhaktyā bharataḥ pure //
Rām, Ār, 15, 29.2 dharmajñaḥ satyavādī ca hrīniṣedho jitendriyaḥ //
Rām, Ār, 16, 15.2 dharmārthaṃ dharmakāṅkṣī ca vanaṃ vastum ihāgataḥ //
Rām, Ār, 16, 15.2 dharmārthaṃ dharmakāṅkṣī ca vanaṃ vastum ihāgataḥ //
Rām, Ār, 16, 20.1 vibhīṣaṇas tu dharmātmā na tu rākṣasaceṣṭitaḥ /
Rām, Ār, 19, 6.2 cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt //
Rām, Ār, 19, 8.1 phalamūlāśanau dāntau tāpasau dharmacāriṇau /
Rām, Ār, 22, 20.2 mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmy aham //
Rām, Ār, 23, 18.2 ekaś ca rāmo dharmātmā kathaṃ yuddhaṃ bhaviṣyati //
Rām, Ār, 25, 1.2 pratijagrāha dharmātmā rāghavas tīkṣṇasāyakaiḥ //
Rām, Ār, 28, 6.1 vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
Rām, Ār, 28, 12.1 ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ /
Rām, Ār, 29, 1.1 bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ /
Rām, Ār, 29, 25.2 saṃdadhe ca sa dharmātmā mumoca ca kharaṃ prati //
Rām, Ār, 29, 32.2 sukhaṃ dharmaṃ cariṣyanti daṇḍakeṣu maharṣayaḥ //
Rām, Ār, 30, 12.1 ucchettāraṃ ca dharmāṇāṃ paradārābhimarśanam /
Rām, Ār, 31, 19.2 kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram //
Rām, Ār, 32, 14.1 rāmasya tu viśālākṣī dharmapatnī yaśasvinī /
Rām, Ār, 33, 32.1 ekapādena dharmātmā bhakṣayitvā tad āmiṣam /
Rām, Ār, 34, 4.2 bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ //
Rām, Ār, 34, 11.2 tyaktadharmas tv adharmātmā bhūtānām ahite rataḥ //
Rām, Ār, 35, 9.1 na ca dharmaguṇair hīnaḥ kausalyānandavardhanaḥ /
Rām, Ār, 35, 10.2 kariṣyāmīti dharmātmā tataḥ pravrajito vanam //
Rām, Ār, 35, 13.1 rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ /
Rām, Ār, 36, 3.1 viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ /
Rām, Ār, 36, 5.1 ity evam ukto dharmātmā rājā daśarathas tadā /
Rām, Ār, 37, 5.1 nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
Rām, Ār, 37, 7.1 tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ /
Rām, Ār, 37, 7.2 āsādayaṃ tadā rāmaṃ tāpasaṃ dharmam āśritam //
Rām, Ār, 38, 13.2 tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ //
Rām, Ār, 39, 8.1 dharmam arthaṃ ca kāmaṃ ca yaśaś ca jayatāṃ vara /
Rām, Ār, 39, 10.1 rājamūlo hi dharmaś ca jayaś ca jayatāṃ vara /
Rām, Ār, 39, 13.1 bahavaḥ sādhavo loke yuktadharmam anuṣṭhitāḥ /
Rām, Ār, 41, 43.2 madvidhaṃ yo 'timanyeta dharmanityaṃ jitendriyam //
Rām, Ār, 42, 19.2 iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ //
Rām, Ār, 43, 27.2 vimuktadharmāś capalās tīkṣṇā bhedakarāḥ striyaḥ //
Rām, Ār, 45, 17.1 sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ /
Rām, Ār, 47, 24.1 jīvitaṃ sukham arthāṃś ca dharmahetoḥ parityajan /
Rām, Ār, 47, 28.2 hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ //
Rām, Ār, 47, 28.2 hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ //
Rām, Ār, 48, 3.1 daśagrīva sthito dharme purāṇe satyasaṃśrayaḥ /
Rām, Ār, 48, 5.1 tasyaiṣā lokanāthasya dharmapatnī yaśasvinī /
Rām, Ār, 48, 6.1 kathaṃ rājā sthito dharme paradārān parāmṛśet /
Rām, Ār, 48, 8.2 vyavasyanty anu rājānaṃ dharmaṃ paulastyanandana //
Rām, Ār, 48, 9.1 rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ /
Rām, Ār, 48, 9.2 dharmaḥ śubhaṃ vā pāpaṃ vā rājamūlaṃ pravartate //
Rām, Ār, 48, 12.2 nāparādhyati dharmātmā kathaṃ tasyāparādhyasi //
Rām, Ār, 48, 18.1 yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi /
Rām, Ār, 50, 37.1 nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā /
Rām, Ār, 53, 27.2 yaś ca te sukṛto dharmas tasyeha phalam āpnuhi //
Rām, Ār, 53, 31.2 alaṃ vrīḍena vaidehi dharmalopakṛtena te //
Rām, Ār, 54, 2.1 rājā daśaratho nāma dharmasetur ivācalaḥ /
Rām, Ār, 54, 3.1 rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ /
Rām, Ār, 56, 1.2 paryapṛcchata dharmātmā vaidehīm āgataṃ vinā //
Rām, Ār, 59, 28.2 bahuprakāraṃ dharmajñaḥ praśritaḥ praśritāñjaliḥ //
Rām, Ār, 60, 35.2 na dharmas trāyate sītāṃ hriyamāṇāṃ mahāvane //
Rām, Ār, 64, 24.1 sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ /
Rām, Ār, 64, 31.2 dadāha rāmo dharmātmā svabandhum iva duḥkhitaḥ //
Rām, Ār, 67, 18.1 evam uktas tu dharmātmā danunā tena rāghavaḥ /
Rām, Ār, 69, 20.1 tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam /
Rām, Ār, 70, 11.1 taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ /
Rām, Ār, 70, 14.1 evam uktaḥ sa dharmātmā śabaryā śabarīm idam /
Rām, Ār, 71, 2.1 cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām /
Rām, Ār, 71, 7.2 yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ /
Rām, Ki, 2, 4.1 cintayitvā sa dharmātmā vimṛśya gurulāghavam /
Rām, Ki, 3, 18.1 sugrīvo nāma dharmātmā kaścid vānarayūthapaḥ /
Rām, Ki, 3, 20.1 yuvābhyāṃ saha dharmātmā sugrīvaḥ sakhyam icchati /
Rām, Ki, 4, 6.1 rājā daśaratho nāma dyutimān dharmavatsalaḥ /
Rām, Ki, 4, 22.1 evaṃ bruvāṇaṃ dharmātmā hanūmantaṃ sa lakṣmaṇaḥ /
Rām, Ki, 5, 3.2 dharme nigaditaś caiva pitur nirdeśapālakaḥ //
Rām, Ki, 5, 10.1 bhavān dharmavinītaś ca vikrāntaḥ sarvavatsalaḥ /
Rām, Ki, 8, 19.1 evam uktas tu tejasvī dharmajño dharmavatsalaḥ /
Rām, Ki, 8, 19.1 evam uktas tu tejasvī dharmajño dharmavatsalaḥ /
Rām, Ki, 10, 26.1 evam uktaḥ sa tejasvī dharmajño dharmasaṃhitam /
Rām, Ki, 10, 26.1 evam uktaḥ sa tejasvī dharmajño dharmasaṃhitam /
Rām, Ki, 11, 10.1 tataḥ samudro dharmātmā samutthāya mahābalaḥ /
Rām, Ki, 11, 17.1 kleṣṭum arhasi māṃ na tvaṃ dundubhe dharmavatsala /
Rām, Ki, 11, 20.2 anuktapūrvaṃ dharmātmā krodhāt tam asurottamam //
Rām, Ki, 12, 7.1 idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ /
Rām, Ki, 13, 1.1 ṛśyamūkāt sa dharmātmā kiṣkindhāṃ lakṣmaṇāgrajaḥ /
Rām, Ki, 13, 23.1 kuru praṇāmaṃ dharmātmaṃs tān samuddiśya rāghavaḥ /
Rām, Ki, 13, 26.1 abhivādya ca dharmātmā rāmo bhrātā ca lakṣmaṇaḥ /
Rām, Ki, 14, 7.1 evam uktas tu dharmātmā sugrīveṇa sa rāghavaḥ /
Rām, Ki, 14, 13.2 dharmalobhaparītena na ca vakṣye kathaṃcana //
Rām, Ki, 16, 5.2 dharmajñaś ca kṛtajñaś ca kathaṃ pāpaṃ kariṣyati //
Rām, Ki, 17, 12.2 abravīt praśritaṃ vākyaṃ paruṣaṃ dharmasaṃhitam //
Rām, Ki, 17, 18.1 na tvāṃ vinihatātmānaṃ dharmadhvajam adhārmikam /
Rām, Ki, 17, 19.2 nāhaṃ tvām abhijānāmi dharmacchadmābhisaṃvṛtam //
Rām, Ki, 17, 22.2 liṅgam apy asti te rājan dṛśyate dharmasaṃhitam //
Rām, Ki, 17, 23.2 dharmaliṅgapraticchannaḥ krūraṃ karma samācaret //
Rām, Ki, 17, 25.1 sāma dānaṃ kṣamā dharmaḥ satyaṃ dhṛtiparākramau /
Rām, Ki, 17, 30.1 na te 'sty apacitir dharme nārthe buddhir avasthitā /
Rām, Ki, 17, 33.2 abhakṣyāṇi ca māṃsāni tvadvidhair dharmacāribhiḥ //
Rām, Ki, 17, 38.1 chinnacāritryakakṣyeṇa satāṃ dharmātivartinā /
Rām, Ki, 17, 38.2 tyaktadharmāṅkuśenāhaṃ nihato rāmahastinā //
Rām, Ki, 18, 1.1 ity uktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam /
Rām, Ki, 18, 3.1 dharmārthaguṇasampannaṃ harīśvaram anuttamam /
Rām, Ki, 18, 4.1 dharmam arthaṃ ca kāmaṃ ca samayaṃ cāpi laukikam /
Rām, Ki, 18, 7.1 tāṃ pālayati dharmātmā bharataḥ satyavāg ṛjuḥ /
Rām, Ki, 18, 7.2 dharmakāmārthatattvajño nigrahānugrahe rataḥ //
Rām, Ki, 18, 9.1 tasya dharmakṛtādeśā vayam anye ca pārthivaḥ /
Rām, Ki, 18, 9.2 carāmo vasudhāṃ kṛtsnāṃ dharmasaṃtānam icchavaḥ //
Rām, Ki, 18, 10.1 tasmin nṛpatiśārdūla bharate dharmavatsale /
Rām, Ki, 18, 10.2 pālayaty akhilāṃ bhūmiṃ kaś cared dharmanigraham //
Rām, Ki, 18, 12.1 tvaṃ tu saṃkliṣṭadharmā ca karmaṇā ca vigarhitaḥ /
Rām, Ki, 18, 13.2 trayas te pitaro jñeyā dharme ca pathi vartinaḥ //
Rām, Ki, 18, 14.2 putravat te trayaś cintyā dharmaś ced atra kāraṇam //
Rām, Ki, 18, 15.1 sūkṣmaḥ paramadurjñeyaḥ satāṃ dharmaḥ plavaṃgama /
Rām, Ki, 18, 18.2 bhrātur vartasi bhāryāyāṃ tyaktvā dharmaṃ sanātanam //
Rām, Ki, 18, 20.1 tad vyatītasya te dharmāt kāmavṛttasya vānara /
Rām, Ki, 18, 21.1 na hi dharmaviruddhasya lokavṛttād apeyuṣaḥ /
Rām, Ki, 18, 23.2 tvaṃ ca dharmād atikrāntaḥ kathaṃ śakyam upekṣitum //
Rām, Ki, 18, 24.1 gurudharmavyatikrāntaṃ prājño dharmeṇa pālayan /
Rām, Ki, 18, 24.1 gurudharmavyatikrāntaṃ prājño dharmeṇa pālayan /
Rām, Ki, 18, 28.1 tad ebhiḥ kāraṇaiḥ sarvair mahadbhir dharmasaṃhitaiḥ /
Rām, Ki, 18, 29.1 sarvathā dharma ity eva draṣṭavyas tava nigrahaḥ /
Rām, Ki, 18, 29.2 vayasyasyopakartavyaṃ dharmam evānupaśyatā //
Rām, Ki, 18, 33.1 tad alaṃ paritāpena dharmataḥ parikalpitaḥ /
Rām, Ki, 18, 36.1 yānti rājarṣayaś cātra mṛgayāṃ dharmakovidāḥ /
Rām, Ki, 18, 37.1 durlabhasya ca dharmasya jīvitasya śubhasya ca /
Rām, Ki, 18, 39.1 tvaṃ tu dharmam avijñāya kevalaṃ roṣam āsthitaḥ /
Rām, Ki, 18, 39.2 pradūṣayasi māṃ dharme pitṛpaitāmahe sthitam //
Rām, Ki, 18, 44.1 mām apy avagataṃ dharmād vyatikrāntapuraskṛtam /
Rām, Ki, 18, 44.2 dharmasaṃhitayā vācā dharmajña paripālaya //
Rām, Ki, 18, 44.2 dharmasaṃhitayā vācā dharmajña paripālaya //
Rām, Ki, 18, 55.2 gataḥ svāṃ prakṛtiṃ dharmyāṃ dharmadṛṣṭena vartmanā //
Rām, Ki, 18, 56.1 sa tasya vākyaṃ madhuraṃ mahātmanaḥ samāhitaṃ dharmapathānuvartinaḥ /
Rām, Ki, 20, 16.1 kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam /
Rām, Ki, 21, 7.2 gato dharmajitāṃ bhūmiṃ nainaṃ śocitum arhasi //
Rām, Ki, 24, 8.2 dharmaś cārthaś ca kāmaś ca kālakramasamāhitāḥ //
Rām, Ki, 24, 9.2 dharmārthakāmasaṃyogaiḥ pavitraṃ plavageśvara //
Rām, Ki, 26, 5.1 avasat tatra dharmātmā rāghavaḥ sahalakṣmaṇaḥ /
Rām, Ki, 26, 10.2 āstiko dharmaśīlaś ca vyavasāyī ca rāghava //
Rām, Ki, 27, 7.1 eṣā dharmaparikliṣṭā navavāripariplutā /
Rām, Ki, 28, 2.1 samṛddhārthaṃ ca sugrīvaṃ mandadharmārthasaṃgraham /
Rām, Ki, 28, 6.2 niścitārtho 'rthatattvajñaḥ kāladharmaviśeṣavit //
Rām, Ki, 29, 19.2 hitaṃ ca pathyaṃ ca nayaprasaktaṃ sasāma dharmārthasamāhitaṃ ca //
Rām, Ki, 29, 51.1 kuruṣva satyaṃ mayi vānareśvara pratiśrutaṃ dharmam avekṣya śāśvatam /
Rām, Ki, 30, 38.1 plakṣaś caiva prabhāvaś ca mantriṇāv arthadharmayoḥ /
Rām, Ki, 32, 19.1 sa sapta kakṣyā dharmātmā yānāsanasamāvṛtāḥ /
Rām, Ki, 34, 7.2 aho 'manyata dharmātmā viśvāmitro mahāmuniḥ //
Rām, Ki, 34, 9.1 dehadharmaṃ gatasyāsya pariśrāntasya lakṣmaṇa /
Rām, Ki, 34, 12.1 prasādaye tvāṃ dharmajña sugrīvārthe samāhitā /
Rām, Ki, 35, 1.1 ity uktas tārayā vākyaṃ praśritaṃ dharmasaṃhitam /
Rām, Ki, 35, 7.1 sītāṃ prāpsyati dharmātmā vadhiṣyati ca rāvaṇam /
Rām, Ki, 35, 16.1 dharmajñasya kṛtajñasya saṃgrāmeṣv anivartinaḥ /
Rām, Ki, 37, 19.1 pariṣvajya ca dharmātmā niṣīdeti tato 'bravīt /
Rām, Ki, 37, 20.1 dharmam arthaṃ ca kāmaṃ ca kāle yas tu niṣevate /
Rām, Ki, 37, 21.1 hitvā dharmaṃ tathārthaṃ ca kāmaṃ yas tu niṣevate /
Rām, Ki, 37, 22.2 trivargaphalabhoktā tu rājā dharmeṇa yujyate //
Rām, Ki, 38, 1.1 iti bruvāṇaṃ sugrīvaṃ rāmo dharmabhṛtāṃ varaḥ /
Rām, Ki, 38, 36.2 nivedayitvā dharmajñaḥ sthitaḥ prāñjalir abravīt //
Rām, Ki, 41, 42.1 yatra tiṣṭhati dharmātmā tapasā svena bhāvitaḥ /
Rām, Ki, 47, 12.1 tena dharmātmanā śaptaṃ kṛtsnaṃ tatra mahad vanam /
Rām, Ki, 50, 1.2 abravīt tāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm //
Rām, Ki, 50, 9.1 evam uktā hanumatā tāpasī dharmacāriṇī /
Rām, Ki, 51, 1.2 idaṃ vacanam ekāgrā tāpasī dharmacāriṇī //
Rām, Ki, 51, 16.1 ātithyadharmadattāni mūlāni ca phalāni ca /
Rām, Ki, 51, 19.2 carantyā mama dharmeṇa na kāryam iha kenacit //
Rām, Ki, 52, 1.1 evam uktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam /
Rām, Ki, 52, 2.1 śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi /
Rām, Ki, 52, 5.1 mahac ca kāryam asmābhiḥ kartavyaṃ dharmacāriṇi /
Rām, Ki, 52, 11.1 tatas tān vānarān sarvāṃs tāpasī dharmacāriṇī /
Rām, Ki, 53, 20.1 dharmakāmaḥ pitṛvyas te prītikāmo dṛḍhavrataḥ /
Rām, Ki, 54, 1.1 śrutvā hanumato vākyaṃ praśritaṃ dharmasaṃhitam /
Rām, Ki, 54, 3.2 dharmeṇa mātaraṃ yas tu svīkaroti jugupsitaḥ //
Rām, Ki, 54, 4.1 kathaṃ sa dharmaṃ jānīte yena bhrātrā durātmanā /
Rām, Ki, 54, 6.2 ādiṣṭā mārgituṃ sītāṃ dharmam asmin kathaṃ bhavet //
Rām, Ki, 59, 9.2 vasato mama dharmajñāḥ svargate tu niśākare //
Rām, Su, 1, 100.1 kṛte ca pratikartavyam eṣa dharmaḥ sanātanaḥ /
Rām, Su, 1, 105.2 dharmaṃ jijñāsamānena kiṃ punar yādṛśo bhavān //
Rām, Su, 1, 107.1 pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ /
Rām, Su, 4, 16.2 bhartuḥ priyā dharmaparā niviṣṭā dadarśa dhīmān madanābhiviṣṭāḥ //
Rām, Su, 9, 34.2 jagāma mahatīṃ cintāṃ dharmasādhvasaśaṅkitaḥ //
Rām, Su, 9, 35.2 idaṃ khalu mamātyarthaṃ dharmalopaṃ kariṣyati //
Rām, Su, 11, 39.1 mayyagacchati cehasthe dharmātmānau mahārathau /
Rām, Su, 13, 50.2 teneyaṃ sa ca dharmātmā muhūrtam api jīvati //
Rām, Su, 14, 15.1 iyaṃ sā dharmaśīlasya maithilasya mahātmanaḥ /
Rām, Su, 14, 18.1 dharmajñasya kṛtajñasya rāmasya viditātmanaḥ /
Rām, Su, 19, 6.2 sādhu dharmam avekṣasva sādhu sādhuvrataṃ cara //
Rām, Su, 20, 14.1 māṃ hi dharmātmanaḥ patnīṃ śacīm iva śacīpateḥ /
Rām, Su, 20, 19.1 tasya dharmātmanaḥ patnīṃ snuṣāṃ daśarathasya ca /
Rām, Su, 20, 41.1 sa maithilīṃ dharmaparām avasthitāṃ pravepamānāṃ paribhartsya rāvaṇaḥ /
Rām, Su, 24, 34.1 naite dharmaṃ vijānanti rākṣasāḥ piśitāśanāḥ /
Rām, Su, 24, 40.1 atha vā na hi tasyārthe dharmakāmasya dhīmataḥ /
Rām, Su, 26, 12.1 ananyadevatvam iyaṃ kṣamā ca bhūmau ca śayyā niyamaśca dharme /
Rām, Su, 26, 13.1 mogho hi dharmaścarito mamāyaṃ tathaikapatnītvam idaṃ nirartham /
Rām, Su, 28, 42.2 śubhāni dharmayuktāni vacanāni samarpayan //
Rām, Su, 29, 6.2 rakṣitā jīvalokasya dharmasya ca paraṃtapaḥ //
Rām, Su, 31, 19.1 tatastu sthaviro rājā satyadharme vyavasthitaḥ /
Rām, Su, 33, 10.2 rakṣitā svasya vṛttasya dharmasya ca paraṃtapaḥ //
Rām, Su, 33, 20.1 satyadharmaparaḥ śrīmān saṃgrahānugrahe rataḥ /
Rām, Su, 34, 11.1 diṣṭyā ca kuśalī rāmo dharmātmā dharmavatsalaḥ /
Rām, Su, 34, 11.1 diṣṭyā ca kuśalī rāmo dharmātmā dharmavatsalaḥ /
Rām, Su, 34, 28.1 dharmāpadeśāt tyajataśca rājyaṃ māṃ cāpyaraṇyaṃ nayataḥ padātim /
Rām, Su, 35, 1.2 hanūmantam uvācedaṃ dharmārthasahitaṃ vacaḥ //
Rām, Su, 36, 34.2 ānṛśaṃsyaṃ paro dharmastvatta eva mayā śrutaḥ //
Rām, Su, 36, 44.3 ānukūlyena dharmātmā tyaktvā sukham anuttamam //
Rām, Su, 37, 9.2 tat tvayā hanuman vācyaṃ vācā dharmam avāpnuhi //
Rām, Su, 46, 11.2 iyaṃ ca rājadharmāṇāṃ kṣatrasya ca matir matā //
Rām, Su, 49, 3.2 dharmārthopahitaṃ vākyam iha cāmutra ca kṣamam //
Rām, Su, 49, 15.1 tad bhavān dṛṣṭadharmārthas tapaḥkṛtaparigrahaḥ /
Rām, Su, 49, 16.1 na hi dharmaviruddheṣu bahvapāyeṣu karmasu /
Rām, Su, 49, 23.1 tapaḥsaṃtāpalabdhaste yo 'yaṃ dharmaparigrahaḥ /
Rām, Su, 49, 27.1 na tu dharmopasaṃhāram adharmaphalasaṃhitam /
Rām, Su, 49, 27.2 tad eva phalam anveti dharmaścādharmanāśanaḥ //
Rām, Su, 49, 28.1 prāptaṃ dharmaphalaṃ tāvad bhavatā nātra saṃśayaḥ /
Rām, Su, 50, 5.1 rājan dharmaviruddhaṃ ca lokavṛtteśca garhitam /
Rām, Su, 50, 8.1 kathaṃ ca dharmārthavinītabuddhiḥ parāvarapratyayaniścitārthaḥ /
Rām, Su, 50, 9.1 na dharmavāde na ca lokavṛtte na śāstrabuddhigrahaṇeṣu vāpi /
Rām, Su, 51, 26.2 sa vijānāti dharmātmā śīto bhava hanūmataḥ //
Rām, Su, 53, 14.2 dharmātmā sahaśatrughnaḥ kathaṃ śakṣyati jīvitum //
Rām, Su, 53, 16.1 tad ahaṃ bhāgyarahito luptadharmārthasaṃgrahaḥ /
Rām, Su, 53, 19.1 na hi dharmātmanastasya bhāryām amitatejasaḥ /
Rām, Su, 53, 24.1 sa tathā cintayaṃstatra devyā dharmaparigraham /
Rām, Su, 56, 17.2 rāmo dharmabhṛtāṃ śreṣṭho mahendrasamavikramaḥ //
Rām, Su, 56, 115.3 dharmārthakāmasahitaṃ hitaṃ pathyam ivāśanam //
Rām, Su, 56, 120.2 tena prasthāpitastubhyaṃ samīpam iha dharmataḥ //
Rām, Su, 61, 24.1 tataḥ prahṛṣṭo dharmātmā lakṣmaṇaḥ saharāghavaḥ /
Rām, Su, 63, 24.1 iti mām abravīt sītā kṛśāṅgī dharmacāriṇī /
Rām, Yu, 1, 10.2 vaidehyā darśanenādya dharmataḥ parirakṣitāḥ //
Rām, Yu, 4, 20.2 jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam //
Rām, Yu, 6, 9.1 eko 'rthaṃ vimṛśed eko dharme prakurute manaḥ /
Rām, Yu, 9, 16.1 na naḥ kṣamaṃ vīryavatā tena dharmānuvartinā /
Rām, Yu, 9, 22.1 tyajasva kopaṃ sukhadharmanāśanaṃ bhajasva dharmaṃ ratikīrtivardhanam /
Rām, Yu, 9, 22.1 tyajasva kopaṃ sukhadharmanāśanaṃ bhajasva dharmaṃ ratikīrtivardhanam /
Rām, Yu, 10, 4.1 pradhānaṃ sādhakaṃ vaidyaṃ dharmaśīlaṃ ca rākṣasa /
Rām, Yu, 12, 5.1 kim atra citraṃ dharmajña lokanāthaśikhāmaṇe /
Rām, Yu, 13, 2.1 sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ /
Rām, Yu, 13, 3.2 dharmayuktaṃ ca yuktaṃ ca sāmprataṃ saṃpraharṣaṇam //
Rām, Yu, 13, 13.1 evam uktastu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ /
Rām, Yu, 13, 15.2 prakṛtyā dharmaśīlasya rāghavasyāpyarocata //
Rām, Yu, 15, 28.2 jagāma dhanvī dharmātmā sugrīveṇa samanvitaḥ //
Rām, Yu, 16, 23.2 dṛṣṭvā dharmātmanā muktau rāmeṇāmitatejasā //
Rām, Yu, 19, 19.1 yasminna calate dharmo yo dharmaṃ nātivartate /
Rām, Yu, 19, 19.1 yasminna calate dharmo yo dharmaṃ nātivartate /
Rām, Yu, 20, 22.1 te tu dharmātmanā dṛṣṭā rākṣasendreṇa rākṣasāḥ /
Rām, Yu, 21, 22.1 suṣeṇaścāpi dharmātmā putro dharmasya vīryavān /
Rām, Yu, 21, 22.1 suṣeṇaścāpi dharmātmā putro dharmasya vīryavān /
Rām, Yu, 21, 33.1 lakṣmaṇaścātra dharmātmā mātaṃgānām ivarṣabhaḥ /
Rām, Yu, 23, 31.1 kṣamā yasmin damastyāgaḥ satyaṃ dharmaḥ kṛtajñatā /
Rām, Yu, 24, 9.2 dhanvī saṃhananopeto dharmātmā bhuvi viśrutaḥ //
Rām, Yu, 26, 11.2 surāṇām asurāṇāṃ ca dharmādharmau tadāśrayau //
Rām, Yu, 26, 12.1 dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām /
Rām, Yu, 26, 13.1 dharmo vai grasate 'dharmaṃ tataḥ kṛtam abhūd yugam /
Rām, Yu, 26, 13.2 adharmo grasate dharmaṃ tatastiṣyaḥ pravartate //
Rām, Yu, 26, 14.1 tat tvayā caratā lokān dharmo vinihato mahān /
Rām, Yu, 26, 17.1 tapasā bhāvitātmāno dharmasyānugrahe ratāḥ /
Rām, Yu, 29, 2.1 vibhīṣaṇaṃ ca dharmajñam anuraktaṃ niśācaram /
Rām, Yu, 29, 5.1 yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā /
Rām, Yu, 31, 14.1 avatīrya tu dharmātmā tasmācchailāt sa rāghavaḥ /
Rām, Yu, 31, 49.2 vibhīṣaṇasyānumate rājadharmam anusmaran /
Rām, Yu, 31, 57.1 dharmātmā rakṣasāṃ śreṣṭhaḥ samprāpto 'yaṃ vibhīṣaṇaḥ /
Rām, Yu, 33, 14.1 dharmasya putro balavān suṣeṇa iti viśrutaḥ /
Rām, Yu, 35, 13.1 evam uktvā tu dharmajñau bhrātarau rāmalakṣmaṇau /
Rām, Yu, 36, 28.2 satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam //
Rām, Yu, 40, 13.2 lakṣmaṇasya ca dharmātmā babhūva vyathitendriyaḥ //
Rām, Yu, 40, 21.1 rājyaṃ prāpsyasi dharmajña laṅkāyāṃ nātra saṃśayaḥ /
Rām, Yu, 40, 50.1 sabhāgyaścāsi dharmajña rāma satyaparākrama /
Rām, Yu, 40, 56.1 sakhe rāghava dharmajña ripūṇām api vatsala /
Rām, Yu, 51, 9.1 dharmam arthaṃ ca kāmaṃ ca sarvān vā rakṣasāṃ pate /
Rām, Yu, 51, 12.1 kāle dharmārthakāmān yaḥ saṃmantrya sacivaiḥ saha /
Rām, Yu, 52, 6.1 yāṃstu dharmārthakāmāṃstvaṃ bravīṣi pṛthagāśrayān /
Rām, Yu, 52, 8.1 niḥśreyasaphalāveva dharmārthāvitarāvapi /
Rām, Yu, 55, 84.1 tasmin kāle sa dharmātmā lakṣmaṇo rāmam abravīt /
Rām, Yu, 70, 14.2 anarthebhyo na śaknoti trātuṃ dharmo nirarthakaḥ //
Rām, Yu, 70, 15.2 yathāsti na tathā dharmastena nāstīti me matiḥ //
Rām, Yu, 70, 17.2 bhavāṃśca dharmasaṃyukto naivaṃ vyasanam āpnuyāt //
Rām, Yu, 70, 18.2 dharmeṇopalabhed dharmam adharmaṃ cāpyadharmataḥ //
Rām, Yu, 70, 18.2 dharmeṇopalabhed dharmam adharmaṃ cāpyadharmataḥ //
Rām, Yu, 70, 19.1 yadi dharmeṇa yujyerannādharmarucayo janāḥ /
Rām, Yu, 70, 19.2 dharmeṇa caratāṃ dharmastathā caiṣāṃ phalaṃ bhavet //
Rām, Yu, 70, 19.2 dharmeṇa caratāṃ dharmastathā caiṣāṃ phalaṃ bhavet //
Rām, Yu, 70, 20.2 kliśyante dharmaśīlāśca tasmād etau nirarthakau //
Rām, Yu, 70, 21.2 vadhakarmahato dharmaḥ sa hataḥ kaṃ vadhiṣyati //
Rām, Yu, 70, 23.2 kathaṃ śakyaṃ paraṃ prāptuṃ dharmeṇārivikarśana //
Rām, Yu, 70, 25.1 athavā durbalaḥ klībo balaṃ dharmo 'nuvartate /
Rām, Yu, 70, 26.1 balasya yadi ced dharmo guṇabhūtaḥ parākrame /
Rām, Yu, 70, 26.2 dharmam utsṛjya vartasva yathā dharme tathā bale //
Rām, Yu, 70, 26.2 dharmam utsṛjya vartasva yathā dharme tathā bale //
Rām, Yu, 70, 27.1 atha cet satyavacanaṃ dharmaḥ kila paraṃtapa /
Rām, Yu, 70, 28.1 yadi dharmo bhaved bhūta adharmo vā paraṃtapa /
Rām, Yu, 70, 29.1 adharmasaṃśrito dharmo vināśayati rāghava /
Rām, Yu, 70, 30.1 mama cedaṃ mataṃ tāta dharmo 'yam iti rāghava /
Rām, Yu, 70, 30.2 dharmamūlaṃ tvayā chinnaṃ rājyam utsṛjatā tadā //
Rām, Yu, 70, 37.1 yasyārthā dharmakāmārthāstasya sarvaṃ pradakṣiṇam /
Rām, Yu, 70, 38.1 harṣaḥ kāmaśca darpaśca dharmaḥ krodhaḥ śamo damaḥ /
Rām, Yu, 70, 39.1 yeṣāṃ naśyatyayaṃ lokaścaratāṃ dharmacāriṇām /
Rām, Yu, 74, 12.2 pramāṇaṃ na ca sodaryaṃ na dharmo dharmadūṣaṇa //
Rām, Yu, 74, 12.2 pramāṇaṃ na ca sodaryaṃ na dharmo dharmadūṣaṇa //
Rām, Yu, 78, 31.1 dharmātmā satyasaṃdhaśca rāmo dāśarathir yadi /
Rām, Yu, 80, 47.2 dharmakāryāṇi rūpaṃ ca rudatī saṃsmariṣyati //
Rām, Yu, 80, 52.2 hantum icchasi vaidehīṃ krodhād dharmam apāsya hi //
Rām, Yu, 82, 19.1 dharmārthasahitaṃ vākyaṃ sarveṣāṃ rakṣasāṃ hitam /
Rām, Yu, 99, 31.2 vimṛśya buddhyā dharmajño dharmārthasahitaṃ vacaḥ /
Rām, Yu, 99, 31.2 vimṛśya buddhyā dharmajño dharmārthasahitaṃ vacaḥ /
Rām, Yu, 99, 32.1 tyaktadharmavrataṃ krūraṃ nṛśaṃsam anṛtaṃ tathā /
Rām, Yu, 99, 35.1 tacchrutvā paramaprīto rāmo dharmabhṛtāṃ varaḥ /
Rām, Yu, 99, 40.2 kṣipram arhati dharmajña tvaṃ yaśobhāg bhaviṣyasi //
Rām, Yu, 100, 13.1 abhyaṣiñcat sa dharmātmā śuddhātmānaṃ vibhīṣaṇam /
Rām, Yu, 101, 7.2 diṣṭyā jīvasi dharmajñe jayena mama saṃyuge //
Rām, Yu, 101, 14.1 evam uktā hanumatā sītā dharme vyavasthitā /
Rām, Yu, 101, 29.2 uvāca dharmasahitaṃ hanūmantaṃ yaśasvinī //
Rām, Yu, 101, 34.1 ayaṃ vyāghrasamīpe tu purāṇo dharmasaṃhitaḥ /
Rām, Yu, 102, 5.1 evam ukto hanumatā rāmo dharmabhṛtāṃ varaḥ /
Rām, Yu, 105, 9.2 abravīt tridaśaśreṣṭhān rāmo dharmabhṛtāṃ varaḥ //
Rām, Yu, 105, 13.2 lokānāṃ tvaṃ paro dharmo viṣvaksenaścaturbhujaḥ //
Rām, Yu, 105, 26.2 tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā dharmabhṛtāṃ vara //
Rām, Yu, 106, 10.2 abravīt tridaśaśreṣṭhaṃ rāmo dharmabhṛtāṃ varaḥ //
Rām, Yu, 107, 16.2 aṣṭāvakreṇa dharmātmā tārito brāhmaṇo yathā //
Rām, Yu, 107, 20.1 anuraktena balinā śucinā dharmacāriṇā /
Rām, Yu, 107, 24.2 kuru prasādaṃ dharmajña kaikeyyā bharatasya ca //
Rām, Yu, 107, 27.2 kṛtā mama mahāprītiḥ prāptaṃ dharmaphalaṃ ca te //
Rām, Yu, 107, 28.1 dharmaṃ prāpsyasi dharmajña yaśaśca vipulaṃ bhuvi /
Rām, Yu, 107, 28.1 dharmaṃ prāpsyasi dharmajña yaśaśca vipulaṃ bhuvi /
Rām, Yu, 107, 32.1 avāptaṃ dharmacaraṇaṃ yaśaśca vipulaṃ tvayā /
Rām, Yu, 107, 33.2 uvāca rājā dharmātmā vaidehīṃ vacanaṃ śubham //
Rām, Yu, 109, 5.1 sa tu tāmyati dharmātmā mama hetoḥ sukhocitaḥ /
Rām, Yu, 109, 6.1 taṃ vinā kaikeyīputraṃ bharataṃ dharmacāriṇam /
Rām, Yu, 110, 13.2 kṛtaṃ sugrīva tat sarvaṃ bhavatā dharmabhīruṇā /
Rām, Yu, 110, 18.1 evam uktastu dharmātmā vānaraiḥ savibhīṣaṇaiḥ /
Rām, Yu, 111, 18.1 asyāstīre mayā dṛṣṭā śabarī dharmacāriṇī /
Rām, Yu, 111, 24.3 atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī //
Rām, Yu, 112, 5.2 strītṛtīyaṃ cyutaṃ rājyād dharmakāmaṃ ca kevalam //
Rām, Yu, 112, 14.2 sarvaṃ mamaitad viditaṃ tapasā dharmavatsala //
Rām, Yu, 113, 27.2 phalamūlāśinaṃ dāntaṃ tāpasaṃ dharmacāriṇam //
Rām, Yu, 113, 31.2 parimoktuṃ vyavasyanti paurā vai dharmavatsalāḥ //
Rām, Yu, 113, 32.1 taṃ dharmam iva dharmajñaṃ devavantam ivāparam /
Rām, Yu, 113, 32.1 taṃ dharmam iva dharmajñaṃ devavantam ivāparam /
Rām, Yu, 114, 7.2 nimantritastvayā bhrātā dharmam ācaratā satām //
Rām, Yu, 115, 12.2 dvijātimukhyair dharmātmā śreṇīmukhyaiḥ sanaigamaiḥ //
Rām, Yu, 115, 14.1 āryapādau gṛhītvā tu śirasā dharmakovidaḥ /
Rām, Yu, 115, 42.2 caraṇābhyāṃ narendrasya yojayāmāsa dharmavit //
Rām, Yu, 116, 77.2 uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ //
Rām, Yu, 116, 77.2 uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ //
Rām, Yu, 116, 78.1 ātiṣṭha dharmajña mayā sahemāṃ gāṃ pūrvarājādhyuṣitāṃ balena /
Rām, Yu, 116, 80.1 rāghavaś cāpi dharmātmā prāpya rājyam anuttamam /
Rām, Yu, 116, 86.1 sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat /
Rām, Yu, 116, 89.2 āsan prajā dharmaparā rāme śāsati nānṛtāḥ //
Rām, Yu, 116, 90.1 sarve lakṣaṇasampannāḥ sarve dharmaparāyaṇāḥ /
Rām, Utt, 2, 5.1 nānukīrtyā guṇāstasya dharmataḥ śīlatastathā /
Rām, Utt, 2, 6.1 sa tu dharmaprasaṅgena meroḥ pārśve mahāgireḥ /
Rām, Utt, 2, 7.1 tapastepe sa dharmātmā svādhyāyaniyatendriyaḥ /
Rām, Utt, 2, 29.1 sa tu lokatraye khyātaḥ śaucadharmasamanvitaḥ /
Rām, Utt, 3, 2.2 sarvabhogeṣvasaṃsakto nityaṃ dharmaparāyaṇaḥ //
Rām, Utt, 3, 4.1 pratigṛhya tu dharmeṇa bharadvājasutāṃ tadā /
Rām, Utt, 3, 5.2 janayāmāsa dharmātmā sarvair brahmaguṇair yutam //
Rām, Utt, 3, 9.2 cariṣye niyato dharmaṃ dharmo hi paramā gatiḥ //
Rām, Utt, 3, 9.2 cariṣye niyato dharmaṃ dharmo hi paramā gatiḥ //
Rām, Utt, 3, 17.1 tatkṛtaṃ gaccha dharmajña dhaneśatvam avāpnuhi /
Rām, Utt, 3, 23.2 vacanaṃ prāha dharmajña śrūyatām iti dharmavit //
Rām, Utt, 3, 23.2 vacanaṃ prāha dharmajña śrūyatām iti dharmavit //
Rām, Utt, 3, 27.1 etacchrutvā tu dharmātmā dharmiṣṭhaṃ vacanaṃ pituḥ /
Rām, Utt, 3, 29.1 atha tatrāvasat prīto dharmātmā nairṛtādhipaḥ /
Rām, Utt, 5, 2.2 tāṃ sukeśāya dharmeṇa dadau dakṣaḥ śriyaṃ yathā //
Rām, Utt, 5, 27.1 narmadā nāma gandharvī nānādharmasamedhitā /
Rām, Utt, 8, 3.1 nārāyaṇa na jānīṣe kṣatradharmaṃ sanātanam /
Rām, Utt, 9, 4.2 tvatkṛte ca vayaṃ sarve yantritā dharmabuddhayaḥ //
Rām, Utt, 9, 20.2 mama vaṃśānurūpaśca dharmātmā ca bhaviṣyati //
Rām, Utt, 9, 27.2 vibhīṣaṇaśca dharmātmā kaikasyāḥ paścimaḥ sutaḥ //
Rām, Utt, 9, 29.1 kumbhakarṇaḥ pramattastu maharṣīn dharmasaṃśritān /
Rām, Utt, 9, 30.1 vibhīṣaṇastu dharmātmā nityaṃ dharmapathe sthitaḥ /
Rām, Utt, 9, 30.1 vibhīṣaṇastu dharmātmā nityaṃ dharmapathe sthitaḥ /
Rām, Utt, 10, 2.2 tāṃstān dharmavidhīṃstatra bhrātaraste samāviśan //
Rām, Utt, 10, 3.1 kumbhakarṇastadā yatto nityaṃ dharmaparāyaṇaḥ /
Rām, Utt, 10, 5.2 dharme prayatamānasya satpathe niṣṭhitasya ca //
Rām, Utt, 10, 6.1 vibhīṣaṇastu dharmātmā nityaṃ dharmaparaḥ śuciḥ /
Rām, Utt, 10, 6.1 vibhīṣaṇastu dharmātmā nityaṃ dharmaparaḥ śuciḥ /
Rām, Utt, 10, 12.2 chettukāmaḥ sa dharmātmā prāptaścātra pitāmahaḥ //
Rām, Utt, 10, 14.1 śīghraṃ varaya dharmajña varo yaste 'bhikāṅkṣitaḥ /
Rām, Utt, 10, 19.1 evam uktastu dharmātmā daśagrīveṇa rakṣasā /
Rām, Utt, 10, 24.1 vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā /
Rām, Utt, 10, 24.2 parituṣṭo 'smi dharmajña varaṃ varaya suvrata //
Rām, Utt, 10, 25.1 vibhīṣaṇastu dharmātmā vacanaṃ prāha sāñjaliḥ /
Rām, Utt, 10, 27.2 sā sā bhavatu dharmiṣṭhā taṃ taṃ dharmaṃ ca pālaye //
Rām, Utt, 10, 28.2 na hi dharmābhiraktānāṃ loke kiṃcana durlabham //
Rām, Utt, 11, 15.1 daityānāṃ kila dharmajña pureyaṃ savanārṇavā /
Rām, Utt, 11, 23.2 kṛtā bhavenmama prītir dharmaścaivānupālitaḥ //
Rām, Utt, 12, 22.2 saramā nāma dharmajño lebhe bhāryāṃ vibhīṣaṇaḥ //
Rām, Utt, 13, 11.2 kulānurūpaṃ dharmajño vṛttaṃ saṃsmṛtya cātmanaḥ //
Rām, Utt, 13, 13.2 mānitastena dharmeṇa pṛṣṭaścāgamanaṃ prati //
Rām, Utt, 13, 18.2 sādhu dharme vyavasthānaṃ kriyatāṃ yadi śakyate //
Rām, Utt, 13, 21.1 ahaṃ tu himavatpṛṣṭhaṃ gato dharmam upāsitum /
Rām, Utt, 13, 27.1 prīto 'smi tava dharmajña tapasānena suvrata /
Rām, Utt, 15, 16.1 daivatāni hi nandanti dharmayuktena kenacit /
Rām, Utt, 17, 12.1 dātum icchati dharmātmā tacchrutvā baladarpitaḥ /
Rām, Utt, 17, 16.2 āśritāṃ viddhi māṃ dharmaṃ nārāyaṇapatīcchayā //
Rām, Utt, 17, 19.2 vṛddhānāṃ mṛgaśāvākṣi bhrājate dharmasaṃcayaḥ //
Rām, Utt, 18, 3.2 yājayāmāsa dharmajñaḥ sarvair brahmagaṇair vṛtaḥ //
Rām, Utt, 18, 12.1 kiṃ tvaṃ prāk kevalaṃ dharmaṃ caritvā labdhavān varam /
Rām, Utt, 18, 20.2 prīto 'smi tava dharmajña upakārād vihaṃgama //
Rām, Utt, 19, 4.1 tatastu bahavaḥ prājñāḥ pārthivā dharmaniścayāḥ /
Rām, Utt, 20, 22.2 kṣīṇe cāyuṣi dharme ca sa kālo hiṃsyate katham //
Rām, Utt, 21, 3.2 abravīt sukham āsīnam arghyam āvedya dharmataḥ //
Rām, Utt, 21, 4.1 kaccit kṣemaṃ nu devarṣe kaccid dharmo na naśyati /
Rām, Utt, 22, 24.1 muñca māṃ sādhu dharmajña yāvad enaṃ nihanmyaham /
Rām, Utt, 22, 39.1 evam uktastu dharmātmā pratyuvāca yamastadā /
Rām, Utt, 25, 18.2 tasya tāṃ ca matiṃ jñātvā dharmātmā vākyam abravīt //
Rām, Utt, 25, 25.2 bhavatyasmākam eṣā vai bhrātṝṇāṃ dharmataḥ svasā //
Rām, Utt, 25, 35.1 vibhīṣaṇastu dharmātmā laṅkāyāṃ dharmam ācarat /
Rām, Utt, 25, 35.1 vibhīṣaṇastu dharmātmā laṅkāyāṃ dharmam ācarat /
Rām, Utt, 25, 49.1 pūjayāmāsa dharmeṇa rāvaṇaṃ rākṣasādhipam /
Rām, Utt, 26, 21.2 dharmataśca snuṣā te 'haṃ tattvam etad bravīmi te //
Rām, Utt, 26, 23.2 dharmataste sutasyāhaṃ bhāryā rākṣasapuṃgava //
Rām, Utt, 26, 25.1 dharmato yo bhaved vipraḥ kṣatriyo vīryato bhavet /
Rām, Utt, 26, 28.1 sa hi tiṣṭhati dharmātmā sāmprataṃ matsamutsukaḥ /
Rām, Utt, 26, 30.1 evaṃ bruvāṇāṃ rambhāṃ tāṃ dharmārthasahitaṃ vacaḥ /
Rām, Utt, 30, 25.1 sa tayā saha dharmātmā ramate sma mahāmuniḥ /
Rām, Utt, 33, 13.1 taṃ dharme 'gniṣu bhṛtyeṣu śivaṃ pṛṣṭvātha pārthivam /
Rām, Utt, 35, 51.1 niḥsvadhaṃ nirvaṣaṭkāraṃ niṣkriyaṃ dharmavarjitam /
Rām, Utt, 37, 4.2 paryaṣvajata dharmātmā nirantaram urogatam //
Rām, Utt, 37, 6.2 dharmaśca niyato nityaṃ satyaṃ ca bhavatāṃ sadā //
Rām, Utt, 39, 9.1 laṅkāṃ praśādhi dharmeṇa saṃmato hyasi pārthiva /
Rām, Utt, 39, 23.2 vibhīṣaṇaśca dharmātmā nirantaram urogataḥ //
Rām, Utt, 41, 18.1 pūrvāhṇe paurakṛtyāni kṛtvā dharmeṇa dharmavit /
Rām, Utt, 41, 18.1 pūrvāhṇe paurakṛtyāni kṛtvā dharmeṇa dharmavit /
Rām, Utt, 44, 22.2 praviveśa sa dharmātmā bhrātṛbhiḥ parivāritaḥ //
Rām, Utt, 45, 22.2 uvāca vākyaṃ dharmajña kim idaṃ rudyate tvayā //
Rām, Utt, 47, 11.2 paramo hyeṣa dharmaḥ syād eṣā kīrtir anuttamā //
Rām, Utt, 47, 12.1 yat tvaṃ paurajanaṃ rājan dharmeṇa samavāpnuyāḥ /
Rām, Utt, 48, 5.1 teṣāṃ tad vacanaṃ śrutvā buddhyā niścitya dharmavit /
Rām, Utt, 48, 9.1 āyāntyevāsi vijñātā mayā dharmasamādhinā /
Rām, Utt, 48, 14.2 anvayād yatra tāpasyo dharmanityāḥ samāhitāḥ //
Rām, Utt, 49, 8.1 ko nu dharmāśrayaḥ sūta karmaṇyasmin yaśohare /
Rām, Utt, 49, 11.3 saṃtyajiṣyati dharmātmā kālena mahatā mahān //
Rām, Utt, 50, 12.2 saṃtyajiṣyati dharmātmā kālena mahatā kila //
Rām, Utt, 52, 3.1 tasya tadvacanaṃ śrutvā rāmaḥ provāca dharmavit /
Rām, Utt, 53, 5.1 sa madhur vīryasampanno dharme ca susamāhitaḥ /
Rām, Utt, 53, 7.1 tvayāyam atulo dharmo matprasādāt kṛtaḥ śubhaḥ /
Rām, Utt, 54, 19.2 rājyaṃ praśādhi dharmeṇa vākyaṃ me yadyavekṣase //
Rām, Utt, 63, 10.2 prajāśca paripālyā hi kṣatradharmeṇa rāghava //
Rām, Utt, 63, 14.1 rāmasyaitad vacaḥ śrutvā dharmayuktaṃ mano'nugam /
Rām, Utt, 64, 1.2 pramumoda sukhī rājyaṃ dharmeṇa paripālayan //
Rām, Utt, 65, 16.2 śubhānyevācaraṃllokāḥ satyadharmaparāyaṇāḥ //
Rām, Utt, 65, 18.1 sa dharmaḥ paramasteṣāṃ vaiśyaśūdram athāgamat /
Rām, Utt, 65, 21.2 na śūdro labhate dharmam ugraṃ taptaṃ nararṣabha //
Rām, Utt, 65, 26.1 evaṃ te dharmavṛddhiśca nṛṇāṃ cāyurvivardhanam /
Rām, Utt, 67, 10.2 brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ //
Rām, Utt, 69, 5.2 tatrāhaṃ kṛtavān rājyaṃ dharmeṇa susamāhitaḥ //
Rām, Utt, 69, 6.2 rājyaṃ kārayato brahman prajā dharmeṇa rakṣataḥ //
Rām, Utt, 70, 10.2 dharmo hi paramo loke kurvataste bhaviṣyati //
Rām, Utt, 70, 13.2 janayāmāsa dharmātmā śataṃ devasutopamān //
Rām, Utt, 71, 10.1 yadi vātra mayā kāryaṃ dharmadṛṣṭena satpathā /
Rām, Utt, 73, 12.2 praśādhi rājyaṃ dharmeṇa gatir hi jagato bhavān //
Rām, Utt, 74, 3.2 dharmasetumato bhūyaḥ kartum icchāmi rāghavau //
Rām, Utt, 74, 4.2 sahito yaṣṭum icchāmi tatra dharmo hi śāśvataḥ //
Rām, Utt, 74, 6.1 somaśca rājasūyena iṣṭvā dharmeṇa dharmavit /
Rām, Utt, 74, 6.1 somaśca rājasūyena iṣṭvā dharmeṇa dharmavit /
Rām, Utt, 74, 9.1 tvayi dharmaḥ paraḥ sādho tvayi sarvā vasuṃdharā /
Rām, Utt, 74, 17.1 idaṃ vacanam aklībaṃ tvayā dharmasamāhitam /
Rām, Utt, 74, 18.2 nivartayāmi dharmajña tava suvyāhṛtena vai //
Rām, Utt, 74, 19.1 prajānāṃ pālanaṃ dharmo rājñāṃ yajñena saṃmitaḥ /
Rām, Utt, 75, 6.1 dharmajñaśca kṛtajñaśca buddhyā ca pariniṣṭhitaḥ /
Rām, Utt, 75, 6.2 śaśāsa pṛthivīṃ sarvāṃ dharmeṇa susamāhitaḥ //
Rām, Utt, 75, 12.2 balavān sa hi dharmātmā nainaṃ śakṣyāmi bādhitum //
Rām, Utt, 78, 7.1 sa rājā tādṛśo hyāsīd dharme vīrye ca niṣṭhitaḥ /
Rām, Utt, 79, 16.2 śabdāpayata dharmātmā tāścainaṃ ca vavandire //
Rām, Utt, 79, 17.1 sa tāḥ papraccha dharmātmā kasyaiṣā lokasundarī /
Rām, Utt, 80, 2.2 kathayāmāsa dharmātmā prajāpatisutasya vai //
Rām, Utt, 80, 17.1 suto dharmaparo brahmañjyeṣṭho mama mahāyaśāḥ /
Rām, Utt, 80, 22.2 māsaṃ puruṣabhāvena dharmabuddhiṃ cakāra saḥ //
Rām, Utt, 80, 25.2 kathābhī ramayāmāsa dharmayuktābhir ātmavān //
Rām, Utt, 82, 1.2 lakṣmaṇaṃ punar evāha dharmayuktam idaṃ vacaḥ //
Rām, Utt, 82, 6.2 uvāca dharmasaṃyuktam aśvamedhāśritaṃ vacaḥ //
Rām, Utt, 82, 12.1 deśāntaragatā ye ca dvijā dharmaparāyaṇāḥ /
Rām, Utt, 84, 13.2 pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ //
Rām, Utt, 87, 4.1 bhārgavaścyavanaścaiva śatānandaśca dharmavit /
Rām, Utt, 88, 2.1 evam etanmahābhāga yathā vadasi dharmavit /
Rām, Utt, 89, 7.2 dharme prayatamānasya vyatīyād rāghavasya tu //
Rām, Utt, 89, 12.2 dharmaṃ kṛtvā bahuvidhaṃ tridive paryavasthitā //
Rām, Utt, 89, 13.2 samāgatā mahābhāgāḥ saha dharmaṃ ca lebhire //
Rām, Utt, 89, 15.2 cakāra rāmo dharmātmā pitṝn devān vivardhayan //
Rām, Utt, 90, 16.2 mātulena suguptau tau dharmeṇa ca samāhitau //
Rām, Utt, 91, 15.1 so 'bhivādya mahātmānaṃ sākṣād dharmam ivāparam /
Rām, Utt, 92, 2.1 imau kumārau saumitre tava dharmaviśāradau /
Rām, Utt, 92, 16.2 dharme prayatamānānāṃ paurakāryeṣu nityadā //
Rām, Utt, 92, 17.1 vihṛtya kālaṃ paripūrṇamānasāḥ śriyā vṛtā dharmapathe pare sthitāḥ /
Rām, Utt, 93, 1.1 kasyacittvatha kālasya rāme dharmapathe sthite /
Rām, Utt, 93, 5.1 jayasva rājan dharmeṇa ubhau lokau mahādyute /
Rām, Utt, 95, 12.2 pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala //
Rām, Utt, 96, 4.2 jahi māṃ nirviśaṅkastvaṃ dharmaṃ vardhaya rāghava //
Rām, Utt, 96, 9.2 vinaṣṭāyāṃ pratijñāyāṃ dharmo hi vilayaṃ vrajet //
Rām, Utt, 96, 10.1 tato dharme vinaṣṭe tu trailokyaṃ sacarācaram /
Rām, Utt, 96, 12.1 teṣāṃ tat samavetānāṃ vākyaṃ dharmārthasaṃhitam /
Rām, Utt, 96, 13.1 visarjaye tvāṃ saumitre mā bhūd dharmaviparyayaḥ /
Rām, Utt, 97, 2.1 adya rājye 'bhiṣekṣyāmi bharataṃ dharmavatsalam /
Rām, Utt, 97, 13.1 eṣā naḥ paramā prītir eṣa dharmaḥ paro mataḥ /
Rām, Utt, 98, 13.2 uvāca vākyaṃ dharmajño dharmam evānucintayan //
Rām, Utt, 98, 13.2 uvāca vākyaṃ dharmajño dharmam evānucintayan //
Rām, Utt, 98, 23.1 prajāḥ saṃrakṣa dharmeṇa nottaraṃ vaktum arhasi //
Saundarānanda
SaundĀ, 1, 1.1 gautamaḥ kapilo nāma munirdharmabhṛtāṃ varaḥ /
SaundĀ, 1, 16.1 nirapekṣāḥ śarīreṣu dharme yatra svabuddhayaḥ /
SaundĀ, 1, 17.2 taporāgeṇa dharmasya vilopamiva cakrire //
SaundĀ, 1, 40.1 alaṃ dharmārthakāmānāṃ nikhilānāmavāptaye /
SaundĀ, 1, 62.1 ācāravānvinayavānnayavānkriyāvān dharmāya nendriyasukhāya dhṛtātapatraḥ /
SaundĀ, 2, 6.1 yaḥ pūrvaiḥ rājabhiryātāṃ yiyāsurdharmapaddhatim /
SaundĀ, 2, 20.2 āgamairbuddhim ādhikṣaddharmāya na tu kīrtaye //
SaundĀ, 2, 25.2 sthitaḥ kārtayuge dharme dharmāt kṛcchre 'pi nāsrasat //
SaundĀ, 2, 25.2 sthitaḥ kārtayuge dharme dharmāt kṛcchre 'pi nāsrasat //
SaundĀ, 2, 31.2 rājadharmasthitatvācca kāle sasyam asūṣavat //
SaundĀ, 2, 32.2 cakravartīva ca parān dharmāyābhyudasīṣahat //
SaundĀ, 2, 34.2 prajā nādīdapaccaiva sarvadharmavyavasthayā //
SaundĀ, 2, 37.1 prajāḥ paramadharmajñaḥ sūkṣmaṃ dharmam avīvasat /
SaundĀ, 2, 37.1 prajāḥ paramadharmajñaḥ sūkṣmaṃ dharmam avīvasat /
SaundĀ, 2, 37.2 darśanāccaiva dharmasya kāle svargam avīvasat //
SaundĀ, 2, 44.2 vedaścāmnāyi satataṃ vedokto dharma eva ca //
SaundĀ, 2, 46.1 atha tasmin tathā kāle dharmakāmā divaukasaḥ /
SaundĀ, 2, 46.2 vicerurdiśi lokasya dharmacaryāṃ didṛkṣavaḥ //
SaundĀ, 2, 47.1 dharmātmānaścarantaste dharmajijñāsayā jagat /
SaundĀ, 2, 47.1 dharmātmānaścarantaste dharmajijñāsayā jagat /
SaundĀ, 2, 47.2 dadṛśustaṃ viśeṣeṇa dharmātmānaṃ narādhipam //
SaundĀ, 2, 51.2 tasya janma kumārasya lakṣmīdharmayaśobhṛtaḥ //
SaundĀ, 2, 56.2 babhrāje śāntayā lakṣmyā dharmo vigrahavāniva //
SaundĀ, 2, 60.2 arthaḥ sajjanahastastho dharmakāmau mahāniva //
SaundĀ, 2, 61.2 āryasyārambhamahato dharmārthāviva bhūtaye //
SaundĀ, 3, 11.1 atha dharmacakramṛtanābhi dhṛtimatisamādhinemimat /
SaundĀ, 3, 26.2 paurajanamapi ca tatpravaṇaṃ nijagāda dharmavinayaṃ vināyakaḥ //
SaundĀ, 3, 27.1 nṛpatistataḥ prathamamāpa phalamamṛtadharmasiddhaye /
SaundĀ, 3, 27.2 dharmamatulamadhigamya munermunaye nanāma sa yato gurāviva //
SaundĀ, 4, 1.1 munau bruvāṇe 'pi tu tatra dharmaṃ dharmaṃ prati jñātiṣu cādṛteṣu /
SaundĀ, 4, 1.1 munau bruvāṇe 'pi tu tatra dharmaṃ dharmaṃ prati jñātiṣu cādṛteṣu /
SaundĀ, 4, 2.2 nācintayad vaiśramaṇaṃ na śakraṃ tatsthānahetoḥ kuta eva dharmam //
SaundĀ, 4, 34.1 nāhaṃ yiyāsorgurudarśanārthamarhāmi kartuṃ tava dharmapīḍām /
SaundĀ, 4, 44.1 sa kāmarāgeṇa nigṛhyamāṇo dharmānurāgeṇa ca kṛṣyamāṇaḥ /
SaundĀ, 5, 25.1 hitasya vaktā pravaraḥ suhṛdbhyo dharmāya khedo guṇavān śramebhyaḥ /
SaundĀ, 6, 12.2 dharmāśrite tattvam avindamānā saṃkalpya tattadvilalāpa tattat //
SaundĀ, 6, 39.1 rājarṣivadhvāstava nānurūpo dharmāśrite bhartari jātu śokaḥ /
SaundĀ, 6, 43.2 vītaspṛho dharmamanuprapannaḥ kiṃ viklavā rodiṣi harṣakāle //
SaundĀ, 6, 47.2 yastasya bhāvastvayi yaśca rāgo na raṃsyate tvadvirahāt sa dharme //
SaundĀ, 7, 23.2 kasyāsti dhairyaṃ navayauvanasya māse madhau dharmasapatnabhūte //
SaundĀ, 7, 30.1 dvaipāyano dharmaparāyaṇaśca reme samaṃ kāśiṣu veśyavadhvā /
SaundĀ, 7, 47.2 na hyanyacittasya calendriyasya liṅgaṃ kṣamaṃ dharmapathāccyutasya //
SaundĀ, 8, 10.1 sadṛśaṃ yadi dharmacāriṇaḥ satataṃ prāṇiṣu maitracetasaḥ /
SaundĀ, 8, 12.1 tadidaṃ śṛṇu me samāsato na rame dharmavidhāvṛte priyām /
SaundĀ, 8, 24.2 aviṣaktamateś calātmano na hi dharme 'bhiratirvidhīyate //
SaundĀ, 9, 49.1 tadetadājñāya vipāpmanātmanā vimokṣadharmādyupasaṃhitaṃ hitam /
SaundĀ, 9, 51.1 nandasya bhāvamavagamya tataḥ sa bhikṣuḥ pāriplavaṃ gṛhasukhābhimukhaṃ na dharme /
SaundĀ, 10, 60.2 imā hriyante khalu dharmacaryayā sacet praharṣaścara dharmamādṛtaḥ //
SaundĀ, 10, 60.2 imā hriyante khalu dharmacaryayā sacet praharṣaścara dharmamādṛtaḥ //
SaundĀ, 10, 62.2 asaṃśayaṃ yattviha dharmacaryayā bhaveyuretā divi puṇyakarmaṇaḥ //
SaundĀ, 11, 2.2 cacāra viraso dharmaṃ niveśyāpsaraso hṛdi //
SaundĀ, 11, 19.1 apsarobhṛtako dharmaṃ carasītyabhidhīyase /
SaundĀ, 11, 23.1 ākāreṇāvagacchāmi tava dharmaprayojanam /
SaundĀ, 11, 26.2 dharmacaryā tava tathā paṇyabhūtā na śāntaye //
SaundĀ, 12, 1.1 apsarobhṛtako dharmaṃ carasītyatha coditaḥ /
SaundĀ, 12, 16.2 sarvaduḥkhakṣayakare tvaddharme parame rame //
SaundĀ, 12, 26.2 rāgāgnistādṛśo yasya dharmonmukha parāṅmukhaḥ //
SaundĀ, 12, 31.1 dharmacchandamimaṃ tasmādvivardhayitumarhasi /
SaundĀ, 12, 31.2 sarvadharmā hi dharmajña niyamācchandahetavaḥ //
SaundĀ, 12, 31.2 sarvadharmā hi dharmajña niyamācchandahetavaḥ //
SaundĀ, 12, 36.2 yasmād gṛhṇāti saddharmaṃ dāyaṃ hasta ivākṣataḥ //
SaundĀ, 12, 38.1 rakṣaṇārthena dharmasya tatheṣīketyudāhṛtā /
SaundĀ, 12, 40.1 yasmāddharmasya cotpattau śraddhā kāraṇamuttamam /
SaundĀ, 12, 41.2 tadvṛddhau vardhate dharmo mūlavṛddhau yathā drumaḥ //
SaundĀ, 13, 6.2 kṛtitvānnirmalatvācca lokadharmairna lipyate //
SaundĀ, 14, 23.1 āmnātavyāśca viśadaṃ te dharmā ye pariśrutāḥ /
SaundĀ, 14, 27.1 bhayamāgamanānmṛtyoḥ prītiṃ dharmaparigrahāt /
SaundĀ, 15, 27.2 tyaktvā naiḥśreyasaṃ dharmaṃ cintayedaśubhaṃ tathā //
SaundĀ, 15, 67.2 jahāti sūkṣmānapi tadviśuddhaye viśodhya dharmāvayavān niyacchati //
SaundĀ, 16, 26.1 duḥkhakṣayo hetuparikṣayācca śāntaṃ śivaṃ sākṣikuruṣva dharmaṃ /
SaundĀ, 16, 96.1 nayaṃ śrutvā śakto yadayamabhivṛddhiṃ na labhate paraṃ dharmaṃ jñātvā yadupari nivāsaṃ na labhate /
SaundĀ, 17, 8.1 sa paryavasthānamavetya sadyaścikṣepa tāṃ dharmavighātakartrīm /
SaundĀ, 17, 15.2 athātmavānniḥsaraṇātmataśca dharmeṣu cakre vidhivat parīkṣām //
SaundĀ, 17, 27.2 viśuddhaśīlavratadṛṣṭadharmā dharmasya pūrvāṃ phalabhūmimāpa //
SaundĀ, 17, 29.2 śīlasya cācchidratayottamasya niḥsaṃśayo dharmavidhau babhūva //
SaundĀ, 17, 31.2 pratītya tattatsamavaiti tattatsa naiṣṭhikaṃ paśyati dharmamāryam //
SaundĀ, 17, 32.1 śāntaṃ śivaṃ nirjarasaṃ virāgaṃ niḥśreyasaṃ paśyati yaśca dharmam /
SaundĀ, 17, 37.2 kṛtvā mahoraskatanustanū tau prāpa dvitīyaṃ phalamāryadharme //
SaundĀ, 17, 42.1 kāmairviviktaṃ malinaiśca dharmairvitarkavaccāpi vicāravacca /
SaundĀ, 17, 43.2 sukhaṃ vigāhyāpsviva dharmakhinnaḥ prāpyeva cārthaṃ vipulaṃ daridraḥ //
SaundĀ, 17, 44.1 tatrāpi taddharmagatān vitarkān guṇāguṇe ca prasṛtān vicārān /
SaundĀ, 18, 4.2 dharmānvayo yasya tu bhaktirāgastasya prasādo hṛdayāvagāḍhaḥ //
SaundĀ, 18, 19.1 aniścitaścāpratibaddhacitto dṛṣṭaśrutādau vyavahāradharme /
SaundĀ, 18, 21.2 dharmānvayaṃ cānugataṃ prasādaṃ meghasvarastaṃ munirābabhāṣe //
SaundĀ, 18, 22.1 uttiṣṭha dharme sthita śiṣyajuṣṭe kiṃ pādayorme patito 'si mūrdhnā /
SaundĀ, 18, 22.2 abhyarcanaṃ me na tathā praṇāmo dharme yathaiṣā pratipattireva //
SaundĀ, 18, 25.1 adyārthavatte śrutavacchrutaṃ tacchrutānurūpaṃ pratipadya dharmam /
SaundĀ, 18, 31.2 bhraṣṭasya dharmāt pitṛbhirnipātād aślāghanīyo hi kulāpadeśaḥ //
SaundĀ, 18, 53.1 sadharma dharmānvayato yataśca te mayi prasādo 'dhigame ca kauśalam /
SaundĀ, 18, 56.1 ihottamebhyo 'pi mataḥ sa tūttamo ya uttamaṃ dharmamavāpya naiṣṭhikam /
SaundĀ, 18, 58.1 bravītu tāvat puri vismito janastvayi sthite kurvati dharmadeśanāḥ /
SaundĀ, 18, 63.2 yanmokṣāt kṛtamanyadatra hi mayā tatkāvyadharmāt kṛtaṃ pātuṃ tiktam ivauṣadhaṃ madhuyutaṃ hṛdyaṃ kathaṃ syāditi //
Saṅghabhedavastu
SBhedaV, 1, 38.1 teṣāṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīraso 'ntarhitaḥ //
SBhedaV, 1, 49.1 teṣāṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīparpaṭako 'ntarhitaḥ //
SBhedaV, 1, 60.1 teṣāṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ vanalatā antarhitā //
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 80.1 yataś ca te sattvās tasmin pāpake asaddharme 'tyarthaṃ pātakavratam āpannās tatas te udyuktā agārāṇi māpayitum iha vayam akāryaṃ kariṣyāma iha vayam akāryaṃ kariṣyāma iti agāram agāram iti saṃjñā udapādi //
SBhedaV, 1, 82.1 yataś ca te dharmeṇa nādharmeṇa tatrāyaṃ dharmaḥ śreṣṭho jinendrāṇām te sāyaṃ ca sāyamāśārthinaḥ śālikāraṇāt samavasaranti prātaś ca prātarāśārthinaḥ //
SBhedaV, 1, 82.1 yataś ca te dharmeṇa nādharmeṇa tatrāyaṃ dharmaḥ śreṣṭho jinendrāṇām te sāyaṃ ca sāyamāśārthinaḥ śālikāraṇāt samavasaranti prātaś ca prātarāśārthinaḥ //
SBhedaV, 1, 100.1 teṣām asmākaṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīraso 'ntarhitaḥ //
SBhedaV, 1, 102.1 teṣām asmākaṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīparpaṭako 'ntarhitaḥ //
SBhedaV, 1, 104.1 teṣām asmākaṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ vanalatā antarhitā //
SBhedaV, 1, 114.1 tac ca dharmeṇa nādharmeṇa //
SBhedaV, 1, 115.1 tatrāyaṃ dharmo dharmaḥ śreṣṭho jinendrāṇām //
SBhedaV, 1, 115.1 tatrāyaṃ dharmo dharmaḥ śreṣṭho jinendrāṇām //
SBhedaV, 1, 131.0 dharmeṇa prajā rañjayati śīlavṛttasamudācāreṇa prajñāvṛttasamudācāreṇeti rājā rājeti saṃjñodapādi mahāsammatasya gautamā rājño manuṣyāṇāṃ sattvā sattvā iti saṃjñābhūt //
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 185.0 sa kathayati tāta na śakyaṃ mayā dharmādharmeṇa rājyaṃ kārayituṃ tad anujānīhi pravrajāmīti tato rājñā avaśyaṃ nirbandhaṃ jñātvā anujñātaḥ //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 1.1 athāto dharmaṃ vyākhyāsyāmaḥ //
VaiśSū, 1, 1, 2.1 yato 'bhyudayaniḥśreyasasiddhiḥ sa dharmaḥ //
VaiśSū, 4, 2, 5.0 dharmaviśeṣāt //
VaiśSū, 6, 2, 17.1 icchādveṣapūrvikā dharmādharmayoḥ pravṛttiḥ //
VaiśSū, 9, 24.1 dharmācca //
VaiśSū, 9, 28.1 ārṣaṃ siddhadarśanaṃ ca dharmebhyaḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 1.1 nāradād yāś ca munayo yamaṃ dharmabhṛtāṃ varam /
Yogasūtra
YS, 3, 14.1 śāntoditāvyapadeśyadharmānupātī dharmī //
YS, 3, 45.1 tato 'ṇimādiprādurbhāvaḥ kāyasampad taddharmānabhighātaś ca //
YS, 4, 12.1 atītānāgataṃ svarūpo 'sty adhvabhedād dharmāṇām //
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
Śvetāśvataropaniṣad
ŚvetU, 6, 6.2 dharmāvahaṃ pāpanudaṃ bhageśaṃ jñātvātmastham amṛtaṃ viśvadhāma //
Abhidharmakośa
AbhidhKo, 1, 3.1 dharmāṇāṃ pravicayamantareṇa nāsti kleśānāṃ yata upaśāntaye'bhyupāyaḥ /
AbhidhKo, 1, 4.1 sāsravānāsravā dharmāḥ saṃskṛtā mārgavarjitāḥ /
AbhidhKo, 1, 7.1 te punaḥ saṃskṛtā dharmā rūpādiskandhapañcakam /
AbhidhKo, 1, 15.2 dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṃskṛtaiḥ //
AbhidhKo, 1, 24.1 viśeṣaṇārthaṃ prādhānyād bahudharmāgrasaṃgrahāt /
AbhidhKo, 1, 24.2 ekamāyatanaṃ rūpamekaṃ dharmākhyamucyate //
AbhidhKo, 1, 25.1 dharmaskandhasahasrāṇi yānyaśītiṃ jagau muniḥ /
AbhidhKo, 1, 26.2 caritapratipakṣastu dharmaskandho'nuvarṇitaḥ //
AbhidhKo, 1, 31.1 ārūpyāptā manodharmamanovijñānadhātavaḥ /
AbhidhKo, 1, 34.1 sapta sālambanāścittadhātavaḥ ardhaṃ ca dharmataḥ /
AbhidhKo, 1, 39.1 dvādaśādhyātmikāḥ hitvā rūpādīn dharmasaṃjñakaḥ /
AbhidhKo, 1, 48.1 pañca bāhyā dvivijñeyāḥ nityā dharmā asaṃskṛtāḥ /
AbhidhKo, 1, 48.2 dharmārdhamindriyaṃ ye ca dvādaśādhyātmikāḥ smṛtāḥ //
Agnipurāṇa
AgniPur, 1, 16.2 chando 'bhidhānaṃ mīmāṃsā dharmaśāstraṃ purāṇakam //
AgniPur, 4, 3.1 dharmadevādirakṣākṛt tataḥ so 'ntardadhe hariḥ /
AgniPur, 10, 34.1 putravaddharmakāmādīn duṣṭanigrahaṇe rataḥ /
AgniPur, 10, 34.2 sarvadharmaparo lokaḥ sarvaśasyā ca medinī /
AgniPur, 13, 9.2 ṛṣiśāpāttato dharmāt kuntyāṃ pāṇḍoryudhiṣṭhiraḥ //
AgniPur, 14, 3.2 siddhyasiddhyoḥ samo yogī rājadharmaṃ prapālaya //
AgniPur, 14, 26.1 bhīṣmāc chāntanavāc chrutvā dharmān sarvāṃś ca śāntidām /
AgniPur, 14, 26.2 rājadharmānmokṣadharmāndānadharmān nṛpo 'bhavat //
AgniPur, 14, 26.2 rājadharmānmokṣadharmāndānadharmān nṛpo 'bhavat //
AgniPur, 14, 26.2 rājadharmānmokṣadharmāndānadharmān nṛpo 'bhavat //
AgniPur, 15, 3.1 dharmāyādharmanāśāya nimittīkṛtya pāṇḍavān /
AgniPur, 16, 4.2 evaṃ pāṣaṇḍino jātā vedadharmādivarjitāḥ //
AgniPur, 16, 7.1 dharmakañcukasaṃvītā adharmarucayas tathā /
AgniPur, 16, 9.2 āśrameṣu ca sarveṣu prajāḥ saddharmavartmani //
AgniPur, 16, 11.1 varṇāśramāś ca dharmeṣu sveṣu sthāsyanti sattama /
AgniPur, 16, 13.2 dharmādharmavyavasthānamevaṃ vai kurute hariḥ /
AgniPur, 18, 19.1 pṛthoḥ putrau tu dharmajñau jajñāte 'ntardvipālinau /
AgniPur, 18, 23.1 apṛthagdharmacaraṇās te tapyanta mahattapaḥ /
AgniPur, 18, 29.2 dadau sa daśa dharmāya kaśyapāya trayodaśa //
AgniPur, 18, 31.2 dharmasargaṃ pravakṣyāmi daśapatnīṣu dharmataḥ //
AgniPur, 18, 31.2 dharmasargaṃ pravakṣyāmi daśapatnīṣu dharmataḥ //
AgniPur, 18, 33.2 sambāyā dharmato ghoṣo nāgavīthī ca yāmijā //
Amarakośa
AKośa, 1, 150.2 syāddharmamastriyāṃ puṇyaśreyasī sukṛtaṃ vṛṣaḥ //
AKośa, 1, 178.2 śrutiḥ strī veda āmnāyastrayī dharmastu tadvidhiḥ //
AKośa, 1, 182.1 smṛtistu dharmasaṃhitā samāhṛtistu saṃgrahaḥ /
AKośa, 1, 233.1 upādhir nā dharmacintā puṃsyādhirmānasī vyathā /
AKośa, 2, 462.2 dharmadhvajī liṅgavṛttiravakīrṇī kṣatavrataḥ //
AKośa, 2, 466.1 trivargodharmakāmārthaiścaturvargaḥ samokṣakaiḥ /
AKośa, 2, 487.2 bhedopajāpāvupadhā dharmādyairyatparīkṣaṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 2.1 āyuḥ kāmayamānena dharmārthasukhasādhanam /
AHS, Sū., 2, 20.2 sukhaṃ ca na vinā dharmāt tasmād dharmaparo bhavet //
AHS, Sū., 2, 20.2 sukhaṃ ca na vinā dharmāt tasmād dharmaparo bhavet //
AHS, Sū., 2, 30.2 anuyāyāt pratipadaṃ sarvadharmeṣu madhyamām //
AHS, Sū., 7, 2.2 yogakṣemau tadāyattau dharmādyā yannibandhanāḥ //
AHS, Sū., 7, 71.1 grāmyadharme tyajen nārīm anuttānāṃ rajasvalām /
AHS, Śār., 3, 7.1 sāttvikaṃ śaucam āstikyaṃ śukladharmarucir matiḥ /
AHS, Śār., 3, 98.2 dharmātmā vadati na niṣṭhuraṃ ca jātu pracchannaṃ vahati dṛḍhaṃ ciraṃ ca vairam //
AHS, Nidānasthāna, 6, 8.1 dharmādharmaṃ sukhaṃ duḥkham arthānarthaṃ hitāhitam /
AHS, Cikitsitasthāna, 7, 74.2 āśritopāśritahitaṃ paramaṃ dharmasādhanam //
AHS, Cikitsitasthāna, 19, 38.2 kṛtaḥ kaṣāyaḥ kaphapittakuṣṭhaṃ susevito dharma ivocchinatti //
AHS, Utt., 4, 4.2 luptadharmavratācāraḥ pūjyān apy ativartate //
AHS, Utt., 6, 47.2 āśvāsayet suhṛt taṃ vā vākyair dharmārthasaṃhitaiḥ //
AHS, Utt., 39, 9.2 dānaśīladayāsatyavratadharmaparāyaṇaḥ //
AHS, Utt., 40, 11.2 kiṃ punar yad yaśodharmamānaśrīkulavardhanam //
AHS, Utt., 40, 37.1 sevyāḥ sarvendriyasukhā dharmakalpadrumāṅkurāḥ /
AHS, Utt., 40, 82.1 dīrghajīvitam ārogyaṃ dharmam arthaṃ sukhaṃ yaśaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 5.9 tasmādekākārā eva rogāstathā ruksāmānyādasaṃkhyabhedā vā pratyekaṃ samutthānasthānasaṃsthānadharmanāmavedanā prabhāvopakramaviśeṣātte yathāsthūlaṃ yathāsvamevopadekṣyante /
Bodhicaryāvatāra
BoCA, 2, 26.2 dharmaṃ gacchāmi śaraṇaṃ bodhisattvagaṇaṃ tathā //
BoCA, 2, 49.1 taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanam /
BoCA, 3, 4.2 dharmapradīpaṃ kurvantu mohād duḥkhaprapātinām //
BoCA, 5, 17.2 yair etad dharmasarvasvaṃ cittaṃ guhyaṃ na bhāvitam //
BoCA, 5, 88.1 dharmaṃ nirgaurave svasthe na śiroveṣṭite vadet /
BoCA, 5, 89.2 hīnotkṛṣṭeṣu dharmeṣu samaṃ gauravamācaret //
BoCA, 5, 90.1 nodāradharmapātraṃ ca hīne dharme niyojayet /
BoCA, 5, 90.1 nodāradharmapātraṃ ca hīne dharme niyojayet /
BoCA, 6, 64.1 pratimās tūpasaddharmanāśakākrośakeṣu ca /
BoCA, 6, 113.1 sattvebhyaśca jinebhyaśca buddhadharmāgame same /
BoCA, 6, 116.1 buddhadharmāgamāṃśena tasmātsattvā jinaiḥ samāḥ /
BoCA, 6, 118.1 buddhadharmodayāṃśastu śreṣṭhaḥ sattveṣu vidyate /
BoCA, 7, 15.1 muktvā dharmaratiṃ śreṣṭhāmanantaratisaṃtatim /
BoCA, 7, 39.1 dharmacchandaviyogena paurvikeṇa mamādhunā /
BoCA, 7, 39.2 vipattirīdṛśī jātā ko dharme chandamutsṛjet //
BoCA, 8, 8.2 aśāśvatena mitrena dharmo bhraśyati śāśvataḥ //
BoCA, 8, 16.1 dharmārthamātramādāya bhṛṅgavat kusumānmadhu /
BoCA, 9, 106.2 evaṃ ca sarvadharmāṇāmutpattirnāvasīyate //
BoCA, 9, 152.1 evaṃ śūnyeṣu dharmeṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet /
BoCA, 10, 34.2 buddhabuddhātmajākīrṇā dharmadhvanimanoharaiḥ //
BoCA, 10, 37.2 dharmadhvaniraviśrāmaṃ śrūyatāṃ sarvadehibhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 84.1 mayā cātyaktadharmeṇa yat prajānāṃ kṛte kṛtam /
BKŚS, 2, 11.2 dharmam ācakṣatāṃ pūjyāḥ śuddham ity atha te 'bruvan //
BKŚS, 2, 12.1 sarvavidyāvidā dharmaḥ kas tvayā nāvalokitaḥ /
BKŚS, 2, 17.2 durlabho hi vinā tābhyāṃ dharmaḥ śuddho nṛpair iti //
BKŚS, 2, 92.1 tato dharmārthakāmānāṃ mātrām ākhyāya pālakaḥ /
BKŚS, 3, 7.2 mandadharmārthacintasya divasāḥ katicid gatāḥ //
BKŚS, 5, 229.2 dharmādhikārakārāya sa me prasthāpyatām iti //
BKŚS, 7, 77.2 yac coktaṃ dharmaśāstreṇa tat tāvad avadhīyatām //
BKŚS, 10, 7.2 pradāya prāṇinaḥ prāṇān dharmaḥ prāpto mahān iti //
BKŚS, 10, 10.2 dharmādīnāṃ pradhānaṃ yat tad ācaṣṭāṃ bhavān iti //
BKŚS, 10, 11.1 tenoktaṃ dharmamitrārthā yataḥ kāmaprayojanāḥ /
BKŚS, 10, 13.2 tan na mitraṃ na dharmārthau kiṃ tu kāmo 'yam arjitaḥ //
BKŚS, 10, 110.1 neśvareṇa ca dharmeṇa na pradhānena nāṇubhiḥ /
BKŚS, 12, 53.1 putri mā sma tyaja prāṇān dustyajān dharmasādhanān /
BKŚS, 14, 21.2 na me sampādayaty ājñām aho dharmaḥ satām iti //
BKŚS, 17, 174.2 yena dharmārthaśāstrārthakṣuṇṇadhīr iva bhāṣate //
BKŚS, 18, 8.2 apṛṣṭo 'pi yathācaṣṭa dharmān ṛṣabhabhāṣitān //
BKŚS, 18, 18.1 dharmārthayoḥ phalaṃ yena sukham eva nirākṛtam /
BKŚS, 18, 18.2 viphalīkṛtadharmārthāt pāpakarmā kutas tataḥ //
BKŚS, 18, 19.1 janmāntarasukhaprāptyai yaś ca dharmaṃ niṣevate /
BKŚS, 18, 26.1 phalaṃ yadi ca dharmasya sukham īdṛśam iṣyate /
BKŚS, 18, 145.2 saṃhatāv api dharmārthāv ucchinnau svakulocitau //
BKŚS, 18, 228.1 athavā dharmakāmārthān kūṭasthān atra paśyasi /
BKŚS, 18, 276.1 sādhudharmārthasarvārthaḥ sārthavāho 'sti sāgaraḥ /
BKŚS, 18, 316.2 svadeśam ānayed āvāṃ dharmo 'yaṃ vaṇijām iti //
BKŚS, 18, 329.2 pūrvaṃ saṃmantritārghas tvaṃ dharmo 'yaṃ vaṇijām iti //
BKŚS, 18, 386.2 dharmeṇaiva ca māṃ kaścin na parīkṣām akārayat //
BKŚS, 18, 492.1 yenāhaṃ durgamān mārgād dharmeṇaiva tu durgateḥ /
BKŚS, 18, 680.2 āpannapriyadārāṇāṃ naiṣa dharmaḥ satām iti //
BKŚS, 18, 700.1 tad etān bhavato dārān dharmacāritrarakṣitān /
BKŚS, 19, 112.2 tena śailāgram ārohad dharmeneva tripiṣṭapam //
BKŚS, 20, 351.2 dharmādhikaraṇaṃ devi śarīraṃ pālyatām iti //
BKŚS, 20, 373.1 nāgarāḥ kila bhāṣante dharmārthagranthakovidāḥ /
BKŚS, 20, 409.1 caturvargasya dharmāder hetuḥ sādhusamāgamaḥ /
BKŚS, 21, 13.2 dharmārthasukhanirvāṇacikitsāḥ sahavistarāḥ //
BKŚS, 21, 14.2 prabhavaḥ sarvadharmāṇāṃ jagatī jagatām iva //
BKŚS, 21, 65.2 dharmasādhanam uddiṣṭam ṛṣibhis tīrthasevanam //
BKŚS, 21, 67.2 buddhadharme praśastā hi dharmasya tvaritā gatiḥ //
BKŚS, 21, 67.2 buddhadharme praśastā hi dharmasya tvaritā gatiḥ //
BKŚS, 21, 69.1 gṛhasthāśramadharmaś ca gavādidhanasādhanaḥ /
BKŚS, 22, 193.1 so 'bravīd bhagavann eṣā mānavī dharmasaṃhitā /
BKŚS, 22, 194.1 tayoktaṃ kim alīkena na hīyaṃ dharmasaṃhitā /
BKŚS, 22, 195.1 kva dharmasaṃhitā kvedam adharmacaritaṃ tava /
BKŚS, 22, 196.1 vyācakhyānena vipreṇa mānavīṃ dharmasaṃhitām /
BKŚS, 22, 238.2 yaj jīvati tad āścaryaṃ kva dharmaḥ kva yaśaḥsukhe //
BKŚS, 22, 244.2 bhavanti khalu dharmārthaṃ tīrthayātrāparāyaṇāḥ //
BKŚS, 24, 9.1 tenoktam ṛṣidatteyam ārhataṃ dharmam āsthitā /
BKŚS, 25, 17.1 jñātadharmārthaśāstratvāt sthānāt sādhusabhāsu ca /
BKŚS, 28, 30.1 yaḥ śreṣṭhiduhitur bhartā so 'smākam api dharmataḥ /
Daśakumāracarita
DKCar, 1, 1, 9.1 teṣu dharmaśīlaḥ satyavarmā saṃsārāsāratāṃ buddhvā tīrthayātrābhilāṣī deśāntaramagamat //
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 2, 22.1 prathamastu tayoḥ prakṛṣṭajñānasādhyaḥ prāyo duḥsaṃpāda eva dvitīyastu sarvasyaiva sulabhaḥ kuladharmānuṣṭhāyinaḥ //
DKCar, 2, 2, 27.1 ekadā ca rahasi raktaṃ tamupalakṣya mūḍhaḥ khalu loko yatsaha dharmeṇārthakāmāvapi gaṇayatīti kiṃcid asmayata //
DKCar, 2, 2, 28.1 kathaya vāsu kenāṃśenārthakāmātiśāyī dharmastavābhipretaḥ iti preritā marīcinā lajjāmantharam ārabhatābhidhātum itaḥ kila janādbhagavatastrivargabalābalajñānam //
DKCar, 2, 2, 31.1 nanu dharmād ṛte 'rthakāmayor anutpattireva //
DKCar, 2, 2, 32.1 tadanapekṣa eva dharmo nivṛttisukhaprasūtihetur ātmasamādhānamātrasādhyaśca //
DKCar, 2, 2, 37.1 amarāṇāṃ ca teṣu teṣu kāryeṣvāsuravipralambhanāni jñānabalānna dharmapīḍāmāvahanti //
DKCar, 2, 2, 38.1 dharmapūte ca manasi nabhasīva na jātu rajo 'nuṣajyate //
DKCar, 2, 2, 39.1 tanmanye nārthakāmau dharmasya śatatamīmapi kalāṃ spṛśataḥ iti //
DKCar, 2, 2, 40.1 śrutvaitad ṛṣir udīrṇarāgavṛttir abhyadhāt ayi vilāsini sādhu paśyasi na dharmastattvadarśināṃ viṣayopabhogenoparudhyata iti //
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
DKCar, 2, 2, 211.1 yadiyamatikramya svakuladharmamarthanirapekṣā guṇebhya evaṃ svaṃ yauvanaṃ vicikrīṣate kulastrīvṛttam evācyutam anutiṣṭhāsati //
DKCar, 2, 3, 92.1 kintu parakalatralaṅghanād dharmapīḍā bhavet sāpyarthakāmayor dvayor upalambhe śāstrakārair anumataiveti //
DKCar, 2, 3, 93.1 gurujanabandhamokṣopāyasaṃdhinā mayā caiṣa vyatikramaḥ kṛtaḥ tadapi pāpaṃ nirhṛtya kiyatyāpi dharmakalayā māṃ samagrayed iti //
DKCar, 2, 3, 208.1 nagaravṛddhāvapy avalāpiṣam alpīyasā mūlyena mahārhaṃ vastu māstu me labhyaṃ dharmarakṣāyai tadanuguṇenaiva mūlyenādaḥ krīyatām iti //
DKCar, 2, 3, 215.1 śrutvaitaddevo rājavāhanaḥ sanmitamavādīt paśyata pāratalpikamupadhiyuktamapi gurujanūndhavyasanamuktihetutayā duṣṭāmitrapramāpaṇābhyupāyatayā rājyopalabdhimūlatayā ca puṣkalāv arthadharmāv apy arīradhat //
DKCar, 2, 4, 89.0 tvayā tu muktatrāsayā rājñe preṣaṇīyam eṣa khalu kṣātradharmo yad bandhur abandhurvā duṣṭaḥ sa nirapekṣaṃ nirgrāhya iti //
DKCar, 2, 4, 90.0 strīdharmaścaiṣa yadaduṣṭasya duṣṭasya vā bhartur gatir gantavyeti //
DKCar, 2, 5, 88.1 anugataśca mayā tvamupagamya dharmāsanagataṃ dharmavardhanaṃ vakṣyasi mameyamekaiva duhitā //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
Divyāvadāna
Divyāv, 1, 16.0 pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme //
Divyāv, 1, 209.0 virama tvamasmāt pāpakādasaddharmāt //
Divyāv, 1, 212.0 virama tvamasmāt pāpakādasaddharmāt //
Divyāv, 1, 226.0 viramāsmāt pāpakādasaddharmāt //
Divyāv, 1, 253.0 virama tvamasmāt pāpakādasaddharmāt //
Divyāv, 1, 256.0 tathaivāhaṃ tasmāt pāpakādasaddharmānna prativiramāmi //
Divyāv, 1, 267.0 viramāsmāt pāpakādasaddharmāt //
Divyāv, 1, 320.0 viramāsmādasaddharmāt //
Divyāv, 1, 337.0 labheyāhaṃ bhadanta mahākātyāyana svākhyāte dharmavinaye pravrajyām upasampadaṃ bhikṣubhāvam //
Divyāv, 1, 342.0 viramāsmādasaddharmāt //
Divyāv, 1, 358.0 viramāsmāt pāpakādasaddharmāt //
Divyāv, 1, 372.0 viramāsmāt pāpakādasaddharmāt //
Divyāv, 1, 407.0 tenāyuṣmato mahākātyāyanasyāntikāddharmaṃ śrutvā srotāpattiphalaṃ sākṣātkṛtam mātāpitarau ca śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau //
Divyāv, 1, 413.0 ekānte sthitaḥ śroṇaḥ koṭikarṇa āyuṣmantaṃ mahākātyāyanamidamavocat labheyāhamāryamahākātyāyana svākhyāte dharmavinaye pravrajyām yāvaccareyāhaṃ bhagavato 'ntike brahmacaryam //
Divyāv, 1, 461.0 atha bhagavān rātryāḥ pratyūṣasamaye āyuṣmantaṃ śroṇaṃ koṭikarṇamāmantrayate sma pratibhātu te śroṇa dharmo yo mayā svayamabhijñāyābhisaṃbudhyākhyātaḥ //
Divyāv, 1, 463.0 atha bhagavāñchroṇasya koṭikarṇasya kathāparyavasānaṃ viditvā āyuṣmantaṃ śroṇaṃ koṭikarṇamidamavocat sādhu sādhu śroṇa madhuraste dharmo bhāṣitaḥ praṇītaśca yo mayā svayamabhijñāyābhisaṃbudhyākhyātaḥ //
Divyāv, 1, 524.0 evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām //
Divyāv, 1, 530.0 iti bhikṣava ekāntakṛṣṇānāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ dharmāṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 1, 533.0 bhikṣava ūcuḥ kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtam yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā bhagavānāha yadanena māturantike kharavākkarma niścāritam tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā iti //
Divyāv, 1, 533.0 bhikṣava ūcuḥ kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtam yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā bhagavānāha yadanena māturantike kharavākkarma niścāritam tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā iti //
Divyāv, 2, 71.0 pūrṇenāpi tatraiva dharmeṇa nyāyena vyavahāritāḥ sātirekāḥ suvarṇalakṣāḥ samudānītāḥ //
Divyāv, 2, 340.0 svairālāpeṇāvasthitayoranāthapiṇḍadaḥ pṛcchati sārthavāha kimāgamanaprayojanam apūrveṇa gṛhapate icchāmi svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti //
Divyāv, 2, 343.0 aho dharmaḥ //
Divyāv, 2, 345.0 yatredānīmīdṛśāḥ pradhānapuruṣā vistīrṇasvajanabandhuvargamapahāya sphītāni ca kośakoṣṭhāgārāṇi ākāṅkṣanti svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti //
Divyāv, 2, 347.0 tena khalu samayena bhagavānanekaśatāyā bhikṣupariṣadaḥ purastānniṣaṇṇo dharmaṃ deśayati //
Divyāv, 2, 352.0 ekāntaniṣaṇṇo 'nāthapiṇḍado gṛhapatirbhagavantamidamavocat ayaṃ bhadanta pūrṇaḥ sārthavāha ākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 2, 361.0 ekānte sthita āyuṣmān pūrṇo bhagavantamidamavocat sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu yathāhaṃ bhagavato 'ntikāt saṃkṣiptena dharmaṃ śrutvaiko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vihareyam //
Divyāv, 2, 361.0 ekānte sthita āyuṣmān pūrṇo bhagavantamidamavocat sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu yathāhaṃ bhagavato 'ntikāt saṃkṣiptena dharmaṃ śrutvaiko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vihareyam //
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 2, 371.0 santi pūrṇa śrotravijñeyāḥ śabdāḥ ghrāṇavijñeyā gandhāḥ jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manaāpāḥ kāmopasaṃhitā rañjanīyāḥ //
Divyāv, 2, 402.0 tato 'syāyuṣmatā pūrṇena dharmo deśitaḥ śaraṇagamanaśikṣāpadeśeṣu ca pratiṣṭhāpitaḥ //
Divyāv, 2, 455.0 dṛṣṭvā ca punaḥ kathayati ārya pūrṇa kiṃ viheṭhayasīti āyuṣmān pūrṇaḥ kathayati jarādharmo 'ham //
Divyāv, 2, 537.0 tasyā bhagavatā āśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhakī dharmadeśanā kṛtā yāṃ śrutvā tayā devatayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 547.0 etā vayaṃ bhagavataṃ śaraṇaṃ gacchāmo dharmaṃ ca bhikṣusaṃghaṃ ca //
Divyāv, 2, 569.0 tato bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā taiḥ pañcabhirṛṣiśatairanāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā //
Divyāv, 2, 570.0 tato yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 2, 588.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā vakkalinā anāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā //
Divyāv, 2, 589.0 tato bhagavantamidamavocat labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvaṃ pūrvavat yāvat bhagavatā ehibhikṣukayā pravrājito yāvadevaṃ sthito buddhamanorathena //
Divyāv, 2, 602.0 tato bhagavatā tasyāḥ pariṣada āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dhigataḥ //
Divyāv, 2, 604.0 yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthāpitā //
Divyāv, 2, 607.0 tau saṃlakṣayataḥ bhagavān sūrpārake nagare dharmaṃ deśayati //
Divyāv, 2, 608.0 gacchāvaḥ dharmaṃ śroṣyāva iti //
Divyāv, 2, 619.0 tato bhagavatā kṛṣṇagautamakayor nāgarājayostādṛśo dharmo yaṃ śrutvā buddhaṃ śaraṇaṃ gatau dharmaṃ saṃghaṃ ca śaraṇaṃ gatau śikṣāpadāni ca gṛhītāni //
Divyāv, 2, 619.0 tato bhagavatā kṛṣṇagautamakayor nāgarājayostādṛśo dharmo yaṃ śrutvā buddhaṃ śaraṇaṃ gatau dharmaṃ saṃghaṃ ca śaraṇaṃ gatau śikṣāpadāni ca gṛhītāni //
Divyāv, 2, 648.0 tato bhagavatā tasyā bhadrakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā tayā bhadrakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 656.0 atikrāntāhaṃ bhadanta atikrāntā eṣāhaṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca //
Divyāv, 2, 660.0 atha sā bhadrakanyā bhagavantamāyuṣmantaṃ ca mahāmaudgalyāyanaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 2, 661.0 bhagavatā tasyā dharmo deśitaḥ //
Divyāv, 2, 669.0 na mayā bhadanta vijñātamevaṃ gambhīramevaṃ gambhīrā buddhadharmā iti //
Divyāv, 2, 679.0 tripiṭakasaṃghasya ca dharmavaiyāvṛtyaṃ karoti //
Divyāv, 3, 63.0 sa yāvattāvad dharmeṇa rājyaṃ kārayitvā adharmeṇa kārayituṃ pravṛttaḥ //
Divyāv, 3, 66.0 sa yāvattāvad dharmeṇa rājyaṃ kārayitvā punarapi adharmeṇa rājyaṃ kārayituṃ pravṛttaḥ //
Divyāv, 3, 97.0 aśītivarṣasahasrāyuṣāṃ manuṣyāṇāṃ śaṅkho nāma rājā bhaviṣyati saṃyamanī cakravartī caturantavijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ //
Divyāv, 3, 101.0 sa imāmeva samudraparyantāṃ pṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmeṇa samayena abhinirjityādhyāvasiṣyati //
Divyāv, 3, 123.0 yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitam asthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati yo 'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāmnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro nirdiṣṭaḥ //
Divyāv, 4, 21.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 4, 54.0 kiṃ manyase brāhmaṇa asti kaścittvayā āścaryādbhuto dharmo dṛṣṭas tiṣṭhantu tāvat bho gautama anye āścaryādbhutā dharmāḥ //
Divyāv, 4, 54.0 kiṃ manyase brāhmaṇa asti kaścittvayā āścaryādbhuto dharmo dṛṣṭas tiṣṭhantu tāvat bho gautama anye āścaryādbhutā dharmāḥ //
Divyāv, 4, 55.0 yo mayā asyāmeva nyagrodhikāyāmāścaryādbhuto dharmo dṛṣṭaḥ sa tāvacchrūyatām //
Divyāv, 4, 76.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 4, 77.0 eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca //
Divyāv, 6, 4.0 bhagavāṃścānyatamasmin pradeśe purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇo dharmaṃ deśayati //
Divyāv, 6, 24.0 tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yathendreṇa brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 6, 26.0 eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca //
Divyāv, 6, 90.1 evaṃ hyacintiyā buddhā buddhadharmāpyacintiyā /
Divyāv, 6, 91.1 teṣām acintiyānām apratihatadharmacakravartinām /
Divyāv, 6, 93.0 tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā kṛtā yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dhigataḥ //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 7, 19.0 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 98.0 atha rājā prasenajit kauśalo 'nekaparyāyeṇa buddhapramukhaṃ bhikṣusaṃghaṃ śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya //
Divyāv, 8, 22.0 kālena ca kālaṃ divyāni rūpāṇi dṛśyante divyāḥ śabdāḥ śrūyante udārāś cāvabhāsāḥ prajñāyante ātmavyākaraṇāni ca śrūyante dharmasambhoga āmiṣasambhogo 'lpābādhā ca buddhacārikā //
Divyāv, 8, 83.0 niṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcatarāṇyāsanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 8, 84.0 atha bhagavatā teṣāmāśayānuśayaṃ viditvā dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 8, 87.0 labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 8, 101.0 pañcāveṇīyā dharmā ihaikatye paṇḍitajātīye mātṛgrāme //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 8, 441.0 tuṣṭāśca tāḥ kinnarakanyāḥ kathayanti āścaryam yatredānīṃ daharaśca bhavān dharmakāmaśca //
Divyāv, 8, 444.0 dharmadeśanāvarjitāśca ekaṃ saubhāsinikaṃ ratnamanuprayacchanti //
Divyāv, 8, 454.0 asmākamasvāmikānāṃ svāmī bhava pūrvavadyāvattābhirapi dharmadeśanāvarjitābhistadviśiṣṭataraṃ dvisāhasrayojanavarṣakaṃ maṇiratnamanupradattam //
Divyāv, 8, 457.0 tā api dharmadeśanāvarjitāstata eva viśiṣṭataraṃ saubhāsinikaṃ trisāhasrayojanikaṃ ratnamanuprayacchanti //
Divyāv, 8, 470.0 tatrāpi supriyo mahāsārthavāhaḥ sūpasthitasmṛtistāḥ kinnarakanyā vividhairdharmapadavyañjanaiḥ paritoṣayāmāsa //
Divyāv, 8, 473.0 tuṣṭāśca tāḥ kinnarakanyāḥ kathayanti āścaryam yatredānīṃ daharaśca bhavān dharmakāmaśca //
Divyāv, 8, 476.0 tā api dharmadeśanāvarjitāḥ saubhāsinikaṃ jāmbudvīpapradhānam anargheyamūlyam anantaguṇaprabhāvaṃ badaradvīpamahāpattane sarvasvabhūtaṃ ratnamanuprayacchanti //
Divyāv, 9, 37.0 te kulopakaraṇaśālā upasaṃkramya kathayanti dharmalābho dharmalābhaḥ //
Divyāv, 9, 37.0 te kulopakaraṇaśālā upasaṃkramya kathayanti dharmalābho dharmalābhaḥ //
Divyāv, 9, 80.0 upasaṃkramya bhagavataḥ purastāt pradīpaṃ sthāpayitvā pādau śirasā vanditvā niṣaṇṇā dharmaśravaṇāya //
Divyāv, 9, 98.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 9, 99.0 tato bhagavatā meṇḍhakasya gṛhapaterāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā meṇḍhakena gṛhapatinā yāvacchrotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 9, 100.0 sa dṛṣṭasatyaḥ kathayati bhagavan kimeṣo 'pi bhadraṃkaranagaranivāsī janakāya evaṃvidhānāṃ dharmāṇāṃ lābhīti bhagavānāha gṛhapate tvāmāgamya bhūyasā sarva eva janakāyo lābhīti //
Divyāv, 9, 112.0 atha bhagavāṃstāṃ parṣadamabhyavagāhya purastādbhikṣusaṃghasya prajñapta evāsane niṣadyānekasattvasaṃtānakuśalamūlasamāropikāṃ dharmadeśanāṃ kṛtavān yām śrutvā kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 9, 113.0 bhagavato 'ciraṃ dharmaṃ deśayato bhojanakālo 'tikrāntaḥ //
Divyāv, 10, 41.1 kāyikī teṣāṃ mahātmanāṃ dharmadeśanā na vācikī //
Divyāv, 10, 45.1 gṛhapatiḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadi riktakāni kośakoṣṭhāgārāṇi sahadarśanānme pūrṇāni syur evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 46.1 patnī praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam sā śatenāpi paribhujyeta sahasreṇāpi na parikṣayaṃ gacchet yāvanmayā prayogo 'pratipraśrabdhaḥ ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 47.1 putraḥ praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet yadi ca śataṃ vā sahasraṃ vā tato vyayaṃ kuryāt pūrṇa eva tiṣṭhet mā parikṣayaṃ gacchet evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 48.1 snuṣā praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam śataṃ vā gandhaṃ ghrāsyati taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham evaṃvidhānāṃ dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 49.1 dāsaḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekahalasīraṃ kṛṣeyam sapta sīrāḥ kṛṣṭāḥ syuḥ evaṃvidhānāṃ dharmāṇāṃ ca lābhī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 50.1 dāsī praṇidhānaṃ kartumārabdhā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekāṃ mātrāmārabheyam sapta mātrāḥ saṃpadyeran evaṃvidhānāṃ dharmāṇāṃ ca lābhinī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 11, 44.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 11, 82.1 tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ //
Divyāv, 12, 9.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 10.1 yadyekaṃ śramaṇo gautamo 'nuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ dve //
Divyāv, 12, 14.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 16.1 tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryam //
Divyāv, 12, 20.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 21.1 yadyekaṃ śramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ dve //
Divyāv, 12, 25.1 ṣoḍaśa śramaṇo gautamaḥ ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇamuttaraṃ manuṣyadharmam ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 25.1 ṣoḍaśa śramaṇo gautamaḥ ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇamuttaraṃ manuṣyadharmam ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 27.1 tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryam //
Divyāv, 12, 31.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 32.1 yadyekaṃ śramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ dve //
Divyāv, 12, 36.1 ṣoḍaśa śramaṇo gautamaḥ ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ taddviguṇamuttaraṃ manuṣyadharmaprātihāryaṃ vidarśayiṣyāmi //
Divyāv, 12, 36.1 ṣoḍaśa śramaṇo gautamaḥ ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ taddviguṇamuttaraṃ manuṣyadharmaprātihāryaṃ vidarśayiṣyāmi //
Divyāv, 12, 38.1 tatra me bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryam //
Divyāv, 12, 44.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 45.1 yadyekaṃ śramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ dve //
Divyāv, 12, 49.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇam ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 51.1 tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 54.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 55.1 yāvat tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 59.1 yadā śramaṇo gautamaḥ śrāvastīṃ gamiṣyati tatra vayaṃ gatvā śramaṇaṃ gautamamuttare manuṣyadharma ṛddhiprātihārye āhvayiṣyāmaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 87.1 arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 88.1 yadyekaṃ śramaṇo gautama uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ dve //
Divyāv, 12, 92.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 92.1 ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ //
Divyāv, 12, 94.1 tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 104.1 ekānte niṣaṇṇo rājā prasenajit kauśalo bhagavantamidamavocat ime bhadanta tīrthyā bhagavantamuttare manuṣyadharme ṛddhiprātihāryeṇāhvayante //
Divyāv, 12, 105.1 vidarśayatu bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 109.1 evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat nāhaṃ mahārāja evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayateti //
Divyāv, 12, 109.1 evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat nāhaṃ mahārāja evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayateti //
Divyāv, 12, 110.1 api tu ahamevaṃ śrāvakāṇāṃ dharmaṃ deśayāmi praticchannakalyāṇā bhikṣavo viharata vivṛtapāpā iti //
Divyāv, 12, 111.1 dvirapi trirapi rājā prasenajit kauśalo bhagavantamidamavocat vidarśayatu bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 118.1 itaḥ saptame divase tathāgato mahājanapratyakṣamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati hitāya prāṇinām //
Divyāv, 12, 125.1 atha rājā prasenajit kauśalastīrthyānidamavocat yatkhalu bhavanto jānīran itaḥ saptame divase bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati //
Divyāv, 12, 131.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 137.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 145.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 154.1 sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti //
Divyāv, 12, 167.1 yasya tāvadvayaṃ śiṣyapratiśiṣyakayāpi na tulyāḥ sa yuṣmābhiruttare manuṣyadharme ṛddhiprātihāryeṇāhūtaḥ //
Divyāv, 12, 188.1 śramaṇadharmeṇa gautamo yathāpaurāṇaṃ kariṣyati //
Divyāv, 12, 194.1 ye kecid dharmā asaṃskṛtā vā saṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ //
Divyāv, 12, 194.1 ye kecid dharmā asaṃskṛtā vā saṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ //
Divyāv, 12, 198.1 ye keciddharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ //
Divyāv, 12, 198.1 ye keciddharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ //
Divyāv, 12, 236.1 dṛṣṭvā ca punastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 243.1 atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 248.1 dṛṣṭvā ca punastīrthyānāmantrayate vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 254.1 atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 274.1 adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam //
Divyāv, 12, 282.1 ekāntasthitāste ṛṣayo bhagavantamidamavocan labhemahi vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam //
Divyāv, 12, 292.1 ahaṃ tīrthyaiḥ sārdhamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmi //
Divyāv, 12, 294.1 saha dharmeṇa nandayiṣyāmi devamanuṣyān //
Divyāv, 12, 297.1 ahamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmi //
Divyāv, 12, 298.1 sthānametadvidyate yattīrthyā evaṃ vadeyuḥ nāsti śramaṇasya gautamasyottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 304.1 ahaṃ tīrthyaiḥ sārdhamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmi //
Divyāv, 12, 306.1 saha dharmeṇa nandayiṣyāmi devamanuṣyān //
Divyāv, 12, 308.1 pratibalastvaṃ maudgalyāyana tīrthyān sahadharmeṇa nigṛhītum //
Divyāv, 12, 310.1 ahameṣāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmi hitāya prāṇinām //
Divyāv, 12, 316.1 tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 316.1 tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 317.1 bhagavānuttare manuṣyadharme ṛddhiprātihāryam vidarśayatu hitāya prāṇinām //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 346.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 12, 354.1 atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatā uttare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 357.1 dvirapi prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatā uttare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 368.1 ekāntaniṣaṇṇānyanekāni prāṇiśatasahasrāṇyudānamudānayanti aho buddhaḥ aho dharmaḥ aho saṃghaḥ //
Divyāv, 12, 369.1 aho dharmasya svākhyātatā //
Divyāv, 12, 370.1 pāñcikena yakṣasenāpatinā tīrthyā abhihitāḥ ete yūyaṃ mohapuruṣā bhagavantaṃ śaraṇaṃ gacchadhvaṃ dharmaṃ ca bhikṣusaṃghaṃ ca //
Divyāv, 12, 374.1 yastu buddhaṃ ca dharmaṃ ca saṃghaṃ ca śaraṇaṃ gataḥ /
Divyāv, 12, 384.3 dharmaṃ hyabhijñāya jinapraśastamāhiṇḍase kolikagardabho yathā //
Divyāv, 12, 392.1 atha te nirgranthāḥ pūraṇaṃ mṛgayamāṇāḥ pratimārge gaṇikāṃ dṛṣṭvā pṛcchanti bhadre kaṃcit tvamadrākṣīrgacchantamiha pūraṇaṃ dharmaśāṭapraticchannaṃ kaṭacchavratabhojanam //
Divyāv, 12, 394.2 dharmaśāṭapraticchanno dharmaṃ saṃcarate muniḥ //
Divyāv, 12, 394.2 dharmaśāṭapraticchanno dharmaṃ saṃcarate muniḥ //
Divyāv, 12, 396.1 yasyāyamīdṛśo dharmaḥ purastāllambate daśā /
Divyāv, 12, 408.1 bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṃ cānuśayaṃ ca dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhakī dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni kaiściduṣmagatānyadhigatāni mūrdhānaḥ kṣāntayo laukikā agradharmāḥ //
Divyāv, 12, 408.1 bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṃ cānuśayaṃ ca dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhakī dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni kaiściduṣmagatānyadhigatāni mūrdhānaḥ kṣāntayo laukikā agradharmāḥ //
Divyāv, 12, 413.1 yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Divyāv, 12, 414.1 atha bhagavāṃstāṃ parṣadaṃ buddhanimnāṃ dharmapravaṇāṃ saṃghaprāgbhārāṃ vyavasthāpyotthāyāsanāt prakrāntaḥ //
Divyāv, 13, 46.1 atha tasya jñātayo lokadharmānuvṛttyā avajñāpūrvakena nāmadheyaṃ vyavasthāpayitumārabdhāḥ kiṃ bhavatu dārakasya nāmeti //
Divyāv, 13, 232.1 anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā praṇītena khādanīyabhojanīyena svahastena saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 238.1 sa dharmatattvo vacasā atha roditumārabdhaḥ //
Divyāv, 13, 310.1 yadā āyuṣmān svāgataḥ svākhyāte dharmavinaye pravrajitaḥ tadā sāmantakena śabdo visṛtaḥ śramaṇena gautamenāsau durāgataḥ kroḍamallakaḥ pravrajitaḥ //
Divyāv, 13, 335.1 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 13, 469.1 anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 499.1 yattūpakāraḥ kṛtaḥ anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 24.1 tamenamevaṃ vadāmi ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 25.1 sa evamāha eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 30.1 ye dharmaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 34.1 ye dharmaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 16, 4.0 tayoścāyuṣmānānando 'bhīkṣṇamāgatya caturāryasatyasamprativedhikīṃ dharmadeśanāṃ karoti yaduta idaṃ duḥkham ayaṃ duḥkhasamudayaḥ ayaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipaditi //
Divyāv, 16, 15.0 niṣadya bhagavatā śukaśāvakau caturāryasatyasaṃprativedhikayā dharmadeśanayā śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau //
Divyāv, 16, 18.0 vihvalavadanau chidyamāneṣu marmasu mucyamāneṣu saṃdhiṣu namo buddhāya namo dharmāya namaḥ saṃghāyetyuktvā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau //
Divyāv, 16, 26.0 tau buddhadharmasaṃghāvalambanayā smṛtyā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau //
Divyāv, 16, 28.0 aśrauṣuḥ saṃbahulā bhikṣavaḥ śrāvastīṃ piṇḍāya pracaranto 'nāthapiṇḍadasya gṛhapater niveśane śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti biḍālena prāṇinā vyaparopitau iti //
Divyāv, 16, 31.0 ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvad anāthapiṇḍadasya gṛhapater niveśane dvau śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti //
Divyāv, 16, 33.0 tatastāvat ṣaṭsu kāmāvacareṣu deveṣu sattvā vyapasaṃsṛtya paścime bhave paścime nikete paścime ātmabhāvapratilambhe manuṣyapratilābhaṃ labdhvā pratyekāṃ bodhimabhisaṃbhotsyete dharmaśca sudharmaśca pratyekabuddhau bhaviṣyataḥ //
Divyāv, 16, 34.0 evaṃ hi bhikṣavo mahāphalaṃ dharmaśravaṇaṃ mahānuśaṃsakam kaḥ punarvādo dharmadeśanā dharmābhisamayo vā //
Divyāv, 16, 34.0 evaṃ hi bhikṣavo mahāphalaṃ dharmaśravaṇaṃ mahānuśaṃsakam kaḥ punarvādo dharmadeśanā dharmābhisamayo vā //
Divyāv, 16, 34.0 evaṃ hi bhikṣavo mahāphalaṃ dharmaśravaṇaṃ mahānuśaṃsakam kaḥ punarvādo dharmadeśanā dharmābhisamayo vā //
Divyāv, 16, 35.0 tasmāttarhi bhikṣava evaṃ śikṣitavyam yanno dharmaśravaṇābhiratā bhaviṣyāmaḥ //
Divyāv, 17, 47.1 bhagavatā tādṛśī dharmadeśanā kṛtā yadanekairdevatāśatasahasraiḥ satyāni dṛṣṭāni dṛṣṭasatyāḥ svabhavanamanuprāptāḥ //
Divyāv, 17, 52.1 bhagavatā teṣāmevaṃvidhā dharmadeśanā kṛtā yadanekair nāgayakṣagandharvakinnarairmahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni yāvat svabhavanamanuprāptāḥ //
Divyāv, 17, 78.1 punaraparamānanda yasmin samaye tathāgatas triparivartadvādaśākāraṃ dharmacakraṃ parivartayati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 109.1 etarhi vā me 'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 109.1 etarhi vā me 'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 110.1 etarhi bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya ye bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 112.1 ime te bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 129.1 bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā evaṃvidhā dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 136.1 yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Divyāv, 17, 174.1 sa kathayati yadi mama dharmeṇa rājyaṃ prāpsyate ihaiva rājyābhiṣeka āgacchatu //
Divyāv, 17, 181.1 sa kathayati yadi mama dharmeṇa rājyaṃ prāpsyate ihaivādhiṣṭhānamāgacchatu //
Divyāv, 17, 186.1 sa kathayati mama manuṣyāḥ paṭṭaṃ bandhiṣyanti yadi dharmeṇa rājyaṃ prāpsyate amanuṣyāḥ paṭṭaṃ bandhantu //
Divyāv, 17, 384.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 387.1 eṣā trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 476.1 idānīṃ sarvajñenānuttarajñānajñeyavaśiprāptena nirvāṇāya samprasthitena tāvadevaṃvidhā dharmadeśanā kṛtā yadanekāni devatāśatasahasrāṇi satyeṣu pratiṣṭhāpitāni //
Divyāv, 17, 514.1 yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti tasmādbhavadbhiḥ kiṃ karaṇīyaṃ buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti //
Divyāv, 18, 133.1 sa dārakastāṃ parikathāṃ śrutvā tasyāṃ velāyāṃ na roditi avahitaśrotrastūṣṇībhūtvā tāṃ dharmaśravaṇakathāṃ śṛṇoti //
Divyāv, 18, 135.1 taiḥ saṃlakṣitam dharme vatsāya ruciriti //
Divyāv, 18, 147.1 tatra ca tvaṃ pravrajitaḥ kuśalānāṃ dharmāṇāṃ saṃcayaṃ kariṣyasi //
Divyāv, 18, 148.1 akuśalāśca te dharmā ye 'sminnapi janmani saṃcitā bhaviṣyanti te tanvībhaviṣyanti //
Divyāv, 18, 248.1 atha dharmarucinā cintayatā manasikāramanutiṣṭhatā uṣmagatānyutpāditāni mūrdhānaḥ kṣāntayo laukikā agradharmā darśanamārgo bhāvanāmārgaḥ //
Divyāv, 18, 261.1 dharmaṃ deśayati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 492.1 sumatinā ca pravrajya trīṇi piṭakānyadhītāni dharmeṇa parṣat saṃgṛhītā //
Divyāv, 18, 509.1 gacchāmyahamidānīṃ bhadre vaṇigdharmāṇāṃ deśāntaraṃ bhāṇḍamādāya //
Divyāv, 18, 543.1 gatvā ca tasmin gṛhe vikālam avyaktiṃ vibhāvyamāne rūpākṛtau nirgūḍhenopacārakrameṇa ratikrīḍāṃ putreṇa sārdhamanubhavituṃ pravṛttā pāpakenāsaddharmeṇa //
Divyāv, 18, 563.1 api ca pratyanteṣu janapadeṣu dharmataivaiṣā yasyāmeva pitā asaddharmeṇābhigacchati tāmeva putro 'pyadhigacchati //
Divyāv, 18, 564.1 evamasau vaṇigdārako mātrā bahuvidhairanunayavacanairvinītaśokastayā mātrā tasmin pātake 'saddharme punaḥ punaratīva saṃjātarāgaḥ pravṛttaḥ //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Divyāv, 18, 604.1 tasya dārakasya sā mātā taṃ putramasaddharmeṇānuvartamānā tasminnevādhiṣṭhāne śreṣṭhiputreṇa sārdhaṃ pracchannakāmā asaddharmeṣu saktacittā jātā //
Divyāv, 18, 604.1 tasya dārakasya sā mātā taṃ putramasaddharmeṇānuvartamānā tasminnevādhiṣṭhāne śreṣṭhiputreṇa sārdhaṃ pracchannakāmā asaddharmeṣu saktacittā jātā //
Divyāv, 18, 640.1 tatastena bhikṣuṇā uktaḥ kiṃ te śikṣāpadaiḥ prayojanam evaṃ sarvakālaṃ vadasva namo buddhāya namo dharmāya namaḥ saṃghāyeti //
Divyāv, 18, 641.1 paścāt sa bhikṣustasya puruṣasya dharmadeśanāmārabdhaḥ kartum tvamevaṃvidhaścaivaṃvidhaśca pāpakarmakārī sattvo yadi kadācidbuddhaśabdaṃ śṛṇoṣi smṛtiṃ pratilabhethāḥ //
Divyāv, 19, 73.1 yo hyasmin dharmavinaye apramattaścariṣyati /
Divyāv, 19, 149.1 tato bhagavatā tasya janakāyasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā bahubhiḥ sattvaśatairmahān viśeṣo 'dhigataḥ //
Divyāv, 19, 151.1 yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Divyāv, 19, 219.1 sa buddhe 'bhiprasanno dharme saṃghe 'bhiprasannaḥ //
Divyāv, 19, 220.1 buddhaṃ śaraṇaṃ gato dharmaṃ saṃghaṃ śaraṇaṃ gataḥ //
Divyāv, 19, 225.1 sa buddhe 'bhiprasanno dharme saṃghe 'bhiprasanno buddhaṃ śaraṇaṃ gato dharmaṃ saṃghaṃ śaraṇaṃ gata iti //
Divyāv, 19, 225.1 sa buddhe 'bhiprasanno dharme saṃghe 'bhiprasanno buddhaṃ śaraṇaṃ gato dharmaṃ saṃghaṃ śaraṇaṃ gata iti //
Divyāv, 19, 411.1 yadā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayameva ca paṭṭaṃ baddhvā pratiṣṭhitas tadā tena jyotiṣko 'bhihito gṛhapate tvaṃ mama bhrātā bhavasi //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 430.1 te kathayanti bhavantaḥ anena kalirājena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ //
Divyāv, 19, 439.1 ekāntaniṣaṇṇo jyotiṣko gṛhapatirbhagavantamidamavocal labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 19, 456.1 dhārmiko dharmarājā dharmeṇa rājyaṃ kārayati //
Divyāv, 19, 456.1 dhārmiko dharmarājā dharmeṇa rājyaṃ kārayati //
Divyāv, 19, 494.1 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 20, 7.1 sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate //
Divyāv, 20, 8.1 sa dharmaṃ deśayati ādau kalyāṇaṃ madhye paryavasāne kalyāṇam //
Divyāv, 20, 26.1 dharmeṇa rājyaṃ kārayati //
Divyāv, 20, 87.1 dharmatā punarbhagavatāṃ pratyekabuddhānāṃ kāyikī dharmadeśanā na vācikī //
Gaṇakārikā
GaṇaKār, 1, 3.2 dharmaś caivāpramādaś ca balaṃ pañcavidhaṃ smṛtam //
Harivaṃśa
HV, 1, 3.1 atyadbhutāni karmāṇi vikramā dharmaniścayāḥ /
HV, 2, 2.2 dharmeṇaiva mahārāja śatarūpā vyajāyata //
HV, 2, 8.1 dharmasya kanyā suśroṇī sūnṛtā nāma viśrutā /
HV, 2, 8.2 utpannā vāci dharmeṇa dhruvasya jananī śubhā //
HV, 2, 27.1 pṛthuputrau tu dharmajñau jajñāte 'ntardhipālinau /
HV, 2, 33.1 apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ /
HV, 2, 44.2 saṃhṛtya kopaṃ vṛkṣebhyaḥ patnīṃ dharmeṇa māriṣām //
HV, 2, 47.2 dadau sa daśa dharmāya kaśyapāya trayodaśa /
HV, 3, 5.1 sa maithunena dharmeṇa sisṛkṣur vividhāḥ prajāḥ /
HV, 3, 24.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
HV, 4, 15.2 yathāpradeśam adyāpi dharmeṇa paripālyate //
HV, 5, 1.2 āsīd dharmasya saṃgoptā pūrvam atrisamaḥ prabhuḥ /
HV, 5, 4.1 maryādāṃ sthāpayāmāsa dharmāpetāṃ sa pārthivaḥ /
HV, 5, 4.2 vedadharmān atikramya so 'dharmanirato 'bhavat //
HV, 5, 9.2 adharmaṃ kuru mā vena naiṣa dharmaḥ satāṃ mataḥ //
HV, 5, 12.1 sraṣṭā dharmasya kaścānyaḥ śrotavyaṃ kasya vā mayā /
HV, 5, 28.1 so 'bhiṣikto mahātejā vidhivad dharmakovidaiḥ /
HV, 5, 52.2 sattveṣu pṛthivīpāla na dharmaṃ tyaktum arhasi //
HV, 5, 53.2 kopaṃ nigṛhya dharmātmā vasudhām idam abravīt //
HV, 6, 5.1 sā tvaṃ śāsanam āsthāya mama dharmabhṛtāṃ vare /
HV, 6, 8.1 samāṃ ca kuru sarvatra māṃ tvaṃ dharmabhṛtāṃ vara /
HV, 7, 35.2 sthitā dharmavyavasthārthaṃ lokasaṃrakṣaṇāya ca //
HV, 8, 25.3 yena tvām āviśat krodho dharmajñaṃ satyavādinam //
HV, 8, 41.2 dharmeṇa rañjayāmāsa dharmarāja imāḥ prajāḥ //
HV, 9, 7.2 tayoḥ sakāśaṃ yāsyāmi na māṃ dharmo hato 'hanat //
HV, 9, 9.1 tāṃ tathāvādinīṃ sādhvīm iḍāṃ dharmaparāyaṇām /
HV, 9, 10.1 anena tava dharmeṇa praśrayeṇa damena ca /
HV, 9, 12.2 jagatpriyo dharmaśīlo manor vaṃśavivardhanaḥ //
HV, 9, 19.2 pratiṣṭhā dharmarājasya sudyumnasya kurūdvaha //
HV, 9, 28.2 reme rāmo 'pi dharmātmā revatyā sahitaḥ sukhī //
HV, 9, 39.2 prāptaḥ paramadharmajña so 'yodhyādhipatiḥ prabhuḥ //
HV, 9, 77.1 dharme ratiṃ ca satataṃ svarge vāsaṃ tathākṣayam /
HV, 9, 79.2 haryaśvasya nikumbho 'bhūt kṣatradharmarataḥ sadā //
HV, 9, 85.2 purukutsaṃ ca dharmajñaṃ mucukundaṃ ca pārthivam //
HV, 9, 98.2 maharṣiputraṃ dharmātmā mokṣayāmāsa bhārata //
HV, 10, 8.1 jānan dharmaṃ vasiṣṭhas tu na māṃ trātīti bhārata /
HV, 10, 14.2 daśadharmagato rājā jaghāna janamejaya //
HV, 10, 27.1 śakānāṃ pahlavānāṃ ca dharmaṃ nirasad acyutaḥ /
HV, 10, 27.2 kṣatriyāṇāṃ kuruśreṣṭha pāradānāṃ ca dharmavit //
HV, 10, 29.1 dharmaṃ kulocitaṃ kruddho rājā nirasad acyutaḥ /
HV, 10, 41.2 dharmaṃ jaghāna teṣāṃ vai veṣānyatvaṃ cakāra ha //
HV, 10, 45.1 sarve te kṣatriyās tāta dharmas teṣāṃ nirākṛtaḥ /
HV, 10, 46.1 sa dharmavijayī rājā vijityemāṃ vasuṃdharām /
HV, 10, 73.1 anamitras tu dharmātmā vidvān duliduho 'bhavat /
HV, 10, 74.2 rāmo daśarathāj jajñe dharmārāmo mahāyaśāḥ //
HV, 11, 8.2 puṣṭikāmena dharmajña kathaṃ puṣṭir avāpyate /
HV, 11, 10.1 pitaro dharmakāmasya prajākāmasya cābhibho /
HV, 11, 21.2 satputreṇa tvayā putra dharmajñena vipaścitā //
HV, 11, 22.2 vyavasthānaṃ ca dharmeṣu kartuṃ lokasya cānagha //
HV, 11, 23.1 pramāṇaṃ yaddhi kurute dharmācāreṣu pārthivaḥ /
HV, 11, 24.1 tvayā ca bharataśreṣṭha vedadharmāś ca śāśvatāḥ /
HV, 11, 30.1 sa mām uvāca dharmātmā brūhi bhīṣma yad icchasi /
HV, 11, 34.2 tad brūhi mama dharmajña sarvajño hy asi me mataḥ //
HV, 12, 2.1 sa mām uvāca dharmātmā mārkaṇḍeyo mahātapāḥ /
HV, 12, 9.1 sa mām uvāca dharmātmā smayamāna ivānagha /
HV, 12, 15.2 prajādharmaṃ ca kāmaṃ ca vartayāmo mahāmune //
HV, 12, 26.1 prāyaścittāni dharmajñā vāṅmanaḥkarmajāni vai /
HV, 12, 33.2 dharmajñāḥ kaś ca vaḥ kāmaḥ ko varo vaḥ pradīyatām /
HV, 13, 6.1 dharmamūrtidharās teṣāṃ trayo ye paramā gaṇāḥ /
HV, 13, 37.2 vicitravīryaṃ dharmajñaṃ tathā citrāṅgadaṃ prabhum //
HV, 13, 44.3 bhavitrī dvāparaṃ prāpya yugaṃ dharmabhṛtāṃ varā //
HV, 13, 48.1 etān utpādya dharmātmā yogācāryān mahāvratān /
HV, 13, 49.1 amūrtimantaḥ pitaro dharmamūrtidharā mune /
HV, 13, 64.2 pravartayati śrāddhāni naṣṭe dharme prajāpatiḥ //
HV, 14, 1.3 yogadharmam anuprāpya bhraṣṭā duścaritena vai //
HV, 14, 2.1 apabhraṃśam anuprāptā yogadharmāpacāriṇaḥ /
HV, 14, 5.1 hiṃsayā vicariṣyanto dharmaṃ pitṛkṛtena vai /
HV, 14, 7.1 te dharmacāriṇo nityaṃ bhaviṣyanti samāhitāḥ /
HV, 14, 9.1 evaṃ dharme ca te buddhir bhaviṣyati punaḥ punaḥ /
HV, 14, 9.2 yogadharme ca nirataḥ prāpsyase siddhim uttamām //
HV, 14, 10.1 yogadharmāddhi dharmajña na dharmo 'sti viśeṣavān /
HV, 14, 10.1 yogadharmāddhi dharmajña na dharmo 'sti viśeṣavān /
HV, 14, 10.1 yogadharmāddhi dharmajña na dharmo 'sti viśeṣavān /
HV, 14, 10.2 variṣṭhaṃ sarvadharmāṇāṃ taṃ samācara bhārgava //
HV, 14, 11.2 tatparaḥ prayataḥ śrāddhī yogadharmam avāpsyasi /
HV, 15, 5.3 rājā dharmabhṛtāṃ śreṣṭho yasya putro mahāyaśāḥ //
HV, 15, 21.2 putrāḥ paramadharmajñāḥ pāraputraḥ pṛthur babhau //
HV, 16, 2.1 tata eva hi dharmasya buddhir nirvartate śanaiḥ /
HV, 16, 2.2 pīḍayāpy atha dharmasya kṛte śrāddhe purānagha //
HV, 16, 9.2 sa sarvān abravīd bhrātṝn kopād dharmasamanvitaḥ //
HV, 16, 11.1 evam eṣā ca gaur dharmaṃ prāpsyate nātra saṃśayaḥ /
HV, 16, 11.2 pitṝn abhyarcya dharmeṇa nādharmo 'smin bhaviṣyati //
HV, 16, 16.1 pitṝn abhyarcya dharmeṇa prokṣayitvā ca gāṃ tadā /
HV, 16, 17.1 jātā vyādhā daśārṇeṣu sapta dharmavicakṣaṇāḥ /
HV, 16, 18.2 śeṣaṃ dharmaparāḥ kālam anudhyānti svakarma tat //
HV, 16, 20.1 tair evam uṣitais tāta hiṃsādharmaparair vane /
HV, 16, 28.2 tyaktvā sahacarīdharmaṃ munayo dharmacāriṇaḥ //
HV, 16, 28.2 tyaktvā sahacarīdharmaṃ munayo dharmacāriṇaḥ //
HV, 16, 33.2 yogadharmam anudhyānto viharanti sma tatra ha //
HV, 17, 3.1 yasmāt kāmapradhānas tvaṃ yogadharmam apāsya vai /
HV, 17, 10.1 gāṃ prokṣayitvā dharmeṇa pitṛbhya upakalpatām /
HV, 18, 1.2 te yogadharmaniratāḥ sapta mānasacāriṇaḥ /
HV, 18, 3.1 sa tān abudhyat khacarān yogadharmātmakān budhaḥ /
HV, 18, 4.2 aṇudharmaratir nityam aṇuho 'dhyagamat padam //
HV, 18, 5.2 sattvaśīlaguṇopetāṃ yogadharmaratāṃ sadā //
HV, 18, 7.1 satyadharmabhṛtāṃ śreṣṭhā durvijñeyākṛtātmabhiḥ /
HV, 18, 20.2 pūrvajātikṛtenāsan dharmakāmārthakovidāḥ //
HV, 18, 32.2 yogadharmam anuprāpya paramāṃ nirvṛtiṃ yayuḥ //
HV, 19, 32.2 yogadharmo hṛdi sadā parivarteta bhārata //
HV, 20, 2.1 ahiṃsraḥ sarvabhūteṣu dharmātmā saṃśitavrataḥ /
HV, 20, 10.1 sa hi vedamayas tāta dharmātmā satyasaṃgaraḥ /
HV, 21, 4.1 taṃ brahmavādinaṃ kṣāntaṃ dharmajñaṃ satyavādinam /
HV, 21, 16.2 yato dhṛtiś ca śrīś caiva dharmas tatra jayas tathā //
HV, 21, 20.3 indro bhavāmi dharmeṇa tato yotsyāmi saṃyuge //
HV, 22, 18.2 yathāpradeśam adyāpi dharmeṇa paripālyate /
HV, 22, 25.2 pratigrahītuṃ dharmajña putram anyaṃ vṛṇīṣva vai //
HV, 22, 27.1 ka āśramas tavānyo 'sti ko vā dharmo vidhīyate /
HV, 23, 16.2 kālānalasya dharmajñaḥ sṛñjayo nāma vai sutaḥ //
HV, 23, 20.2 uśīnaraṃ ca dharmajñaṃ titikṣuṃ ca mahābalam //
HV, 23, 119.2 śāṃtanor dayitaṃ putraṃ dharmātmānam akalmaṣam //
HV, 23, 133.1 anos tu putro dharmo 'bhūd ghṛtas tasyātmajo 'bhavat /
HV, 23, 141.2 ugreṇa pṛthivīṃ jitvā dharmeṇaivānurañjanam //
HV, 23, 154.2 prabhāveṇa narendrasya prajā dharmeṇa rakṣataḥ //
HV, 23, 156.2 kṛtāstrā balinaḥ śūrā dharmātmāno yaśasvinaḥ //
HV, 23, 165.1 śrutvā pañcavisargaṃ tu rājā dharmārthakovidaḥ /
HV, 24, 4.1 śvaphalkas tu mahārāja dharmātmā yatra vartate /
HV, 24, 23.1 yasyāṃ sa dharmavid rājā dharmāj jajñe yudhiṣṭhiraḥ /
HV, 24, 23.1 yasyāṃ sa dharmavid rājā dharmāj jajñe yudhiṣṭhiraḥ /
HV, 26, 8.2 cacāra paramaṃ dharmam amarṣāt pretyabhāvavit //
HV, 28, 18.1 sa śaṅkyamāno dharmātmā nakārī tasya karmaṇaḥ /
HV, 28, 44.1 ariṣṭanemes tu sutā dharmo dharmabhṛd eva ca /
HV, 29, 26.2 ṣaṣṭiṃ varṣāṇi dharmātmā yajñeṣu viniyojayat //
HV, 30, 30.1 yo gatir dharmayuktānām agatiḥ pāpakarmaṇām /
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 40.1 nisargavirodhinī ceyaṃ payaḥpāvakayoriva dharmakrodhayorekatra vṛttiḥ //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 84.1 api ca tvameva vetsi me bhuvi dharmadhāmāni samādhisādhanāni yogayogyāni ca sthānāni sthātum ityevamabhidhāya virarāma //
Harṣacarita, 1, 255.1 so 'janayad bhṛguṃ haṃsaṃ śuciṃ kaviṃ mahīdattaṃ dharmaṃ jātavedasaṃ citrabhānuṃ tryakṣaṃ mahidattaṃ viśvarūpaṃ cetyekādaśa rudrāniva somāmṛtarasaśīkarachuritamukhān pavitrān putrān //
Kirātārjunīya
Kir, 1, 13.2 gurūpadiṣṭena ripau sute 'pi vā nihanti daṇḍena sa dharmaviplavam //
Kir, 3, 4.1 dharmātmajo dharmanibandhinīnāṃ prasūtim enaḥpraṇudāṃ śrutīnām /
Kir, 3, 4.1 dharmātmajo dharmanibandhinīnāṃ prasūtim enaḥpraṇudāṃ śrutīnām /
Kir, 11, 42.2 śāsituṃ yena māṃ dharmaṃ munibhis tulyam icchasi //
Kir, 11, 76.1 kathaṃ vādīyatām arvāṅ munitā dharmarodhinī /
Kir, 18, 43.1 āstikyaśuddham avataḥ priyadharma dharmaṃ dharmātmajasya vihitāgasi śatruvarge /
Kir, 18, 43.1 āstikyaśuddham avataḥ priyadharma dharmaṃ dharmātmajasya vihitāgasi śatruvarge /
Kumārasaṃbhava
KumSaṃ, 2, 51.2 karmabandhacchidaṃ dharmaṃ bhavasyeva mumukṣavaḥ //
KumSaṃ, 3, 6.2 kasyārthadharmau vada pīḍayāmi sindhos taṭāv ogha iva pravṛddhaḥ //
KumSaṃ, 4, 43.1 iti cāha sa dharmayācitaḥ smaraśāpāvadhidāṃ sarasvatīm /
KumSaṃ, 5, 16.2 didṛkṣavas tām ṛṣayo 'bhyupāgaman na dharmavṛddheṣu vayaḥ samīkṣyate //
KumSaṃ, 5, 33.2 api svaśaktyā tapasi pravartase śarīram ādyaṃ khalu dharmasādhanam //
KumSaṃ, 5, 38.1 anena dharmaḥ saviśeṣam adya me trivargasāraḥ pratibhāti bhāvini /
KumSaṃ, 6, 14.1 dharmeṇāpi padaṃ śarve kārite pārvatīṃ prati /
KumSaṃ, 7, 83.2 śivena bhartrā saha dharmacaryā kāryā tvayā muktavicārayeti //
KumSaṃ, 8, 51.2 kiṃ na vetsi sahadharmacāriṇaṃ cakravākasamavṛttim ātmanaḥ //
Kāmasūtra
KāSū, 1, 1, 1.1 yatra tu naiṣā śaṅkā tā dharmārthakāmebhyo namaḥ //
KāSū, 1, 1, 6.1 tasyaikadeśikaṃ manuḥ svāyaṃbhuvo dharmādhikārikaṃ pṛthak cakāra //
KāSū, 1, 2, 4.1 sthāvire dharmaṃ mokṣaṃ ca //
KāSū, 1, 2, 7.1 alaukikatvād adṛṣṭārthatvād apravṛttānāṃ yajñādīnāṃ śāstrāt pravartanam laukikatvād dṛṣṭārthatvācca pravṛttebhyaśca māṃsabhakṣaṇādibhyaḥ śāstrād eva nivāraṇaṃ dharmaḥ //
KāSū, 1, 2, 8.1 taṃ śruter dharmajñasamavāyāc ca pratipadyeta //
KāSū, 1, 2, 16.1 dharmasyālaukikatvāt tadabhidhāyakaṃ śāstraṃ yuktam /
KāSū, 1, 2, 21.1 na dharmāṃścaret /
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 1, 2, 32.2 dharmārthayoḥ pradhānayor evam anyeṣāṃ ca satāṃ pratyanīkatvāt /
KāSū, 1, 2, 36.2 phalabhūtāśca dharmārthayoḥ //
KāSū, 1, 2, 38.2 evam arthaṃ ca kāmaṃ ca dharmaṃ copācaran naraḥ /
KāSū, 1, 3, 1.1 dharmārthāṅgavidyākālān anuparodhayan kāmasūtraṃ tadaṅgavidyāśca puruṣo 'dhīyīta //
KāSū, 1, 4, 7.8 iti gaṇadharmaḥ /
KāSū, 1, 5, 6.1 anyato 'pi bahuśo vyavasitacāritrā tasyāṃ veśyāyām iva gamanam uttamavarṇinyām api na dharmapīḍāṃ kariṣyati /
KāSū, 3, 1, 1.1 savarṇāyām ananyapūrvāyāṃ śāstrato 'dhigatāyāṃ dharmo 'rthaḥ putrāḥ saṃbandhaḥ pakṣavṛddhir anupaskṛtā ratiśca //
KāSū, 3, 3, 1.5 bālāyām evaṃ sati dharmādhigame saṃvananaṃ ślāghyam iti ghoṭakamukhaḥ //
KāSū, 3, 5, 11.1 pūrvaḥ pūrvaḥ pradhānaṃ syād vivāho dharmataḥ sthiteḥ /
KāSū, 4, 1, 43.1 dharmam arthaṃ tathā kāmaṃ labhante sthānam eva ca /
KāSū, 4, 2, 48.1 dharmakṛtyeṣu ca puraścāriṇī syād vratopavāsayośca //
KāSū, 5, 1, 10.1 na strī dharmam adharmaṃ cāpekṣate kāmayata eva /
KāSū, 5, 1, 10.5 puruṣastu dharmasthitim āryasamayaṃ cāpekṣya kāmayamāno 'pi vyāvartate /
KāSū, 5, 1, 11.26 dharmāpekṣā ceti //
KāSū, 5, 6, 18.3 adroho dharmastam api bhayājjahyād ato dharmabhayopadhāśuddhān iti vātsyāyanaḥ //
KāSū, 5, 6, 18.3 adroho dharmastam api bhayājjahyād ato dharmabhayopadhāśuddhān iti vātsyāyanaḥ //
KāSū, 5, 6, 22.2 dharmārthayośca vailomyān nācaret pāradārikam /
KāSū, 6, 1, 2.2 te tv ārakṣakapuruṣā dharmādhikaraṇasthā daivajñā vikrāntāḥ śūrāḥ samānavidyāḥ kalāgrāhiṇaḥ pīṭhamardaviṭavidūṣakamālākāragandhikaśauṇḍikarajakanāpitabhikṣukās te ca te ca kāryayogāt //
KāSū, 6, 6, 4.1 artho dharmaḥ kāma ityarthatrivargaḥ /
KāSū, 6, 6, 12.1 evaṃ dharmakāmayor apyanubandhān yojayet //
KāSū, 6, 6, 14.2 niṣpīḍitārtham aphalam utsṛjantyā artham alabhamānāyā dharmaḥ syān na veti dharmasaṃśayaḥ /
KāSū, 6, 6, 14.2 niṣpīḍitārtham aphalam utsṛjantyā artham alabhamānāyā dharmaḥ syān na veti dharmasaṃśayaḥ /
KāSū, 6, 6, 16.2 śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino vā māṃ dṛṣṭvā jātarāgasya mumūrṣor mitravākyād ānṛśaṃsyācca gamanaṃ dharmo 'dharma iti saṃśayaḥ /
KāSū, 6, 6, 23.2 saṃkirecca tathā dharmakāmāvapi /
KāSū, 7, 2, 51.1 dharmam arthaṃ ca kāmaṃ ca pratyayaṃ lokam eva ca /
KāSū, 7, 2, 56.1 rakṣandharmārthakāmānāṃ sthitiṃ svāṃ lokavartinīm /
KāSū, 7, 2, 57.1 tad etat kuśalo vidvān dharmārthāvavalokayan /
Kātyāyanasmṛti
KātySmṛ, 1, 1.2 brahmaṇyo dānaśīlaḥ syāt satyadharmaparo nṛpaḥ //
KātySmṛ, 1, 5.1 tasmāc cittaṃ praboddhavyaṃ rājadharme sadā dvijaiḥ /
KātySmṛ, 1, 9.1 ātmīye saṃsthitā dharme nṛpāḥ śakratvam āpnuyuḥ /
KātySmṛ, 1, 12.2 rājyād dharmāt sukhāt tatra kṣipraṃ hīyeta pārthivaḥ //
KātySmṛ, 1, 14.1 yatra karmāṇi nṛpatiḥ svayaṃ paśyati dharmataḥ /
KātySmṛ, 1, 20.1 arthaśāstroktam utsṛjya dharmaśāstroktam āvrajet //
KātySmṛ, 1, 22.2 tat tārayaty anantaṃ syād dharmārthaṃ dānam īdṛśam //
KātySmṛ, 1, 25.1 prayatnasādhye vicchinne dharmākhye nyāyavistare /
KātySmṛ, 1, 32.1 dharmaśāstrārthaśāstre tu skandhadvayam udāhṛtam /
KātySmṛ, 1, 35.2 vivāde prāpnuyād yatra dharmeṇaiva sa nirṇayaḥ //
KātySmṛ, 1, 36.1 smṛtiśāstraṃ tu yat kiṃcit prathitaṃ dharmasādhakaiḥ /
KātySmṛ, 1, 38.2 yaṃ dharmaṃ sthāpayed rājā nyāyyaṃ tadrājaśāsanam //
KātySmṛ, 1, 39.2 dharmas tu vyavahāreṇa bādhyate tatra nānyathā //
KātySmṛ, 1, 40.2 viruddhaṃ niyataṃ prāhus taṃ dharmaṃ na vicālayet //
KātySmṛ, 1, 41.1 nirṇayaṃ tu yadā kuryāt tena dharmeṇa pārthivaḥ /
KātySmṛ, 1, 43.2 anyathābādhanaṃ yatra tatra dharmo vihanyate //
KātySmṛ, 1, 46.1 yasya deśasya yo dharmaḥ pravṛttaḥ sārvakālikaḥ /
KātySmṛ, 1, 47.2 teṣāṃ svasamayair dharmaśāstrato 'nyeṣu taiḥ saha //
KātySmṛ, 1, 52.1 dharmaśāstravicāreṇa mūlasāravivecanam /
KātySmṛ, 1, 52.2 yatrādhikriyate sthāne dharmādhikaraṇaṃ hi tat //
KātySmṛ, 1, 56.2 sasabhyaḥ prekṣako rājā svarge tiṣṭhati dharmataḥ //
KātySmṛ, 1, 57.2 dharmaśāstrārthakuśalair arthaśāstraviśāradaiḥ //
KātySmṛ, 1, 67.2 vaiśyaṃ vā dharmaśāstrajñaṃ śūdraṃ yatnena varjayet //
KātySmṛ, 1, 71.1 alubdhā dhanavantaś ca dharmajñāḥ satyavādinaḥ /
KātySmṛ, 1, 72.2 tatra dharmo hy adharmeṇa hato hanti na saṃśayaḥ //
KātySmṛ, 1, 73.1 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca /
KātySmṛ, 1, 77.1 sabhyenāvaśyavaktavyaṃ dharmārthasahitaṃ vacaḥ /
KātySmṛ, 1, 85.1 gotrasthitis tu yā teṣāṃ kramād āyāti dharmataḥ /
KātySmṛ, 1, 85.2 kuladharmaṃ tu taṃ prāhuḥ pālayet taṃ tathaiva tu //
KātySmṛ, 1, 89.1 samarpito 'rthinā yo 'nyaḥ paro dharmādhikāriṇi /
KātySmṛ, 1, 96.1 dharmotsukān abhyudaye rogiṇo 'tha jaḍān api /
KātySmṛ, 1, 238.2 divyena śodhayet tatra rājā dharmāsanasthitaḥ //
KātySmṛ, 1, 306.2 lekhyadharmaḥ sadā śreṣṭho hy ato nānyena hīyate //
KātySmṛ, 1, 316.2 paśustrīpuruṣādīnām iti dharmo vyavasthitaḥ //
KātySmṛ, 1, 326.1 pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
KātySmṛ, 1, 339.2 mahān doṣo bhavet kālād dharmavyāvṛttilakṣaṇaḥ //
KātySmṛ, 1, 384.2 bhāvitāḥ sākṣiṇaḥ sarve sākṣidharmanirākṛtāḥ //
KātySmṛ, 1, 387.2 sarvasākṣyeṣv ayaṃ dharmo hy anyatra sthāvareṣu tu //
KātySmṛ, 1, 389.2 catuṣpadeṣv ayaṃ dharmo dvipadasthāvareṣu ca //
KātySmṛ, 1, 393.2 ato yad anyad vibrūyur dharmārthaṃ tad apārthakam //
KātySmṛ, 1, 402.2 sākṣiṇaḥ saṃniroddhavyā garhyā daṇḍyāś ca dharmataḥ //
KātySmṛ, 1, 421.2 evaṃ vicārayan rājā dharmārthābhyāṃ na hīyate //
KātySmṛ, 1, 429.2 divyaṃ prakalpayen naiva rājā dharmaparāyaṇaḥ //
KātySmṛ, 1, 449.2 bāhyam evaṃ samākhyātaṃ lakṣaṇaṃ dharmasādhakaiḥ //
KātySmṛ, 1, 475.1 evaṃ dharmāsanasthena samenaiva vivādinā /
KātySmṛ, 1, 482.2 daṇḍas tatra tu naiva syād eṣa dharmo bhṛgusmṛtaḥ //
KātySmṛ, 1, 485.1 yena doṣeṇa śūdrasya daṇḍo bhavati dharmataḥ /
KātySmṛ, 1, 544.1 ṛṇaṃ putrakṛtaṃ pitrā na deyam iti dharmataḥ /
KātySmṛ, 1, 566.1 svasthenārtena vā deyaṃ bhāvitaṃ dharmakāraṇāt /
KātySmṛ, 1, 636.1 nartakānām eṣa eva dharmaḥ sadbhir udāhṛtaḥ /
KātySmṛ, 1, 654.1 svasthenārtena vā dattaṃ śrāvitaṃ dharmakāraṇāt /
KātySmṛ, 1, 668.1 samūhināṃ tu yo dharmas tena dharmeṇa te sadā /
KātySmṛ, 1, 668.1 samūhināṃ tu yo dharmas tena dharmeṇa te sadā /
KātySmṛ, 1, 668.2 prakuryuḥ sarvakarmāṇi svadharmeṣu vyavasthitāḥ //
KātySmṛ, 1, 669.1 avirodhena dharmasya nirgataṃ rājaśāsanam /
KātySmṛ, 1, 670.1 rājapravartitān dharmān yo naro nānupālayet /
KātySmṛ, 1, 684.2 evaṃ dharmo daśāhāt tu parato 'nuśayo na tu //
KātySmṛ, 1, 702.2 krayavikrayadharmo 'pi bhūmer nāstīti nirṇayaḥ //
KātySmṛ, 1, 707.2 krayavikrayaṇe krayyaṃ yan mūlyaṃ dharmato 'rhati //
KātySmṛ, 1, 710.2 katam apy akṛtaṃ prāhur anye dharmavido janāḥ //
KātySmṛ, 1, 718.1 kṣatraviśśūdradharmas tu samavarṇe kadācana /
KātySmṛ, 1, 740.2 kartavyā na praduṣṭās tu rājñā dharmaṃ vijānatā //
KātySmṛ, 1, 742.2 saṃmiśraya kārayet sīmām evaṃ dharmavido viduḥ //
KātySmṛ, 1, 804.1 yaśovṛttaharān pāpān āhur dharmārthahārakān /
KātySmṛ, 1, 850.1 dharmārthaṃ prītidattaṃ ca yad ṛṇaṃ syān niyojitam /
KātySmṛ, 1, 872.1 śilpiṣv api hi dharmo 'yaṃ mūlyād yac cādhikaṃ bhavet //
KātySmṛ, 1, 882.2 dhanam evaṃvidhaṃ sarvaṃ vijñeyaṃ dharmasādhakam //
KātySmṛ, 1, 884.1 dhanaṃ patraniviṣṭaṃ tu dharmārthaṃ ca nirūpitam /
KātySmṛ, 1, 886.2 prayojyaṃ na vibhajyeta dharmārthaṃ ca bṛhaspatiḥ //
KātySmṛ, 1, 887.1 deśasya jāteḥ saṅghasya dharmo grāmasya yo bhṛguḥ /
KātySmṛ, 1, 896.1 vaseyur daśa varṣāṇi pṛthagdharmāḥ pṛthakkriyāḥ /
KātySmṛ, 1, 913.1 likhitasyeti dharmo 'yaṃ prāpte bhartṛkule vaset /
KātySmṛ, 1, 920.2 strīdhanasyeti dharmo 'yaṃ vibhāgas tu prakalpitaḥ //
KātySmṛ, 1, 949.1 rājadharmān svadharmāṃś ca saṃdigdhānāṃ ca bhāṣaṇam /
KātySmṛ, 1, 976.1 evaṃ caret sadā yukto rājā dharmeṣu pārthivaḥ /
Kāvyādarśa
KāvĀ, 1, 53.2 tataḥ prabhṛti dharmasya loke 'sminn utsavo 'bhavat //
KāvĀ, 1, 93.1 anyadharmas tato'nyatra lokasīmānurodhinā /
KāvĀ, 1, 97.2 yugapan naikadharmāṇām adhyāsaś ca smṛto yathā //
KāvĀ, 1, 99.2 itīme garbhiṇīdharmā bahavo'pyatra darśitāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 1.1 kāvyaśobhākarān dharmān alaṃkārān pracakṣate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 15.2 iti dharmopamā sākṣāt tulyadharmapradarśanāt //
KāvĀ, Dvitīyaḥ paricchedaḥ, 16.2 iyaṃ pratīyamānaikadharmā vastūpamaiva sā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 114.1 atra dharmair abhinnānām abhrāṇāṃ dantināṃ tathā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 130.1 dharmyākṣepo 'yam ākṣipto dharmī dharmaṃ prabhāhvayam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 164.2 dharmeṇa haṃsasulabhenāspṛṣṭaghanajānitā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 182.1 ity ekavyatireko 'yaṃ dharmeṇaikatravartinā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 211.2 sarve sādhāraṇā dharmāḥ pūrvatrānyatra tu dvayam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 213.1 ity āpūrvasamāsoktiḥ pūrvadharmanivartanāt /
Kāvyālaṃkāra
KāvyAl, 1, 2.1 dharmārthakāmamokṣeṣu vaicakṣaṇyaṃ kalāsu ca /
KāvyAl, 3, 6.2 devī samāgamad dharmamaskariṇyatirohitā //
KāvyAl, 4, 17.1 śruteḥ sāmānyadharmāṇāṃ viśeṣasyānudāhṛteḥ /
KāvyAl, 4, 47.1 āgamo dharmaśāstrāṇi lokasīmā ca tatkṛtā /
KāvyAl, 5, 12.1 vividhāspadadharmeṇa dharmīkṛtaviśeṣaṇaḥ /
KāvyAl, 5, 13.2 viruddhadharmā pratyakṣabādhinī ceti duṣyati //
KāvyAl, 5, 15.2 dharmiṇo 'syāprasiddhatvāt taddharmo'pi na setsyati //
KāvyAl, 5, 19.1 ā kumāram asaṃdigdhadharmāhitaviśeṣaṇā /
KāvyAl, 5, 19.2 prasiddhadharmeti matā śrotragrāhyo dhvaniryathā //
KāvyAl, 5, 24.1 sādhyadharmānugamataḥ sadṛśastatra yaśca san /
KāvyAl, 5, 26.1 sādhyasādhanadharmābhyāṃ siddho dṛṣṭānta ucyate /
KāvyAl, 5, 36.1 dharmārthakāmakopānāṃ saṃśrayātsā caturvidhā /
KāvyAl, 5, 36.3 tathaiva puruṇābhāri sā syāddharmanibandhanī //
KāvyAl, 5, 41.2 rājyāya punaruttasthāv iti dharmavirodhinī //
KāvyAl, 5, 49.2 anyadharmo'pi tatsiddhiṃ sambandhena karotyayam //
Kūrmapurāṇa
KūPur, 1, 1, 22.2 catasraḥ saṃhitāḥ puṇyā dharmakāmārthamokṣadāḥ //
KūPur, 1, 1, 24.1 yatra dharmārthakāmānāṃ mokṣasya ca munīśvarāḥ /
KūPur, 1, 1, 121.1 indradyumnāya viprāya jñānaṃ dharmādigocaram /
KūPur, 1, 2, 2.2 purāṇaṃ puṇyadaṃ nṛṇāṃ mokṣadharmānukīrtanam //
KūPur, 1, 2, 17.2 atharvaśiraso 'dhyetṝn dharmajñān parivarjaya //
KūPur, 1, 2, 29.2 sa jñeyaḥ paramo dharmo nānyaśāstreṣu saṃsthitaḥ //
KūPur, 1, 2, 35.1 svāyaṃbhuvo manuḥ pūrvaṃ dharmān provāca dharmadṛk /
KūPur, 1, 2, 35.1 svāyaṃbhuvo manuḥ pūrvaṃ dharmān provāca dharmadṛk /
KūPur, 1, 2, 35.3 bhṛgvādayastadvadanācchrutvā dharmānathocire //
KūPur, 1, 2, 37.1 dānamadhyayanaṃ yajño dharmaḥ kṣatriyavaiśyayoḥ /
KūPur, 1, 2, 38.1 śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam /
KūPur, 1, 2, 40.2 gṛhasthasya samāsena dharmo 'yaṃ munipuṅgavāḥ //
KūPur, 1, 2, 41.2 saṃvibhāgo yathānyāyaṃ dharmo 'yaṃ vanavāsinām //
KūPur, 1, 2, 42.2 samyagjñānaṃ ca vairāgyaṃ dharmo 'yaṃ bhikṣuke mataḥ //
KūPur, 1, 2, 43.2 sandhyākarmāgnikāryaṃ ca dharmo 'yaṃ brahmacāriṇām //
KūPur, 1, 2, 47.2 gṛhasthasya paro dharmo devatābhyarcanaṃ tathā //
KūPur, 1, 2, 50.2 tasmād gārhasthyamevaikaṃ vijñeyaṃ dharmasādhanam //
KūPur, 1, 2, 51.1 parityajedarthakāmau yau syātāṃ dharmavarjitau /
KūPur, 1, 2, 51.2 sarvalokaviruddhaṃ ca dharmamapyācarenna tu //
KūPur, 1, 2, 52.1 dharmāt saṃjāyate hyartho dharmāt kāmo 'bhijāyate /
KūPur, 1, 2, 52.1 dharmāt saṃjāyate hyartho dharmāt kāmo 'bhijāyate /
KūPur, 1, 2, 52.2 dharma evāpavargāya tasmād dharmaṃ samāśrayet //
KūPur, 1, 2, 52.2 dharma evāpavargāya tasmād dharmaṃ samāśrayet //
KūPur, 1, 2, 53.1 dharmaścārthaśca kāmaśca trivargastriguṇo mataḥ /
KūPur, 1, 2, 53.2 sattvaṃ rajastamaśceti tasmāddharmaṃ samāśrayet //
KūPur, 1, 2, 55.1 yasmin dharmasamāyuktāvarthakāmau vyavasthitau /
KūPur, 1, 2, 56.1 dharmāt saṃjāyate mokṣo hyarthāt kāmo 'bhijāyate /
KūPur, 1, 2, 57.1 ya evaṃ veda dharmārthakāmamokṣasya mānavaḥ /
KūPur, 1, 2, 58.1 tasmādarthaṃ ca kāmaṃ ca tyaktvā dharmaṃ samāśrayet /
KūPur, 1, 2, 58.2 dharmāt saṃjāyate sarvamityāhurbrahmavādinaḥ //
KūPur, 1, 2, 59.1 dharmeṇa dhāryate sarvaṃ jagat sthāvarajaṅgamam /
KūPur, 1, 2, 60.1 karmaṇā prāpyate dharmo jñānena ca na saṃśayaḥ /
KūPur, 1, 2, 65.2 sāmāsikamimaṃ dharmaṃ cāturvarṇye 'bravīnmanuḥ //
KūPur, 1, 2, 97.1 varṇāśramaprayuktena dharmeṇa prītisaṃyutaḥ /
KūPur, 1, 7, 33.3 dakṣamatriṃ vasiṣṭhaṃ ca dharmaṃ saṃkalpameva ca //
KūPur, 1, 7, 35.1 śrotrābhyāmatrināmānaṃ dharmaṃ ca vyavasāyataḥ /
KūPur, 1, 7, 37.2 āsthāya mānavaṃ rūpaṃ dharmastaiḥ sampravartitaḥ //
KūPur, 1, 7, 42.2 tasmādaho dharmayuktā devatāḥ samupāsate //
KūPur, 1, 7, 62.1 hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte /
KūPur, 1, 8, 3.2 rajaḥsattvaṃ ca saṃvṛtya vartamānāṃ svadharmataḥ //
KūPur, 1, 8, 16.1 patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ śubhāḥ /
KūPur, 1, 8, 18.2 pulastyaḥ pulahaścaiva kratuḥ paramadharmavit //
KūPur, 1, 8, 23.2 yaśaḥ kīrtisutastadvadityete dharmasūnavaḥ //
KūPur, 1, 8, 24.2 ityeṣa vai sukhodarkaḥ sargo dharmasya kīrtitaḥ //
KūPur, 1, 8, 29.1 ityeṣa tāmasaḥ sargo jajñe dharmaniyāmakaḥ /
KūPur, 1, 10, 30.2 prajādharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāśritaḥ //
KūPur, 1, 10, 51.2 namo dharmādhigamyāya yogagamyāya te namaḥ //
KūPur, 1, 10, 88.1 saṃkalpaṃ caiva dharmaṃ ca yugadharmāṃśca śāśvatān /
KūPur, 1, 10, 88.1 saṃkalpaṃ caiva dharmaṃ ca yugadharmāṃśca śāśvatān /
KūPur, 1, 11, 100.2 vairāgyaiśvaryadharmātmā brahmamūrtir hṛdisthitā /
KūPur, 1, 11, 108.1 guhyavidyātmavidyā ca dharmavidyātmabhāvitā /
KūPur, 1, 11, 148.1 dharmodayā bhānumatī yogijñeyā manojavā /
KūPur, 1, 11, 169.2 suprabhā sustanā gaurī dharmakāmārthamokṣadā //
KūPur, 1, 11, 171.2 sarvaśaktyāsanārūḍhā dharmādharmārthavarjitā //
KūPur, 1, 11, 192.1 vedavidyāvratasnātā dharmaśīlānilāśanā /
KūPur, 1, 11, 206.2 dharmaśāstrārthakuśalā dharmajñā dharmavāhanā //
KūPur, 1, 11, 206.2 dharmaśāstrārthakuśalā dharmajñā dharmavāhanā //
KūPur, 1, 11, 206.2 dharmaśāstrārthakuśalā dharmajñā dharmavāhanā //
KūPur, 1, 11, 207.1 dharmādharmavinirmātrī dhārmikāṇāṃ śivapradā /
KūPur, 1, 11, 207.2 dharmaśaktirdharmamayī vidharmā viśvadharmiṇī //
KūPur, 1, 11, 207.2 dharmaśaktirdharmamayī vidharmā viśvadharmiṇī //
KūPur, 1, 11, 208.1 dharmāntarā dharmameghā dharmapūrvā dhanāvahā /
KūPur, 1, 11, 208.1 dharmāntarā dharmameghā dharmapūrvā dhanāvahā /
KūPur, 1, 11, 208.2 dharmopadeṣṭrī dharmātmā dharmagamyā dharādharā //
KūPur, 1, 11, 208.2 dharmopadeṣṭrī dharmātmā dharmagamyā dharādharā //
KūPur, 1, 11, 208.2 dharmopadeṣṭrī dharmātmā dharmagamyā dharādharā //
KūPur, 1, 11, 242.2 aiśvaryavijñānavirāgadharmaiḥ samanvitaṃ devi nato 'smi rūpam //
KūPur, 1, 11, 266.1 dharmāt saṃjāyate bhaktirbhaktyā samprāpyate param /
KūPur, 1, 11, 266.2 śrutismṛtibhyāmudito dharmo yajñādiko mataḥ //
KūPur, 1, 11, 267.1 nānyato jāyate dharmo vedād dharmo hi nirbabhau /
KūPur, 1, 11, 267.1 nānyato jāyate dharmo vedād dharmo hi nirbabhau /
KūPur, 1, 11, 267.2 tasmānmumukṣurdharmārtho madrūpaṃ vedamāśrayet //
KūPur, 1, 11, 270.1 ye na kurvanti taddharmaṃ tadarthaṃ brahmanirmitam /
KūPur, 1, 11, 271.1 na ca vedād ṛte kiṃcicchāstradharmābhidhāyakam /
KūPur, 1, 11, 276.2 svāyaṃbhuvo manur dharmān munīnāṃ pūrvamuktavān //
KūPur, 1, 11, 277.1 śrutvā cānye 'pi munayastanmukhād dharmamuttamam /
KūPur, 1, 11, 277.2 cakrurdharmapratiṣṭhārthaṃ dharmaśāstrāṇi caiva hi //
KūPur, 1, 11, 277.2 cakrurdharmapratiṣṭhārthaṃ dharmaśāstrāṇi caiva hi //
KūPur, 1, 11, 279.2 niyogād brahmaṇo rājaṃsteṣu dharmaḥ pratiṣṭhitaḥ //
KūPur, 1, 11, 280.2 yuge yuge 'tra sarveṣāṃ kartā vai dharmaśāstravit //
KūPur, 1, 11, 282.2 caturvedaiḥ sahoktāni dharmo nānyatra vidyate //
KūPur, 1, 11, 283.1 evaṃ paitāmahaṃ dharmaṃ manuvyāsādayaḥ param /
KūPur, 1, 11, 285.1 tasmāt sarvaprayatnena dharmārthaṃ vedamāśrayet /
KūPur, 1, 11, 285.2 dharmeṇa sahitaṃ jñānaṃ paraṃ brahma prakāśayet //
KūPur, 1, 11, 315.1 dharmasaṃsthāpanārthāya tavārādhanakāraṇāt /
KūPur, 1, 13, 1.3 dharmajñau sumahāvīryau śatarūpā vyajījanat //
KūPur, 1, 13, 13.1 pravaktā sarvaśāstrāṇāṃ dharmajño guṇavatsalaḥ /
KūPur, 1, 13, 23.1 so 'dhītya vidhivad vedān dharmeṇa tapasi sthitaḥ /
KūPur, 1, 13, 23.2 matiṃ cakre bhāgyayogāt saṃnyāsaṃ prati dharmavit //
KūPur, 1, 13, 25.1 tatra dharmapadaṃ nāma dharmasiddhipradaṃ vanam /
KūPur, 1, 15, 2.2 tadā sasarja bhūtāni maithunenaiva dharmataḥ //
KūPur, 1, 15, 3.2 sutāyāṃ dharmayuktāyāṃ putrāṇāṃ tu sahasrakam //
KūPur, 1, 15, 5.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
KūPur, 1, 15, 10.3 saṃkalpāyāstu saṃkalpo dharmaputrā daśa smṛtāḥ //
KūPur, 1, 15, 15.3 kadrurmuniśca dharmajñā tatputrān vai nibodhata //
KūPur, 1, 15, 109.2 saṃgacchate mahādeva dharmo vedād vinirbabhau //
KūPur, 1, 15, 198.2 aiśvaryadharmāsanasaṃsthitāya namaḥ parāntāya bhavodbhavāya //
KūPur, 1, 16, 2.2 pālayāmāsa dharmeṇa trailokyaṃ sacarācaram //
KūPur, 1, 16, 7.1 so 'bravīd bhagavān devo dharmayuktaṃ mahāsuram /
KūPur, 1, 16, 9.2 dharmāṇāṃ paramaṃ dharmaṃ brūhi me brahmavittama //
KūPur, 1, 16, 9.2 dharmāṇāṃ paramaṃ dharmaṃ brūhi me brahmavittama //
KūPur, 1, 16, 10.2 sarvaguhyatamaṃ dharmamātmajñānamanuttamam //
KūPur, 1, 16, 21.2 namo dharmavijñānaniṣṭhāya tubhyaṃ namaste varāhāya bhūyo namaste //
KūPur, 1, 16, 22.1 namaste sahasrārkacandrābhamūrte namo vedavijñānadharmābhigamya /
KūPur, 1, 16, 37.1 yasya sā jagatāṃ mātā śaktistaddharmadhāriṇī /
KūPur, 1, 16, 40.2 jagāma śaraṇaṃ viśvaṃ pālayāmāsa dharmataḥ //
KūPur, 1, 19, 30.2 svādhyāyavān dānaśīlas titikṣur dharmatatparaḥ //
KūPur, 1, 19, 34.2 adhītya vedān vidhivat putrānutpādya dharmataḥ /
KūPur, 1, 19, 43.3 nāntareṇa tapaḥ kaściddharmaḥ śāstreṣu dṛśyate //
KūPur, 1, 19, 46.1 tvaṃ tu dharmarato nityaṃ pālayaitadatandritaḥ /
KūPur, 1, 20, 1.2 tridhanvā rājaputrastu dharmeṇāpālayanmahīm /
KūPur, 1, 20, 17.2 rāmo dāśarathir vīro dharmajño lokaviśrutaḥ //
KūPur, 1, 20, 25.2 rāmaḥ paramadharmātmā senāmiva ca ṣaṇmukhaḥ //
KūPur, 1, 20, 29.2 bāḍhamityabravīd vākyaṃ tathā rāmo 'pi dharmavit //
KūPur, 1, 20, 45.2 setuṃ paramadharmātmā rāvaṇaṃ hatavān prabhuḥ //
KūPur, 1, 20, 54.1 rāmo 'pi pālayāmāsa rājyaṃ dharmaparāyaṇaḥ /
KūPur, 1, 21, 4.1 nahuṣaḥ prathamasteṣāṃ dharmajño lokaviśrutaḥ /
KūPur, 1, 21, 10.1 tairiyaṃ pṛthivī sarvā dharmataḥ paripālitā /
KūPur, 1, 21, 13.2 haihayasyābhavat putro dharma ityabhiviśrutaḥ //
KūPur, 1, 21, 19.2 kṛtāstrā balinaḥ śūrā dharmātmāno namasvinaḥ //
KūPur, 1, 21, 22.2 jagāma śaraṇaṃ viṣṇuṃ daivataṃ dharmatatparaḥ //
KūPur, 1, 21, 23.1 tamūcuritare putrā nāyaṃ dharmastavānagha /
KūPur, 1, 21, 24.1 tānabravīnmahātejā eṣa dharmaḥ paro mama /
KūPur, 1, 21, 35.2 ārādhanaṃ paro dharmo murārer amitaujasaḥ //
KūPur, 1, 21, 72.1 svavarṇāśramadharmeṇa pūjyo 'yaṃ puruṣottamaḥ /
KūPur, 1, 23, 3.1 tasya putraḥ pṛthuyaśā rājābhūd dharmatatparaḥ /
KūPur, 1, 23, 13.2 dānadharmarato nityaṃ samyakśīlaparāyaṇaḥ //
KūPur, 1, 26, 4.1 sthāpayitvā jagat kṛtsnaṃ loke dharmāṃśca śāśvatān /
KūPur, 1, 27, 2.3 pārthaḥ paramadharmātmā pāṇḍavaḥ śatrutāpanaḥ //
KūPur, 1, 27, 12.2 pālayādya paraṃ dharmaṃ svakīyaṃ mucyase bhayāt //
KūPur, 1, 27, 13.2 pṛṣṭavān praṇipatyāsau yugadharmān dvijottamāḥ //
KūPur, 1, 27, 14.2 praṇamya devamīśānaṃ yugadharmān sanātanān //
KūPur, 1, 27, 15.1 vakṣyāmi te samāsena yugadharmān nareśvara /
KūPur, 1, 27, 20.1 ādye kṛtayuge dharmaścatuṣpādaḥ sanātanaḥ /
KūPur, 1, 27, 53.2 itihāsapurāṇāni dharmaśāstrāṇi suvrata //
KūPur, 1, 27, 57.1 ādye kṛte tu dharmo 'sti sa tretāyāṃ pravartate /
KūPur, 1, 28, 9.2 āmnāyadharmaśāstrāṇi purāṇāni kalau yuge //
KūPur, 1, 28, 13.2 śūdrā dharmaṃ cariṣyanti yugānte samupasthite //
KūPur, 1, 28, 28.2 vṛthā dharmaṃ cariṣyanti kalau tasmin yugāntike //
KūPur, 1, 28, 34.2 sarvavedāntasāraṃ hi dharmān vedanidarśitān //
KūPur, 1, 29, 4.2 mahādevāśrayāḥ puṇyā mokṣadharmān sanātanān //
KūPur, 1, 29, 5.2 māhātmyaṃ devadevasya dharmān vedanidarśitān //
KūPur, 1, 29, 8.1 kecid dhyānaṃ praśaṃsanti dharmamevāpare janāḥ /
KūPur, 1, 33, 4.2 jambukeśvaramityuktaṃ dharmākhyaṃ tīrthamuttamam //
KūPur, 1, 33, 13.1 bhūteśvaraṃ tathā tīrthaṃ tīrthaṃ dharmasamudbhavam /
KūPur, 1, 33, 22.2 uvāca śiṣyān dharmātmā svān deśān gantum arhatha //
KūPur, 1, 34, 41.3 karmaṇā manasā vācā satyadharmapratiṣṭhitaḥ //
KūPur, 1, 38, 43.2 asūta putraṃ dharmajñaṃ mahābāhumarindamam //
KūPur, 1, 39, 12.3 tatra dharmaḥ sa bhagavān viṣṇurnārāyaṇaḥ sthitaḥ //
KūPur, 1, 44, 18.2 gacchanti tāṃ dharmaratā ye vai tāmasavṛttayaḥ //
KūPur, 1, 47, 11.1 sarve dharmaparā nityaṃ nityaṃ muditamānasāḥ /
KūPur, 1, 48, 9.2 na varṇāśramadharmāśca na nadyo na ca parvatāḥ //
KūPur, 1, 49, 2.2 tathāvatārān dharmārthamīśānasya kalau yuge //
KūPur, 1, 51, 15.1 dālabhyaśca mahāyogī dharmātmano mahaujasaḥ /
KūPur, 2, 1, 2.1 tatreśvareśvaro devo varṇibhirdharmatatparaiḥ /
KūPur, 2, 1, 12.1 ime hi munayaḥ śāntāstāpasā dharmatatparāḥ /
KūPur, 2, 1, 16.2 aṅgirā rudrasahito bhṛguḥ paramadharmavit //
KūPur, 2, 1, 19.1 apaśyaṃste mahāyogamṛṣiṃ dharmasutaṃ śucim /
KūPur, 2, 5, 15.1 śāśvataiśvaryavibhavaṃ dharmādhāraṃ durāsadam /
KūPur, 2, 5, 35.2 tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣottamo 'si //
KūPur, 2, 6, 28.2 vināyako dharmanetā so 'pi madvacanāt kila //
KūPur, 2, 7, 28.1 dharmādharmāviti proktau pāśau dvau bandhasaṃjñitau /
KūPur, 2, 11, 15.1 ahiṃsāyāḥ paro dharmo nāstyahiṃsā paraṃ sukham /
KūPur, 2, 11, 17.2 steyaṃ tasyānācaraṇādasteyaṃ dharmasādhanam //
KūPur, 2, 11, 55.2 dharmakandasamudbhūtaṃ jñānanālaṃ suśobhanam //
KūPur, 2, 11, 105.2 dharmaṃ samāśrayet tasmānmuktaye niyataṃ dvijāḥ //
KūPur, 2, 11, 140.2 tadvadākhilalokānāṃ rakṣaṇaṃ dharmasaṃgraham //
KūPur, 2, 12, 18.2 abhivādanaśīlaḥ syānnityaṃ vṛddheṣu dharmataḥ //
KūPur, 2, 12, 35.2 sa putraḥ sakalaṃ dharmamāpnuyāt tena karmaṇā //
KūPur, 2, 12, 37.2 na tābhyāmananujñāto dharmamanyaṃ samācaret //
KūPur, 2, 12, 38.2 dharmasāraḥ samuddiṣṭaḥ pretyānantaphalapradaḥ //
KūPur, 2, 12, 44.2 bhobhavatpūrvakaṃ tvenamabhibhāṣeta dharmavit //
KūPur, 2, 13, 8.1 anuṣṇābhir aphenābhir aduṣṭābhiś ca dharmataḥ /
KūPur, 2, 14, 33.2 gurudāreṣu kurvīta satāṃ dharmamanusmaran //
KūPur, 2, 14, 37.2 vedamadhyāpayed dharmaṃ purāṇāṅgāni nityaśaḥ //
KūPur, 2, 14, 39.2 śakto 'nnado'rtho svaḥsādhuradhyāpyā daśa dharmataḥ //
KūPur, 2, 14, 47.2 dharmāṅgāni purāṇāni māṃsaistarpayate surān //
KūPur, 2, 14, 66.2 dharmanaipuṇyakāmānāṃ pūtigandhe ca nityaśaḥ //
KūPur, 2, 14, 80.2 na dharmaśāstreṣvanyeṣu parvaṇyetāni varjayet //
KūPur, 2, 14, 81.1 eṣa dharmaḥ samāsena kīrtito brahmacāriṇām /
KūPur, 2, 15, 17.1 na dharmaṃ khyāpayed vidvān na pāpaṃ gūhayedapi /
KūPur, 2, 15, 31.2 dayeti munayaḥ prāhuḥ sākṣād dharmasya sādhanam //
KūPur, 2, 15, 32.2 vijñānamiti tad vidyād yena dharmo vivardhate //
KūPur, 2, 15, 33.2 dharmakāryānnivṛttaścenna tad vijñānamiṣyate //
KūPur, 2, 15, 38.1 dharmasyāyatanaṃ yatnāccharīraṃ paripālayet /
KūPur, 2, 15, 39.1 nityadharmārthakāmeṣu yujyeta niyato dvijaḥ /
KūPur, 2, 15, 39.2 na dharmavarjitaṃ kāmamarthaṃ vā manasā smaret //
KūPur, 2, 15, 40.1 sīdannapi hi dharmeṇa na tvadharmaṃ samācaret /
KūPur, 2, 15, 40.2 dharmo hi bhagavān devo gatiḥ sarveṣu jantuṣu //
KūPur, 2, 15, 42.1 yastvimaṃ niyataṃ vipro dharmādhyāyaṃ paṭhecchuciḥ /
KūPur, 2, 16, 9.2 dharmārthaṃ kevalaṃ viprā hyanyathā patito bhavet //
KūPur, 2, 16, 10.2 kṣudhārtairnānyathā viprā dharmavidbhiriti sthitiḥ //
KūPur, 2, 16, 11.1 na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret /
KūPur, 2, 16, 14.1 baiḍālavratinaḥ pāpā loke dharmavināśakāḥ /
KūPur, 2, 16, 19.2 kulānyakulatāṃ yānti yāni hīnāni dharmataḥ //
KūPur, 2, 16, 21.2 aśrautadharmācaraṇāt kṣipraṃ naśyati vai kulam //
KūPur, 2, 16, 52.1 na caivāsmai vrataṃ dadyānna ca dharmaṃ vaded budhaḥ /
KūPur, 2, 18, 3.1 brāhme muhūrte tūtthāya dharmamarthaṃ ca cintayet /
KūPur, 2, 18, 30.1 yo 'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ /
KūPur, 2, 18, 54.2 avekṣeta ca śāstrāṇi dharmādīni dvijottamaḥ /
KūPur, 2, 19, 26.2 sa śūdreṇa samo loke sarvadharmavivarjitaḥ //
KūPur, 2, 21, 3.1 ye somapā virajaso dharmajñāḥ śāntacetasaḥ /
KūPur, 2, 21, 6.2 mantrabrāhmaṇaviccaiva yaśca syād dharmapāṭhakaḥ //
KūPur, 2, 22, 69.1 svādhyāyaṃ śrāvayedeṣāṃ dharmaśāstrāṇi caiva hi /
KūPur, 2, 23, 88.2 dadyāccānnaṃ sodakumbhaṃ pratyahaṃ pretadharmataḥ //
KūPur, 2, 23, 92.2 strīṇāṃ tu bhartṛśuśrūṣā dharmo nānya iheṣyate //
KūPur, 2, 24, 6.1 eṣa dharmaḥ paro nityam apadharmo 'nya ucyate /
KūPur, 2, 24, 11.1 agnihotrāt paro dharmo dvijānāṃ neha vidyate /
KūPur, 2, 24, 16.2 dharmo vimuktaye sākṣācchrautaḥ smārto dvidhā punaḥ //
KūPur, 2, 24, 18.1 ubhāvabhihitau dharmau vedādeva viniḥsṛtau /
KūPur, 2, 24, 19.1 dharmeṇābhigato yaistu vedaḥ saparibṛṃhaṇaḥ /
KūPur, 2, 24, 20.2 sa dharmaḥ kathitaḥ sadbhirnānyeṣāmiti dhāraṇā //
KūPur, 2, 24, 21.1 purāṇaṃ dharmaśāstraṃ ca vedānāmupabṛṃhaṇam /
KūPur, 2, 24, 21.2 ekasmād brahmavijñānaṃ dharmajñānaṃ tathaikataḥ //
KūPur, 2, 24, 22.1 dharmaṃ jijñāsamānānāṃ tatpramāṇataraṃ smṛtam /
KūPur, 2, 24, 22.2 dharmaśāstraṃ purāṇaṃ tad brahmajñāne parā pramā //
KūPur, 2, 24, 23.1 nānyato jāyate dharmo brahmavidyā ca vaidikī /
KūPur, 2, 24, 23.2 tasmād dharmaṃ purāṇaṃ ca śraddhātavyaṃ dvijātibhiḥ //
KūPur, 2, 25, 1.3 dvijāteḥ paramo dharmo vartanāni nibodhata //
KūPur, 2, 25, 14.2 śreyān paraḥ paro jñeyo dharmato lokajittamaḥ //
KūPur, 2, 25, 20.1 dharmaścārthaśca kāmaśca śreyo mokṣaścatuṣṭayam /
KūPur, 2, 25, 20.2 dharmāviruddhaḥ kāmaḥ syād brāhmaṇānāṃ tu netaraḥ //
KūPur, 2, 25, 21.1 yo'rtho dharmāya nātmārthaḥ so 'rtho 'narthastathetaraḥ /
KūPur, 2, 26, 1.2 athātaḥ sampravakṣyāmi dānadharmamanuttamam /
KūPur, 2, 26, 7.2 dānaṃ tat kāmyam ākhyātam ṛṣibhirdharmacintakaiḥ //
KūPur, 2, 26, 8.2 cetasā dharmayuktena dānaṃ tad vimalaṃ śivam //
KūPur, 2, 26, 9.1 dānadharmaṃ niṣeveta pātramāsādya śaktitaḥ /
KūPur, 2, 26, 16.1 yo brāhmaṇāya śāntāya śucaye dharmaśāline /
KūPur, 2, 26, 56.1 dānadharmāt paro dharmo bhūtānāṃ neha vidyate /
KūPur, 2, 26, 56.1 dānadharmāt paro dharmo bhūtānāṃ neha vidyate /
KūPur, 2, 26, 62.1 yastvasadbhyo dadātīha svadravyaṃ dharmasādhanam /
KūPur, 2, 26, 68.2 pāṣaṇḍeṣu ca sarveṣu nāvedavidi dharmavit //
KūPur, 2, 26, 78.1 eṣa vaḥ kathito dharmo gṛhasthānāṃ dvijottamāḥ /
KūPur, 2, 26, 79.1 iti devamanādimekamīśaṃ gṛhadharmeṇa samarcayed ajasram /
KūPur, 2, 28, 16.2 na tasya niṣkṛtiḥ kācid dharmaśāstreṣu kathyate //
KūPur, 2, 29, 28.1 na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ /
KūPur, 2, 29, 29.2 uktvānṛtaṃ prakartavyaṃ yatinā dharmalipsunā //
KūPur, 2, 29, 46.2 jñānaṃ svayaṃbhuvā proktaṃ yatidharmāśrayaṃ śivam //
KūPur, 2, 30, 4.1 vedārthavittamaḥ śānto dharmakāmo 'gnimān dvijaḥ /
KūPur, 2, 30, 4.2 sa eva syāt paro dharmo yameko 'pi vyavasyati //
KūPur, 2, 30, 5.2 yad brūyurdharmakāmāste tajjñeyaṃ dharmasādhanam //
KūPur, 2, 30, 5.2 yad brūyurdharmakāmāste tajjñeyaṃ dharmasādhanam //
KūPur, 2, 30, 6.1 anekadharmaśāstrajñā ūhāpohaviśāradāḥ /
KūPur, 2, 32, 23.1 na hyanyā niṣkṛtirdṛṣṭā munibhirdharmavādibhiḥ /
KūPur, 2, 33, 51.2 śudhyeyustad vrataṃ samyak careyurdharmavardhanāḥ //
KūPur, 2, 33, 61.1 vedadharmapurāṇānāṃ caṇḍālasya tu bhāṣaṇe /
KūPur, 2, 33, 111.1 pativratā dharmaratā rudrāṇyeva na saṃśayaḥ /
KūPur, 2, 33, 145.2 ityeṣa mānavo dharmo yuṣmākaṃ kathito mayā /
KūPur, 2, 33, 147.1 sthāpayed yaḥ paraṃ dharmaṃ jñānaṃ tatpārameśvaram /
KūPur, 2, 33, 149.2 dharmayukteṣu śānteṣu śraddhayā cānviteṣu vai //
KūPur, 2, 36, 38.1 alpenāpi tu kālena naro dharmaparāyaṇaḥ /
KūPur, 2, 36, 52.1 ye 'tra māmarcayantīha loke dharmaparā janāḥ /
KūPur, 2, 37, 28.2 tyaktavyā mama bhāryeti dharmajñaiḥ śāntamānasaiḥ //
KūPur, 2, 37, 76.2 stūyate vividhairmantrairbrāhmaṇairdharmamokṣibhiḥ //
KūPur, 2, 38, 3.2 śrutāstu vividhā dharmāstvatprasādānmahāmune /
KūPur, 2, 41, 18.1 abhūdṛṣiḥ sa dharmātmā śilādo nāma dharmavit /
KūPur, 2, 41, 18.1 abhūdṛṣiḥ sa dharmātmā śilādo nāma dharmavit /
KūPur, 2, 41, 22.1 tato yiyakṣuḥ svāṃ bhūmiṃ śilādo dharmavittamaḥ /
KūPur, 2, 42, 7.2 yatra māheśvarā dharmā munibhiḥ sampravartitāḥ //
KūPur, 2, 43, 2.2 kathitā bhavatā dharmā mokṣajñānaṃ savistaram /
KūPur, 2, 44, 59.2 dharmajñānādhigamyāya niṣkalāya namo namaḥ //
KūPur, 2, 44, 66.1 śrutāstu vividhā dharmā vaṃśā manvantarāṇi ca /
KūPur, 2, 44, 70.1 prajāpatīnāṃ sargastu varṇadharmāśca vṛttayaḥ /
KūPur, 2, 44, 70.2 dharmārthakāmamokṣāṇāṃ yathāvallakṣaṇaṃ śubham //
KūPur, 2, 44, 76.2 dharmasya ca prajāsargastāmasāt pūrvameva tu //
KūPur, 2, 44, 105.2 kṛṣṇadvaipāyanasyoktā yugadharmāḥ sanātanāḥ //
KūPur, 2, 44, 130.1 dharmanaipuṇyakāmānāṃ jñānanaipuṇyakāminām /
KūPur, 2, 44, 142.2 munibhyaḥ kathayāmāsa dharmakāmārthamokṣadam //
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 1, 1.4 anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkāmalayamavalokya smitamakarot pūrvakairapi tathāgatairarhadbhiḥ samyaksaṃbuddhairasmiṃllaṅkāpurīmalayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ /
LAS, 1, 1.5 yannvahamapi atraiva rāvaṇaṃ yakṣādhipatimadhikṛtya etadevodbhāvayan dharmaṃ deśayeyam /
LAS, 1, 1.10 cittasvabhāvanayadharmavidhiṃ nairātmyaṃ dṛṣṭivigataṃ hyamalam /
LAS, 1, 2.1 śubhadharmasaṃcitatanuṃ sugataṃ nirmāṇanirmitapradarśanakam /
LAS, 1, 2.2 pratyātmavedyagatidharmarataṃ laṅkāṃ hi gantuṃ samayo'dya mune //
LAS, 1, 3.2 deśehi nātha iha dharmavaraṃ śroṣyanti yakṣa bahurūpadharāḥ //
LAS, 1, 9.2 deśetu dharmaṃ virajaṃ jinaputraiḥ parīvṛtaḥ /
LAS, 1, 21.1 pratyātmadharmo nirdiṣṭaḥ tvaṃ caivāpyanukampitaḥ /
LAS, 1, 22.1 yogināṃ nilayo hyeṣa dṛṣṭadharmavihāriṇām /
LAS, 1, 27.2 dharmaṃ vibhāvayāmāsa pratyātmagatigocaram //
LAS, 1, 36.2 dharmaṃ dideśa yakṣāya pratyātmagatisūcakam /
LAS, 1, 41.1 atha vā dharmatā hyeṣā dharmāṇāṃ cittagocare /
LAS, 1, 42.2 anyatra hi vikalpo'yaṃ buddhadharmākṛtisthitiḥ /
LAS, 1, 44.3 evaṃ ca tathāgatā draṣṭavyāḥ dharmāśca yathā tvayā dṛṣṭāḥ /
LAS, 1, 44.5 cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
LAS, 1, 44.52 nirmitanirmāṇabhāṣitamidaṃ bhagavandharmadvayam /
LAS, 1, 44.57 tatsādhu me bhagavān svayameva dharmavaśavartī dharmadvayaṃ tathāgato 'rhan samyaksaṃbuddho deśayatu /
LAS, 1, 44.57 tatsādhu me bhagavān svayameva dharmavaśavartī dharmadvayaṃ tathāgato 'rhan samyaksaṃbuddho deśayatu /
LAS, 1, 44.59 bhagavānāha brūhi laṅkādhipate dharmadvayam /
LAS, 1, 44.60 rākṣasendra āha kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ /
LAS, 1, 44.61 tatkathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati ke cādharmā dharmāḥ kathaṃ sati dvitvaṃ prahāṇadharmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabhāvābhāvānām abhautikabhautikānām ālayavijñānāparijñānād aviśeṣalakṣaṇānāṃ keśoṇḍukasvabhāvāvasthitānām aśuddhakṣayajñānaviṣayiṇām /
LAS, 1, 44.61 tatkathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati ke cādharmā dharmāḥ kathaṃ sati dvitvaṃ prahāṇadharmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabhāvābhāvānām abhautikabhautikānām ālayavijñānāparijñānād aviśeṣalakṣaṇānāṃ keśoṇḍukasvabhāvāvasthitānām aśuddhakṣayajñānaviṣayiṇām /
LAS, 1, 44.61 tatkathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati ke cādharmā dharmāḥ kathaṃ sati dvitvaṃ prahāṇadharmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabhāvābhāvānām abhautikabhautikānām ālayavijñānāparijñānād aviśeṣalakṣaṇānāṃ keśoṇḍukasvabhāvāvasthitānām aśuddhakṣayajñānaviṣayiṇām /
LAS, 1, 44.63 evamihāpi kiṃ na gṛhyate asti dharmādharmayoḥ prativibhāgo bālaprativikalpam upādāya na tvāryajñānādhigamaṃ prati darśanena /
LAS, 1, 44.66 evamihāpi kiṃ na gṛhyate asti dharmādharmayoḥ prativibhāgaḥ /
LAS, 1, 44.69 evaṃ sarvadharmaprarohadharmiṇāṃ bāhyānām ādhyātmikānām apyavidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānāṃ dṛṣṭasukhasaṃsthānām abhilāpyagativiśeṣāḥ /
LAS, 1, 44.69 evaṃ sarvadharmaprarohadharmiṇāṃ bāhyānām ādhyātmikānām apyavidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānāṃ dṛṣṭasukhasaṃsthānām abhilāpyagativiśeṣāḥ /
LAS, 1, 44.71 na kevalam eṣā laṅkādhipate dharmāṇāṃ prativibhāgaviśeṣaḥ yogināmapi yogamabhyasyatāṃ yogamārge pratyātmagatilakṣaṇaviśeṣo dṛṣṭaḥ /
LAS, 1, 44.72 kimaṅga punar dharmādharmayoḥ prativikalpapravṛttayor viśeṣo na bhavati bhavatyeva /
LAS, 1, 44.73 asti laṅkādhipate dharmādharmayoḥ prativibhāgo vikalpalakṣaṇatvāt /
LAS, 1, 44.74 tatra laṅkādhipate dharmāḥ katame yaduta ete tīrthyaśrāvakapratyekabuddhabālavikalpakalpitāḥ /
LAS, 1, 44.75 kāraṇato guṇadravyapūrvakā dharmā ityupadiśyante te prahātavyāḥ /
LAS, 1, 44.77 svacittadṛśyadharmatābhiniveśānna santi ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ /
LAS, 1, 44.79 tatra adharmāḥ katame ye'labdhātmakā lakṣaṇavikalpāpracārā dharmā ahetukāḥ teṣāmapravṛttirdṛṣṭā bhūtābhūtataḥ /
LAS, 1, 44.80 atha dharmasya prahāṇaṃ bhavati /
LAS, 1, 44.81 punarapyalabdhātmakā dharmāḥ katame yaduta śaśakharoṣṭravājiviṣāṇavandhyāputraprabhṛtayo dharmāḥ /
LAS, 1, 44.81 punarapyalabdhātmakā dharmāḥ katame yaduta śaśakharoṣṭravājiviṣāṇavandhyāputraprabhṛtayo dharmāḥ /
LAS, 1, 44.85 ato dharmādharmayoḥ prahāṇaṃ bhavati /
LAS, 1, 44.86 yaduktavānasi laṅkādhipate dharmādharmāḥ kathaṃ praheyā iti tadetaduktam /
LAS, 1, 44.101 niśceṣṭo laṅkādhipate lokasaṃniveśaḥ karmakriyārahito 'sattvātsarvadharmāṇām /
LAS, 1, 44.109 atha svavikalpagrahaṇaṃ pratigṛhya dharmādharmaṃ prativikalpayanti /
LAS, 1, 44.110 na ca dharmādharmayoḥ prahāṇena caranti /
LAS, 2, 2.1 māyopamāḥ sarvadharmāḥ cittavijñānavarjitāḥ /
LAS, 2, 4.1 māyāsvapnasvabhāvasya dharmakāyasya kaḥ stavaḥ /
LAS, 2, 6.1 dharmapudgalanairātmyaṃ kleśajñeyaṃ ca te sadā /
LAS, 2, 66.2 cittaṃ manaśca vijñānaṃ nairātmyaṃ dharmapañcakam //
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 101.22 etanmahāmate atītānāgatapratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayaṃ yena samanvāgatāstathāgatā laukikalokottaratamān dharmānāryeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti /
LAS, 2, 101.38 anādikālāprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃ gataḥ svacittavaśavartī anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś cittamātrāvadhāraṇatayā bhūmikramānusaṃdhau pratiṣṭhāpayati /
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 116.1 kṛtvā dharmeṣvavasthānaṃ kasmāttattvaṃ na bhāṣase /
LAS, 2, 121.1 kṛtvā dharmeṣvavasthānaṃ tattvaṃ deśemi yoginām /
LAS, 2, 126.6 pratyātmāryajñānagatilakṣaṇaṃ punarmahāmate sarvadharmalakṣaṇānabhiniveśato māyopamasamādhikāyapratilambhād buddhabhūmigatigamanapracārāt pravartate /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 126.11 yathā śaśaviṣāṇaṃ nāsti evaṃ sarvadharmāḥ /
LAS, 2, 128.1 cittaṃ manaśca vijñānaṃ svabhāvaṃ dharmapañcakam /
LAS, 2, 132.9 tadyathā mahāmate dharmatābuddho yugapan niṣyandanirmāṇakiraṇair virājate evameva mahāmate pratyātmāryagatidharmalakṣaṇaṃ bhāvābhāvakudṛṣṭivinivartanatayā yugapadvirājate /
LAS, 2, 132.10 punaraparaṃ mahāmate dharmatāniṣyandabuddhaḥ svasāmānyalakṣaṇapatitāt sarvadharmāt svacittadṛśyavāsanāhetulakṣaṇopanibaddhāt parikalpitasvabhāvābhiniveśahetukānatadātmakavividhamāyāraṅgapuruṣavaicitryābhiniveśānupalabdhito mahāmate deśayati /
LAS, 2, 132.31 dharmanairātmyalakṣaṇānupraveśatayā pudgalanairātmyalakṣaṇadṛṣṭiṃ nivārya bhūmikramānusaṃdhau pratiṣṭhāpayitavyam /
LAS, 2, 132.54 punaraparaṃ mahāmate anutpannān sarvadharmān atītānāgatapratyutpannās tathāgatā bhāṣante /
LAS, 2, 132.56 śaśahayakharoṣṭraviṣāṇatulyā mahāmate sarvadharmāḥ /
LAS, 2, 132.68 anye punarmahāmate kāraṇādhīnān sarvadharmān dṛṣṭvā nirvāṇagatibuddhayo bhavanti /
LAS, 2, 132.69 dharmanairātmyadarśanābhāvānnāsti mokṣo mahāmate /
LAS, 2, 132.75 tatra mahāmate tathāgatayānābhisamayagotraṃ trividham yaduta svabhāvaniḥsvabhāvadharmābhisamayagotram adhigamasvapratyātmāryābhisamayagotram bāhyabuddhakṣetraudāryābhisamayagotraṃ ca /
LAS, 2, 132.81 pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanāt samādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate /
LAS, 2, 136.5 punarapi mahāmatirāha katamo'tra bhagavan atyantato na parinirvāti bhagavānāha bodhisattvecchantiko'tra mahāmate ādiparinirvṛtān sarvadharmān viditvā atyantato na parinirvāti /
LAS, 2, 136.15 tatra vastunimittābhiniveśalakṣaṇaṃ punarmahāmate yaduta adhyātmabāhyadharmābhiniveśaḥ /
LAS, 2, 136.16 nimittalakṣaṇābhiniveśaḥ punar yaduta teṣveva ādhyātmikabāhyeṣu dharmeṣu svasāmānyalakṣaṇaparijñānāvabodhaḥ /
LAS, 2, 137.1 eṣa mahāmate pañcadharmasvabhāvalakṣaṇapravicayo nāma dharmaparyāyaḥ pratyātmāryajñānagatigocaraḥ yatra tvayā anyaiśca bodhisattvaiḥ śikṣitavyam /
LAS, 2, 137.1 eṣa mahāmate pañcadharmasvabhāvalakṣaṇapravicayo nāma dharmaparyāyaḥ pratyātmāryajñānagatigocaraḥ yatra tvayā anyaiśca bodhisattvaiḥ śikṣitavyam /
LAS, 2, 137.6 tatra mahāmate dharmanairātmyajñānaṃ katamat yaduta skandhadhātvāyatanānāṃ parikalpitalakṣaṇasvabhāvāvabodhaḥ /
LAS, 2, 137.8 cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati /
LAS, 2, 137.8 cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati /
LAS, 2, 137.8 cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati /
LAS, 2, 137.9 dharmanairātmyakuśalaḥ punarmahāmate bodhisattvo mahāsattvo nacirātprathamāṃ bodhisattvabhūmiṃ nirābhāsapravicayāṃ pratilabhate /
LAS, 2, 137.12 buddhasutabhūmim atikramya pratyātmāryadharmagatigamanatvāt tathāgato dharmakāyavaśavartī bhaviṣyati dharmanairātmyadarśanāt /
LAS, 2, 137.12 buddhasutabhūmim atikramya pratyātmāryadharmagatigamanatvāt tathāgato dharmakāyavaśavartī bhaviṣyati dharmanairātmyadarśanāt /
LAS, 2, 137.13 etanmahāmate sarvadharmanairātmyalakṣaṇam /
LAS, 2, 138.17 śaśahayakharoṣṭraviṣāṇakeśoṇḍukaprakhyā mahāmate sarvadharmāḥ sadasatpakṣavigatāḥ /
LAS, 2, 138.21 punaraparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveṣadhāriṇo bhavanti /
LAS, 2, 138.22 parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante /
LAS, 2, 138.22 parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante /
LAS, 2, 139.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantam adhyeṣate sma deśayatu bhagavān śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran /
LAS, 2, 139.8 yaduta lakṣaṇaśūnyatā bhāvasvabhāvaśūnyatā apracaritaśūnyatā pracaritaśūnyatā sarvadharmanirabhilāpyaśūnyatā paramārthāryajñānamahāśūnyatā itaretaraśūnyatā ca saptamī /
LAS, 2, 139.13 bhāvasvabhāvaśūnyatā punarmahāmate katamā yaduta svayaṃ svabhāvābhāvotpattito mahāmate bhāvasvabhāvaśūnyatā bhavati sarvadharmāṇām /
LAS, 2, 139.19 sarvadharmanirabhilāpyaśūnyatā punarmahāmate katamā yaduta parikalpitasvabhāvān abhilāpyatvānnirabhilāpyaśūnyāḥ sarvadharmāḥ /
LAS, 2, 139.19 sarvadharmanirabhilāpyaśūnyatā punarmahāmate katamā yaduta parikalpitasvabhāvān abhilāpyatvānnirabhilāpyaśūnyāḥ sarvadharmāḥ /
LAS, 2, 139.29 idaṃ mahāmate svasāmānyalakṣaṇaṃ sarvadharmāṇām /
LAS, 2, 139.41 evaṃ saṃsāranirvāṇavanmahāmate sarvadharmā advayāḥ /
LAS, 2, 139.44 tenocyate advayāḥ saṃsāraparinirvāṇavat sarvadharmā iti /
LAS, 2, 141.4 tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate tasyāṃ codakaṃ nāsti evameva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam na tu sā tattvāryajñānavyavasthānakathā /
LAS, 2, 141.13 tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evameva mahāmate tathāgatāstadeva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena vā kumbhakāravaccitraiḥ padavyañjanaparyāyair deśayante /
LAS, 2, 143.2 bhagavānāha caturbhirmahāmate dharmaiḥ samanvāgatā bodhisattvā mahāyogayogino bhavanti /
LAS, 2, 143.4 ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti /
LAS, 2, 143.8 svacittamātrānusāritvād bāhyabhāvābhāvadarśanād vijñānānāmapravṛttiṃ dṛṣṭvā pratyayānāmakūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto 'dhyātmabāhyasarvadharmānupalabdhibhir niḥsvabhāvadarśanād utpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamād anutpattikadharmakṣāntiṃ pratilabhante /
LAS, 2, 143.8 svacittamātrānusāritvād bāhyabhāvābhāvadarśanād vijñānānāmapravṛttiṃ dṛṣṭvā pratyayānāmakūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto 'dhyātmabāhyasarvadharmānupalabdhibhir niḥsvabhāvadarśanād utpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamād anutpattikadharmakṣāntiṃ pratilabhante /
LAS, 2, 143.9 aṣṭamyāṃ bhūmau sthitāś cittamanomanovijñānapañcadharmasvabhāvanairātmyadvayagatiparāvṛttyadhigamān manomayakāyaṃ pratilabhante /
LAS, 2, 143.15 ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti /
LAS, 2, 143.17 atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ /
LAS, 2, 143.18 bhagavānāha dviprakāraṃ mahāmate pratītyasamutpādahetulakṣaṇaṃ sarvadharmāṇāṃ yaduta bāhyaṃ ca ādhyātmikaṃ ca /
LAS, 2, 143.22 tatra ādhyātmikaḥ pratītyasamutpādo yaduta avidyā tṛṣṇā karmetyevamādyā mahāmate dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante /
LAS, 2, 143.23 ebhya utpannā mahāmate skandhadhātvāyatanākhyā dharmāḥ pratītyasamutpādasaṃjñāṃ pratilabhante /
LAS, 2, 143.27 tatra bhaviṣyaddheturmahāmate hetukṛtyaṃ karotyadhyātmabāhyotpattau dharmāṇām /
LAS, 2, 145.1 yaccāsataḥ pratyayeṣu dharmāṇāṃ nāsti saṃbhavaḥ /
LAS, 2, 151.1 tathāhaṃ lakṣaṇaiścitrairdharmāṇāṃ pratibimbakaiḥ /
LAS, 2, 152.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracārasvacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām /
LAS, 2, 160.2 evaṃ dharmān vijānanto na kiṃcitpratijānate //
LAS, 2, 166.1 punaraparaṃ mahāmate catuṣṭayavinirmuktā tathāgatānāṃ dharmadeśanā yaduta ekatvānyatvobhayānubhayapakṣavivarjitā nāstyastisamāropāpavādavinirmuktā /
LAS, 2, 166.2 asatyapratītyasamutpādanirodhamārgavimokṣapravṛttipūrvakā mahāmate tathāgatānāṃ dharmadeśanā /
LAS, 2, 166.3 na prakṛtīśvarahetuyadṛcchāṇukālasvabhāvopanibaddhā mahāmate tathāgatānāṃ dharmadeśanā /
LAS, 2, 166.8 tatra arthapravicayadhyānaṃ punarmahāmate katamat yaduta pudgalanairātmyasvasāmānyalakṣaṇabāhyatīrthakarasvaparobhayābhāvaṃ kṛtvā dharmanairātmyabhūmilakṣaṇārthaṃ pravicayānupūrvakam arthapravicayadhyānaṃ bhavati /
LAS, 2, 171.1 punaraparaṃ mahāmatirāha kiṃ punarbhagavaṃstathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau ca abhiṣekādhiṣṭhānaṃ prakurvanti bhagavānāha mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhaye ca /
Liṅgapurāṇa
LiPur, 1, 2, 10.1 pitryaṃ pitṝṇāṃ sambhūtir dharmaścāśramiṇāṃ tathā /
LiPur, 1, 2, 20.2 caturyugapramāṇaṃ ca yugadharmaḥ suvistaraḥ //
LiPur, 1, 5, 12.1 saṃkalpaścaiva dharmaś ca hyadharmo dharmasaṃnidhiḥ /
LiPur, 1, 5, 12.1 saṃkalpaścaiva dharmaś ca hyadharmo dharmasaṃnidhiḥ /
LiPur, 1, 5, 23.2 dharmaṃ prajāpatiṃ jagmuḥ patiṃ paramadurlabhāḥ //
LiPur, 1, 5, 34.1 dharmasya patnyaḥ śraddhādyāḥ kīrtitā vai trayodaśa /
LiPur, 1, 5, 34.2 tāsu dharmaprajāṃ vakṣye yathākramamanuttamam //
LiPur, 1, 5, 36.2 kṣemaṃ sukhaṃ yaśaścaiva dharmaputrāś ca tāsu vai //
LiPur, 1, 5, 37.1 dharmasya vai kriyāyāṃ tu daṇḍaḥ samaya eva ca /
LiPur, 1, 5, 37.2 apramādas tathā bodho buddherdharmasya tau sutau //
LiPur, 1, 5, 38.1 tasmātpañcadaśaivaite tāsu dharmātmajāstviha /
LiPur, 1, 6, 25.1 dharmo jñānaṃ ca vairāgyamaiśvaryaṃ śaṃkarādiha /
LiPur, 1, 7, 16.2 śatatejāḥ svayaṃdharmo nārāyaṇa iti śrutaḥ //
LiPur, 1, 7, 24.1 vaivasvataś ca sāvarṇir dharmaḥ sāvarṇikaḥ punaḥ /
LiPur, 1, 7, 42.2 vālkalaś ca mahāyogī dharmātmāno mahaujasaḥ //
LiPur, 1, 8, 94.2 agneradhaḥ prakalpyaivaṃ dharmādīnāṃ catuṣṭayam //
LiPur, 1, 9, 66.1 tasya prasādāddharmaś ca aiśvaryaṃ jñānameva ca /
LiPur, 1, 10, 1.3 dharmajñānāṃ ca sādhūnāmācāryāṇāṃ śivātmanām //
LiPur, 1, 10, 8.1 śrautasmārtasya dharmasya jñānāddharmajña ucyate /
LiPur, 1, 10, 8.1 śrautasmārtasya dharmasya jñānāddharmajña ucyate /
LiPur, 1, 10, 10.2 evamāśramadharmāṇāṃ sādhanātsādhavaḥ smṛtāḥ //
LiPur, 1, 10, 11.2 dharmādharmāviha proktau śabdāvetau kriyātmakau //
LiPur, 1, 10, 12.1 kuśalākuśalaṃ karma dharmādharmāviti smṛtau /
LiPur, 1, 10, 12.2 dhāraṇārthe mahān hyeṣa dharmaśabdaḥ prakīrtitaḥ //
LiPur, 1, 10, 13.2 atreṣṭaprāpako dharma ācāryairupadiśyate //
LiPur, 1, 10, 22.2 śrutismṛtibhyāṃ vihito dharmo varṇāśramātmakaḥ //
LiPur, 1, 10, 23.1 śiṣṭācārāviruddhaś ca sa dharmaḥ sādhurucyate /
LiPur, 1, 10, 30.1 prasīdati na saṃdeho dharmaścāyaṃ dvijottamāḥ /
LiPur, 1, 10, 52.2 śraddhā dharmaḥ paraḥ sūkṣmaḥ śraddhā jñānaṃ hutaṃ tapaḥ //
LiPur, 1, 12, 13.1 dharmopadeśamakhilaṃ kṛtvā te brahmaṇaḥ priyāḥ /
LiPur, 1, 13, 18.2 dharmayogabalopetā munīnāṃ dīrghasattriṇām //
LiPur, 1, 16, 38.2 dharmopadeśamakhilaṃ kṛtvā yogamayaṃ dṛḍham //
LiPur, 1, 17, 83.2 medhākaram abhūdbhūyaḥ sarvadharmārthasādhakam //
LiPur, 1, 20, 69.2 mahāyogendhano dharmo durādharṣo varapradaḥ //
LiPur, 1, 21, 11.1 dharmavṛkṣāya dharmāya sthitīnāṃ prabhave namaḥ /
LiPur, 1, 23, 28.1 mokṣo dharmastathārthaś ca kāmaśceti catuṣṭayam /
LiPur, 1, 23, 29.2 dharmasya pādāścatvāraścatvāro mama putrakāḥ //
LiPur, 1, 24, 6.3 tapasā naiva vṛttena dānadharmaphalena ca //
LiPur, 1, 24, 42.1 bāṣkalaś ca mahāyogī dharmātmāno mahaujasaḥ /
LiPur, 1, 24, 59.2 dharmo nārāyaṇo nāma vyāsastu bhavitā yadā //
LiPur, 1, 24, 140.1 tatra śrutisamūhānāṃ vibhāgo dharmalakṣaṇaḥ /
LiPur, 1, 25, 24.1 śāntidharmeṇa caikena pañcabrahmapavitrakaiḥ /
LiPur, 1, 27, 28.1 dharmādayo vidikṣvete tvanantaṃ kalpayetkramāt /
LiPur, 1, 29, 27.1 indrasyāpi ca dharmajña chinnaṃ savṛṣaṇaṃ purā /
LiPur, 1, 29, 33.1 dharmaścaiva tathā śapto māṇḍavyena mahātmanā /
LiPur, 1, 29, 53.1 dharmo dvijottamo bhūtvā jagāmātha munergṛham /
LiPur, 1, 29, 54.1 sampūjitastayā tāṃ tu prāha dharmo dvijaḥ svayam /
LiPur, 1, 29, 56.2 kiṃcetyāha punastaṃ vai dharme cakre ca sā matim //
LiPur, 1, 29, 63.2 jito vai yastvayā mṛtyurdharmeṇaikena suvrata //
LiPur, 1, 29, 70.3 vicāryārthaṃ munerdharmān pratijñāya dvijottamāḥ //
LiPur, 1, 30, 10.1 tasya tadvacanaṃ śrutvā bhairavaṃ dharmamiśritam /
LiPur, 1, 30, 34.2 tasmātpāśupatī bhaktir dharmakāmārthasiddhidā //
LiPur, 1, 36, 14.1 adhaś ca dharmo deveśa jñānaṃ vairāgyameva ca /
LiPur, 1, 36, 22.3 dharmavettā vinītātmā sakhā mama purābhavat //
LiPur, 1, 38, 13.2 saṃkalpaṃ caiva dharmaṃ ca hyadharmaṃ bhagavānprabhuḥ //
LiPur, 1, 38, 16.2 yugadharmānaśeṣāṃś ca kalpayāmāsa viśvasṛk //
LiPur, 1, 39, 3.1 yugadharmānkathaṃ cakre bhagavānpadmasaṃbhavaḥ /
LiPur, 1, 39, 4.3 vyājahāra yathādṛṣṭaṃ yugadharmaṃ suvistaram //
LiPur, 1, 39, 10.2 pādāvaśiṣṭo bhavati yugadharmastu sarvataḥ //
LiPur, 1, 39, 13.1 ādye kṛtayuge dharmaścatuṣpādaḥ sanātanaḥ /
LiPur, 1, 39, 55.1 vedaśākhāpraṇayanaṃ dharmāṇāṃ saṃkaras tathā /
LiPur, 1, 39, 69.2 ādye kṛte tu dharmo'sti sa tretāyāṃ pravartate //
LiPur, 1, 40, 21.1 prakāśate pratiṣṭhārthaṃ dharmasya vikṛtākṛtiḥ /
LiPur, 1, 40, 24.1 cāturāśramaśaithilye dharmaḥ praticaliṣyati /
LiPur, 1, 40, 34.2 śūdrā dharmaṃ cariṣyanti yugānte samupasthite //
LiPur, 1, 40, 41.2 adhīyante tadā vedāñśūdrā dharmārthakovidāḥ //
LiPur, 1, 40, 46.1 dhanyā dharmaṃ cariṣyanti yugānte dvijasattamāḥ /
LiPur, 1, 40, 46.2 śrutismṛtyuditaṃ dharmaṃ ye carantyanasūyakāḥ //
LiPur, 1, 40, 47.1 tretāyāṃ vārṣiko dharmo dvāpare māsikaḥ smṛtaḥ /
LiPur, 1, 40, 66.2 naṣṭe śraute smārtadharme parasparahatāstadā //
LiPur, 1, 40, 67.2 naṣṭe dharme pratihatāḥ hrasvakāḥ pañcaviṃśakāḥ //
LiPur, 1, 40, 73.1 sāmyāvasthātmako bodhaḥ saṃbodhāddharmaśīlatā /
LiPur, 1, 40, 78.2 teṣāṃ saptarṣayo dharmaṃ kathayantītare'pi ca //
LiPur, 1, 40, 80.1 śrautasmārtakṛtānāṃ ca dharme saptarṣidarśite /
LiPur, 1, 40, 80.2 keciddharmavyavasthārthaṃ tiṣṭhantīha yugakṣaye //
LiPur, 1, 40, 84.1 sukhamāyurbalaṃ rūpaṃ dharmo'rthaḥ kāma eva ca /
LiPur, 1, 40, 85.1 sasaṃdhyāṃśeṣu hīyante yugānāṃ dharmasiddhayaḥ /
LiPur, 1, 42, 24.2 vṛṣendraś ca mahātejā dharmo dharmātmajas tathā //
LiPur, 1, 42, 24.2 vṛṣendraś ca mahātejā dharmo dharmātmajas tathā //
LiPur, 1, 46, 46.2 jñeyaḥ pañcasu dharmo vai varṇāśramavibhāgaśaḥ //
LiPur, 1, 46, 47.1 sukhamāyuḥ svarūpaṃ ca balaṃ dharmo dvijottamāḥ /
LiPur, 1, 47, 12.1 yathākramaṃ sa dharmātmā tatastu tapasi sthitaḥ /
LiPur, 1, 47, 15.1 dharmādharmau na teṣvāstāṃ nottamādhamamadhyamāḥ /
LiPur, 1, 52, 31.1 dharmārthakāmasaṃyukto varṇānāṃ tu svakarmasu /
LiPur, 1, 58, 5.1 dharmaṃ pitṝṇām adhipaṃ nirṛtiṃ piśitāśinām /
LiPur, 1, 61, 41.2 tviṣimān dharmaputrastu somo devo vasustu saḥ //
LiPur, 1, 63, 12.1 prādātsa daśakaṃ dharme kaśyapāya trayodaśa /
LiPur, 1, 63, 15.2 dharmapatnyaḥ samākhyātāstāsāṃ putrānvadāmi vaḥ //
LiPur, 1, 63, 30.1 śukī śukānulūkāṃś ca janayāmāsa dharmataḥ /
LiPur, 1, 63, 45.2 yathopadeśamadyāpi dharmeṇa pratipālyate //
LiPur, 1, 63, 66.1 vibhīṣaṇo'tiśuddhātmā dharmajñaḥ parikīrtitaḥ /
LiPur, 1, 64, 4.2 śaktiḥ śaktimatāṃ śreṣṭho bhrātṛbhiḥ saha dharmavit //
LiPur, 1, 64, 13.1 evamuktvātha dharmajñā karābhyāṃ kamalekṣaṇā /
LiPur, 1, 64, 108.1 tadāha pautraṃ dharmajño vasiṣṭho munibhir vṛtaḥ /
LiPur, 1, 65, 30.1 pratiṣṭhā dharmarājasya sudyumnasya mahātmanaḥ /
LiPur, 1, 65, 31.2 ikṣvākorabhavadvīro vikukṣirdharmavittamaḥ //
LiPur, 1, 65, 48.1 dhanahīnaś ca dharmātmā dṛṣṭavān brahmaṇaḥ sutam /
LiPur, 1, 66, 30.1 mūlakasyāpi dharmātmā rājā śatarathaḥ sutaḥ /
LiPur, 1, 66, 35.1 rāmo daśarathādvīro dharmajño lokaviśrutaḥ /
LiPur, 1, 66, 36.2 rāvaṇaṃ samare hatvā yajñairiṣṭvā ca dharmavit //
LiPur, 1, 66, 50.2 ṛtastasya sutaḥ śrīmānsarvadharmavidāṃvaraḥ //
LiPur, 1, 66, 60.1 nahuṣaḥ prathamasteṣāṃ dharmajño lokaviśrutaḥ /
LiPur, 1, 66, 69.2 bhavabhaktastu puṇyātmā dharmaniṣṭhaḥ samañjasaḥ //
LiPur, 1, 66, 83.1 ete saṃbodhayāmastvāṃ dharmaṃ ca anupālaya //
LiPur, 1, 68, 4.2 haihayasya tu dāyādo dharma ityabhiviśrutaḥ //
LiPur, 1, 68, 11.1 kṛtāstrā balinaḥ śūrā dharmātmāno manasvinaḥ /
LiPur, 1, 68, 31.2 aśvamedhe tu dharmātmā ṛtvigbhyaḥ pṛthivīṃ dadau //
LiPur, 1, 68, 44.2 dānadharmarato nityaṃ satyaśīlaparāyaṇaḥ //
LiPur, 1, 69, 19.1 śvaphalkaś ca mahārājo dharmātmā yatra vartate /
LiPur, 1, 69, 31.1 ariṣṭanemiraśvaś ca dharmo dharmabhṛdeva ca /
LiPur, 1, 69, 50.2 puruṣo bhagavānkṛṣṇo dharmamokṣaphalapradaḥ //
LiPur, 1, 70, 11.1 dharmādīni ca rūpāṇi lokatattvārthahetavaḥ /
LiPur, 1, 70, 88.2 dharmeṇa cāpratīpena vairāgyeṇa ca te 'nvitāḥ //
LiPur, 1, 70, 174.1 prajāṃ dharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāsthitau /
LiPur, 1, 70, 185.1 tato'sṛjacca saṃkalpaṃ dharmaṃ caiva sukhāvaham /
LiPur, 1, 70, 185.2 so'sṛjad vyavasāyāttu dharmaṃ devo maheśvaraḥ //
LiPur, 1, 70, 190.1 dharmādayaḥ prathamajāḥ sarve te brahmaṇaḥ sutāḥ /
LiPur, 1, 70, 191.1 gṛhamedhinaḥ purāṇās te dharmas taiḥ sampravartitaḥ /
LiPur, 1, 70, 195.1 prajāṃ dharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāsthitau /
LiPur, 1, 70, 207.2 tasmādaho dharmayuktaṃ devatāḥ samupāsate //
LiPur, 1, 70, 253.2 hiṃsrāhiṃsre mṛdukrūre dharmādharme nṛtānṛte //
LiPur, 1, 70, 286.2 patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ //
LiPur, 1, 70, 298.1 yaśaḥ kīrtisutaścāpi ityete dharmasūnavaḥ /
LiPur, 1, 70, 299.1 ityeṣa vai sutodarkaḥ sargo dharmasya kīrtitaḥ /
LiPur, 1, 70, 303.2 ityeṣa tāmasaḥ sargo jajñe dharmaniyāmakaḥ //
LiPur, 1, 70, 310.2 havyādāñchrutadharmāṃś ca dharmiṇo hyatha barhiṇaḥ //
LiPur, 1, 71, 33.2 śrautasmārtārthadharmajñaistaddharmanirataiḥ sadā //
LiPur, 1, 71, 33.2 śrautasmārtārthadharmajñaistaddharmanirataiḥ sadā //
LiPur, 1, 71, 55.1 dharmaniṣṭhāś ca te sarve śrautasmārtavidhau sthitāḥ /
LiPur, 1, 71, 67.2 pāpaṃ nudati dharmeṇa dharme sarvaṃ pratiṣṭhitam //
LiPur, 1, 71, 67.2 pāpaṃ nudati dharmeṇa dharme sarvaṃ pratiṣṭhitam //
LiPur, 1, 71, 68.1 dharmādaiśvaryamityeṣā śrutireṣā sanātanī /
LiPur, 1, 71, 71.2 tasmātkṛtvā dharmavighnamahaṃ devāḥ svamāyayā //
LiPur, 1, 71, 72.4 kartuṃ vyavasitaścābhūddharmavighnaṃ surāriṇām //
LiPur, 1, 71, 73.2 māyī māyāmayaṃ teṣāṃ dharmavighnārthamacyutaḥ //
LiPur, 1, 71, 78.2 dharmās tathā praṇaśyantu śrautasmārtā na saṃśayaḥ //
LiPur, 1, 71, 83.1 strīdharmaṃ cākarotstrīṇāṃ duścāraphalasiddhidam /
LiPur, 1, 71, 87.2 puraikā muniśārdūlāḥ sarvadharmān sadā patim //
LiPur, 1, 71, 93.1 sukhāsīnau hyasaṃbhrāntau dharmavighnārthamavyayau /
LiPur, 1, 71, 93.2 evaṃ naṣṭe tadā dharme śrautasmārte suśobhane //
LiPur, 1, 71, 95.1 strīdharme nikhile naṣṭe durācāre vyavasthite /
LiPur, 1, 72, 10.1 dharmo virāgo daṇḍo'sya yajñā daṇḍāśrayāḥ smṛtāḥ /
LiPur, 1, 72, 11.1 yugāntakoṭī tau tasya dharmakāmāvubhau smṛtau /
LiPur, 1, 72, 14.1 purāṇanyāyamīmāṃsādharmaśāstrāṇi suvratāḥ /
LiPur, 1, 75, 17.2 dharmādharmau japo homo dhyānināṃ saṃnidhiḥ sadā //
LiPur, 1, 75, 38.1 bhaktyā ca yogena śubhena yuktā viprāḥ sadā dharmaratā viśiṣṭāḥ /
LiPur, 1, 77, 6.2 kartavyaṃ sarvayatnena dharmakāmārthasiddhaye //
LiPur, 1, 77, 30.1 kartavyaḥ sarvayatnena dharmakāmārthamuktaye /
LiPur, 1, 78, 6.2 ahiṃseyaṃ paro dharmaḥ sarveṣāṃ prāṇināṃ dvijāḥ //
LiPur, 1, 79, 11.2 kalpite cāsane sthāpya dharmajñānamaye śubhe //
LiPur, 1, 83, 14.1 dharmakāmārthamokṣārthaṃ sarvapāpaviśuddhaye /
LiPur, 1, 84, 22.2 sarvavrateṣvayaṃ dharmaḥ sāmānyo rudrapūjanam //
LiPur, 1, 85, 26.2 varṇānvarṇavibhāgāṃś ca sarvadharmāṃś ca śobhanān //
LiPur, 1, 85, 28.1 tiṣṭhanti śāśvatā dharmā devāḥ sarvamidaṃ jagat /
LiPur, 1, 85, 127.2 sadācāraṃ pravakṣyāmi samyagdharmasya sādhanam //
LiPur, 1, 85, 128.2 ācāraḥ paramo dharma ācāraḥ paramaṃ tapaḥ //
LiPur, 1, 85, 133.1 varṇāśramavidhānoktaṃ dharmaṃ kurvīta yatnataḥ //
LiPur, 1, 85, 170.1 tadvadācāryasaṃgena taddharmaphalabhāgbhavet /
LiPur, 1, 86, 11.2 tadvaśādeva sarveṣāṃ dharmādharmau na saṃśayaḥ //
LiPur, 1, 86, 16.1 nivṛttilakṣaṇo dharmaḥ samarthānām ihocyate /
LiPur, 1, 86, 63.2 dharmakandasamudbhūtaṃ jñānanālaṃ suśobhanam //
LiPur, 1, 86, 111.2 dharmādharmau hi teṣāṃ ca tadvaśāttanusaṃgrahaḥ //
LiPur, 1, 86, 113.1 krodhādyā nāśamāyānti dharmādharmau ca vai dvijāḥ /
LiPur, 1, 86, 144.1 jñānaṃ dharmodbhavaṃ sākṣājjñānād vairāgyasaṃbhavaḥ /
LiPur, 1, 86, 147.2 sarvato dharmaniṣṭhaś ca sadotsāhī samāhitaḥ //
LiPur, 1, 86, 149.2 sadā mumukṣurdharmajñaḥ svātmalakṣaṇalakṣaṇaḥ //
LiPur, 1, 88, 73.2 saṃsāraḥ pūrvadharmasya bhāvanābhiḥ praṇoditaḥ //
LiPur, 1, 88, 75.1 nityaṃ samārabheddharmaṃ saṃsārabhayapīḍitaḥ /
LiPur, 1, 89, 6.2 avirodhena dharmasya careta pṛthivīmimām //
LiPur, 1, 89, 13.2 tathā yuktaṃ caredbhaikṣyaṃ satāṃ dharmam adūṣayan //
LiPur, 1, 89, 32.1 pitāmahenopadiṣṭo dharmaḥ sākṣātsanātanaḥ /
LiPur, 1, 89, 69.2 kuśāṃbunā susaṃprokṣya gṛhṇīyāddharmavittamaḥ //
LiPur, 1, 89, 88.1 spṛṣṭvā pretaṃ trirātreṇa dharmārthaṃ snānamucyate /
LiPur, 1, 89, 96.2 śākadvīpādiṣu prokto dharmo vai bhārate yathā //
LiPur, 1, 89, 116.1 dvādaśyāṃ dharmatattvajñaṃ śrautasmārtapravartakam /
LiPur, 1, 89, 120.2 ityevaṃ saṃprasaṃgena yatīnāṃ dharmasaṃgrahe //
LiPur, 1, 90, 5.1 tasmād yogaṃ praśaṃsanti dharmayuktā manīṣiṇaḥ /
LiPur, 1, 90, 9.2 na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ //
LiPur, 1, 90, 11.1 asadvādo na kartavyo yatinā dharmalipsunā /
LiPur, 1, 92, 49.1 dharmasyopaniṣat satyaṃ mokṣasyopaniṣac chamaḥ /
LiPur, 1, 92, 63.1 viṣayāsaktacitto'pi tyaktadharmaratirnaraḥ /
LiPur, 1, 95, 2.3 dharmajñaḥ satyasampannas tapasvī cābhavatsudhīḥ //
LiPur, 1, 96, 23.1 tvayā dharmāś ca vedāś ca śubhe mārge pratiṣṭhitāḥ /
LiPur, 1, 98, 39.1 dharmakarmākṣamaḥ kṣetraṃ bhagavān bhaganetrabhit /
LiPur, 1, 98, 49.1 samāyukto nivṛttātmā dharmayuktaḥ sadāśivaḥ /
LiPur, 1, 98, 101.2 nirāvaraṇadharmajño viriñco viṣṭaraśravāḥ //
LiPur, 1, 98, 123.2 bījādhyakṣo bījakartā dhanakṛd dharmavardhanaḥ //
LiPur, 1, 100, 35.2 tataḥ prajāpatiṃ dharmaṃ kaśyapaṃ ca jagadgurum //
LiPur, 1, 102, 12.2 kuladharmāśrayaṃ rakṣan bhūdharasya mahātmanaḥ //
LiPur, 1, 103, 9.2 vedā mantrās tathā yajñāḥ stomā dharmāś ca sarvaśaḥ //
LiPur, 1, 104, 2.3 dharmavighnaṃ tadā kartuṃ daityānāmabhavandvijāḥ //
LiPur, 1, 104, 10.1 kālāgnirudrarūpāya dharmādyaṣṭapadāya ca /
LiPur, 1, 105, 16.2 tasya dharmasya vighnaṃ ca kuru svargapathe sthitaḥ //
LiPur, 1, 105, 29.2 daityānāṃ dharmavighnaṃ ca cakārāsau gaṇeśvaraḥ //
LiPur, 1, 107, 38.2 kartuṃ daityādhamaḥ kaścid dharmavighnaṃ ca nānyathā //
LiPur, 2, 1, 3.2 mune samastadharmāṇāṃ pāragas tvaṃ mahāmate /
LiPur, 2, 1, 4.1 nārāyaṇānāṃ divyānāṃ dharmāṇāṃ śreṣṭhamuttamam /
LiPur, 2, 1, 8.2 dharmamekaṃ pravakṣyāmi yaddṛṣṭaṃ viditaṃ mayā //
LiPur, 2, 2, 9.1 kiṃ vadāmi ca te bhūyo vada dharmabhṛtāṃ vara //
LiPur, 2, 3, 85.1 vāyavyaṃ ca tatheśānaṃ saṃsadaṃ prāpya dharmavit /
LiPur, 2, 4, 21.2 pūjayetsarvayatnena dharmakāmārthamuktaye //
LiPur, 2, 5, 56.2 brūhi dharmabhṛtāṃ śreṣṭha sarvalakṣaṇaśobhitā //
LiPur, 2, 5, 59.2 rahasyāhūya dharmātmā mama dehi sutāmimām //
LiPur, 2, 5, 60.2 tāvubhau saha dharmātmā praṇipatya bhayārditaḥ //
LiPur, 2, 5, 128.2 nāradaḥ prāha dharmātmā āvayormadhyataḥ sthitaḥ //
LiPur, 2, 6, 3.2 viṣṇurvai brāhmaṇānvedānvedadharmān sanātanān //
LiPur, 2, 8, 23.2 tathā cacāra durbuddhistyaktvā dharmagatiṃ parām //
LiPur, 2, 9, 6.1 merupṛṣṭhe munivaraḥ śrutvā dharmamanuttamam /
LiPur, 2, 9, 25.2 dharmādharmamayaiḥ pāśairbandhanaṃ dehināmidam //
LiPur, 2, 12, 10.2 dharmaṃ vitanvate loke sasyapākādikāraṇam //
LiPur, 2, 14, 8.2 buddheḥ sā mūrtirityuktā dharmādyaṣṭāṅgasaṃyutā //
LiPur, 2, 17, 22.1 dharmaṃ dharmeṇa sarvāṃśca tarpayāmi svatejasā /
LiPur, 2, 17, 22.1 dharmaṃ dharmeṇa sarvāṃśca tarpayāmi svatejasā /
LiPur, 2, 19, 18.2 brahmāsanasthaṃ varadaṃ dharmajñānāsanopari //
LiPur, 2, 20, 7.1 dharmakāmārthamuktyarthaṃ manasā karmaṇā girā /
LiPur, 2, 20, 10.2 varṇāśramakṛtairdharmairviparītaṃ kvacitsamam //
LiPur, 2, 20, 11.1 śivena kathitaṃ śāstraṃ dharmakāmārthamuktaye /
LiPur, 2, 20, 17.1 kathaṃ pūjādayaḥ śaṃbhordharmakāmārthamuktaye /
LiPur, 2, 20, 28.1 te yogyāḥ śivadharmiṣṭhāḥ śivadharmaparāyaṇāḥ /
LiPur, 2, 20, 28.2 saṃyatā dharmasampannāḥ śrutismṛtipathānugāḥ //
LiPur, 2, 20, 44.2 śiṣyaṃ parīkṣya dharmajñaṃ dhārmikaṃ vedapāragam //
LiPur, 2, 21, 5.2 vairāgyajñānanālaṃ ca dharmakandaṃ manoramam //
LiPur, 2, 21, 83.2 śivārcanārthaṃ dharmārthakāmamokṣaphalapradaḥ //
LiPur, 2, 22, 61.2 pūjanīyāḥ prayatnena dharmakāmārthasiddhaye //
LiPur, 2, 22, 79.1 śivapūjāṃ tataḥ kuryāddharmakāmārthasiddhaye /
LiPur, 2, 24, 30.1 tasmātpariharedrājā dharmakāmārthamuktaye /
LiPur, 2, 26, 13.1 śāntyā bījāṅkurānantadharmādyairapi saṃyute /
LiPur, 2, 27, 8.2 śakrāya kathitaṃ pūrvaṃ dharmakāmārthamokṣadam //
LiPur, 2, 27, 21.1 dharmo jñānaṃ ca vairāgyamaiśvaryaṃ ca yathākramam /
LiPur, 2, 27, 23.1 sitaraktahiraṇyābhakṛṣṇā dharmādayaḥ kramāt /
LiPur, 2, 28, 14.1 śivārcanaprakāreṇa śivadharmeṇa nānyathā /
LiPur, 2, 28, 15.1 dharmakāmārthamuktyarthaṃ karmaṇaiva mahātmanā /
LiPur, 2, 28, 81.1 etāni caiva sarvāṇi prārambhe dharmakarmaṇi /
LiPur, 2, 41, 2.2 aṣṭottaraśatenāpi vṛṣabhaṃ dharmarūpiṇam //
LiPur, 2, 41, 7.2 tīkṣṇaśṛṅgāya vidmahe dharmapādāya dhīmahi /
LiPur, 2, 41, 8.1 mantreṇānena sampūjya vṛṣaṃ dharmavivṛddhaye /
LiPur, 2, 45, 54.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ namaḥ //
LiPur, 2, 45, 55.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ svāhā //
LiPur, 2, 45, 56.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevasya patnyai ṛtaṃ namaḥ //
LiPur, 2, 47, 5.3 pravakṣyāmi samāsena dharmakāmārthamuktaye //
LiPur, 2, 55, 37.1 ṣaṭcatvāriṃśadadhyāyaṃ dharmakāmārthamokṣadam /
Matsyapurāṇa
MPur, 2, 18.2 bhūtānsarvānsamākṛṣya yogenāropya dharmavit //
MPur, 2, 23.1 dānadharmavidhiṃ caiva śrāddhakalpaṃ ca śāśvatam /
MPur, 2, 24.2 tatsarvaṃ vistareṇa tvaṃ dharmaṃ vyākhyātumarhasi //
MPur, 4, 20.2 sukhāni dharmataḥ prāpya matsamīpaṃ gamiṣyasi //
MPur, 4, 34.2 dharmasya kanyā caturā sūnṛtā nāma bhāminī //
MPur, 4, 54.1 janayāmāsa dharmātmā mlecchānsarvānanekaśaḥ /
MPur, 4, 55.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
MPur, 5, 13.1 prādātsa daśa dharmāya kaśyapāya trayodaśa /
MPur, 5, 16.2 dharmapatnyaḥ samākhyātāstāsāṃ putrān nibodhata //
MPur, 6, 31.1 śukī śukānulūkāṃśca janayāmāsa dharmataḥ /
MPur, 6, 47.2 janayāmāsa dharmajñānsarvānamaravallabhān //
MPur, 7, 25.2 gavyena haviṣā tadvatpāyasena ca dharmavit //
MPur, 7, 59.1 dharmasya kasya māhātmyātpunaḥ saṃjīvitāstvamī /
MPur, 9, 18.1 tapobhāgī tapoyogī dharmācāraratāḥ sadā /
MPur, 9, 22.1 dharmavīryabalopetā daśaite raivatātmajāḥ /
MPur, 9, 28.2 kṛtvā dharmavyavasthānaṃ prayānti paramaṃ padam //
MPur, 9, 31.1 kṛtvā dharmavyavasthānaṃ prayānti paramaṃ padam /
MPur, 10, 5.2 dharmācārasya siddhyarthaṃ jagato'tha maharṣibhiḥ //
MPur, 10, 8.2 pituraṃśasya cāṃśena dhārmiko dharmacāriṇaḥ //
MPur, 11, 20.2 dharmādharmātmakasyāpi jagatastu parīkṣaṇam //
MPur, 11, 21.2 pitṝṇāṃ cādhipatyaṃ ca dharmādharmasya cānagha //
MPur, 11, 33.1 tasmācca dharmakāmārthī citreṣvāyataneṣu ca /
MPur, 13, 19.2 prasādaṃ kuru dharmajñe na māṃ tyaktumihārhasi //
MPur, 15, 12.2 nāmnā tu mānasāḥ sarve sarve te dharmamūrtayaḥ //
MPur, 15, 26.2 dharmamūrtidharāḥ sarve parato brahmaṇaḥ smṛtāḥ //
MPur, 15, 29.2 jñātvā śrāddhāni kurvanti dharmābhāve'pi sarvadā //
MPur, 16, 9.1 purāṇavettā dharmajñaḥ svādhyāyajapatatparaḥ /
MPur, 17, 56.2 tato grahabaliṃ kuryāditi dharmavyavasthitiḥ //
MPur, 20, 2.2 kauśiko nāma dharmātmā kurukṣetre mahānṛṣiḥ /
MPur, 20, 16.1 tatrāpi jñānavairāgyātprāṇānutsṛjya dharmataḥ /
MPur, 21, 7.1 ko nu dharmo'tra bhavitā mattyāgādgatireva vā /
MPur, 21, 31.1 kaṇḍarīko'pi dharmātmā vedaśāstrapravartakaḥ /
MPur, 24, 13.2 dharmeṇa pālitā tena sarvalokahitaiṣiṇā //
MPur, 24, 15.1 dharmārthakāmāndharmeṇa samam evābhyapālayat /
MPur, 24, 15.1 dharmārthakāmāndharmeṇa samam evābhyapālayat /
MPur, 24, 15.2 dharmārthakāmāḥ saṃdraṣṭumājagmuḥ kautukātpurā //
MPur, 24, 17.2 niviśyāthākarotpūjāmīṣaddharme'dhikāṃ punaḥ //
MPur, 24, 20.1 dharmo 'pyāha cirāyus tvaṃ dhārmikaśca bhaviṣyasi /
MPur, 24, 47.2 jinadharmaṃ samāsthāya vedabāhyaṃ sa vedavit //
MPur, 24, 49.1 jaghāna śakro vajreṇa sarvāndharmabahiṣkṛtān /
MPur, 24, 51.2 yayātiścākarodrājyaṃ dharmaikaśaraṇaḥ sadā //
MPur, 24, 57.1 sa śāśvatīḥ samā rājā prajā dharmeṇa pālayan /
MPur, 25, 63.1 mayā cemāṃ vipradharmoktasīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke /
MPur, 26, 7.2 tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama //
MPur, 26, 11.2 na māmarhasi dharmajña tyaktuṃ bhaktāmanāgasam //
MPur, 26, 14.1 bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane /
MPur, 26, 15.2 avirodhena dharmasya smartavyo'smi kathāntare /
MPur, 26, 16.3 yadi māṃ dharmakāmārthaṃ pratyākhyāsyasi dharmataḥ //
MPur, 26, 16.3 yadi māṃ dharmakāmārthaṃ pratyākhyāsyasi dharmataḥ //
MPur, 26, 19.1 ārṣaṃ dharmaṃ bruvāṇo'haṃ devayāni yathā tvayā /
MPur, 26, 19.2 śaptuṃ nārho 'smi kalyāṇi kāmato'dya ca dharmataḥ //
MPur, 28, 5.1 yastu bhāvayate dharmaṃ yo 'timātraṃ titikṣati /
MPur, 29, 5.1 apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam /
MPur, 29, 8.3 tvayi satyaṃ ca dharmaśca tatprasīdatu māṃ bhavān //
MPur, 30, 20.3 pṛthagdharmāḥ pṛthakchaucās teṣāṃ vai brāhmaṇo varaḥ //
MPur, 30, 35.1 vahasva bhāryāṃ dharmeṇa devayānīṃ śucismitām /
MPur, 31, 7.1 cintayāmāsa dharmajñā ṛtuprāptau ca bhāminī /
MPur, 31, 9.3 apīdānīṃ sa dharmātmā raho me darśanaṃ vrajet //
MPur, 31, 21.2 adharmāttrāhi māṃ rājan dharmaṃ ca pratipādaya /
MPur, 31, 21.3 tvatto'patyavatī loke careyaṃ dharmamuttamam //
MPur, 31, 24.3 pūjayāmāsa śarmiṣṭhāṃ dharmaṃ ca pratipādayan //
MPur, 32, 3.2 ṛṣir abhyāgataḥ kaściddharmātmā vedapāragaḥ /
MPur, 32, 3.3 sa mayā tu varaḥ kāmaṃ yācito dharmasaṃhatam //
MPur, 32, 19.3 tamevāsuradharmaṃ tvamāsthitā na bibheṣi kim //
MPur, 32, 21.2 sakhībhartā hi dharmeṇa bhartā bhavati śobhane //
MPur, 32, 28.2 adharmeṇa jito dharmaḥ pravṛttamadharottaram /
MPur, 32, 30.1 dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha /
MPur, 32, 31.2 dharmajñastvaṃ mahārāja yo 'dharmam akṛthāḥ priyam /
MPur, 32, 33.2 nopaiti yo hi dharmeṇa brahmahetyucyate budhaiḥ //
MPur, 32, 35.3 mithyācaraṇadharmeṣu cauryaṃ bhavati nāhuṣa //
MPur, 33, 7.2 jarāṃ grahītuṃ dharmajña putramanyaṃ vṛṇīṣva vai //
MPur, 33, 13.1 saṃkīrṇāścoradharmeṣu pratilomacareṣu ca /
MPur, 34, 3.2 dharmāviruddhānrājendro yathārhati sa eva hi //
MPur, 34, 6.1 dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan /
MPur, 34, 7.2 avirodhena dharmasya cacāra sukhamuttamam //
MPur, 37, 6.3 samprekṣya rājarṣivaro 'ṣṭakas tamuvāca saddharmavidhānagoptā //
MPur, 38, 13.3 tanme rājanbrūhi sarvaṃ yathāvatkṣetrajñavadbhāṣase tvaṃ hi dharmam //
MPur, 40, 3.1 dharmāgataṃ prāpya dhanaṃ yajeta dadyāt sadaivātithīnbhojayecca /
MPur, 41, 4.1 yadvai nṛśaṃsaṃ tadapathyamāhuryaḥ sevate dharmamanarthabuddhiḥ /
MPur, 41, 17.1 dharmyaṃ mārgaṃ cintayāno yaśasyaṃ kuryāttapo dharmamavekṣamāṇaḥ /
MPur, 41, 17.2 na madvidho dharmabuddhirhi rājā hy evaṃ kuryātkṛpaṇaṃ māṃ yathāttha //
MPur, 42, 1.3 yadyantarikṣe prathito mahātmankṣetrajñaṃ tvāṃ tasya dharmasya manye //
MPur, 42, 6.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MPur, 42, 17.3 ākrāmanto divaṃ bhānti dharmeṇāvṛtya rodasī //
MPur, 43, 17.1 yuddhena pṛthivīṃ jitvā dharmeṇaivānupālanam /
MPur, 43, 45.2 kṛtāstrā balinaḥ śūrā dharmātmāno mahābalāḥ //
MPur, 43, 50.1 sadbhāvena mahārāja prajā dharmeṇa pālayan /
MPur, 44, 39.2 dhṛṣṭasya putro dharmātmā nirvṛtiḥ paravīrahā //
MPur, 46, 6.2 bahuśo dharmacārī sa saṃbabhūvārimardanaḥ //
MPur, 46, 9.1 dharmādyudhiṣṭhiro jajñe vāyorjajñe vṛkāderaḥ /
MPur, 47, 12.1 naṣṭe dharme tathā jajñe viṣṇurvṛṣṇikule prabhuḥ /
MPur, 47, 12.2 kartuṃ dharmasya saṃsthānamasurāṇāṃ praṇāśanam //
MPur, 47, 39.1 kartuṃ dharmavyavasthānaṃ jāyate mānuṣeṣviha /
MPur, 47, 187.2 eṣa dharmaḥ satāṃ brahmanna dharmaṃ lopayāmi te //
MPur, 47, 187.2 eṣa dharmaḥ satāṃ brahmanna dharmaṃ lopayāmi te //
MPur, 47, 234.1 jajñe punaḥ punarviṣṇurdharme praśithile prabhuḥ /
MPur, 47, 234.2 kurvandharmavyavasthānamasurāṇāṃ praṇāśanam //
MPur, 47, 236.1 dharmānnārāyaṇasyāṃśaḥ sambhūtaś cākṣuṣe'ntare /
MPur, 47, 239.2 tṛtīye vāmanasyārthe dharmeṇa tu purodhasā //
MPur, 47, 241.2 naṣṭe dharme caturthāṃśe mārkaṇḍeyapuraḥsaraḥ //
MPur, 47, 246.1 kartuṃ dharmavyavasthānamasurāṇāṃ praṇāśanam /
MPur, 47, 257.2 pranaṣṭāśramadharmāśca naṣṭavarṇāśramāstathā //
MPur, 48, 8.1 gandhāraputro dharmastu ghṛtastasyātmajo 'bhavat /
MPur, 48, 11.2 kolāhalasya dharmātmā saṃjayo nāma viśrutaḥ //
MPur, 48, 15.2 uśīnaraṃ ca dharmajñaṃ titikṣuṃ caiva tāv ubhau //
MPur, 48, 27.1 saṃgrāme cāpyajeyatvaṃ dharme caivottamā matiḥ /
MPur, 48, 28.1 jayaṃ cāpratimaṃ yuddhe dharme tattvārthadarśanam /
MPur, 48, 38.1 saṃbabhūvaiva dharmātmā tayā sārdhamakāmayā /
MPur, 48, 43.2 sa dharmānsaurabheyāṃstu vṛṣabhācchrutavāṃstataḥ //
MPur, 48, 50.1 dvipadāṃ bahavo hy ete dharma eṣa gavāṃ smṛtaḥ /
MPur, 48, 51.2 gavāṃ dharmaṃ tu vai śrutvā saṃbhrāntastu visṛjya tam /
MPur, 48, 52.1 prasādite gate tasmingodharmaṃ bhaktitastu saḥ /
MPur, 48, 54.1 godharmaṃ tu paraṃ matvā snuṣāṃ tāmabhyapadyata /
MPur, 48, 56.1 gamyāgamyaṃ na jānīṣe godharmātprārthayansutām /
MPur, 48, 58.2 jagrāha taṃ sa dharmātmā balir vairocanistadā //
MPur, 48, 60.3 putrāndharmārthatattvajñān utpādayitumarhasi //
MPur, 48, 63.1 janayāmāsa dharmātmā śūdrān ityevamādikam /
MPur, 48, 64.2 pravīṇān ṛṣidharmasya ceśvarān brahmavādinaḥ /
MPur, 48, 64.3 vidvān pratyakṣadharmāṇāṃ buddhimān vṛttimāñchucīn //
MPur, 48, 80.2 vicārya yasmādgodharmaṃ pramāṇaṃ te kṛtaṃ vibho //
MPur, 48, 87.1 satputreṇa tu dharmajña kṛtārtho'haṃ yaśasvinā /
MPur, 48, 90.2 kṛtārthaḥ so 'pi dharmātmā yogamāyāvṛtaḥ svayam //
MPur, 49, 19.2 amogharetāstvaṃ cāpi dharmaṃ caivaṃ vigarhitam //
MPur, 49, 74.2 sumaterapi dharmātmā rājā saṃnatimānapi //
MPur, 50, 49.2 dharmādyudhiṣṭhiro jajñe mārutācca vṛkodaraḥ //
MPur, 52, 1.3 tadidānīṃ samācakṣva dharmādharmasya vistaram //
MPur, 52, 7.2 vedo'khilo dharmamūlamācāraścaiva tadvidām //
MPur, 52, 12.2 śrutismṛtyuditaṃ dharmamupatiṣṭhetprayatnataḥ //
MPur, 53, 1.3 dānadharmamaśeṣaṃ tu yathāvadanupūrvaśaḥ //
MPur, 53, 16.2 yatprāha dharmānakhilāṃstadyuktaṃ vaiṣṇavaṃ viduḥ //
MPur, 53, 18.1 śvetakalpaprasaṅgena dharmānvāyurihābravīt /
MPur, 53, 20.1 yatrādhikṛtya gāyatrīṃ varṇyate dharmavistaraḥ /
MPur, 53, 23.1 yatrāha nārado dharmānbṛhatkalpāśrayāṇi ca /
MPur, 53, 25.1 yatrādhikṛtya śakunīndharmādharmavicāraṇā /
MPur, 53, 25.2 vyākhyātā vai munipraśne munibhirdharmacāribhiḥ //
MPur, 53, 37.2 dharmārthakāmamokṣārtham āgneyamadhikṛtya ca //
MPur, 53, 42.1 yatra māheśvarāndharmānadhikṛtya ca ṣaṇmukhaḥ /
MPur, 53, 47.1 yatra dharmārthakāmānāṃ mokṣasya ca rasātale /
MPur, 53, 67.1 dharmaścārthaśca kāmaśca mokṣaścaivātra kīrtyate /
MPur, 53, 72.2 vālmīkinā ca lokeṣu dharmakāmārthasādhanam /
MPur, 54, 1.2 ataḥ paraṃ pravakṣyāmi dānadharmānaśeṣataḥ /
MPur, 58, 55.1 etān mahārāja viśeṣadharmānkaroti yo'pyāgamaśuddhabuddhiḥ /
MPur, 61, 14.1 na dharmādharmasaṃyogaṃ prāpnuvantyamarāḥ kvacit /
MPur, 61, 15.3 dharmārthaśāstrahitaṃ śatruṃ prati vibhāvaso //
MPur, 61, 21.3 bhūtvā dharmasuto viṣṇuścacāra vipulaṃ tapaḥ //
MPur, 61, 31.1 bhajasveti yato veśyādharma eṣa tvayā kṛtaḥ /
MPur, 66, 10.3 maunavratena bhuñjīta sāyaṃ prātastu dharmavit //
MPur, 67, 11.1 yaḥ karmasākṣī bhūtānāṃ dharmo mahiṣavāhanaḥ /
MPur, 69, 11.2 pravṛttāsu purāṇīṣu dharmasambandhinīṣu ca //
MPur, 69, 12.2 tvayā pṛṣṭasya dharmasya rahasyasyāsya bhedakṛt //
MPur, 69, 13.2 pravartako'sya dharmasya pāṇḍuputro mahābalaḥ //
MPur, 69, 14.2 mayā dattaḥ sa dharmātmā tena cāsau vṛkodaraḥ //
MPur, 70, 19.1 veśyānāmapi yo dharmastaṃ no brūhi tapodhana /
MPur, 70, 28.2 veśyādharmeṇa vartadhvamadhunā nṛpamandire /
MPur, 70, 42.1 tata āhūya dharmajñaṃ brahmāṇaṃ vedapāragam /
MPur, 71, 6.2 gārhasthyaṃ mā praṇāśaṃ me yātu dharmārthakāmadam //
MPur, 72, 2.3 yudhiṣṭhiro dharmaputro dharmayuktastapodhanam //
MPur, 72, 2.3 yudhiṣṭhiro dharmaputro dharmayuktastapodhanam //
MPur, 72, 3.2 kathamārogyamaiśvaryaṃ matirdharme gatistathā /
MPur, 72, 4.3 śṛṇuṣva yadvakṣyati vai dharmaputrāya dhārmikaḥ //
MPur, 74, 2.2 sauraṃ dharmaṃ pravakṣyāmi nāmnā kalyāṇasaptamīm /
MPur, 76, 3.2 raviṃ kāñcanakaṃ kṛtvā palasyaikasya dharmavit /
MPur, 82, 28.1 navārbudasahasrāṇi daśa cāṣṭau ca dharmavit /
MPur, 83, 45.3 dharmakṣaye rājarājyamāpnotīha na saṃśayaḥ //
MPur, 92, 17.2 āsītpurā bṛhatkalpe dharmamūrtirjanādhipaḥ /
MPur, 92, 22.2 bhagavankena dharmeṇa mama lakṣmīranuttamā /
MPur, 92, 25.3 dharmakāryamiti jñātvā na gṛhṇāti kathaṃcana //
MPur, 92, 28.1 kāladharmamanuprāptā karmayogeṇa nārada /
MPur, 92, 33.1 tatheti satkṛtya sa dharmamūrtirvaco vasiṣṭhasya dadau ca sarvān /
MPur, 93, 24.2 snānārthaṃ vinyasettatra yajamānasya dharmavit //
MPur, 93, 66.1 dharmastvaṃ vṛṣarūpeṇa jagadānandakāraka /
MPur, 93, 138.1 aśvamedhasahasrāṇi daśa cāṣṭau ca dharmavit /
MPur, 93, 145.1 vaśyakarmaṇi bilvānāṃ padmānāṃ caiva dharmavit /
MPur, 95, 3.1 dharmo'yaṃ vṛṣarūpeṇa nandī nāma gaṇādhipaḥ /
MPur, 95, 3.2 dharmānmāheśvarān vakṣyatyataḥprabhṛti nārada //
MPur, 95, 12.1 pārśvau cānantadharmāya jñānabhūtāya vai kaṭim /
MPur, 96, 15.1 yathā śivaśca dharmaśca sadānantaphalapradau /
MPur, 96, 19.2 tathodakumbhasaṃyuktau śivadharmau ca kāñcanau //
MPur, 97, 18.1 dharmasaṃkṣayamavāpya bhūpatiḥ śokaduḥkhabhayarogavarjitaḥ /
MPur, 98, 11.1 payasvinīḥ śīlavatīśca dadyāddharmaiḥ śṛṅgaiḥ raupyakhuraiśca yuktāḥ /
MPur, 100, 7.1 tasyātmajānāmayutaṃ babhūva dharmātmanām agryadhanurdharāṇām /
MPur, 100, 10.1 tasmātkimanyajananījaṭharodbhavena dharmādikaṃ kṛtamaśeṣaphalāptihetuḥ /
MPur, 100, 25.2 tatprasaṅgāttayormadhye dharmaleśastu te 'nagha //
MPur, 102, 15.2 nirādhārāśca ye jīvā ye tu dharmaratāstathā //
MPur, 103, 21.2 śṛṇu rājan mahābāho kṣatradharmavyavasthitam /
MPur, 103, 22.1 kiṃ punā rājadharmeṇa kṣatriyasya viśeṣataḥ /
MPur, 104, 16.2 dharmānusārī tattvajño gobrāhmaṇahite rataḥ //
MPur, 105, 13.1 karmaṇā manasā vācā dharmasatyapratiṣṭhitaḥ /
MPur, 105, 17.2 śuklāmbaradharaṃ śāntaṃ dharmajñaṃ vedapāragam //
MPur, 106, 2.1 bhagavankena vidhinā gantavyaṃ dharmaniścayaiḥ /
MPur, 106, 48.2 ahiṃsāyāṃ tu yo dharmo gamanādeva tatphalam //
MPur, 108, 6.2 mahābhāgyaṃ hi dharmasya yattvaṃ vadasi me prabho /
MPur, 108, 6.3 alpenaiva prayatnena bahūndharmānavāpnute //
MPur, 108, 18.1 dharmānusāri tattvajña pṛcchataste punaḥ punaḥ /
MPur, 108, 20.1 tvaddarśanāttu dharmātmanmukto'haṃ cādya kilbiṣāt /
MPur, 108, 27.2 paścime dharmarājasya tīrthaṃ tu narakaṃ smṛtam //
MPur, 109, 5.2 kimarthamalpayogena bahu dharmaṃ praśaṃsasi /
MPur, 109, 25.1 evaṃ yogaṃ ca dharmaṃ ca dātāraṃ ca yudhiṣṭhira /
MPur, 110, 14.2 idaṃ puṇyamidaṃ dharmyaṃ pāvanaṃ dharmamuttamam //
MPur, 112, 5.1 yudhiṣṭhiro'pi dharmātmā bhrātṛbhiḥ sahito'vasat /
MPur, 113, 78.3 dṛṣṭaḥ paramadharmajñāḥ kiṃ bhūyaḥ kathayāmi vaḥ //
MPur, 114, 13.2 dharmārthakāmasaṃyukto varṇānāṃ tu svakarmasu //
MPur, 121, 64.1 paraspareṇa dviguṇā dharmataḥ kāmato'rthataḥ /
MPur, 121, 81.1 ārogyāyuḥpramāṇābhyāṃ dharmataḥ kāmato'rthataḥ /
MPur, 122, 42.2 dharmasya cāvyabhīcārād ekāntasukhinaḥ prajāḥ //
MPur, 122, 44.2 svadharmeṇa ca dharmajñāste rakṣanti parasparam //
MPur, 122, 102.2 sukhamāyuśca rūpaṃ ca dharmaiśvaryaṃ tathaiva ca //
MPur, 123, 23.1 satyānṛte na teṣvāstāṃ dharmādharmau tathaiva ca /
MPur, 124, 25.1 sthitā dharmavyavasthārthaṃ lokasaṃrakṣaṇāya ca /
MPur, 124, 100.1 calitaṃ te punardharmaṃ sthāpayanti yuge yuge /
MPur, 124, 113.2 dharme dhruvasya tiṣṭhanti ye tu lokasya kāṅkṣiṇaḥ //
MPur, 125, 44.1 rātrirvarūtho dharmaśca dhvaja ūrdhvaṃ vyavasthitaḥ /
MPur, 126, 35.2 dharmaṃ himaṃ ca varṣaṃ ca yathākramamaharniśam //
MPur, 127, 22.2 yajño'dharastu vijñeyo dharmo mūrdhānamāśritaḥ //
MPur, 128, 47.1 dyutimāndharmayuktaśca somo devo vasuḥ smṛtaḥ /
MPur, 131, 10.2 arthe dharme ca kāme ca nidadhuste matīḥ svayam //
MPur, 131, 16.2 dharmārthakāmamantrāṇāṃ mahānkālo'bhyavartata //
MPur, 131, 33.2 satye dame ca dharme ca munivāde ca tiṣṭhata //
MPur, 131, 39.2 hitvā satyaṃ ca dharmaṃ ca akāryāṇyupacakramuḥ //
MPur, 134, 17.3 dharmeti dhāraṇe dhāturmāhātmye caiva paṭhyate /
MPur, 134, 17.4 dhāraṇācca mahattvena dharma eṣa nirucyate //
MPur, 134, 18.1 sa iṣṭaprāpako dharma ācāryairupadiśyate /
MPur, 139, 13.1 vayaṃ na dharmaṃ hāsyāmo yasminyokṣyasi no bhavān /
MPur, 140, 22.1 dānavā dharmakāmāṇāṃ naiṣo'vasara ityuta /
MPur, 140, 61.3 dharmasākṣī trilokasya na māṃ spraṣṭumihārhasi //
MPur, 141, 60.2 teṣāṃ te dharmasāmarthyātsmṛtāḥ sāyujyagā dvijaiḥ //
MPur, 141, 61.1 yadi vāśramadharmeṇa prajñāneṣu vyavasthitān /
MPur, 141, 66.2 bhraṣṭāścāśramadharmeṣu svadhāsvāhāvivarjitāḥ //
MPur, 142, 40.3 śrautasmārtaṃ bruvandharmaṃ brahmaṇā tu pracoditāḥ //
MPur, 142, 41.2 ityādibahulaṃ śrautaṃ dharmaṃ saptarṣayo'bruvan //
MPur, 142, 42.1 paramparāgataṃ dharmaṃ smārtaṃ tvācāralakṣaṇam /
MPur, 142, 48.1 tretādau saṃhatā vedāḥ kevalaṃ dharmasetavaḥ /
MPur, 142, 51.1 tataḥ samuditā varṇāstretāyāṃ dharmaśālinaḥ /
MPur, 142, 53.1 śubhāḥ prakṛtayasteṣāṃ dharmā varṇāśramāśrayāḥ /
MPur, 142, 54.1 āyūrūpaṃ balaṃ medhā ārogyaṃ dharmaśīlatā /
MPur, 142, 55.2 saṃhitāśca tathā mantrā ārogyaṃ dharmaśīlatā //
MPur, 142, 58.1 satyaṃ japastapo dānaṃ pūrvadharmo ya ucyate /
MPur, 142, 58.2 yadā dharmasya hrasate śākhādharmasya vardhate //
MPur, 142, 66.2 atyadbhutāni catvāri balaṃ dharmaṃ sukhaṃ dhanam //
MPur, 142, 67.2 artho dharmaśca kāmaśca yaśo vijaya eva ca //
MPur, 142, 74.1 ijyā dānaṃ tapaḥ satyaṃ tretādharmāstu vai smṛtāḥ /
MPur, 142, 74.2 tadā pravartate dharmo varṇāśramavibhāgaśaḥ /
MPur, 143, 12.1 adharmo balavāneṣa hiṃsā dharmepsayā tava /
MPur, 143, 13.1 adharmo dharmaghātāya prārabdhaḥ paśubhistvayā /
MPur, 143, 13.2 nāyaṃ dharmo hyadharmo'yaṃ na hiṃsā dharma ucyate /
MPur, 143, 13.2 nāyaṃ dharmo hyadharmo'yaṃ na hiṃsā dharma ucyate /
MPur, 143, 13.3 āgamena bhavāndharmaṃ prakarotu yadīcchati //
MPur, 143, 14.1 vidhidṛṣṭena yajñena dharmeṇāvyasanena tu /
MPur, 143, 26.2 dharmāṇāṃ saṃśayachettā rājā vasuradhogataḥ //
MPur, 143, 27.2 bahudhārasya dharmasya sūkṣmā duranugā gatiḥ //
MPur, 143, 28.1 tasmānna niścayādvaktuṃ dharmaḥ śakyo hi kenacit /
MPur, 143, 32.2 sanātanasya dharmasya mūlameva durāsadam //
MPur, 143, 36.1 tataste ṛṣayo dṛṣṭvā hṛtaṃ dharmaṃ balena tu /
MPur, 144, 6.2 varṇānāṃ dvāpare dharmāḥ saṃkīryante tathāśramāḥ //
MPur, 144, 8.1 aniścayāvagamanāddharmatattvaṃ na vidyate /
MPur, 144, 8.2 dharmatattve hyavijñāte matibhedastu jāyate //
MPur, 144, 26.1 vedaśāstrapraṇayanaṃ dharmāṇāṃ saṃkarastathā /
MPur, 144, 28.1 guṇahīnāstu tiṣṭhanti dharmasya dvāparasya tu /
MPur, 144, 31.1 eṣa dharmaḥ smṛtaḥ kṛtsno dharmaśca parihīyate /
MPur, 144, 31.1 eṣa dharmaḥ smṛtaḥ kṛtsno dharmaśca parihīyate /
MPur, 144, 41.1 ye cānye devavratinastathā ye dharmadūṣakāḥ /
MPur, 144, 42.2 adhīyate tadā vedāñchūdrā dharmārthakovidāḥ //
MPur, 144, 47.2 utsīdante tathā yajñāḥ kevalaṃ dharmahetavaḥ //
MPur, 144, 69.1 naṣṭe śrautasmṛte dharme kāmakrodhavaśānugāḥ /
MPur, 144, 70.1 naṣṭe dharme pratihatā hrasvakāḥ pañcaviṃśakāḥ /
MPur, 144, 89.2 tataścaivātmasambodhaḥ sambodhād dharmaśīlatā //
MPur, 144, 95.0 teṣāṃ saptarṣayo dharmaṃ kathayantīha teṣu ca //
MPur, 144, 97.1 śrautasmārtasthitānāṃ tu dharme saptarṣidarśite /
MPur, 144, 97.2 te tu dharmavyavasthārthaṃ tiṣṭhantīha kṛte yuge //
MPur, 144, 100.2 sukhamāyurbalaṃ rūpaṃ dharmārthau kāma eva ca //
MPur, 145, 4.2 teṣāmāyurupakrāntaṃ yugadharmeṣu sarvaśaḥ //
MPur, 145, 5.1 tathaivāyuḥ parikrāntaṃ yugadharmeṣu sarvaśaḥ /
MPur, 145, 21.1 sāmānyeṣu ca dharmeṣu tathā vaiśiṣikeṣu ca /
MPur, 145, 22.2 śrautasmārto hi yo dharmo jñānadharmaḥ sa ucyate //
MPur, 145, 22.2 śrautasmārto hi yo dharmo jñānadharmaḥ sa ucyate //
MPur, 145, 25.1 dharmo dharmagatiḥ proktaḥ śabdo hyeṣa kriyātmakaḥ /
MPur, 145, 25.1 dharmo dharmagatiḥ proktaḥ śabdo hyeṣa kriyātmakaḥ /
MPur, 145, 25.2 kuśalākuśalau caiva dharmādharmau bravītprabhuḥ //
MPur, 145, 26.2 ayaṃ dharmo hyayaṃ neti bruvate maunamūrtinā //
MPur, 145, 27.1 dharmeti dhāraṇe dhāturmahattve caiva ucyate /
MPur, 145, 27.2 ādhāraṇe mahattve vā dharmaḥ sa tu nirucyate //
MPur, 145, 28.1 tatreṣṭaprāpako dharma ācāryairupadiśyate /
MPur, 145, 30.1 dharmajñairvihito dharmaḥ śrautasmārto dvijātibhiḥ /
MPur, 145, 30.1 dharmajñairvihito dharmaḥ śrautasmārto dvijātibhiḥ /
MPur, 145, 33.1 tasmātsmārtaḥ sūto dharmo varṇāśramavibhāgaśaḥ /
MPur, 145, 33.2 evaṃ vai dvividho dharmaḥ śiṣṭācāraḥ sa ucyate //
MPur, 145, 35.2 tiṣṭhantīha ca dharmārthaṃ tāñchiṣṭānsampracakṣate //
MPur, 145, 36.1 taiḥ śiṣṭaiścalito dharmaḥ sthāpyate vai yuge yuge /
MPur, 145, 40.3 pratyaṅgāni pravakṣyāmi dharmasyeha tu lakṣaṇam //
MPur, 145, 51.1 śrutismṛtibhyāṃ vihito dharmo varṇāśramātmakaḥ /
MPur, 145, 51.2 śiṣṭācārapravṛddhaśca dharmo'yaṃ sādhusaṃmataḥ //
MPur, 145, 55.1 pratyaṅgāni tu dharmasya cetyetallakṣaṇaṃ smṛtam /
MPur, 145, 55.2 ṛṣibhirdharmatattvajñaiḥ pūrvaiḥ svāyambhuve'ntare //
MPur, 145, 75.1 jñānaṃ vairāgyamaiśvaryaṃ dharmaśceti catuṣṭayam /
MPur, 145, 77.2 yasmāddharmātprasūte hi tasmādvai dhārmikastu saḥ //
MPur, 146, 16.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
MPur, 148, 2.2 asmākaṃ jātidharmo vai virūḍhaṃ vairamakṣayam //
MPur, 148, 19.1 vayaṃ ca jātidharmeṇa kṛtavairāḥ sahāmaraiḥ /
MPur, 148, 68.2 jātidharmeṇa vā bhedyā dānaṃ prāptaśriye ca kim //
MPur, 154, 152.1 tatrāpi jātau śreṣṭhāyāṃ dharmasyotkarṣaṇena tu /
MPur, 154, 165.1 yato niḥsādhano dharmaḥ parimāṇojjhitā ratiḥ /
MPur, 154, 193.1 jananī lokadharmasya sambhūtā bhūtabhāvanī /
MPur, 154, 346.1 āstāṃ taddharmasadbhāvasaṃbodhastāvadadbhutaḥ /
MPur, 154, 361.2 dharmādharmaphalāvāptau viṣṇureva nibodhitaḥ //
MPur, 154, 363.2 dehināṃ dharma evaiṣa kvacijjāyetkacinmriyet //
MPur, 154, 408.2 sevante te yato dharmaṃ tatprāmāṇyātpare sthitāḥ //
MPur, 161, 25.2 satyadharmaparāndāntāndharṣayāmāsa dānavaḥ //
MPur, 161, 27.1 yadā varamadotsiktaścoditaḥ kāladharmataḥ /
MPur, 162, 11.1 sarvaṃ tribhuvanaṃ rājaṁl lokadharmāśca śāśvatāḥ /
MPur, 162, 13.2 krodhaśca kāmaśca tathaiva harṣo dharmaśca mohaḥ pitaraśca sarve //
MPur, 163, 99.2 paraṃ ca dharmaṃ paramaṃ ca viśvaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 165, 2.1 yatra dharmaścatuṣpādastvadharmaḥ pādavigrahaḥ /
MPur, 165, 3.1 viprāḥ sthitā dharmaparā rājavṛttau sthitā nṛpāḥ /
MPur, 165, 4.1 tadā satyaṃ ca śaucaṃ ca dharmaścaiva vivardhate /
MPur, 165, 5.2 prāṇināṃ dharmasaṅgānāmapi vai nīcajanmanām //
MPur, 165, 7.1 dvābhyāmadharmaḥ pādābhyāṃ tribhirdharmo vyavasthitaḥ /
MPur, 165, 7.2 yatra satyaṃ ca sattvaṃ ca tretādharmo vidhīyate //
MPur, 165, 12.1 dvābhyāṃ dharmaḥ sthitaḥ padbhyāmadharmastribhirutthitaḥ /
MPur, 165, 12.2 viparyayācchanairdharmaḥ kṣayameti kalau yuge //
MPur, 165, 15.1 yatrādharmaścatuṣpādaḥ syāddharmaḥ pādavigrahaḥ /
MPur, 167, 54.2 ahaṃ dharmastapaścāhaṃ sarvāśramanivāsinām //
MPur, 167, 63.1 śuśrūṣurmama dharmāṃśca kukṣau cara sukhaṃ mama /
MPur, 170, 15.2 chādyamānau dharmaśīlau dustarau sarvadehinām //
MPur, 171, 2.2 babhāse sarvadharmasthaḥ sahasrāṃśurivāṃśubhiḥ //
MPur, 171, 26.2 sarvamantrahitaṃ puṇyaṃ nāmnā dharmaṃ sa sṛṣṭavān //
MPur, 171, 28.2 trayodaśaguṇaṃ dharmamālabhanta maharṣayaḥ //
MPur, 171, 34.1 dattā bhadrāya dharmāya brahmaṇā dṛṣṭakarmaṇā /
MPur, 171, 42.2 dharmāllakṣmīstathā kāmaṃ sādhyā sādhyānvyajāyata //
MPur, 171, 48.1 dharmasyāpatyam etadvai sudevyāṃ samajāyata /
MPur, 171, 48.2 viśve devāśca viśvāyāṃ dharmājjātā iti śrutiḥ //
MPur, 172, 4.2 brahmā vāyuśca somaśca dharmaḥ śakro bṛhaspatiḥ //
MPur, 172, 51.1 pravṛttadharmāḥ saṃvṛttā lokā muditamānasāḥ /
MPur, 175, 3.2 dharmādharmasamāyuktaṃ darpeṇa vinayena ca //
MPur, 175, 45.1 yadidaṃ luptadharmārthaṃ yuṣmābhiriha nirbhayaiḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 40, 5.1 jña iti asya svabhāvaḥ svo dharmaḥ //
NyāBh zu NyāSū, 3, 2, 40, 7.1 taccāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti vartate tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti //
NyāBh zu NyāSū, 3, 2, 41, 26.1 dharmāj jātyantarasmaraṇam iha cādhītaśrutāvadhāraṇam iti //
Nyāyabindu
NyāBi, 2, 7.0 sādhyadharmasāmānyena samāno 'rthaḥ sapakṣaḥ //
NyāBi, 2, 15.0 svabhāvaḥ svasattāmātrabhāvini sādhyadharme hetuḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 1.1 dharmaikatānāḥ puruṣā yadāsan satyavādinaḥ /
NāSmṛ, 1, 1, 2.1 naṣṭe dharme manuṣyeṣu vyavahāraḥ pravartate /
NāSmṛ, 1, 1, 10.1 dharmaś ca vyavahāraś ca caritraṃ rājaśāsanam /
NāSmṛ, 1, 1, 11.1 tatra satye sthito dharmo vyavahāras tu sākṣiṣu /
NāSmṛ, 1, 1, 14.1 dharmasyārthasya yaśaso lokapaktes tathaiva ca /
NāSmṛ, 1, 1, 25.1 tatra śiṣṭaṃ chalaṃ rājā marṣayed dharmasādhanaḥ /
NāSmṛ, 1, 1, 25.2 bhūtam eva prapadyeta dharmamūlā yataḥ śriyaḥ //
NāSmṛ, 1, 1, 26.1 dharmeṇoddharato rājño vyavahārān kṛtātmanaḥ /
NāSmṛ, 1, 1, 27.1 dharmaś cārthaś ca kīrtiś ca lokapaktir upagrahaḥ /
NāSmṛ, 1, 1, 28.1 tasmād dharmāsanaṃ prāpya rājā vigatamatsaraḥ /
NāSmṛ, 1, 1, 32.2 kakṣe śoṇitaleśena tathā dharmapadaṃ nayet //
NāSmṛ, 1, 1, 34.1 dharmaśāstravirodhe tu yuktiyukto 'pi dharmataḥ /
NāSmṛ, 1, 1, 34.2 vyavahāro hi balavān dharmas tenāvahīyate //
NāSmṛ, 1, 1, 35.1 sūkṣmo hi bhagavān dharmaḥ parokṣo durvicāraṇaḥ /
NāSmṛ, 1, 1, 64.2 parīkṣya jñāpayan arthān na dharmāt parihīyate //
NāSmṛ, 1, 2, 15.2 bahiś ced bhraśyate dharmān niyatād vyavahārikāt //
NāSmṛ, 1, 2, 16.2 vyavahārikadharmasya bāhyam etan na sidhyati //
NāSmṛ, 1, 3, 4.1 dharmaśāstrārthakuśalāḥ kulīnāḥ satyavādinaḥ /
NāSmṛ, 1, 3, 5.1 tatpratiṣṭhaḥ smṛto dharmo dharmamūlaś ca pārthivaḥ /
NāSmṛ, 1, 3, 5.1 tatpratiṣṭhaḥ smṛto dharmo dharmamūlaś ca pārthivaḥ /
NāSmṛ, 1, 3, 6.2 śuddhiś ca teṣāṃ dharmāddhi dharmam eva vadet tataḥ //
NāSmṛ, 1, 3, 6.2 śuddhiś ca teṣāṃ dharmāddhi dharmam eva vadet tataḥ //
NāSmṛ, 1, 3, 7.1 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca /
NāSmṛ, 1, 3, 8.1 viddho dharmo hy adharmeṇa sabhāṃ yatropatiṣṭhate /
NāSmṛ, 1, 3, 17.1 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
NāSmṛ, 1, 3, 17.2 nāsau dharmo yatra na satyam asti na tat satyaṃ yac chalenānuviddham //
NāSmṛ, 2, 1, 1.2 dānagrahaṇadharmāc ca ṛṇādānam iti smṛtam //
NāSmṛ, 2, 1, 84.1 śrāvitas tv ātureṇāpi yas tv artho dharmasaṃhitaḥ /
NāSmṛ, 2, 1, 97.1 eṣa vṛddhividhiḥ proktaḥ prativṛddhasya dharmataḥ /
NāSmṛ, 2, 1, 182.1 purāṇair dharmavacanaiḥ satyamāhātmyakīrtanaiḥ /
NāSmṛ, 2, 1, 195.2 satyam eva paro dharmo lokānām iti naḥ śrutam //
NāSmṛ, 2, 1, 206.1 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param /
NāSmṛ, 2, 1, 206.2 sākṣidharme viśeṣeṇa satyam eva vadet tataḥ //
NāSmṛ, 2, 1, 210.2 sūkṣmatvāt sākṣidharmasya sākṣyaṃ vyāvartate punaḥ //
NāSmṛ, 2, 2, 8.2 tasyāpy eṣa bhaved dharmaḥ ṣaḍ ete vidhayaḥ samāḥ //
NāSmṛ, 2, 3, 11.1 kramāgateṣv eṣa dharmo vṛteṣv ṛtvikṣu ca svayam /
NāSmṛ, 2, 3, 16.2 rājā tad ātmasātkuryād evaṃ dharmo na hīyate //
NāSmṛ, 2, 8, 2.2 krayavikrayadharmeṣu sarvaṃ tat paṇyam ucyate //
NāSmṛ, 2, 10, 3.1 yo dharmaḥ karma yac caiṣām upasthānavidhiś ca yaḥ /
NāSmṛ, 2, 11, 9.2 gurutvād asya dharmasya kriyaiṣā bahuṣu sthitā //
NāSmṛ, 2, 11, 38.1 vṛddhe janapade rājño dharmaḥ kośaś ca vardhate /
NāSmṛ, 2, 12, 23.2 saha dharmaṃ caret tena putrāṃś cotpādayet tataḥ //
NāSmṛ, 2, 12, 30.2 dharmārthakāmasaṃyuktaṃ vācyaṃ tatrānṛtaṃ bhavet //
NāSmṛ, 2, 12, 40.2 saha dharmaṃ carety uktvā prājāpatyo vidhīyate //
NāSmṛ, 2, 12, 52.1 deśadharmān apekṣya strī gurubhir yā pradīyate /
NāSmṛ, 2, 12, 59.2 ato 'patyaṃ dvayor iṣṭaṃ pitur mātuś ca dharmataḥ //
NāSmṛ, 2, 12, 83.2 jārajātam arikthīyaṃ tam āhur dharmavādinaḥ //
NāSmṛ, 2, 12, 100.1 na śūdrāyāḥ smṛtaḥ kālo na ca dharmavyatikramaḥ /
NāSmṛ, 2, 12, 101.1 apravṛttau smṛtaḥ dharma eṣa proṣitayoṣitām /
NāSmṛ, 2, 13, 14.1 kṣetrajeṣv api putreṣu tadvaj jāteṣu dharmataḥ /
NāSmṛ, 2, 13, 15.2 teṣāṃ sa eva dharmaḥ syāt sarvasya hi pitā prabhuḥ //
NāSmṛ, 2, 13, 36.1 vibhāgadharmasaṃdehe dāyādānāṃ vinirṇaye /
NāSmṛ, 2, 13, 37.1 bhrātām avibhaktānām eko dharmaḥ pravartate /
NāSmṛ, 2, 13, 37.2 vibhāge sati dharmo 'pi bhaved eṣāṃ pṛthak pṛthak //
NāSmṛ, 2, 13, 38.2 vibhaktānāṃ pṛthag jñeyāḥ pākadharmāgamavyayāḥ //
NāSmṛ, 2, 13, 41.1 yady ekajātā bahavaḥ pṛthagdharmāḥ pṛthakkriyāḥ /
NāSmṛ, 2, 13, 49.1 anyatra brāhmaṇāt kiṃtu rājā dharmaparāyaṇaḥ /
NāSmṛ, 2, 14, 26.2 upekṣamāṇo hy enasvī dharmād arthāc ca hīyate //
NāSmṛ, 2, 15/16, 24.1 dharmāpadeśaṃ darpeṇa dvijānām asya kurvataḥ /
NāSmṛ, 2, 18, 2.2 pāṣaṇḍanaigamaśreṇīgaṇadharmaviparyayāḥ //
NāSmṛ, 2, 18, 10.1 rājñā pravartitān dharmān yo naro nānupālayet /
NāSmṛ, 2, 18, 17.2 eṣa dharmaḥ smṛto rājñām arthaś cāmitrapīḍanāt //
NāSmṛ, 2, 18, 19.2 te yad brūyur asat sad vā sa dharmo vyavahāriṇām //
NāSmṛ, 2, 18, 28.1 dharmāsanagataḥ śrīmān daṇḍaṃ dhatte yadā nṛpaḥ /
NāSmṛ, 2, 18, 40.2 naitayor antaraṃ kiṃcit prajādharmābhirakṣaṇāt //
NāSmṛ, 2, 18, 41.1 dharmajñasya kṛtajñasya rakṣārthaṃ śāsato 'śucīn /
NāSmṛ, 2, 18, 44.2 tad rājñāpy anumantavyam eṣa dharmaḥ sanātanaḥ //
NāSmṛ, 2, 19, 47.2 bhavaty adharmo nṛpater dharmas tu viniyacchataḥ //
NāSmṛ, 2, 19, 48.2 nirvāsaṃ kārayet kāmam iti dharmo vyavasthitaḥ //
NāSmṛ, 2, 19, 49.2 bhṛtyebhyo 'nusmaran dharmaṃ prājāpatyam iti sthitiḥ //
NāSmṛ, 2, 20, 13.1 dharmaparyāyavacanair dhaṭa ity abhidhīyase /
NāSmṛ, 2, 20, 14.2 tad eva saṃśayāpannaṃ dharmatas trātum arhasi //
NāSmṛ, 2, 20, 24.2 tad enaṃ saṃśayāpannaṃ dharmatas trātum arhasi //
NāSmṛ, 2, 20, 31.1 kriyate dharmatattvajñair dūṣitānāṃ viśodhanam /
NāSmṛ, 2, 20, 33.1 na pūrvāhṇe na madhyāhne na saṃdhyāyāṃ tu dharmavit /
NāSmṛ, 2, 20, 40.1 tvaṃ viṣa brahmaṇaḥ putraḥ satyadharmaratau sthitaḥ /
NāSmṛ, 2, 20, 46.1 yathoktena prakāreṇa pañca divyāni dharmavit /
Nāṭyaśāstra
NāṭŚ, 1, 108.1 kvaciddharmaḥ kvacitkrīḍā kvacidarthaḥ kvacicchamaḥ /
NāṭŚ, 1, 109.1 dharmo dharmapravṛttānāṃ kāmaḥ kāmopasevinām /
NāṭŚ, 1, 109.1 dharmo dharmapravṛttānāṃ kāmaḥ kāmopasevinām /
NāṭŚ, 2, 22.2 aniḥsaraṇadharmatvādvisvaratvaṃ bhṛśaṃ vrajet //
NāṭŚ, 4, 3.1 yo 'yaṃ samavakārastu dharmakāmārthasādhakaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 36.1 na tu dharmārthakāmakaivalyārthātreti //
PABh zu PāśupSūtra, 1, 1, 41.19 dharmādharmaprakāśadeśakālacodanādyapekṣitatvāc ca /
PABh zu PāśupSūtra, 1, 1, 43.3 na tu jñānavairāgyadharmaiśvaryatyāgamātrād ity arthaḥ /
PABh zu PāśupSūtra, 1, 1, 47.6 paramārthatas tv indriyārthasambandhavyañjakasāmagryaṃ dharmādharmaprakāśadeśakālacodanādyanugṛhītaṃ satpramāṇam utpadyate /
PABh zu PāśupSūtra, 1, 1, 47.8 anumānam api pratyakṣapūrvakaṃ cittātmāntaḥkaraṇasambandhasāmagryaṃ ca dharmādharmaprakāśadeśakālacodanādismṛtihetukam utpattyanugrahatirobhāvakālādi /
PABh zu PāśupSūtra, 1, 2, 20.0 paramārthatas tu snānādi puṇyaphalasaṃyogadharmātmavacanād ātmaśaucam evaitat //
PABh zu PāśupSūtra, 1, 7, 10.0 āvāso dharmatṛptānāṃ siddhikṣetraṃ hi tat param //
PABh zu PāśupSūtra, 1, 9, 132.2 priyaṃ ca nānṛtaṃ brūyādeṣa dharmaḥ sanātanaḥ //
PABh zu PāśupSūtra, 1, 9, 151.3 ahaśca rātriśca ubhe ca saṃdhye dharmo hi jānāti narasya vṛttam //
PABh zu PāśupSūtra, 1, 9, 266.3 na tena dharmabhāg bhavati bhāva evātra kāraṇam //
PABh zu PāśupSūtra, 1, 9, 289.2 eṣa pravrajināṃ dharmaḥ śeṣastu krayavikrayaḥ //
PABh zu PāśupSūtra, 1, 9, 297.2 yadi iha niravadyaṃ bhuñjate bhaikṣyamannaṃ sa khalu bhavati bhikṣurbhikṣudharmādaluptaḥ //
PABh zu PāśupSūtra, 1, 9, 309.0 ihānyeṣāmapyahiṃsādīni dharmasādhanāni //
PABh zu PāśupSūtra, 1, 9, 314.0 yadi dharmasādhanāstitvamātrasādharmyād ahiṃsādīnāṃ tyāgaḥ kriyate tasmāt kāryakāraṇakṣetrajñadharmādharmasukhaduḥkhasaṃsārapadārthādayo 'pi tyājyāḥ //
PABh zu PāśupSūtra, 1, 9, 314.0 yadi dharmasādhanāstitvamātrasādharmyād ahiṃsādīnāṃ tyāgaḥ kriyate tasmāt kāryakāraṇakṣetrajñadharmādharmasukhaduḥkhasaṃsārapadārthādayo 'pi tyājyāḥ //
PABh zu PāśupSūtra, 1, 9, 316.0 kiṃca tyāge kṛtihiṃsādīnāṃ dharmasādhanatvaprasaṅgaḥ //
PABh zu PāśupSūtra, 1, 19.1, 1.0 atra carataḥ iti dharmārjanam adhikurute //
PABh zu PāśupSūtra, 1, 20, 2.0 tataḥ caryābhiniveśād anantaraṃ tajjanyadharmād ity arthaḥ //
PABh zu PāśupSūtra, 1, 21, 23.0 devamanuṣyatiryagyonīnāṃ dharmārthakāmamokṣacittānāṃ mantā bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 26, 1.0 atra guṇadharmeṇāyaṃ dharmī bhavati //
PABh zu PāśupSūtra, 1, 26, 2.0 yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam asyeśaprasādāt svaguṇasaṃvṛttaṃ tenāyaṃ guṇadharmeṇa dharmī bhavati //
PABh zu PāśupSūtra, 1, 28, 9.0 āha kiṃ svaśaktyādhyākrāntā vaśyā bhavanti āhosvid dharmamaryādāṃ rakṣanti guruśiṣyavat //
PABh zu PāśupSūtra, 1, 39, 8.0 taducyate adharmavyucchittyarthaṃ dharmasya cābhivṛddhyarthaṃ tasya cākuśalebhyo vyāvartanārthaṃ brahmaṇyanavaratapadapaṅktyām upanibandhanārthaṃ cetyarthaḥ //
PABh zu PāśupSūtra, 1, 41, 4.0 sattvam ādyatvam ajātatvaṃ ca dharmān saṃbhāvya bravīti sadyo'jātāya vai namaḥ //
PABh zu PāśupSūtra, 1, 42, 6.0 dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryāṇāṃ bhavanabhāvanatvād bhavaḥ //
PABh zu PāśupSūtra, 2, 3, 8.2 dṛkkriyālakṣaṇā śaktistattvadharmo'sya nityatā /
PABh zu PāśupSūtra, 2, 5, 2.0 āha yadetat patyuḥ patitvaṃ śaktiḥ sāmarthyamaiśvaryaṃ svaguṇaḥ sadbhāvaḥ satattvaṃ tattvadharmaḥ tad āsanam //
PABh zu PāśupSūtra, 2, 5, 27.0 āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ //
PABh zu PāśupSūtra, 2, 5, 30.0 īśvarasyāpi apariṇāmidharmitvāt sukhaduḥkhadātṛtvāc ca pradhānadharmādharmādīnāṃ grahaṇam //
PABh zu PāśupSūtra, 2, 5, 32.0 tathā dhṛtisaṃgrahapaktivyūhāvakāśadānādibhir dharmaiḥ pṛthivyādīnāṃ grahaṇamiti pradhānavādino manyante //
PABh zu PāśupSūtra, 2, 7, 10.0 maṅgalaṃ sādhanaṃ dharmaniṣpādakam //
PABh zu PāśupSūtra, 2, 8, 6.0 pradakṣiṇaṃ nāma yad anyeṣām apasavyaṃ tadiha pradakṣiṇaṃ dharmaniṣpādakaṃ bhavati //
PABh zu PāśupSūtra, 2, 12, 15.0 atra harṣo nāma divyeṣu viṣayeṣu vidhānajadharmaprakāśiteṣu prītituṣṭipramodāḥ //
PABh zu PāśupSūtra, 2, 12, 19.0 antarikṣe ca yasmāddharmaviśeṣāt //
PABh zu PāśupSūtra, 2, 12, 22.0 dharmādivacanāt //
PABh zu PāśupSūtra, 2, 12, 24.0 ityevaṃ yadanyeṣām aṇimādyaṣṭaguṇaṃ catuḥṣaṣṭivikalpaṃ dharmakāryam aiśvaryaṃ tadiha śāstre harṣa iti saṃjñitam //
PABh zu PāśupSūtra, 2, 12, 26.0 dharmavidyābalenety arthaḥ //
PABh zu PāśupSūtra, 2, 14, 15.0 tasmān mantrabalavad dharmabalamevāsya māhātmyam avāpnotītyarthaḥ //
PABh zu PāśupSūtra, 2, 14, 17.0 kāni vā tāni dharmasādhanāni yair harṣotpattir māhātmyalābhaśca bhavati //
PABh zu PāśupSūtra, 2, 18, 3.0 tasmādatidānādiniṣpanno dharmo'tyāgatiṃ gamayate niratiśayāṃ prāpayati //
PABh zu PāśupSūtra, 2, 19, 7.0 dharmānekasaṃśayānyatvāc ca apunarukto'yaṃ caraśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 21, 3.0 āha dharmapariṇāmakatvāt śaṃkaratvāt sukhada īśvaro'bhihitaḥ //
PABh zu PāśupSūtra, 2, 21, 4.0 athāntarasṛṣṭyāṃ sukhaduḥkhakāraṇaṃ kiṃ bhavati dharmādharmasattvarajovad uta neti //
PABh zu PāśupSūtra, 2, 23, 12.0 dharmabāhulyāt //
PABh zu PāśupSūtra, 2, 24, 14.0 dharmajñānavairāgyaiśvaryādīnāṃ vā kimeṣa bhagavān prabhurbhavati neti //
PABh zu PāśupSūtra, 3, 4, 6.2 dhanyo deśo yatra gāvaḥ prabhūtāḥ medhyaṃ cānnaṃ pārthivā dharmaśīlāḥ /
PABh zu PāśupSūtra, 3, 5.1, 11.0 dharmārjane niyoge ca nindita iti garhitābhyākhyāne caritavyamityarthaḥ //
PABh zu PāśupSūtra, 3, 9, 2.0 kṛtam iti dharmaparyāyaḥ //
PABh zu PāśupSūtra, 3, 9, 3.0 caśabdaḥ śuddhisamuccayārthaḥ pūrvadharmaniyogārthaśca //
PABh zu PāśupSūtra, 3, 11, 9.0 dharmārjane niyoge ca //
PABh zu PāśupSūtra, 3, 13, 10.0 āha abhiprasthitasya dharmasādhanaṃ kimasti neti //
PABh zu PāśupSūtra, 3, 16, 6.0 anenānṛtābhiyogenāsya dharmādharmayośca hānādānaśuddhirbhavati //
PABh zu PāśupSūtra, 3, 17, 6.0 anenānṛtābhiyogenāsya dharmādharmayos tyāgādānaśuddhirbhavati //
PABh zu PāśupSūtra, 3, 26, 3.0 athavā namaskāreṇātmānaṃ pradāya dharmapracayaparigrahamicchanti //
PABh zu PāśupSūtra, 4, 2, 4.0 sākṛtatvād yasmādayaṃ brāhmaṇastathā prayuṅkte yathā laukikānāṃ dharmasādhanabhāvo na vidyata iti ato gūḍhavrata iti //
PABh zu PāśupSūtra, 4, 4, 5.0 dharmādharmayor āyavyayahetutvād dvārāṇi //
PABh zu PāśupSūtra, 4, 6, 15.0 caretyārjanam adhikurute dharmārjane //
PABh zu PāśupSūtra, 4, 10, 33.0 dharmabāhulyāt surāṇāṃ bhuvyācīrṇam //
PABh zu PāśupSūtra, 4, 14, 4.0 dharmārjane niyoge ca //
PABh zu PāśupSūtra, 4, 15, 1.0 atra caryottarasambandhād gamyate yadetadaninditaṃ karma dharmaḥ sa eva nindyamānasyācarato niṣpadyate //
PABh zu PāśupSūtra, 5, 18, 3.0 tayostu sati dharmabahutve samāno dharmo gṛhyate ādhyātmikādidvaṃdvasahiṣṇutvam //
PABh zu PāśupSūtra, 5, 18, 3.0 tayostu sati dharmabahutve samāno dharmo gṛhyate ādhyātmikādidvaṃdvasahiṣṇutvam //
PABh zu PāśupSūtra, 5, 18, 5.0 gomṛgadharmagrahaṇaṃ tu parasparaviśeṣaṇārtham //
PABh zu PāśupSūtra, 5, 18, 7.0 kriyāsāmānyadṛṣṭyā raudrībahurūpīvad ekadharmeṇa caikadharmeṇa vā stheyamityarthaḥ //
PABh zu PāśupSūtra, 5, 18, 7.0 kriyāsāmānyadṛṣṭyā raudrībahurūpīvad ekadharmeṇa caikadharmeṇa vā stheyamityarthaḥ //
PABh zu PāśupSūtra, 5, 19, 9.0 yasmādāha gomṛgayor akuśaladharmapratiṣedhaṃ kuśaladharme ca niyogaṃ siddhaśaktipraśaṃsayā asiddhaśaktipratiṣedhaṃ ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 19, 9.0 yasmādāha gomṛgayor akuśaladharmapratiṣedhaṃ kuśaladharme ca niyogaṃ siddhaśaktipraśaṃsayā asiddhaśaktipratiṣedhaṃ ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 20, 24.0 asiddhaścāyaṃ yogī brāhmaṇo gomṛgadharmāvastho yadi sarvathāpi gomṛgavat pravartate tato lipyate //
PABh zu PāśupSūtra, 5, 20, 25.0 tasmād gomṛgayor akuśaladharmo na grāhyaḥ //
PABh zu PāśupSūtra, 5, 20, 26.0 kuśaladharmaśca svādhyātmikādidvaṃdvasahiṣṇutvaṃ parigṛhyate //
PABh zu PāśupSūtra, 5, 26, 12.0 yadetad dṛkkriyālakṣaṇamasti anāgantukam akṛtakamaiśvaryaṃ tadguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ tadakṛtakaṃ puruṣacaitanyavat tan nānyasyetyato 'bhyadhikaḥ utkṛṣṭo'tiriktaśceti mahān //
PABh zu PāśupSūtra, 5, 28, 2.0 yasmād asyaiśvaryaṃ niṣkalasyāpi svaguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ //
PABh zu PāśupSūtra, 5, 29, 5.0 tatrādidharmā apyasya tāvadāyatane vasatyarthaḥ vṛttirbhaikṣyaṃ balamaṣṭāṅgaṃ brahmacaryaṃ kriyāḥ sthānahasitādyāḥ snānaṃ kaluṣāpohaḥ śuddhiḥ jñānāvāptiḥ akaluṣatvaṃ ca lābhā iti //
PABh zu PāśupSūtra, 5, 29, 6.0 tathā asanmānaparibhavopadeśād āyatane vasatyarthaḥ vṛttirutsṛṣṭaṃ balamakaluṣatvam indriyadvārapidhānaṃ ca kriyā indriyāṇi pidhāya unmattavadavasthānaṃ pāpakṣayāc chuddhiḥ lābhastu kṛtsno dharmas tulyendriyajaye vartate //
PABh zu PāśupSūtra, 5, 30, 1.0 atra dharmo nāma ya eṣa yamaniyamapūrvako 'bhivyakto māhātmyādidharmaḥ sa pūrvoktaḥ //
PABh zu PāśupSūtra, 5, 30, 1.0 atra dharmo nāma ya eṣa yamaniyamapūrvako 'bhivyakto māhātmyādidharmaḥ sa pūrvoktaḥ //
PABh zu PāśupSūtra, 5, 30, 3.0 tena dharmeṇa dharmātmā bhavatītyarthaḥ //
PABh zu PāśupSūtra, 5, 34, 49.1 ātmaduḥkhopaghātārthaṃ tyāgadharmaṃ samācaret /
PABh zu PāśupSūtra, 5, 34, 120.0 cittacyutihetutvāt yasmāt tenāviṣṭaḥ sādhako 'dhyayanasmaraṇādibhyaś cyavatītyato 'trādharmo hetuḥ dharmastu sthityādihetuḥ //
PABh zu PāśupSūtra, 5, 35, 2.0 tayā dharmasmṛticodanādisahitayā vidyāgṛhītayā buddhyā chedyaṃ sthāpyaṃ cetyarthaḥ //
PABh zu PāśupSūtra, 5, 36, 5.0 cetayati sukhaṃ duḥkhaṃ padārthān cinoti dharmādharmau arjayatītyataḥ cetayati cinoti vā aneneti cittam //
PABh zu PāśupSūtra, 5, 38, 1.0 atra dharmādharmayor vṛttyoruparame avasitaprayojanatvāt pakvaphalavat sarpakañcukavad gataprāyeṣu kāryakaraṇeṣu rudre sthitacitto niṣkala eka ityabhidhīyate //
PABh zu PāśupSūtra, 5, 41, 6.0 vidyānāṃ dharmārthakāmakaivalyatatsādhanaparāṇām īśānaḥ vidyānāmiti ṣaṣṭhībahuvacanam //
PABh zu PāśupSūtra, 5, 46, 20.0 utpādyā anugrāhyās tirobhāvyakālpyavikāryam aspadasya bodhyadhiṣṭheyatve cetyevam ādyaḥ sūtravidyādharmārthakāmair bhedair duḥkhāntaḥ vidyā //
PABh zu PāśupSūtra, 5, 46, 48.0 pratikaraṇa iti kaivalyadharmātiśaktir niṣkalam aiśvaryamityeṣa viśeṣaḥ //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 2.0 utpadyamāno dharmo yenālambanenotpadyate sa tasyālambanapratyayaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 8.1 dharmadharmiṇāṃ yathāsambhavaṃ lakṣaṇato 'nyatvābhidhānaṃ vibhāgaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 23.1 vaśyatvamalanivṛttāvaśyatvākhyaḥ puruṣe 'vasthito dharmo 'bhivyajyate paṭe śuklatāvad ity eke //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 32.1 tatrābodhasvabhāvā dharmādilakṣaṇā vidyāntarbhāvakaraṇād avidyātmakasya vidyāntarbhāve kalāder apy antarbhāvaḥ syād iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 46.1 samastasṛṣṭisaṃhārānugrahakāri kāraṇaṃ tasyaikasyāpi guṇadharmabhedād vibhāga ukto 'nyatpatitvam ityādinā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 54.1 guṇadharmadvāreṇa vācaḥ pravartante yasmād atas tadvyatiriktas tadaviśeṣitaś ca bhagavān viśuddha ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 60.1 evaṃ suniścitāḥ khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ vā japaṃ ca kurvatā vibhaktyupasarganipātakriyāpadānām arthaiḥ saha cintanīyās tato 'cireṇaiva kālena śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 62.1 dharmārthaḥ sādhakavyāpāro vidhiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 64.1 tatrāvyavadhānena dharmahetur yo vidhiḥ sa pradhānabhūtaś caryeti vakṣyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 104.2 dharmaḥ prayatnataḥ kāryo yoginā tu viśeṣataḥ /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 104.3 nāsti dharmād ṛte yoga iti yogavido viduḥ iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 114.2 yatidharmasya sadbhāvaḥ śrūyatāṃ guṇadoṣataḥ /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 129.0 samāptānāṃ niḥśeṣīkaraṇārthaṃ prāsaṅgikasaṃśayanivṛttyarthaṃ ca dharmāntarābhidhānaṃ nigamanam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 139.0 paśuṣu sapta guṇā vartante paśutvadharmādharmacittavidyāprayatnecchālakṣaṇāḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 142.0 sattvaguṇānāṃ dharmā bhāvā ity ucyante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 146.0 bhasmasnānādividhijanito dharmas tapa ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 148.0 adharmataskareṇa sanmārgād apahriyamāṇaḥ sādhakaḥ purapālasthānīyena dharmeṇa rakṣyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 152.0 yadbalena vidhiyogābhiniviṣṭasya cittaṃ rambhādīnāṃ gītavādyādibhir api kṣobhayituṃ na śakyate tanmāhātmyaṃ dharmaśaktir ity arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 156.0 yena tu sthāpanāvasare sarvatattvāni saguṇadharmāṇy ānantyena dṛṣṭvā yojyāyojyabhāvena vivecayati sa para iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 157.0 viṣayiṇām iṣṭaviṣayeṣv ivānicchato 'pi rudre cittavṛttipravāhaḥ samīpaṃ tad evātyantotkarṣāpannaṃ devanityatvam ity etat sarvaṃ dharmajñāpakatvenoktam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 3.0 tatrādidharmāvasthasya tāvadāyatane vāsa ityatrāyatanaśabdo gurāv eva draṣṭavyo liṅgakartetyādijñāpakādupacārād vā pañcaśabdavat //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 7.0 janaśabdenātra dharmādharmajananādhikṛtā varṇāśramino 'bhidhīyanta iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 11.3 yastarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 12.0 dharmasyopāyaḥ caryā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 23.0 tatra snānaśayanopahārajapapradakṣiṇāni vratam dharmaniṣpattyadharmocchedārthaṃ prādhānyena kriyamāṇatvāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 25.0 apamānaparibhavaparivādaniṣpādanadvāreṇa pūrvotpannayor dharmādharmayor āyavyayanimittatvāditi kramaḥ svarūpaṃ caiṣāṃ bhāṣya eva prapañcitam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 50.0 anyadā tu yāvadicchaṃ pradakṣiṇaṃ japann eva kuryāt pañcamantrajapastu kevalo'pi dharmahetur iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 97.1 guṇairdharmairviśiṣṭaṃ vā bhāvayitvāśu niścitaḥ /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 16.0 tasya saṅgasya hetus tanmayakaraṇaṃ vidhyantaropārjito dharmaḥ saṅgakara iti ya uktaḥ saha vikāreṇāsau tṛtīyo mala iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 26.0 dharmādharmavyatiriktaḥ pratighātānumeyaḥ puruṣaguṇaḥ paśutvam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 36.0 dharmajñānāderapi tyajyamānatvād adharmāderiva malatvaṃ prāptamityāśaṅkyāha heyādhikārataḥ iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 42.0 tasmānna dharmajñānavairāgyādayo'pi malā iti //
Saṃvitsiddhi
SaṃSi, 1, 63.1 taṭasthāvasthitā dharmāḥ svarūpaṃ na spṛśanti kim /
SaṃSi, 1, 81.1 na vastu vastudharmo vā na pratyakṣo na laukikaḥ /
SaṃSi, 1, 85.1 kiñca vedyasya bhedāder na ciddharmatvasambhavaḥ /
SaṃSi, 1, 159.1 saṃvid eva na te dharmāḥ siddhāyām api saṃvidi /
SaṃSi, 1, 184.1 kiñca bhedaprapañcasya dharmo mithyātvalakṣaṇaḥ /
SaṃSi, 1, 194.2 na vedyaṃ vittidharmaḥ syād iti yatprāgudīritam //
Suśrutasaṃhitā
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 10, 8.2 tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti //
Su, Sū., 19, 15.2 grāmyadharmakṛtāndoṣān so 'saṃsarge 'pyavāpnuyāt //
Su, Sū., 25, 45.1 dharmārthau kīrtimityarthaṃ satāṃ grahaṇamuttamam /
Su, Sū., 34, 9.1 saṃkaraḥ sarvavarṇānāṃ praṇāśo dharmakarmaṇām /
Su, Sū., 34, 20.2 satyadharmaparo yaś ca sa bhiṣak pāda ucyate //
Su, Nid., 1, 3.1 dhanvantariṃ dharmabhṛtāṃ variṣṭhamamṛtodbhavam /
Su, Nid., 7, 3.1 dhanvantarirdharmabhṛtāṃ variṣṭho rājarṣirindrapratimo 'bhavadyaḥ /
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 2, 37.2 yamāvityabhidhīyete dharmetarapuraḥsarau //
Su, Śār., 3, 24.1 āśrame saṃyatātmānaṃ dharmaśīlaṃ prasūyate /
Su, Śār., 3, 36.3 te te garbhasya vijñeyā dharmādharmanimittajāḥ //
Su, Śār., 4, 91.2 ekāntagrāhitā raudramasūyā dharmabāhyatā //
Su, Śār., 4, 97.2 vānaspatyo naraḥ sattvadharmakāmārthavarjitaḥ //
Su, Śār., 10, 53.1 athāsmai pañcaviṃśativarṣāya dvādaśavarṣāṃ patnīmāvahet pitryadharmārthakāmaprajāḥ prāpsyatīti //
Su, Cik., 2, 3.1 dhanvantarirdharmabhṛtāṃ variṣṭho vāgviśāradaḥ /
Su, Ka., 1, 3.1 dhanvantariḥ kāśipatistapodharmabhṛtāṃ varaḥ /
Su, Ka., 5, 38.1 tṛḍdāhadharmasaṃmohe paittaṃ paittaviṣāturam /
Su, Utt., 60, 20.1 tapāṃsi tīvrāṇi tathaiva dānaṃ vratāni dharmo niyamāśca satyam /
Sāṃkhyakārikā
SāṃKār, 1, 23.1 adhyavasāyo buddhir dharmo jñānaṃ virāga aiśvaryam /
SāṃKār, 1, 43.1 sāṃsiddhikāśca bhāvāḥ prākṛtikā vaikṛtāśca dharmādyāḥ /
SāṃKār, 1, 44.1 dharmeṇa gamanam ūrdhvaṃ gamanam adhastād bhavatyadharmeṇa /
SāṃKār, 1, 67.1 samyagjñānādhigamāddharmādīnām akāraṇaprāptau /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.1 kapilasya sahotpannāni dharmo jñānaṃ vairāgyam aiśvaryaṃ ceti /
SKBh zu SāṃKār, 2.2, 2.1 yady api śrutismṛtivihito dharmas tathāpi miśrībhāvād aviśuddhiyukta iti /
SKBh zu SāṃKār, 11.2, 1.15 evam ete vyaktadharmāḥ prasavadharmāntā uktāḥ /
SKBh zu SāṃKār, 11.2, 1.15 evam ete vyaktadharmāḥ prasavadharmāntā uktāḥ /
SKBh zu SāṃKār, 12.2, 1.17 prītyaprītyādibhir dharmair āvirbhavanti /
SKBh zu SāṃKār, 12.2, 1.19 yadā rajas tadā sattvatamasī aprītipravṛttidharmeṇa /
SKBh zu SāṃKār, 18.2, 1.6 yasmād ayugapad dharmādiṣu pravṛtter dṛśyate /
SKBh zu SāṃKār, 18.2, 1.7 eke dharme pravṛttā anye dharme vairāgye 'nye jñāne 'nye pravṛttāḥ /
SKBh zu SāṃKār, 18.2, 1.7 eke dharme pravṛttā anye dharme vairāgye 'nye jñāne 'nye pravṛttāḥ /
SKBh zu SāṃKār, 19.2, 1.18 dharmaṃ kariṣyāmyadharmaṃ na kariṣyāmīti /
SKBh zu SāṃKār, 23.2, 1.6 tatra buddheḥ sāttvikaṃ rūpaṃ caturvidhaṃ bhavati dharmo jñānaṃ vairāgyam aiśvaryaṃ ceti /
SKBh zu SāṃKār, 23.2, 1.7 tatra dharmo nāma dayādānayamaniyamalakṣaṇaḥ /
SKBh zu SāṃKār, 23.2, 1.33 yadā sattvena rajastamasī abhibhūte tadā pumān buddhiguṇān dharmādīn āpnoti /
SKBh zu SāṃKār, 23.2, 1.35 asmād dharmāder viparītaṃ tāmasaṃ buddhirūpam /
SKBh zu SāṃKār, 23.2, 1.36 tatra dharmād viparīto 'dharmaḥ /
SKBh zu SāṃKār, 27.2, 1.6 kiṃ cānyad indriyaṃ ca sādharmyāt samānadharmabhāvāt /
SKBh zu SāṃKār, 39.2, 1.13 tair ārabdhaṃ śarīraṃ karmavaśāt paśumṛgapakṣisarīsṛpasthāvarajātiṣu saṃsarati dharmavaśād indrādilokeṣu /
SKBh zu SāṃKār, 40.2, 1.11 tat sūkṣmaśarīraṃ pitṛmātṛjena bāhyenopacayena kriyādharmagrahaṇād bhogeṣu samarthaṃ bhavatītyarthaḥ /
SKBh zu SāṃKār, 40.2, 1.13 purastād bhāvān dharmādīn vakṣyāmas tair adhivāsitam uparañjitam /
SKBh zu SāṃKār, 42.2, 1.6 nimittanaimittikaprasaṅgena nimittaṃ dharmādi /
SKBh zu SāṃKār, 43.2, 1.3 bhagavataḥ kapilasyādisarga utpadyamānasya catvāro bhāvāḥ sahotpannā dharmo jñānaṃ vairāgyam aiśvaryam iti /
SKBh zu SāṃKār, 43.2, 1.8 jñānād vairāgyaṃ vairāgyād dharmo dharmād aiśvaryam iti /
SKBh zu SāṃKār, 43.2, 1.8 jñānād vairāgyaṃ vairāgyād dharmo dharmād aiśvaryam iti /
SKBh zu SāṃKār, 43.2, 1.13 evam aṣṭau dharmo jñānaṃ vairāgyam aiśvaryam adharmo 'jñānam avairāgyam anaiśvaryam iti /
SKBh zu SāṃKār, 43.2, 1.16 etad uktam adhyavasāyo buddhir dharmo jñānam iti /
SKBh zu SāṃKār, 44.2, 1.1 dharmeṇa gamanam ūrdhvam /
SKBh zu SāṃKār, 44.2, 1.2 dharmaṃ nimittaṃ kṛtvordhvam upayāti /
SKBh zu SāṃKār, 46.2, 1.2 pratyayo buddhir ityukto 'dhyavasāyo buddhir dharmo jñānam ityādi /
SKBh zu SāṃKār, 51.2, 1.33 atha yad uktaṃ bhāvair adhivasitaṃ liṅgaṃ tatra bhāvā dharmādayo 'ṣṭāvuktā buddhipariṇāmā viparyayāśaktituṣṭisiddhipariṇatāḥ /
SKBh zu SāṃKār, 52.2, 1.2 liṅgena tanmātrasargeṇa ca vinā bhāvanirvṛttirna sthūlasūkṣmadehasādhyatvād dharmādeḥ /
SKBh zu SāṃKār, 62.2, 2.1 tat sūkṣmaṃ śarīraṃ dharmādharmasaṃyuktam /
SKBh zu SāṃKār, 63.2, 1.2 etāni sapta procyante dharmo jñānaṃ vairāgyam aiśvaryam adharmo 'jñānam avairāgyam anaiśvaryam /
SKBh zu SāṃKār, 65.2, 1.6 yaiḥ saptabhī rūpairdharmādibhir ātmānaṃ badhnāti tebhyaḥ saptabhyo rūpebhyo vinivṛttāṃ prakṛtiṃ paśyati //
SKBh zu SāṃKār, 67.2, 1.6 evaṃ samyagjñānādhigamād utpannasamyagjñānasya dharmādīnām akāraṇaprāptau /
SKBh zu SāṃKār, 67.2, 1.8 yathā nāgninā dagdhāni bījāni prarohaṇasamarthānyevam etāni dharmādīni bandhanāni na samarthāni /
SKBh zu SāṃKār, 67.2, 1.9 dharmādīnām akāraṇaprāptau saṃskāravaśād dhṛtaśarīras tiṣṭhati /
SKBh zu SāṃKār, 67.2, 1.10 jñānād vartamānadharmādharmakṣayaḥ kasmānna bhavati /
SKBh zu SāṃKār, 68.2, 1.1 dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttāvaikāntikam avaśyam ātyantikam anantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayam aikāntikātyantikam ityevaṃviśiṣṭaṃ kaivalyam āpnoti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.20 tena liṅgam asyāstīti pakṣadharmatājñānam api darśitaṃ bhavati /
STKau zu SāṃKār, 5.2, 2.21 tad vyāpyavyāpakapakṣadharmatājñānapūrvakam anumānam ityanumānasāmānyalakṣaṇaṃ lakṣitam /
STKau zu SāṃKār, 5.2, 3.32 vākyārtho hi prameyaṃ na ca taddharmo vākyaṃ yena tatra liṅgaṃ bhavet /
STKau zu SāṃKār, 9.2, 1.10 sadasattve ghaṭasya dharmāviti cet tathāpyasati dharmiṇi na tasya dharma iti sattvaṃ tadavastham eva tathā ca nāsattvam /
STKau zu SāṃKār, 9.2, 1.10 sadasattve ghaṭasya dharmāviti cet tathāpyasati dharmiṇi na tasya dharma iti sattvaṃ tadavastham eva tathā ca nāsattvam /
STKau zu SāṃKār, 9.2, 2.17 taddharmatvāt /
STKau zu SāṃKār, 9.2, 2.18 iha yad yato bhidyate tat tasya dharmo 'bhavati yathā gaur aśvasya /
STKau zu SāṃKār, 9.2, 2.19 dharmaś ca paṭas tantūnām /
STKau zu SāṃKār, 11.2, 1.7 ye tvāhur vijñānam eva harṣaviṣādaśabdādyākāram na punar ito 'nyastaddharmeti tān pratyāha viṣaya iti /
STKau zu SāṃKār, 11.2, 1.16 prasavarūpo dharmaḥ so 'syāsti prasavadharmi /
STKau zu SāṃKār, 11.2, 1.17 prasavadharmeti vaktavye matvarthīyaḥ prasavadharmasya nityayogam ākhyātum /
STKau zu SāṃKār, 11.2, 1.17 prasavadharmeti vaktavye matvarthīyaḥ prasavadharmasya nityayogam ākhyātum /
STKau zu SāṃKār, 13.2, 1.2 tatra kāryasyodgamane hetur dharmo lāghavaṃ gauravapratidvaṃdvi /
STKau zu SāṃKār, 14.2, 1.10 avyaktasiddhau satyāṃ tasyāvivekyādayo dharmāḥ sidhyanti /
Sūryasiddhānta
SūrSiddh, 1, 16.2 kṛtādīnāṃ vyavastheyaṃ dharmapādavyavasthayā //
Tantrākhyāyikā
TAkhy, 1, 95.1 tathābhyāgatai rājapuruṣaiḥ pratyakṣadarśanāṃ tāṃ dṛṣṭvā virūpāṃ kīlapārṣṇilaguḍair atīva hataṃ paścād bāhubandhaś ca tayā saha dharmasthānam upanīto nāpitaḥ //
TAkhy, 1, 96.1 pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati tadā dharmādhikṛtāḥ śūle 'vataṃsyatām ity ājñāpitavantaḥ //
TAkhy, 1, 97.1 niṣpāpaṃ ca parivrāṭ śūlasthānaṃ nīyamānaṃ nāpitaṃ dṛṣṭvā sattvānukampayā copalabdhatattvārtho 'dhikaraṇam upagamya dharmasthānādhikṛtān abravīt //
TAkhy, 1, 322.1 aho svāmino dharmaśāstraṃ prati pratibhā //
TAkhy, 1, 533.1 evaṃ parasparaśaṅkayā vivadamānau dharmasthānam upāgatau //
TAkhy, 1, 548.1 prabhāte dharmādhikṛtasamakṣaṃ pṛṣṭas taṃ vibhāvayeti //
TAkhy, 1, 575.1 atha prabhātasamaye 'dhikaraṇaprakṛtipratyakṣaṃ dharmaśāstravacanābhiśrāvitena vanaspatinā yathāprastutam abhihitam //
TAkhy, 1, 581.1 atha dharmasthānīyān āha //
TAkhy, 1, 602.1 anantaraṃ dharmādhikṛtās tam arthaṃ jñātvābhihitavantaḥ //
TAkhy, 1, 626.1 tac chrutvā paramāvigno nirdayībhūtaś ca taṃ bāhau gṛhītvā dharmasthānaṃ nītavān āha ca //
TAkhy, 2, 217.2 ko dharmo bhūtadayā kiṃ saukhyam arogatā jantoḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.1 atha varṇāśramadharmam /
VaikhDhS, 1, 9.6 na teṣāṃ dharmādharmau satyānṛte śuddhyaśuddhyādi dvaitaṃ /
VaikhDhS, 1, 11.5 ye 'dūragās teṣām ayaṃ dharmaḥ /
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 8, 5.0 viṣāṇyādibhiḥ śabdaistadvatpratipādakair api arthavyāpārād dharmā eva vyapadiśyante //
VaiSūVṛ zu VaiśSū, 3, 1, 7, 1.0 anyo hetulakṣaṇabāhya ityarthaḥ tathāhi indriyārthaprasiddhir indriyārthadharmatvād ātmanā asaṃbandhānna tamanumāpayet ato'napadeśaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 10, 1.0 aprasiddho viruddhaḥ yasya sādhyadharmeṇa saha naivāsti sambandhaḥ api tu viparyayeṇa asāvanapadeśo 'hetuḥ //
VaiSūVṛ zu VaiśSū, 4, 2, 5, 1.0 dharmaviśeṣāpekṣāḥ paramāṇava eva śarīramārabhante na śukrādi //
VaiSūVṛ zu VaiśSū, 5, 1, 15.1, 1.0 maṇīnāṃ taskaraṃ prati gamanaṃ sūcīnāṃ cāyaskāntaṃ prati dharmādharmakṛtam ityarthaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 4, 2.0 evaṃ dānādividhayo dharmahetavaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 5, 1.0 tathaiva pratigraho'pi prakṣīṇavṛtteravadātajanmanaḥ pratigrahānurūpaguṇayuktasya dharmāyaiva bhavati //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 2.0 evametayoḥ pūrvaṃ dānadharmaḥ paścāt pratigrahadharmaḥ na tu kāryakāraṇabhāvaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 2.0 evametayoḥ pūrvaṃ dānadharmaḥ paścāt pratigrahadharmaḥ na tu kāryakāraṇabhāvaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 8, 2.0 tatkāraṇaṃ dharmo bhavatītyarthaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 14.0 evametat sarvaṃ dṛṣṭaprayojanatiraskāreṇa prayujyamānaṃ dharmāya sampadyata iti //
VaiSūVṛ zu VaiśSū, 6, 2, 3, 1.0 yadidaṃ caturṇāmāśramiṇāṃ karma tadupadhayā prayujyamānam adharmāyānupadhayā tu dharmāya bhavati /
VaiSūVṛ zu VaiśSū, 6, 2, 11, 2.0 idānīṃ niḥśreyasahetuṃ dharmamāha //
VaiSūVṛ zu VaiśSū, 6, 2, 17.1, 1.0 icchāpūrvikā dharme pravṛttiḥ anyena dhanamadādabhibhūtasya vā dveṣapūrvikāpi grāmakāmeṣṭyādau //
VaiSūVṛ zu VaiśSū, 6, 2, 17.1, 3.0 evaṃ dharmādharmayoḥ saṃcayaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 1.0 saṃcitau yadā dharmādharmau bhavataḥ tadā śarīrendriyaiḥ saṃyogo janmākhyo bhavati kṣīṇayośca tayormaraṇakāle viyogaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 2.0 punarapyābhyāṃ dharmādharmābhyāṃ śarīrādisaṃyogo vibhāgaścetyevam anādir ayaṃ ghaṭīyantravadāvartate jantuḥ //
VaiSūVṛ zu VaiśSū, 9, 8, 3.0 tathā sāmānyato darśanād rātrisnānāderdharmatve saṃbhāvite adharmaḥ ityutpadyata iti cetanācetanātīndriyabhedenodāharaṇatrayam //
VaiSūVṛ zu VaiśSū, 9, 13.1, 1.0 āhṛtya viṣayebhya indriyāṇi tebhyaśca mana ātmanyeva yadā samādhīyate tadā yogajadharmāpekṣād ātmāntaḥkaraṇasaṃyogād viśiṣṭāttatrabhavatāṃ svasminnātmani jñānaṃ pratyakṣam utpadyate //
VaiSūVṛ zu VaiśSū, 9, 24.1, 1.0 ananubhūtārthaviṣayamapi svapnajñānaṃ śubhāśubhasūcakaṃ dharmāt caśabdād adharmācceti //
VaiSūVṛ zu VaiśSū, 9, 28.1, 1.0 tatra yalliṅganirapekṣam atītānāgatavartamāneṣu dharmādiṣvatīndriyeṣu granthairanupātteṣu devarṣīṇāṃ yat prātibhamutpadyate vijñānaṃ laukikānāṃ kadācideva śvo me bhrātā āgantā hṛdayaṃ me kathayati iti anavadhāraṇaphalaṃ kevalaṃ tarkeṇa nīyate tadārṣamityucyate //
VaiSūVṛ zu VaiśSū, 9, 28.1, 2.0 añjanarasāyanādi siddhānāṃ tu sūkṣmavyavahitaviprakṛṣṭārthaviṣayaṃ yadvā divyāntarikṣādinimittebhyaḥ prāṇināṃ dharmādharmavipākaparijñānaṃ tatsiddhadarśanam //
VaiSūVṛ zu VaiśSū, 9, 28.1, 4.0 tadetadārṣaṃ siddhadarśanaṃ ca viśiṣṭād dharmādātmamanaḥsaṃyogāccotpadyate //
VaiSūVṛ zu VaiśSū, 10, 19, 2.0 śāstrādau dharmo vyākhyeyatayā pratijñātaḥ atastasya pratyāmnāyānusaṃdhānārthaṃ sūtradvayaṃ gatamapi punarucyate //
VaiSūVṛ zu VaiśSū, 10, 20.1, 1.0 śrutau smṛtau ca dṛṣṭānāṃ dṛṣṭasya prayojanasyābhāve prayogo'bhyudayāya dharmāyetyarthaḥ //
Viṃśatikākārikā
ViṃKār, 1, 9.1 nāstīha sattva ātmā vā dharmāstvete sahetukāḥ /
ViṃKār, 1, 10.2 deśanā dharmanairātmyapraveśaḥ kalpitātmanā //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 10.2, 1.0 anyatheti vijñaptimātradeśanā kathaṃ dharmanairātmyapraveśaḥ //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 vijñaptimātramidaṃ rūpādidharmapratibhāsam utpadyate na tu rūpādilakṣaṇo dharmaḥ ko'pyastīti viditvā //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 vijñaptimātramidaṃ rūpādidharmapratibhāsam utpadyate na tu rūpādilakṣaṇo dharmaḥ ko'pyastīti viditvā //
ViṃVṛtti zu ViṃKār, 1, 10.2, 3.0 yadi tarhi sarvathā dharmo nāsti tadapi vijñaptimātraṃ nāstīti kathaṃ tarhi vyavasthāpyate //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 na khalu sarvathā dharmo nāstītyeva dharmanairātmyapraveśo bhavati //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 na khalu sarvathā dharmo nāstītyeva dharmanairātmyapraveśo bhavati //
ViṃVṛtti zu ViṃKār, 1, 10.2, 1.0 yo bālairdharmāṇāṃ svabhāvo grāhyagrāhakādiḥ parikalpitastena kalpitenātmanā teṣāṃ nairātmyaṃ na tv anabhilāpyenātmanā yo buddhānāṃ viṣaya iti //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 evaṃ vijñaptimātrasyāpi vijñaptyantaraparikalpitenātmanā nairātmyapraveśāt vijñaptimātravyavasthāpanayā sarvadharmāṇāṃ nairātmyapraveśo bhavati na tu tadastitvāpavādāt //
ViṃVṛtti zu ViṃKār, 1, 17.2, 4.0 tadā ya eṣa pāpakalyāṇamitrasaṃparkāt sadasaddharmaśravaṇācca vijñaptiniyamaḥ sattvānāṃ sa kathaṃ sidhyati asati sadasatsaṃparke taddeśanāyāṃ ca //
Viṣṇupurāṇa
ViPur, 1, 1, 2.2 dharmaśāstrāṇi sarvāṇi vedāṅgāni yathākramam //
ViPur, 1, 1, 4.1 so 'ham icchāmi dharmajña śrotuṃ tvatto yathā jagat /
ViPur, 1, 1, 8.2 kalpāntasya svarūpaṃ ca yugadharmāṃś ca kṛtsnaśaḥ //
ViPur, 1, 1, 10.1 dharmāṃś ca brāhmaṇādīnāṃ tathā cāśramavāsinām /
ViPur, 1, 1, 12.2 sādhu maitreya dharmajña smārito 'smi purātanam /
ViPur, 1, 4, 34.2 pūrteṣṭadharmaśravaṇo 'si deva sanātanātman bhagavan prasīda //
ViPur, 1, 5, 61.1 hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte /
ViPur, 1, 6, 8.2 āpyāyayante dharmajña yajñāḥ kalyāṇahetavaḥ //
ViPur, 1, 6, 33.1 varṇānām āśramāṇāṃ ca dharmān dharmabhṛtāṃ vara /
ViPur, 1, 6, 33.1 varṇānām āśramāṇāṃ ca dharmān dharmabhṛtāṃ vara /
ViPur, 1, 6, 33.2 lokāṃś ca sarvavarṇānāṃ samyagdharmānupālinām //
ViPur, 1, 7, 16.3 kanyādvayaṃ ca dharmajña rūpaudāryaguṇānvitam //
ViPur, 1, 7, 21.1 patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ /
ViPur, 1, 7, 27.1 sukhaṃ siddhir yaśaḥ kīrtir ity ete dharmasūnavaḥ /
ViPur, 1, 7, 27.2 kāmād ratiḥ sutaṃ harṣaṃ dharmapautram asūyata //
ViPur, 1, 8, 17.2 bodho viṣṇur iyaṃ buddhir dharmo 'sau satkriyā tv iyam //
ViPur, 1, 8, 32.2 ratirāgau ca dharmajña lakṣmīr govinda eva ca //
ViPur, 1, 9, 27.2 na ca dānādidharmeṣu manaś cakre tadā janaḥ //
ViPur, 1, 9, 112.2 dharme ca sarvabhūtānāṃ tadā matir ajāyata //
ViPur, 1, 11, 1.3 dvau putrau sumahāvīryau dharmajñau kathitau tava //
ViPur, 1, 11, 23.1 suśīlo bhava dharmātmā maitraḥ prāṇihite rataḥ /
ViPur, 1, 12, 20.1 matprītiḥ paramo dharmo vayo'vasthākriyākramam /
ViPur, 1, 12, 84.2 mātāpitroś ca śuśrūṣur nijadharmānupālakaḥ //
ViPur, 1, 13, 24.1 bhartṛśuśrūṣaṇaṃ dharmo yathā strīṇāṃ paro mataḥ /
ViPur, 1, 13, 24.2 mamājñāpālanaṃ dharmo bhavatāṃ ca tathā dvijāḥ //
ViPur, 1, 13, 25.2 dehy anujñāṃ mahārāja mā dharmo yātu saṃkṣayam /
ViPur, 1, 13, 47.2 so 'bhiṣikto mahātejā vidhivad dharmakovidaiḥ //
ViPur, 1, 13, 62.1 dharmajñāś ca kṛtajñāś ca dayāvān priyabhāṣakaḥ /
ViPur, 1, 13, 80.1 tasmāt prajāhitārthāya mama dharmabhṛtāṃ vara /
ViPur, 1, 14, 7.1 apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ /
ViPur, 1, 14, 16.1 dharmam arthaṃ ca kāmaṃ ca mokṣaṃ cānvicchatā sadā /
ViPur, 1, 15, 26.2 kim adya sarvadharmajña parivṛttam ahas tava //
ViPur, 1, 15, 39.1 vinindyetthaṃ sa dharmajñaḥ svayam ātmānam ātmanā /
ViPur, 1, 15, 72.3 saṃhṛtya kopaṃ vṛkṣebhyaḥ patnīdharmeṇa māriṣām //
ViPur, 1, 15, 76.2 dadau sa daśa dharmāya kaśyapāya trayodaśa /
ViPur, 1, 15, 88.1 maithunenaiva dharmeṇa sisṛkṣur vividhāḥ prajāḥ /
ViPur, 1, 15, 103.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
ViPur, 1, 15, 125.3 kadrur muniś ca dharmajña tadapatyāni me śṛṇu //
ViPur, 1, 15, 156.1 dharmātmā satyaśaucādiguṇānām ākaraḥ paraḥ /
ViPur, 1, 16, 6.2 kimarthaṃ cābdhisalile nikṣipto dharmatatparaḥ //
ViPur, 1, 16, 13.1 tasmin dharmapare nityaṃ keśavārādhanodyate /
ViPur, 1, 16, 14.1 dharmātmani mahābhāge viṣṇubhakte vimatsare /
ViPur, 1, 17, 11.1 ekadā tu sa dharmātmā jagāma guruṇā saha /
ViPur, 1, 17, 71.2 jarāyauvanajanmādyā dharmā dehasya nātmanaḥ //
ViPur, 1, 17, 91.1 tasmin prasanne kim ihāsty alabhyaṃ dharmārthakāmair alam alpakās te /
ViPur, 1, 18, 21.1 dharmārthakāmamokṣākhyaḥ puruṣārtha udāhṛtaḥ /
ViPur, 1, 18, 22.2 dharmaḥ prāptas tathaivānyair arthaḥ kāmas tathāparaiḥ //
ViPur, 1, 18, 25.1 yato dharmārthakāmākhyaṃ vimuktiś ca phalaṃ dvijāḥ /
ViPur, 1, 20, 27.1 dharmārthakāmaiḥ kiṃ tasya muktis tasya kare sthitā /
ViPur, 1, 20, 31.2 gurupitroś cakāraivaṃ śuśrūṣāṃ so 'pi dharmavit //
ViPur, 1, 22, 13.2 yathāpradeśam adyāpi dharmataḥ paripālyate //
ViPur, 2, 1, 25.2 dharmādharmau na teṣvāstāṃ nottamādhamamadhyamāḥ //
ViPur, 2, 4, 15.2 dharmaḥ pañcasvathaiteṣu varṇāśramavibhāgaśaḥ //
ViPur, 2, 4, 68.1 dharmahānirna teṣvasti na saṃgharṣaḥ parasparam /
ViPur, 2, 4, 83.1 varṇāśramācārahīnaṃ dharmācaraṇavarjitam /
ViPur, 2, 8, 101.1 dharmadhruvādyāstiṣṭhanti yatra te lokasākṣiṇaḥ /
ViPur, 2, 12, 31.2 yajño 'dharaśca vijñeyo dharmo mūrdhānamāśritaḥ //
ViPur, 2, 13, 43.1 tasmāccareta vai yogī satāṃ dharmam adūṣayan /
ViPur, 2, 13, 50.2 praṣṭuṃ taṃ mokṣadharmajñaṃ kapilākhyaṃ mahāmunim //
ViPur, 2, 13, 77.2 dharmādharmodbhavau bhoktuṃ janturdehādim ṛcchati //
ViPur, 2, 13, 78.2 dharmādharmau yatas tasmātkāraṇaṃ pṛcchyate kutaḥ //
ViPur, 2, 13, 79.2 dharmādharmau na saṃdehaḥ sarvakāryeṣu kāraṇam /
ViPur, 2, 14, 17.1 dharmāya tyajyate kiṃtu paramārtho dhanaṃ yadi /
ViPur, 2, 15, 21.1 kṣuttṛṣṇe dehadharmākhye na mamaite yato dvija /
ViPur, 2, 15, 22.1 manasaḥ svasthatā tuṣṭiścittadharmāvimau dvija /
ViPur, 2, 16, 21.1 tathā tvamapi dharmajña tulyātmaripubāndhavaḥ /
ViPur, 3, 5, 3.2 śiṣyaḥ paramadharmajño guruvṛttiparaḥ sadā //
ViPur, 3, 6, 27.2 purāṇaṃ dharmaśāstraṃ ca vidyā hyetāścaturdaśa //
ViPur, 3, 7, 20.2 na calati nijavarṇadharmato yaḥ samamatirātmasuhṛdvipakṣapakṣe /
ViPur, 3, 8, 11.2 ārādhyate svavarṇoktadharmānuṣṭhānakāriṇā //
ViPur, 3, 8, 19.1 varṇāśrameṣu ye dharmāḥ śāstroktā nṛpasattama /
ViPur, 3, 8, 20.2 tadahaṃ śrotumicchāmi varṇadharmān aśeṣataḥ /
ViPur, 3, 8, 20.3 tathaivāśramadharmāṃśca dvijavarya bravīhi tān //
ViPur, 3, 8, 21.3 tvamekāgramanā bhūtvā śṛṇu dharmānmayoditān //
ViPur, 3, 8, 31.1 tasyāpyadhyayanaṃ yajño dānaṃ dharmaśca śasyate /
ViPur, 3, 8, 37.2 guṇāṃstathāpaddharmāṃśca viprādīnāmimāñchṛṇu //
ViPur, 3, 8, 40.1 ityete kathitā rājanvarṇadharmā mayā tava /
ViPur, 3, 8, 40.2 dharmamāśramiṇāṃ samyagbruvato me niśāmaya //
ViPur, 3, 10, 25.1 eteṣāṃ yasya yo dharmo varṇasyokto maharṣibhiḥ /
ViPur, 3, 10, 26.1 sadharmacāriṇīṃ prāpya gārhasthyaṃ sahitastayā /
ViPur, 3, 11, 5.2 vibuddhaścintayeddharmamarthaṃ cāsyāvirodhinam //
ViPur, 3, 11, 7.1 parityajedarthakāmau dharmapīḍākarau nṛpa /
ViPur, 3, 11, 7.2 dharmamapyasukhodarkaṃ lokavikruṣṭam eva ca //
ViPur, 3, 11, 23.1 tataḥ svavarṇadharmeṇa vṛttyarthaṃ ca dhanārjanam /
ViPur, 3, 12, 40.2 tasya dharmārthakāmānāṃ hānirnālpāpi jāyate //
ViPur, 3, 13, 10.2 kaṭadharmāṃstataḥ kuryurbhūmau prastaraśāyinaḥ //
ViPur, 3, 13, 22.1 tataḥ svavarṇadharmā ye viprādīnām udāhṛtāḥ /
ViPur, 3, 13, 22.2 tānkurvīta pumāñjīvennijadharmārjanaistathā //
ViPur, 3, 13, 26.1 ekoddiṣṭamayo dharma ittham āvatsarāt smṛtaḥ /
ViPur, 3, 13, 29.2 śrāddhadharmairaśeṣaistu tatpūrvānarcayet pitṝn //
ViPur, 3, 17, 7.2 kathayāmāsa dharmajño vasiṣṭho 'smatpitāmahaḥ //
ViPur, 3, 17, 21.1 svargasthadharmisaddharmaphalopakaraṇaṃ tava /
ViPur, 3, 17, 21.2 dharmākhyaṃ ca tathā rūpaṃ namastasmai janārdana //
ViPur, 3, 17, 39.1 svavarṇadharmābhiratā vedamārgānusāriṇaḥ /
ViPur, 3, 18, 5.3 arhadhvaṃ dharmametaṃ ca muktidvāramasaṃvṛtam //
ViPur, 3, 18, 6.1 dharmo vimukterarho 'yaṃ naitasmādaparaḥ paraḥ /
ViPur, 3, 18, 7.1 arhadhvaṃ dharmametaṃ ca sarve yūyaṃ mahābalāḥ //
ViPur, 3, 18, 9.1 dharmāyaitadadharmāya sadetanna sadityapi /
ViPur, 3, 18, 11.2 digvāsasāmayaṃ dharmo dharmo 'yaṃ bahuvāsasām //
ViPur, 3, 18, 11.2 digvāsasāmayaṃ dharmo dharmo 'yaṃ bahuvāsasām //
ViPur, 3, 18, 13.1 arhathemaṃ mahādharmaṃ māyāmohena te yataḥ /
ViPur, 3, 18, 13.2 proktāstamāśritā dharmam ārhatās tena te 'bhavan //
ViPur, 3, 18, 14.1 trayīdharmasamutsargaṃ māyāmohena te 'surāḥ /
ViPur, 3, 18, 17.3 tadalaṃ paśughātādiduṣṭadharmaṃ nibodhata //
ViPur, 3, 18, 20.3 māyāmohaḥ sa daityeyān dharmamatyājayannijam //
ViPur, 3, 18, 21.2 tathā tathāvadaddharmaṃ tatyajuste yathā yathā //
ViPur, 3, 18, 22.2 maitreya tatyajurdharmaṃ vedasmṛtyuditaṃ param //
ViPur, 3, 18, 26.1 naitadyuktisahaṃ vākyaṃ hiṃsā dharmāya neṣyate /
ViPur, 3, 18, 35.1 saddharmakavacasteṣāmabhūdyaḥ prathamaṃ dvija /
ViPur, 3, 18, 53.2 patnī ca śaibyā tasyābhūdatidharmaparāyaṇā //
ViPur, 3, 18, 92.2 tatyāja sa priyānprāṇānsaṃgrāme dharmato nṛpaḥ //
ViPur, 4, 1, 2.1 varṇadharmāstathākhyātā dharmā ye cāśrameṣu vai /
ViPur, 4, 1, 2.1 varṇadharmāstathākhyātā dharmā ye cāśrameṣu vai /
ViPur, 4, 1, 44.1 revatasyāpi raivataḥ putraḥ kakudmī nāma dharmātmā bhrātṛśatasya jyeṣṭho 'bhavat //
ViPur, 4, 2, 13.1 pitary uparate cākhilām etāṃ pṛthvīṃ dharmataḥ śaśāsa //
ViPur, 4, 2, 93.1 bhagavatyāsajyākhilakarmakalāpaṃ ajam avikāram amaraṇādidharmam avāpa paraṃ paśyatām acyutapadam //
ViPur, 4, 2, 95.1 yaścaitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmanyasanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati //
ViPur, 4, 3, 45.1 ete ca mayaiva tvatpratijñāparipālanāya nijadharmadvijasaṅgaparityāgaṃ kāritāḥ //
ViPur, 4, 3, 48.1 ete cātmadharmaparityāgād brāhmaṇaiḥ parityaktā mlecchatāṃ yayuḥ //
ViPur, 4, 4, 63.1 nārhasi strīdharmasukhābhijño mayyakṛtārthāyām asmadbhartāraṃ hantum ity evaṃ bahuprakāraṃ tasyāṃ vilapantyāṃ vyāghraḥ paśum ivāraṇye 'bhimataṃ taṃ brāhmaṇam abhakṣayat //
ViPur, 4, 9, 20.1 te cāpi tena buddhimohenābhibhūyamānā brahmadviṣo dharmatyāgino vedavādaparāṅmukhā babhūvuḥ //
ViPur, 4, 9, 21.1 tatas tān apetadharmācārān indro jaghāna //
ViPur, 4, 10, 18.1 so 'pi pauravaṃ yauvanam āsādya dharmāvirodhena yathākāmaṃ yathākālopapannaṃ yathotsāhaṃ viṣayāṃś cacāra //
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 4, 11, 8.1 haihayaputro dharmaḥ tasyāpi dharmanetraḥ tataḥ kuntiḥ kunteḥ sahajit //
ViPur, 4, 11, 12.1 yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataś cānupālanam /
ViPur, 4, 13, 7.1 mahābhojas tvatidharmātmā tasyānvaye bhojāḥ mṛttikāvarapuranivāsino mārtikāvarā babhūvuḥ //
ViPur, 4, 14, 35.1 tasyāṃ ca dharmānilendrair yudhiṣṭhirabhīmasenārjunākhyās trayaḥ putrāḥ samutpāditāḥ //
ViPur, 4, 15, 3.1 etad icchāmy ahaṃ śrotuṃ sarvadharmabhṛtāṃ vara /
ViPur, 4, 17, 4.1 ārabdhasyātmajo gāndhāraḥ gāndhārasya dharmaḥ dharmāt ghṛtaḥ ghṛtāt durdamaḥ tataḥ pracetāḥ //
ViPur, 4, 17, 4.1 ārabdhasyātmajo gāndhāraḥ gāndhārasya dharmaḥ dharmāt ghṛtaḥ ghṛtāt durdamaḥ tataḥ pracetāḥ //
ViPur, 4, 19, 77.1 ya idaṃ dharmakṣetraṃ kurukṣetraṃ cakāra //
ViPur, 4, 20, 40.1 pāṇḍor apyaraṇye mṛgayāyām ṛṣiśāpopahataprajājananasāmarthyasya dharmavāyuśakrair yudhiṣṭhirabhīmasenārjunāḥ kuntyāṃ nakulasahadevau cāśvibhyāṃ mādryāṃ pañca putrāḥ samutpāditāḥ //
ViPur, 4, 20, 50.1 maṇipurapatiputryāṃ putrikādharmeṇa babhruvāhanaṃ nāma putram arjuno 'janayat //
ViPur, 4, 20, 53.1 yo 'yaṃ sāmpratam etad bhūmaṇḍalam akhaṇḍitāyatidharmeṇa pālayatīti //
ViPur, 4, 23, 6.1 tasyāpi kṣemyas tataśca suvrataḥ suvratāddharmas tataḥ suśravāḥ //
ViPur, 4, 24, 71.1 alpaprasādā bṛhatkopāḥ sārvakālam anṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayo 'lpasārās tamisraprāyā uditāstamitaprāyā alpāyuṣo mahecchā hyalpadharmā lubdhāśca bhaviṣyanti //
ViPur, 4, 24, 73.1 tataś cānudinam alpālpahrāsavyavacchedād dharmārthayor jagataḥ saṃkṣayo bhaviṣyati //
ViPur, 4, 24, 75.1 balam evāśeṣadharmahetuḥ //
ViPur, 4, 24, 88.1 dānam eva dharmahetuḥ //
ViPur, 4, 24, 98.1 śrautasmārte ca dharme viplavam atyantam upagate kṣīṇaprāye ca kalāvaśeṣajagatsraṣṭuścarācaraguror ādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ /
ViPur, 4, 24, 126.2 yān āha dharmadhvajine janakāyāsito muniḥ //
ViPur, 5, 1, 33.2 svalpāṃśenāvatīryorvyāṃ dharmasya kurute sthitim //
ViPur, 5, 1, 51.2 śarīragrahaṇaṃ vyāpindharmatrāṇāya te param //
ViPur, 5, 9, 7.1 manuṣyadharmābhiratau mānayantau manuṣyatām /
ViPur, 5, 19, 27.1 dharme manaśca te bhadra sarvakālaṃ bhaviṣyati /
ViPur, 5, 22, 14.1 manuṣyadharmaśīlasya līlā sā jagataḥ pateḥ /
ViPur, 5, 22, 16.1 tathāpi ye manuṣyāṇāṃ dharmāstadanuvartanam /
ViPur, 5, 28, 22.1 jitaṃ balena dharmeṇa rukmiṇā bhāṣitaṃ mṛṣā /
ViPur, 5, 31, 15.2 jagrāha vidhivatpāṇīn pṛthaggeheṣu dharmataḥ //
ViPur, 5, 33, 29.2 vivyādha bāṇaiḥ prabhraśya dharmataścāpalāyata //
ViPur, 5, 35, 24.1 ājñāṃ pratīccheddharmeṇa saha devaiḥ śacīpatiḥ /
ViPur, 5, 38, 19.2 nivartadhvam adharmajñā yadi na stha mumūrṣavaḥ //
ViPur, 6, 1, 8.3 dharmaś catuṣpād bhagavan yasmin viplavam ṛcchati //
ViPur, 6, 1, 15.2 dharmo yathābhirucitair anuṣṭhānair anuṣṭhitaḥ //
ViPur, 6, 1, 46.1 prārambhāś cāvasīdanti yadā dharmakṛtāṃ nṛṇām /
ViPur, 6, 2, 2.1 kasmin kāle 'lpako dharmo dadāti sumahat phalam /
ViPur, 6, 2, 18.1 dharmotkarṣam atīvātra prāpnoti puruṣaḥ kalau /
ViPur, 6, 2, 18.2 svalpāyāsena dharmajñās tena tuṣṭo 'smy ahaṃ kaleḥ //
ViPur, 6, 2, 34.1 svalpena hi prayatnena dharmaḥ sidhyati vai kalau /
ViPur, 6, 2, 36.2 dharmasaṃsādhane kleśo dvijātīnāṃ kṛtādiṣu //
ViPur, 6, 2, 37.2 apṛṣṭenāpi dharmajñāḥ kim anyat kriyatāṃ dvijāḥ //
ViPur, 6, 5, 23.1 ko 'dharmaḥ kaś ca vai dharmaḥ kasmin varte 'thavā katham /
ViPur, 6, 6, 32.1 tataḥ sarvaṃ yathāvṛttaṃ dharmadhenuvadhaṃ dvija /
ViPur, 6, 7, 3.1 kṣatriyāṇām ayaṃ dharmo yat prajāparipālanam /
ViPur, 6, 7, 3.2 vadhaś ca dharmayuddhena svarājyaparipanthinām //
ViPur, 6, 7, 5.2 anyeṣāṃ doṣajā naiva dharmam evānurudhyate //
ViPur, 6, 7, 6.1 na yācñā kṣatrabandhūnāṃ dharmāyaitat satāṃ matam /
ViPur, 6, 7, 22.2 duḥkhājñānamalā dharmāḥ prakṛtes te tu nātmanaḥ //
ViPur, 6, 7, 23.2 śabdodrekādikān dharmāṃs tat karoti yathā mune //
ViPur, 6, 7, 24.2 bhajate prākṛtān dharmān anyas tebhyo hi so 'vyayaḥ //
ViPur, 6, 7, 32.1 evam atyantavaiśiṣṭyayuktadharmopalakṣaṇaḥ /
ViPur, 6, 8, 9.2 varṇadharmādayo dharmā viditā yad aśeṣataḥ //
ViPur, 6, 8, 9.2 varṇadharmādayo dharmā viditā yad aśeṣataḥ //
ViPur, 6, 8, 17.1 varṇadharmādayo dharmā vedaśākhāś ca kṛtsnaśaḥ /
ViPur, 6, 8, 17.1 varṇadharmādayo dharmā vedaśākhāś ca kṛtsnaśaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 5.1 dharmasatyamayaḥ śrīmān kramavikramasatkṛtaḥ /
ViSmṛ, 1, 16.2 ṛṣīṃś ca sapta dharmajñān vedān sāṅgān surāsurān //
ViSmṛ, 1, 48.2 varṇānām āśramāṇāṃ ca dharmān vada sanātana //
ViSmṛ, 1, 54.1 dharmādharmajña dharmāṅga dharmayone varaprada /
ViSmṛ, 1, 61.2 brūhi me bhagavan dharmāṃś cāturvarṇyasya śāśvatān //
ViSmṛ, 1, 63.1 śṛṇu devi dhare dharmāṃś cāturvarṇyasya śāśvatān /
ViSmṛ, 1, 65.1 sukhāsīnā nibodha tvaṃ dharmān nigadato mama /
ViSmṛ, 1, 65.2 śuśruve vaiṣṇavān dharmān sukhāsīnā dharā tadā //
ViSmṛ, 2, 4.1 teṣāṃ ca dharmāḥ //
ViSmṛ, 2, 17.2 anabhyasūyā ca tathā dharmaḥ sāmānya ucyate //
ViSmṛ, 3, 1.1 atha rājadharmāḥ //
ViSmṛ, 3, 3.1 varṇāśramāṇāṃ sve sve dharme vyavasthāpanam //
ViSmṛ, 3, 17.1 dharmiṣṭhān dharmakāryeṣu //
ViSmṛ, 3, 27.1 te hi rājño dharmakarāḥ //
ViSmṛ, 3, 42.1 paradeśāvāptau taddeśadharmān nocchindyāt //
ViSmṛ, 3, 44.1 nāsti rājñāṃ samare tanutyāgasadṛśo dharmaḥ //
ViSmṛ, 3, 70.1 vedetihāsadharmaśāstrārthakuśalaṃ kulīnam avyaṅgaṃ tapasvinaṃ purohitaṃ ca varayet //
ViSmṛ, 5, 24.1 darpeṇa dharmopadeśakāriṇāṃ rājā taptam āsecayet tailam āsye //
ViSmṛ, 5, 186.1 pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
ViSmṛ, 5, 192.2 yaśovittaharān anyān āhur dharmārthahārakān //
ViSmṛ, 8, 8.1 kulajā vṛttavittasampannā yajvānas tapasvinaḥ putriṇo dharmajñā adhīyānāḥ satyavantas traividyavṛddhāś ca //
ViSmṛ, 10, 10.1 dharmaparyāyavacanair dhaṭa ityabhidhīyase /
ViSmṛ, 10, 11.2 tad enaṃ saṃśayād asmād dharmatas trātum arhasi //
ViSmṛ, 10, 12.2 tulito yadi vardheta tataḥ śuddhaḥ sa dharmataḥ //
ViSmṛ, 11, 12.2 tad enaṃ saṃśayād asmād dharmatas trātum arhasi //
ViSmṛ, 12, 8.2 tad enaṃ saṃśayād asmād dharmatas trātum arhasi //
ViSmṛ, 13, 7.2 tad enaṃ saṃśayād asmād dharmatas trātum arhasi //
ViSmṛ, 20, 38.2 dharmam ekaṃ sahāyārthaṃ varayadhvaṃ sadā narāḥ //
ViSmṛ, 20, 40.1 dharma eko 'nuyātyenaṃ yatra kvacana gāminam /
ViSmṛ, 20, 40.2 nanvasāre nṛloke 'smin dharmaṃ kuruta māciram //
ViSmṛ, 23, 61.2 lakṣmīḥ karīṣe praṇatau ca dharmas tāsāṃ praṇāmaṃ satataṃ ca kuryāt //
ViSmṛ, 25, 1.1 atha strīṇāṃ dharmāḥ //
ViSmṛ, 26, 1.1 savarṇāsu bahubhāryāsu vidyamānāsu jyeṣṭhayā saha dharmakāryaṃ kuryāt //
ViSmṛ, 26, 5.1 dvijasya bhāryā śūdrā tu dharmārthaṃ na kvacid bhavet /
ViSmṛ, 28, 48.2 atikramaṃ vratasyāhur dharmajñā brahmacāriṇaḥ //
ViSmṛ, 29, 8.1 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā /
ViSmṛ, 30, 38.1 yat purāṇetihāsavedāṅgadharmaśāstrāṇy adhīte tenāsyānnena //
ViSmṛ, 31, 9.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
ViSmṛ, 32, 15.2 gurudāreṣu kurvīta satāṃ dharmam anusmaran //
ViSmṛ, 51, 12.1 piśunānṛtavādikṣatadharmātmarasavikrayiṇāṃ ca //
ViSmṛ, 51, 67.2 ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau //
ViSmṛ, 52, 16.1 jīvitaṃ dharmakāmau ca dhane yasmāt pratiṣṭhitau /
ViSmṛ, 54, 31.2 kṛtanirṇejanāṃścaitān na jugupseta dharmavit //
ViSmṛ, 54, 32.1 bālaghnāṃśca kṛtaghnāṃśca viśuddhān api dharmataḥ /
ViSmṛ, 67, 10.1 dharmādharmayor dvāre mṛtyave ca //
ViSmṛ, 67, 36.1 yadi tv atithidharmeṇa kṣatriyo gṛham āgataḥ /
ViSmṛ, 71, 51.1 na cāsyopadiśed dharmam //
ViSmṛ, 71, 84.1 dharmaviruddhau cārthakāmau //
ViSmṛ, 71, 85.1 lokavidviṣṭaṃ ca dharmam api //
ViSmṛ, 71, 90.2 tam ācāraṃ niṣeveta dharmakāmo jitendriyaḥ //
ViSmṛ, 73, 16.1 itihāsapurāṇadharmaśāstrāṇi ceti //
ViSmṛ, 83, 8.1 dharmaśāstrasyāpyekasya pāragaḥ //
ViSmṛ, 86, 15.1 vṛṣo hi bhagavān dharmaścatuṣpādaḥ prakīrtitaḥ /
ViSmṛ, 93, 7.2 na bakavratike pāpe nāvedavidi dharmavit //
ViSmṛ, 93, 8.1 dharmadhvajī sadā lubdhaśchādmiko lokadāmbhikaḥ /
ViSmṛ, 93, 11.1 na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret /
ViSmṛ, 93, 14.2 na nṛtyagītaśīlebhyo dharmārtham iti niścitam //
ViSmṛ, 98, 88.1 dharma //
ViSmṛ, 99, 17.2 vane ca vatse ca śiśau prahṛṣṭe sādhau nare dharmaparāyaṇe ca //
ViSmṛ, 99, 19.1 svadāratuṣṭe nirate ca dharme dharmotkaṭe cātyaśanād vimukte /
ViSmṛ, 99, 19.1 svadāratuṣṭe nirate ca dharme dharmotkaṭe cātyaśanād vimukte /
ViSmṛ, 99, 22.2 dharmavyapekṣāsu dayānvitāsu sthitā sadāhaṃ madhusūdane ca //
ViSmṛ, 100, 1.1 dharmaśāstram idaṃ śreṣṭhaṃ svayaṃ devena bhāṣitam /
ViSmṛ, 100, 5.2 duḥsvapnanāśaṃ bahupuṇyayuktaṃ śivālayaṃ śāśvatadharmaśāstram //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 3.1 yogaḥ samādhiḥ sa ca sārvabhaumaścittasya dharmaḥ //
YSBhā zu YS, 1, 2.1, 1.5 tad eva prakṣīṇamohāvaraṇaṃ sarvataḥ pradyotamānam anuviddhaṃ rajomātrayā dharmajñānavairāgyaiśvaryopagaṃ bhavati /
YSBhā zu YS, 1, 2.1, 1.6 tad eva rajoleśamalāpetaṃ svarūpapratiṣṭhaṃ sattvapuruṣānyatākhyātimātraṃ dharmameghadhyānopagaṃ bhavati /
YSBhā zu YS, 1, 9.1, 1.12 tathā anutpattidharmā puruṣa iti utpattidharmasyābhāvamātram avagamyate na puruṣānvayī dharmaḥ /
YSBhā zu YS, 1, 9.1, 1.12 tathā anutpattidharmā puruṣa iti utpattidharmasyābhāvamātram avagamyate na puruṣānvayī dharmaḥ /
YSBhā zu YS, 1, 9.1, 1.13 tasmāt vikalpitaḥ sa dharmaḥ tena cāsti vyavahāra iti //
YSBhā zu YS, 1, 25.1, 1.6 tasyātmānugrahābhāve 'pi bhūtānugrahaḥ prayojanam jñānadharmopadeśena kalpapralayamahāpralayeṣu saṃsāriṇaḥ puruṣān uddhariṣyāmi iti /
YSBhā zu YS, 1, 32.1, 1.4 yo 'pi sadṛśapratyayapravāhena cittam ekāgraṃ manyate tasyaikāgratā yadi pravāhacittasya dharmas tadaikaṃ nāsti pravāhacittaṃ kṣaṇikatvāt /
YSBhā zu YS, 1, 32.1, 1.5 atha pravāhāṃśasyaiva pratyayasya dharmaḥ /
YSBhā zu YS, 1, 33.1, 1.2 evam asya bhāvayataḥ śuklo dharma upajāyate /
YSBhā zu YS, 2, 15.1, 20.1 parānugrahapīḍābhyāṃ dharmādharmāv upacinoti //
YSBhā zu YS, 2, 17.1, 2.1 dṛśyā buddhisattvopārūḍhāḥ sarve dharmāḥ //
YSBhā zu YS, 2, 19.1, 13.1 guṇās tu sarvadharmānupātino na pratyastam ayante nopajāyante //
YSBhā zu YS, 2, 19.1, 23.1 teṣāṃ tu dharmalakṣaṇāvasthāpariṇāmā vyākhyāsyante //
YSBhā zu YS, 2, 22.1, 4.2 dharmiṇām anādisaṃyogād dharmamātrāṇām apy anādiḥ saṃyoga iti //
YSBhā zu YS, 2, 23.1, 20.1 ubhayasyāpyadarśanaṃ dharma ityeke //
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 2, 28.1, 9.1 vivekakhyātes tu prāptikāraṇaṃ yathā dharmaḥ sukhasya nānyathā kāraṇam //
YSBhā zu YS, 2, 33.1, 3.1 ghoreṣu saṃsārāṅgāreṣu pacyamānena mayā śaraṇam upāgataḥ sarvabhūtābhayapradānena yogadharmaḥ //
YSBhā zu YS, 2, 34.1, 3.1 lobhena māṃsacarmārthena krodhenāpakṛtam aneneti mohena dharmo me bhaviṣyatīti //
YSBhā zu YS, 3, 44.1, 1.1 tatra pārthivādyāḥ śabdādayo viśeṣāḥ sahakārādibhir dharmaiḥ sthūlaśabdena paribhāṣitāḥ //
YSBhā zu YS, 3, 44.1, 5.2 ekajātisamanvitānām eṣāṃ dharmamātravyāvṛttir iti //
YSBhā zu YS, 3, 45.1, 14.1 taddharmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ śilām apy anuviśatīti nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati //
YSBhā zu YS, 3, 49.1, 3.1 sarvajñātṛtvaṃ sarvātmanāṃ guṇānāṃ śāntoditāvyapadeśyadharmatvena vyavasthitānām akramopārūḍhaṃ vivekajaṃ jñānam ity artha iti //
YSBhā zu YS, 4, 2.1, 2.1 kāyendriyaprakṛtayaśca svaṃ svaṃ vikāram anugṛhṇanty āpūreṇa dharmādinimittam apekṣamāṇā iti //
YSBhā zu YS, 4, 3.1, 1.1 na hi dharmādinimittaṃ tatprayojakaṃ prakṛtīnāṃ bhavati //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 3.1, 7.1 viparyayeṇāpy adharmo dharmaṃ bādhate //
YSBhā zu YS, 4, 10.1, 9.1 tac ca dharmādinimittāpekṣam //
YSBhā zu YS, 4, 10.1, 13.2 ye caite maitryādayo dhyāyināṃ vihārās te bāhyasādhananiranugrahātmānaḥ prakṛṣṭaṃ dharmam abhinirvartayanti //
YSBhā zu YS, 4, 11.1, 1.1 hetur dharmāt sukham adharmād duḥkhaṃ sukhād rāgo duḥkhād dveṣas tataśca prayatnas tena manasā vācā kāyena vā parispandamānaḥ param anugṛhṇāty upahanti vā //
YSBhā zu YS, 4, 11.1, 2.1 tataḥ punar dharmādharmau sukhaduḥkhe rāgadveṣāv iti pravṛttim idaṃ ṣaḍaraṃ saṃsāracakram //
YSBhā zu YS, 4, 11.1, 4.1 phalaṃ tu yam āśritya yasya pratyutpannatā dharmādeḥ na hy apūrvopajanaḥ //
YSBhā zu YS, 4, 12.1, 7.1 dharmī cānekadharmasvabhāvaḥ //
YSBhā zu YS, 4, 12.1, 8.1 tasya cādhvabhedena dharmāḥ pratyavasthitāḥ //
YSBhā zu YS, 4, 13.1, 1.1 te khalv amī tryadhvāno dharmā vartamānā vyaktātmāno 'tītānāgatāḥ sūkṣmātmānaḥ sarvam idaṃ guṇānāṃ saṃniveśaviśeṣamātram iti paramārthato guṇātmānaḥ /
YSBhā zu YS, 4, 15.1, 1.5 dharmāpekṣaṃ cittasya vastusāmye 'pi sukhajñānaṃ bhavaty adharmāpekṣaṃ tata eva duḥkhajñānam avidyāpekṣaṃ tata eva mūḍhajñānaṃ samyagdarśanāpekṣaṃ tata eva mādhyasthyajñānam iti /
YSBhā zu YS, 4, 15.1, 1.10 sāṃkhyapakṣe punar vastu triguṇaṃ calaṃ ca guṇavṛttam iti dharmādinimittāpekṣaṃ cittair abhisaṃbadhyate nimittānurūpasya ca pratyayasyotpadyamānasya tena tenātmanā hetur bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 1.2 varṇāśrametarāṇāṃ no brūhi dharmān aśeṣataḥ //
YāSmṛ, 1, 2.2 yasmin deśe mṛgaḥ kṛṣṇas tasmin dharmān nibodhata //
YāSmṛ, 1, 3.2 vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa //
YāSmṛ, 1, 6.2 pātre pradīyate yat tat sakalaṃ dharmalakṣaṇam //
YāSmṛ, 1, 7.2 samyaksaṃkalpajaḥ kāmo dharmamūlam idaṃ smṛtam //
YāSmṛ, 1, 8.2 ayaṃ tu paramo dharmo yad yogenātmadarśanam //
YāSmṛ, 1, 9.1 catvāro vedadharmajñāḥ parṣat traividyam eva vā /
YāSmṛ, 1, 9.2 sā brūte yaṃ sa dharmaḥ syād eko vādhyātmavittamaḥ //
YāSmṛ, 1, 28.2 adhyāpyā dharmataḥ sādhu śaktāptajñānavittadāḥ //
YāSmṛ, 1, 38.1 ata ūrdhvaṃ patanty ete sarvadharmabahiṣkṛtāḥ /
YāSmṛ, 1, 60.1 ity uktvā caratāṃ dharmaṃ saha yā dīyate 'rthine /
YāSmṛ, 1, 77.1 strībhir bhartṛvacaḥ kāryam eṣa dharmaḥ paraḥ striyāḥ /
YāSmṛ, 1, 88.1 satyām anyāṃ savarṇāyāṃ dharmakāryaṃ na kārayet /
YāSmṛ, 1, 93.2 śūdrāj jātas tu caṇḍālaḥ sarvadharmabahiṣkṛtaḥ //
YāSmṛ, 1, 115.2 dharmārthakāmān sve kāle yathāśakti na hāpayet //
YāSmṛ, 1, 122.2 dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharmasādhanam //
YāSmṛ, 1, 138.2 nākṣaiḥ krīḍen na dharmaghnair vyādhitair vā na saṃviśet //
YāSmṛ, 1, 156.1 karmaṇā manasā vācā yatnād dharmaṃ samācaret /
YāSmṛ, 1, 198.2 tṛptyarthaṃ pitṛdevānāṃ dharmasaṃrakṣaṇāya ca //
YāSmṛ, 1, 212.1 sarvadharmamayaṃ brahma pradānebhyo 'dhikaṃ yataḥ /
YāSmṛ, 1, 318.1 alabdham īhed dharmeṇa labdhaṃ yatnena pālayet /
YāSmṛ, 1, 324.1 nātaḥ parataro dharmo nṛpāṇāṃ yad raṇārjitam /
YāSmṛ, 1, 343.1 ya eva nṛpater dharmaḥ svarāṣṭraparipālane /
YāSmṛ, 1, 355.2 dharmo hi daṇḍarūpeṇa brahmaṇā nirmitaḥ purā //
YāSmṛ, 1, 359.2 nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt //
YāSmṛ, 2, 1.2 dharmaśāstrānusāreṇa krodhalobhavivarjitaḥ //
YāSmṛ, 2, 2.1 śrutādhyayanasampannā dharmajñāḥ satyavādinaḥ /
YāSmṛ, 2, 3.2 sabhyaiḥ saha niyoktavyo brāhmaṇaḥ sarvadharmavit //
YāSmṛ, 2, 21.2 arthaśāstrāt tu balavad dharmaśāstram iti sthitiḥ //
YāSmṛ, 2, 68.2 dharmapradhānā ṛjavaḥ putravanto dhanānvitāḥ //
YāSmṛ, 2, 72.1 ubhayānumataḥ sākṣī bhavaty eko 'pi dharmavit /
YāSmṛ, 2, 110.1 tvaṃ viṣa brahmaṇaḥ putraḥ satyadharme vyavasthitaḥ /
YāSmṛ, 2, 127.2 ubhayor apy asau rikthī piṇḍadātā ca dharmataḥ //
YāSmṛ, 2, 137.2 krameṇācāryasacchiṣyadharmabhrātrekatīrthinaḥ //
YāSmṛ, 2, 147.1 durbhikṣe dharmakārye ca vyādhau sampratirodhake /
YāSmṛ, 2, 186.1 nijadharmāvirodhena yas tu samayiko bhavet /
YāSmṛ, 2, 186.2 so 'pi yatnena saṃrakṣyo dharmo rājakṛtaś ca yaḥ //
YāSmṛ, 2, 191.1 dharmajñāḥ śucayo 'lubdhā bhaveyuḥ kāryacintakāḥ /
YāSmṛ, 3, 39.2 dharmārthaṃ vikrayaṃ neyās tilā dhānyena tatsamāḥ //
YāSmṛ, 3, 43.2 pratigṛhya tad ākhyeyam abhiyuktena dharmataḥ //
YāSmṛ, 3, 65.1 nāśramaḥ kāraṇaṃ dharme kriyamāṇo bhaveddhi saḥ /
YāSmṛ, 3, 66.2 saṃyatendriyatā vidyā dharmaḥ sarva udāhṛtaḥ //
YāSmṛ, 3, 68.2 karoti kiṃcid abhyāsād dharmādharmobhayātmakam //
YāSmṛ, 3, 137.2 dharmakṛd vedavidyāvit sāttviko devayonitām //
YāSmṛ, 3, 186.2 punarāvartino bījabhūtā dharmapravartakāḥ //
YāSmṛ, 3, 327.2 dharmārthaṃ yaś cared etaccandrasyaiti salokatām //
YāSmṛ, 3, 328.1 kṛcchrakṛd dharmakāmas tu mahatīṃ śriyam āpnuyāt /
YāSmṛ, 3, 329.1 śrutvaitān ṛṣayo dharmān yājñavalkyena bhāṣitān /
YāSmṛ, 3, 330.1 ya idaṃ dhārayiṣyanti dharmaśāstram atandritāḥ /
Śatakatraya
ŚTr, 1, 13.1 yeṣāṃ na vidyā na tapo na dānaṃ jñānaṃ na śīlaṃ na guṇo na dharmaḥ /
ŚTr, 1, 58.2 kṣāntyā bhīruryadi na sahate prāyaśo nābhijātaḥ sevādharmaḥ paramagahano yoginām apyagamyaḥ //
ŚTr, 1, 83.2 akrodhas tapasaḥ kṣamā prabhavitur dharmasya nirvājatā sarveṣām api sarvakāraṇam idaṃ śīlaṃ paraṃ bhūṣaṇam //
ŚTr, 1, 103.1 ko lābho guṇisaṅgamaḥ kim asukhaṃ prājñetaraiḥ saṅgatiḥ kā hāniḥ samayacyutir nipuṇatā kā dharmatattve ratiḥ /
ŚTr, 2, 57.2 dṛṣṭe santi cikitsakā diśi diśi prāyeṇa dharmārthino mugdhākṣakṣaṇavīkṣitasya na hi me vaidyo na cāpyauṣadham //
ŚTr, 3, 47.1 na dhyānaṃ padam īśvarasya vidhivat saṃsāravicchittaye svargadvārakapāṭapāṭanapaṭur dharmo 'pi nopārjitaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 4.2 tad dharmaratnam atidurlabham apyalabdhaṃ labdhakṣaṇāḥ śṛṇvata sādaram ucyamānam //
ŚiSam, 1, 11.2 durlabho buddhadharmaśravo durlabhaṃ satpuruṣasamavadhānaṃ /
ŚiSam, 1, 42.1 aśrāddhasya manuṣyasya śuklo dharmo na rohati /
ŚiSam, 1, 46.1 saṃgrahaḥ sarvadharmāṇāṃ /
ŚiSam, 1, 47.3 eṣa saṃgraha dharmāṇāṃ bhavate tena ca priyaḥ //
ŚiSam, 1, 48.3 bodhicittaṃ hi kulaputra bījabhūtaṃ sarvabuddhadharmāṇāṃ /
ŚiSam, 1, 48.4 kṣetrabhūtaṃ sarvajagacchukladharmavirohaṇatayā /
ŚiSam, 1, 50.5 dharmabhūtaṃ yoniśo manaḥkārasaṃchedanatayā /
ŚiSam, 1, 52.3 tataś ca buddhadharmā virohantīti //
Abhidhānacintāmaṇi
AbhCint, 1, 28.1 dharmaḥ śāntiḥ kuṃthuraro malliśca munisuvrataḥ /
AbhCint, 1, 61.1 khe dharmacakraṃ camarāḥ sapādapīṭhaṃ mṛgendrāsanamujjvalaṃ ca /
AbhCint, 1, 69.1 amarmavedhitaudāryaṃ dharmārthapratibaddhatā /
AbhCint, 1, 77.2 abhāṣaṇaṃ punarmaunaṃ gururdharmopadeśakaḥ //
Acintyastava
Acintyastava, 1, 2.1 yathā tvayā mahāyāne dharmanairātmyam ātmanā /
Acintyastava, 1, 17.2 anutpannāś ca tattvena tasmād dharmās tvayoditāḥ //
Acintyastava, 1, 22.2 tenāntadvayanirmukto dharmo 'yaṃ deśitas tvayā //
Acintyastava, 1, 23.1 catuṣkoṭivinirmuktās tena dharmās tvayoditāḥ /
Acintyastava, 1, 36.1 kalpanāmātram ity asmāt sarvadharmāḥ prakāśitāḥ /
Acintyastava, 1, 40.2 tathāvidhaś ca saddharmas tatsamaś ca tathāgataḥ //
Acintyastava, 1, 51.2 deśayāmāsa saddharmaṃ sarvadṛṣṭicikitsakam //
Acintyastava, 1, 53.1 dharmayājñika tenaiva dharmayajño niruttaraḥ /
Acintyastava, 1, 53.1 dharmayājñika tenaiva dharmayajño niruttaraḥ /
Acintyastava, 1, 55.1 śūnyatādharmagambhīrā dharmabherī parāhatā /
Acintyastava, 1, 55.1 śūnyatādharmagambhīrā dharmabherī parāhatā /
Acintyastava, 1, 55.2 naiḥsvābhāvyamahānādo dharmaśaṅkhaḥ prapūritaḥ //
Acintyastava, 1, 56.1 dharmayautukam ākhyātaṃ buddhānāṃ śāsanāmṛtam /
Acintyastava, 1, 56.2 nītārtham iti nirdiṣṭaṃ dharmāṇāṃ śūnyataiva hi //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 1.0 sarveṣāṃ dravyāṇāṃ sarvadharmatvam āha tasmāditi //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 2.0 tasmāt sarvabhūtārabdhatvāt sarvamapi dravyaṃ naikarasam anekarasam sarvadharmam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 15.0 siddhānte'pi sarveṣāṃ sarvadharmatvasvīkārānna doṣaghnādivibhāga iti cet na tasya tasya dharmasya tatra tatra prayojakatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 15.0 siddhānte'pi sarveṣāṃ sarvadharmatvasvīkārānna doṣaghnādivibhāga iti cet na tasya tasya dharmasya tatra tatra prayojakatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 19.0 sarveṣāṃ sarvadharmatvādaviśeṣe prāpte tannirāsārthaṃ dharmatāratamyam āha tatra vyakta iti //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 19.0 sarveṣāṃ sarvadharmatvādaviśeṣe prāpte tannirāsārthaṃ dharmatāratamyam āha tatra vyakta iti //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 20.0 tatra dravye kaściddharmaḥ sadyo vyaktaḥ kaścidavyaktaḥ kaścid īṣad vyaktaḥ kaścidante vyaktaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 1.0 gurvādīnāṃ rasāśrayatvād dravyasyāsarvadharmatve prāpte parihāram āha gurvādaya iti //
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 5.0 upacayaḥ sthaulyam guṇaśabdo'tra dharmavācī //
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 6.0 ulbaṇagrahaṇaṃ sarveṣāṃ sarvadharmatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 26.1, 4.0 tatra yo dravyadharmo hetuḥ sa prabhāva ityarthaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 6.1 dharmādharmau sukhaṃ duḥkhaṃ mānasāni na te vibho /
Aṣṭāvakragīta, 10, 1.3 dharmam apy etayor hetuṃ sarvatrānādaraṃ kuru //
Aṣṭāvakragīta, 15, 5.1 rāgadveṣau manodharmau na manas te kadācana /
Aṣṭāvakragīta, 16, 5.2 dharmārthakāmamokṣeṣu nirapekṣaṃ tadā bhavet //
Aṣṭāvakragīta, 17, 7.1 dharmārthakāmamokṣeṣu jīvite maraṇe tathā /
Aṣṭāvakragīta, 18, 12.1 kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā /
Aṣṭāvakragīta, 19, 3.1 kva dharmaḥ kva ca vā kāmaḥ kva cārthaḥ kva vivekitā /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 13.1 dvidhādharmaṃ jinodgītam aśrāvīt praśrayānvitaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 2.1 dharmaḥ projjhitakaitavo 'tra paramo nirmatsarāṇāṃ satām /
BhāgPur, 1, 1, 23.2 svāṃ kāṣṭhām adhunopete dharmaḥ kaṃ śaraṇaṃ gataḥ //
BhāgPur, 1, 2, 6.1 sa vai puṃsāṃ paro dharmo yato bhaktiradhokṣaje /
BhāgPur, 1, 2, 8.1 dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksenakathāsu yaḥ /
BhāgPur, 1, 2, 9.1 dharmasya hy āpavargyasya nārtho 'rthāyopakalpate /
BhāgPur, 1, 2, 9.2 nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ //
BhāgPur, 1, 2, 13.2 svanuṣṭhitasya dharmasya saṃsiddhirharitoṣaṇam //
BhāgPur, 1, 2, 29.2 vāsudevaparo dharmo vāsudevaparā gatiḥ //
BhāgPur, 1, 3, 9.2 turye dharmakalāsarge naranārāyaṇāv ṛṣī //
BhāgPur, 1, 3, 44.1 kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha /
BhāgPur, 1, 4, 16.2 yugadharmavyatikaraṃ prāptaṃ bhuvi yuge yuge //
BhāgPur, 1, 4, 27.2 vitarkayan viviktastha idaṃ covāca dharmavit //
BhāgPur, 1, 4, 29.2 dṛśyate yatra dharmādi strīśūdrādibhirapyuta //
BhāgPur, 1, 4, 31.1 kiṃ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ /
BhāgPur, 1, 5, 9.1 yathā dharmādayaścārthā munivaryānukīrtitāḥ /
BhāgPur, 1, 5, 15.2 yadvākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṃ janaḥ //
BhāgPur, 1, 5, 25.2 evaṃ pravṛttasya viśuddhacetasas taddharma evātmaruciḥ prajāyate //
BhāgPur, 1, 7, 24.2 vidhatse svena vīryeṇa śreyo dharmādilakṣaṇam //
BhāgPur, 1, 7, 36.2 prapannaṃ virathaṃ bhītaṃ na ripuṃ hanti dharmavit //
BhāgPur, 1, 7, 40.2 evaṃ parīkṣatā dharmaṃ pārthaḥ kṛṣṇena coditaḥ /
BhāgPur, 1, 7, 46.1 taddharmajña mahābhāga bhavadbhirgauravaṃ kulam /
BhāgPur, 1, 8, 50.1 naino rājñaḥ prajābharturdharmayuddhe vadho dviṣām /
BhāgPur, 1, 9, 1.2 iti bhītaḥ prajādrohāt sarvadharmavivitsayā /
BhāgPur, 1, 9, 9.2 pūjayāmāsa dharmajño deśakālavibhāgavit //
BhāgPur, 1, 9, 12.1 aho kaṣṭam aho 'nyāyyaṃ yadyūyaṃ dharmanandanāḥ /
BhāgPur, 1, 9, 12.2 jīvituṃ nārhatha kliṣṭaṃ vipradharmācyutāśrayāḥ //
BhāgPur, 1, 9, 25.3 apṛcchadvividhān dharmān ṛṣīṇāṃ cānuśṛṇvatām //
BhāgPur, 1, 9, 27.1 dānadharmān rājadharmān mokṣadharmān vibhāgaśaḥ /
BhāgPur, 1, 9, 27.1 dānadharmān rājadharmān mokṣadharmān vibhāgaśaḥ /
BhāgPur, 1, 9, 27.1 dānadharmān rājadharmān mokṣadharmān vibhāgaśaḥ /
BhāgPur, 1, 9, 27.2 strīdharmān bhagavaddharmān samāsavyāsayogataḥ //
BhāgPur, 1, 9, 27.2 strīdharmān bhagavaddharmān samāsavyāsayogataḥ //
BhāgPur, 1, 9, 28.1 dharmārthakāmamokṣāṃśca sahopāyān yathā mune /
BhāgPur, 1, 9, 29.1 dharmaṃ pravadatastasya sa kālaḥ pratyupasthitaḥ /
BhāgPur, 1, 9, 49.2 cakāra rājyaṃ dharmeṇa pitṛpaitāmahaṃ vibhuḥ //
BhāgPur, 1, 10, 1.2 hatvā svarikthaspṛdha ātatāyino yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
BhāgPur, 1, 12, 27.2 nigrahītā kalereṣa bhuvo dharmasya kāraṇāt //
BhāgPur, 1, 16, 20.1 dharmaḥ padaikena caran vicchāyām upalabhya gām /
BhāgPur, 1, 16, 21.1 dharma uvāca /
BhāgPur, 1, 16, 27.2 bhavān hi veda tat sarvaṃ yan māṃ dharmānupṛcchasi /
BhāgPur, 1, 16, 38.1 tayorevaṃ kathayatoḥ pṛthivīdharmayostadā /
BhāgPur, 1, 17, 11.1 eṣa rājñāṃ paro dharmo hyārtānām ārtinigrahaḥ /
BhāgPur, 1, 17, 16.1 rājño hi paramo dharmaḥ svadharmasthānupālanam /
BhāgPur, 1, 17, 17.1 dharma uvāca /
BhāgPur, 1, 17, 21.2 evaṃ dharme pravadati sa samrāḍdvijasattamāḥ /
BhāgPur, 1, 17, 22.2 dharmaṃ bravīṣi dharmajña dharmo 'si vṛṣarūpadhṛk /
BhāgPur, 1, 17, 22.2 dharmaṃ bravīṣi dharmajña dharmo 'si vṛṣarūpadhṛk /
BhāgPur, 1, 17, 22.2 dharmaṃ bravīṣi dharmajña dharmo 'si vṛṣarūpadhṛk /
BhāgPur, 1, 17, 25.1 idānīṃ dharma pādaste satyaṃ nirvartayedyataḥ /
BhāgPur, 1, 17, 28.1 iti dharmaṃ mahīṃ caiva sāntvayitvā mahārathaḥ /
BhāgPur, 1, 17, 33.1 na vartitavyaṃ tadadharmabandho dharmeṇa satyena ca vartitavye /
BhāgPur, 1, 17, 37.1 tan me dharmabhṛtāṃ śreṣṭha sthānaṃ nirdeṣṭum arhasi /
BhāgPur, 1, 17, 41.2 viśeṣato dharmaśīlo rājā lokapatirguruḥ //
BhāgPur, 1, 18, 45.1 tadāryadharmaḥ pravilīyate nṛṇāṃ varṇāśramācārayutastrayīmayaḥ /
BhāgPur, 1, 18, 46.1 dharmapālo narapatiḥ sa tu samrāḍbṛhacchravāḥ /
BhāgPur, 1, 19, 40.3 pratyabhāṣata dharmajño bhagavān bādarāyaṇiḥ //
BhāgPur, 2, 1, 32.1 vrīḍottarauṣṭho 'dhara eva lobho dharmaḥ stano 'dharmapatho 'sya pṛṣṭham /
BhāgPur, 2, 3, 8.1 dharmārtha uttamaślokaṃ tantuḥ tanvan pitṝn yajet /
BhāgPur, 2, 4, 19.1 sa eṣa ātmātmavatām adhīśvarastrayīmayo dharmamayastapomayaḥ /
BhāgPur, 2, 6, 11.1 dharmasya mama tubhyaṃ ca kumārāṇāṃ bhavasya ca /
BhāgPur, 2, 7, 6.1 dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ nārāyaṇo nara iti svatapaḥprabhāvaḥ /
BhāgPur, 2, 7, 39.1 sarge tapo 'ham ṛṣayo nava ye prajeśāḥ sthāne 'tha dharmamakhamanvamarāvanīśāḥ /
BhāgPur, 2, 8, 17.1 yugāni yugamānaṃ ca dharmo yaśca yuge yuge /
BhāgPur, 2, 8, 18.1 nṛṇāṃ sādhāraṇo dharmaḥ saviśeṣaśca yādṛśaḥ /
BhāgPur, 2, 8, 18.2 śreṇīnāṃ rājarṣīṇāṃ ca dharmaḥ kṛcchreṣu jīvatām //
BhāgPur, 2, 8, 20.2 vedopavedadharmāṇām itihāsapurāṇayoḥ //
BhāgPur, 2, 9, 39.1 prajāpatirdharmapatirekadā niyamān yamān /
BhāgPur, 2, 10, 4.2 manvantarāṇi saddharma ūtayaḥ karmavāsanāḥ //
BhāgPur, 2, 10, 42.1 sa evedaṃ jagaddhātā bhagavān dharmarūpadhṛk /
BhāgPur, 3, 1, 6.2 yadā tu rājā svasutān asādhūn puṣṇan na dharmeṇa vinaṣṭadṛṣṭiḥ /
BhāgPur, 3, 1, 36.1 api svadorbhyāṃ vijayācyutābhyāṃ dharmeṇa dharmaḥ paripāti setum /
BhāgPur, 3, 1, 36.1 api svadorbhyāṃ vijayācyutābhyāṃ dharmeṇa dharmaḥ paripāti setum /
BhāgPur, 3, 2, 13.1 yad dharmasūnor bata rājasūye nirīkṣya dṛksvastyayanaṃ trilokaḥ /
BhāgPur, 3, 6, 33.1 padbhyāṃ bhagavato jajñe śuśrūṣā dharmasiddhaye /
BhāgPur, 3, 7, 12.1 sa vai nivṛttidharmeṇa vāsudevānukampayā /
BhāgPur, 3, 7, 32.1 dharmārthakāmamokṣāṇāṃ nimittāny avirodhataḥ /
BhāgPur, 3, 7, 34.2 pravāsasthasya yo dharmo yaś ca puṃsa utāpadi //
BhāgPur, 3, 8, 7.1 proktaṃ kilaitad bhagavattamena nivṛttidharmābhiratāya tena /
BhāgPur, 3, 9, 13.2 ārādhanaṃ bhagavatas tava satkriyārtho dharmo 'rpitaḥ karhicin mriyate na yatra //
BhāgPur, 3, 10, 9.2 dharmasya hy animittasya vipākaḥ parameṣṭhy asau //
BhāgPur, 3, 11, 21.2 tam evāhur yugaṃ tajjñā yatra dharmo vidhīyate //
BhāgPur, 3, 11, 22.1 dharmaś catuṣpān manujān kṛte samanuvartate /
BhāgPur, 3, 12, 25.1 dharmaḥ stanād dakṣiṇato yatra nārāyaṇaḥ svayam /
BhāgPur, 3, 12, 32.2 ātmasthaṃ vyañjayāmāsa sa dharmaṃ pātum arhati //
BhāgPur, 3, 12, 35.2 dharmasya pādāś catvāras tathaivāśramavṛttayaḥ //
BhāgPur, 3, 12, 41.1 vidyā dānaṃ tapaḥ satyaṃ dharmasyeti padāni ca /
BhāgPur, 3, 12, 54.1 tadā mithunadharmeṇa prajā hy edhāṃbabhūvire /
BhāgPur, 3, 13, 11.2 utpādya śāsa dharmeṇa gāṃ yajñaiḥ puruṣaṃ yaja //
BhāgPur, 3, 15, 14.2 ye 'nimittanimittena dharmeṇārādhayan harim //
BhāgPur, 3, 15, 24.1 ye 'bhyarthitām api ca no nṛgatiṃ prapannā jñānaṃ ca tattvaviṣayaṃ sahadharmaṃ yatra /
BhāgPur, 3, 16, 18.1 tvattaḥ sanātano dharmo rakṣyate tanubhis tava /
BhāgPur, 3, 16, 18.2 dharmasya paramo guhyo nirvikāro bhavān mataḥ //
BhāgPur, 3, 16, 22.1 dharmasya te bhagavatas triyuga tribhiḥ svaiḥ padbhiś carācaram idaṃ dvijadevatārtham /
BhāgPur, 3, 19, 4.2 mānayan sa mṛdhe dharmaṃ viṣvaksenaṃ prakopayan //
BhāgPur, 3, 19, 5.2 mānayāmāsa taddharmaṃ sunābhaṃ cāsmarad vibhuḥ //
BhāgPur, 3, 20, 31.2 upalabhyāsurā dharma sarve saṃmumuhuḥ striyam //
BhāgPur, 3, 21, 17.2 parasparaṃ tvadguṇavādasīdhupīyūṣaniryāpitadehadharmāḥ //
BhāgPur, 3, 21, 26.2 āyāsyati didṛkṣus tvāṃ paraśvo dharmakovidaḥ //
BhāgPur, 3, 21, 51.1 yo 'rkendvagnīndravāyūnāṃ yamadharmapracetasām /
BhāgPur, 3, 22, 5.2 yat svayaṃ bhagavān prītyā dharmam āha rirakṣiṣoḥ //
BhāgPur, 3, 22, 19.2 ato dharmān pāramahaṃsyamukhyān śuklaproktān bahu manye 'vihiṃsrān //
BhāgPur, 3, 22, 38.1 yaḥ pṛṣṭo munibhiḥ prāha dharmān nānāvidhān śubhān /
BhāgPur, 3, 23, 8.2 siddhāsi bhuṅkṣva vibhavān nijadharmadohān divyān narair duradhigān nṛpavikriyābhiḥ //
BhāgPur, 3, 23, 56.1 neha yat karma dharmāya na virāgāya kalpate /
BhāgPur, 3, 25, 11.2 jijñāsayāhaṃ prakṛteḥ pūruṣasya namāmi saddharmavidāṃ variṣṭham //
BhāgPur, 3, 26, 49.1 parasya dṛśyate dharmo hy aparasmin samanvayāt /
BhāgPur, 3, 28, 3.1 grāmyadharmanivṛttiś ca mokṣadharmaratis tathā /
BhāgPur, 3, 28, 3.1 grāmyadharmanivṛttiś ca mokṣadharmaratis tathā /
BhāgPur, 3, 29, 32.2 muktasaṅgas tato bhūyān adogdhā dharmam ātmanaḥ //
BhāgPur, 3, 30, 9.1 gṛheṣu kūṭadharmeṣu duḥkhatantreṣv atandritaḥ /
BhāgPur, 3, 32, 1.2 atha yo gṛhamedhīyān dharmān evāvasan gṛhe /
BhāgPur, 3, 32, 1.3 kāmam arthaṃ ca dharmān svān dogdhi bhūyaḥ piparti tān //
BhāgPur, 3, 32, 2.1 sa cāpi bhagavaddharmāt kāmamūḍhaḥ parāṅmukhaḥ /
BhāgPur, 3, 32, 6.1 nivṛttidharmaniratā nirmamā nirahaṃkṛtāḥ /
BhāgPur, 3, 32, 6.2 svadharmāptena sattvena pariśuddhena cetasā //
BhāgPur, 3, 32, 15.1 aiśvaryaṃ pārameṣṭhyaṃ ca te 'pi dharmavinirmitam /
BhāgPur, 3, 32, 35.2 dharmeṇobhayacihnena yaḥ pravṛttinivṛttimān //
BhāgPur, 3, 32, 39.2 na stabdhāya na bhinnāya naiva dharmadhvajāya ca //
BhāgPur, 4, 1, 2.2 putrikādharmam āśritya śatarūpānumoditaḥ //
BhāgPur, 4, 1, 48.1 trayodaśādād dharmāya tathaikām agnaye vibhuḥ /
BhāgPur, 4, 1, 49.2 buddhir medhā titikṣā hrīr mūrtir dharmasya patnayaḥ //
BhāgPur, 4, 1, 55.3 etena dharmasadane ṛṣimūrtinādya prāduścakāra puruṣāya namaḥ parasmai //
BhāgPur, 4, 2, 22.1 gṛheṣu kūṭadharmeṣu sakto grāmyasukhecchayā /
BhāgPur, 4, 4, 17.1 karṇau pidhāya nirayād yad akalpa īśe dharmāvitary asṛṇibhir nṛbhir asyamāne /
BhāgPur, 4, 4, 17.2 chindyāt prasahya ruśatīm asatīṃ prabhuś cejjihvām asūn api tato visṛjet sa dharmaḥ //
BhāgPur, 4, 4, 19.2 yathā gatir devamanuṣyayoḥ pṛthak sva eva dharme na paraṃ kṣipet sthitaḥ //
BhāgPur, 4, 6, 44.1 tvam eva dharmārthadughābhipattaye dakṣeṇa sūtreṇa sasarjithādhvaram /
BhāgPur, 4, 7, 27.3 dharmopalakṣaṇam idaṃ trivṛd adhvarākhyaṃ jñātaṃ yadartham adhidaivam ado vyavasthāḥ //
BhāgPur, 4, 7, 40.2 namas te śritasattvāya dharmādīnāṃ ca sūtaye /
BhāgPur, 4, 7, 57.2 dharma eva matiṃ dattvā tridaśās te divaṃ yayuḥ //
BhāgPur, 4, 8, 22.2 ananyabhāve nijadharmabhāvite manasy avasthāpya bhajasva pūruṣam //
BhāgPur, 4, 8, 41.1 dharmārthakāmamokṣākhyaṃ ya icchecchreya ātmanaḥ /
BhāgPur, 4, 8, 60.2 śreyo diśaty abhimataṃ yad dharmādiṣu dehinām //
BhāgPur, 4, 8, 64.3 kiṃvā na riṣyate kāmo dharmo vārthena saṃyutaḥ //
BhāgPur, 4, 9, 21.2 dharmo 'gniḥ kaśyapaḥ śukro munayo ye vanaukasaḥ /
BhāgPur, 4, 9, 22.1 prasthite tu vanaṃ pitrā dattvā gāṃ dharmasaṃśrayaḥ /
BhāgPur, 4, 12, 12.2 goptāraṃ dharmasetūnāṃ menire pitaraṃ prajāḥ //
BhāgPur, 4, 13, 4.1 svadharmaśīlaiḥ puruṣairbhagavānyajñapūruṣaḥ /
BhāgPur, 4, 13, 22.2 daṇḍavratadhare rājñi munayo dharmakovidāḥ //
BhāgPur, 4, 14, 6.2 iti nyavārayaddharmaṃ bherīghoṣeṇa sarvaśaḥ //
BhāgPur, 4, 14, 15.1 dharma ācaritaḥ puṃsāṃ vāṅmanaḥkāyabuddhibhiḥ /
BhāgPur, 4, 14, 18.2 ijyate svena dharmeṇa janairvarṇāśramānvitaiḥ //
BhāgPur, 4, 14, 23.2 bāliśā bata yūyaṃ vā adharme dharmamāninaḥ /
BhāgPur, 4, 15, 15.1 vāyuśca vālavyajane dharmaḥ kīrtimayīṃ srajam /
BhāgPur, 4, 16, 4.1 eṣa dharmabhṛtāṃ śreṣṭho lokaṃ dharme 'nuvartayan /
BhāgPur, 4, 16, 4.1 eṣa dharmabhṛtāṃ śreṣṭho lokaṃ dharme 'nuvartayan /
BhāgPur, 4, 16, 4.2 goptā ca dharmasetūnāṃ śāstā tatparipanthinām //
BhāgPur, 4, 16, 13.2 daṇḍayatyātmajamapi daṇḍyaṃ dharmapathe sthitaḥ //
BhāgPur, 4, 17, 18.1 uvāca ca mahābhāgaṃ dharmajñāpannavatsala /
BhāgPur, 4, 17, 19.2 ahaniṣyatkathaṃ yoṣāṃ dharmajña iti yo mataḥ //
BhāgPur, 4, 17, 31.2 tayaiva so 'yaṃ kila goptumudyataḥ kathaṃ nu māṃ dharmaparo jighāṃsati //
BhāgPur, 4, 19, 7.1 yatra dharmadughā bhūmiḥ sarvakāmadughā satī /
BhāgPur, 4, 19, 12.2 āmuktamiva pākhaṇḍaṃ yo 'dharme dharmavibhramaḥ //
BhāgPur, 4, 19, 14.1 taṃ tādṛśākṛtiṃ vīkṣya mene dharmaṃ śarīriṇam /
BhāgPur, 4, 19, 25.1 dharma ityupadharmeṣu nagnaraktapaṭādiṣu /
BhāgPur, 4, 19, 31.1 tadidaṃ paśyata mahaddharmavyatikaraṃ dvijāḥ /
BhāgPur, 4, 19, 32.2 alaṃ te kratubhiḥ sviṣṭairyadbhavānmokṣadharmavit //
BhāgPur, 4, 19, 35.2 dharmavyatikaro yatra pākhaṇḍairindranirmitaiḥ //
BhāgPur, 4, 19, 37.1 bhavānparitrātumihāvatīrṇo dharmaṃ janānāṃ samayānurūpam /
BhāgPur, 4, 20, 15.1 evaṃ dvijāgryānumatānuvṛttadharmapradhāno 'nyatamo 'vitāsyāḥ /
BhāgPur, 4, 21, 21.3 satsu jijñāsubhirdharmamāvedyaṃ svamanīṣitam //
BhāgPur, 4, 21, 24.1 ya uddharetkaraṃ rājā prajā dharmeṣvaśikṣayan /
BhāgPur, 4, 21, 30.1 dauhitrādīnṛte mṛtyoḥ śocyāndharmavimohitān /
BhāgPur, 4, 21, 35.1 pradhānakālāśayadharmasaṅgrahe śarīra eṣa pratipadya cetanām /
BhāgPur, 4, 21, 39.2 tadeva taddharmaparairvinītaiḥ sarvātmanā brahmakulaṃ niṣevyatām //
BhāgPur, 4, 22, 22.1 sā śraddhayā bhagavaddharmacaryayā jijñāsayādhyātmikayoganiṣṭhayā /
BhāgPur, 4, 22, 34.2 dharmārthakāmamokṣāṇāṃ yadatyantavighātakam //
BhāgPur, 4, 23, 2.1 jagatastasthuṣaścāpi vṛttido dharmabhṛtsatām /
BhāgPur, 4, 23, 20.1 atīva bharturvratadharmaniṣṭhayā śuśrūṣayā cārṣadehayātrayā /
BhāgPur, 4, 23, 35.2 dharmārthakāmamokṣāṇāṃ samyak siddhimabhīpsubhiḥ /
BhāgPur, 4, 24, 13.2 tulyanāmavratāḥ sarve dharmasnātāḥ pracetasaḥ //
BhāgPur, 4, 24, 26.1 sa tānprapannārtiharo bhagavāndharmavatsalaḥ /
BhāgPur, 4, 24, 26.2 dharmajñānśīlasampannānprītaḥ prītānuvāca ha //
BhāgPur, 4, 24, 42.2 namo dharmāya bṛhate kṛṣṇāyākuṇṭhamedhase /
BhāgPur, 4, 25, 6.1 gṛheṣu kūṭadharmeṣu putradāradhanārthadhīḥ /
BhāgPur, 4, 25, 39.1 dharmo hyatrārthakāmau ca prajānando 'mṛtaṃ yaśaḥ /
BhāgPur, 4, 27, 26.2 etāvānpauruṣo dharmo yadārtānanukampate //
BhāgPur, 8, 7, 25.2 kālaḥ kratuḥ satyamṛtaṃ ca dharmas tvayy akṣaraṃ yat trivṛdāmananti //
BhāgPur, 8, 7, 28.2 chandāṃsi sākṣāt tava sapta dhātavas trayīmayātman hṛdayaṃ sarvadharmaḥ //
BhāgPur, 8, 8, 22.1 dharmaḥ kvacit tatra na bhūtasauhṛdaṃ tyāgaḥ kvacit tatra na muktikāraṇam /
BhāgPur, 8, 8, 40.2 satrayāga ivaitasminneṣa dharmaḥ sanātanaḥ //
BhāgPur, 10, 1, 2.1 yadośca dharmaśīlasya nitarāṃ munisattama /
BhāgPur, 10, 4, 39.1 mūlaṃ hi viṣṇurdevānāṃ yatra dharmaḥ sanātanaḥ /
BhāgPur, 10, 4, 46.1 āyuḥ śriyaṃ yaśo dharmaṃ lokānāśiṣa eva ca /
BhāgPur, 11, 2, 7.1 brahmaṃs tathāpi pṛcchāmo dharmān bhāgavatāṃs tava /
BhāgPur, 11, 2, 11.3 yat pṛcchase bhāgavatān dharmāṃs tvaṃ viśvabhāvanān //
BhāgPur, 11, 2, 16.1 tam āhur vāsudevāṃśaṃ mokṣadharmavivakṣayā /
BhāgPur, 11, 2, 31.1 dharmān bhāgavatān brūta yadi naḥ śrutaye kṣamam /
BhāgPur, 11, 2, 44.2 atha bhāgavataṃ brūta yaddharmo yādṛśo nṛṇām /
BhāgPur, 11, 2, 49.2 saṃsāradharmair avimuhyamānaḥ smṛtyā harer bhāgavatapradhānaḥ //
BhāgPur, 11, 3, 22.1 tatra bhāgavatān dharmān śikṣed gurvātmadaivataḥ /
BhāgPur, 11, 3, 33.1 iti bhāgavatān dharmān śikṣan bhaktyā tadutthayā /
BhāgPur, 11, 4, 5.1 ādāv abhūc chatadhṛtī rajasāsya sarge viṣṇuḥ sthitau kratupatir dvijadharmasetuḥ /
BhāgPur, 11, 4, 6.1 dharmasya dakṣaduhitary ajaniṣṭa mūrtyāṃ nārāyaṇo nara ṛṣipravaraḥ praśāntaḥ /
BhāgPur, 11, 5, 12.1 dhanaṃ ca dharmaikaphalaṃ yato vai jñānaṃ savijñānam anupraśānti /
BhāgPur, 11, 5, 23.1 haṃsaḥ suparṇo vaikuṇṭho dharmo yogeśvaro 'malaḥ /
BhāgPur, 11, 5, 43.2 dharmān bhāgavatān itthaṃ śrutvātha mithileśvaraḥ /
BhāgPur, 11, 5, 44.2 rājā dharmān upātiṣṭhann avāpa paramāṃ gatim //
BhāgPur, 11, 5, 45.1 tvam apy etān mahābhāga dharmān bhāgavatān śrutān /
BhāgPur, 11, 6, 22.1 dharmaś ca sthāpitaḥ satsu satyasaṃdheṣu vai tvayā /
BhāgPur, 11, 7, 25.2 kaviṃ nirīkṣya taruṇaṃ yaduḥ papraccha dharmavit //
BhāgPur, 11, 7, 27.1 prāyo dharmārthakāmeṣu vivitsāyāṃ ca mānavāḥ /
BhāgPur, 11, 7, 40.1 viṣayeṣv āviśan yogī nānādharmeṣu sarvataḥ /
BhāgPur, 11, 9, 26.2 svānte sakṛcchram avaruddhadhanaḥ sa dehaḥ sṛṣṭvāsya bījam avasīdati vṛkṣadharmaḥ //
BhāgPur, 11, 10, 22.1 antarāyair avihito yadi dharmaḥ svanuṣṭhitaḥ /
BhāgPur, 11, 10, 34.1 kāla ātmāgamo lokaḥ svabhāvo dharma eva ca /
BhāgPur, 11, 11, 23.1 madarthe dharmakāmārthān ācaran madapāśrayaḥ /
BhāgPur, 11, 11, 31.2 dharmān saṃtyajya yaḥ sarvān māṃ bhajeta sa tu sattamaḥ //
BhāgPur, 11, 12, 1.2 na rodhayati māṃ yogo na sāṃkhyaṃ dharma eva ca /
BhāgPur, 11, 13, 2.1 sattvād dharmo bhaved vṛddhāt puṃso madbhaktilakṣaṇaḥ /
BhāgPur, 11, 13, 2.2 sāttvikopāsayā sattvaṃ tato dharmaḥ pravartate //
BhāgPur, 11, 13, 3.1 dharmo rajas tamo hanyāt sattvavṛddhir anuttamaḥ /
BhāgPur, 11, 13, 6.2 tato dharmas tato jñānaṃ yāvat smṛtir apohanam //
BhāgPur, 11, 13, 38.2 jānīta māgataṃ yajñaṃ yuṣmaddharmavivakṣayā //
BhāgPur, 11, 14, 3.3 mayādau brahmaṇe proktā dharmo yasyāṃ madātmakaḥ //
BhāgPur, 11, 14, 10.1 dharmam eke yaśaś cānye kāmaṃ satyaṃ damaṃ śamam /
BhāgPur, 11, 14, 20.1 na sādhayati māṃ yogo na sāṃkhyaṃ dharma uddhava /
BhāgPur, 11, 14, 22.1 dharmaḥ satyadayopeto vidyā vā tapasānvitā /
BhāgPur, 11, 15, 18.1 śvetadvīpapatau cittaṃ śuddhe dharmamaye mayi /
BhāgPur, 11, 15, 35.2 ahaṃ yogasya sāṃkhyasya dharmasya brahmavādinām //
BhāgPur, 11, 16, 26.1 dharmāṇām asmi saṃnyāsaḥ kṣemāṇām abahirmatiḥ /
BhāgPur, 11, 17, 1.2 yas tvayābhihitaḥ pūrvaṃ dharmas tvadbhaktilakṣaṇaḥ /
BhāgPur, 11, 17, 3.1 purā kila mahābāho dharmaṃ paramakaṃ prabho /
BhāgPur, 11, 17, 5.1 vaktā kartāvitā nānyo dharmasyācyuta te bhuvi /
BhāgPur, 11, 17, 7.1 tat tvaṃ naḥ sarvadharmajña dharmas tvadbhaktilakṣaṇaḥ /
BhāgPur, 11, 17, 7.1 tat tvaṃ naḥ sarvadharmajña dharmas tvadbhaktilakṣaṇaḥ /
BhāgPur, 11, 17, 8.3 prītaḥ kṣemāya martyānāṃ dharmān āha sanātanān //
BhāgPur, 11, 17, 11.1 vedaḥ praṇava evāgre dharmo 'haṃ vṛṣarūpadhṛk /
BhāgPur, 11, 17, 21.2 bhūtapriyahite hā ca dharmo 'yaṃ sārvavarṇikaḥ //
BhāgPur, 11, 17, 43.1 śiloñchavṛttyā parituṣṭacitto dharmaṃ mahāntaṃ virajaṃ juṣāṇaḥ /
BhāgPur, 11, 18, 41.1 surān ātmānam ātmasthaṃ nihnute māṃ ca dharmahā /
BhāgPur, 11, 18, 42.1 bhikṣor dharmaḥ śamo 'hiṃsā tapa īkṣā vanaukasaḥ /
BhāgPur, 11, 18, 47.1 varṇāśramavatāṃ dharma eṣa ācāralakṣaṇaḥ /
BhāgPur, 11, 19, 11.2 ittham etat purā rājā bhīṣmaṃ dharmabhṛtāṃ varam /
BhāgPur, 11, 19, 12.2 śrutvā dharmān bahūn paścān mokṣadharmān apṛcchata //
BhāgPur, 11, 19, 12.2 śrutvā dharmān bahūn paścān mokṣadharmān apṛcchata //
BhāgPur, 11, 19, 24.1 evaṃ dharmair manuṣyāṇām uddhavātmanivedinām /
BhāgPur, 11, 19, 25.2 dharmaṃ jñānaṃ sa vairāgyam aiśvaryaṃ cābhipadyate //
BhāgPur, 11, 19, 27.1 dharmo madbhaktikṛt prokto jñānaṃ caikātmyadarśanam /
BhāgPur, 11, 19, 39.1 dharma iṣṭaṃ dhanaṃ nṝṇāṃ yajño 'haṃ bhagavattamaḥ /
BhāgPur, 11, 20, 32.2 yogena dānadharmeṇa śreyobhir itarair api //
BhāgPur, 11, 21, 3.3 dharmārthaṃ vyavahārārthaṃ yātrārtham iti cānagha //
BhāgPur, 11, 21, 4.0 darśito 'yaṃ mayācāro dharmam udvahatāṃ dhuram //
BhāgPur, 11, 21, 15.2 dharmaḥ sampadyate ṣaḍbhir adharmas tu viparyayaḥ //
BhāgPur, 11, 21, 18.2 eṣa dharmo nṛṇāṃ kṣemaḥ śokamohabhayāpahaḥ //
Bhāratamañjarī
BhāMañj, 1, 12.2 avāpa dharmapavanasurendrāśvisamudbhavān //
BhāMañj, 1, 123.1 sa dhīvaranivāso 'pi na bhraṣṭo nijadharmataḥ /
BhāMañj, 1, 164.2 yāyāvarasutaḥ śeṣāndharmasthānmocayiṣyati //
BhāMañj, 1, 201.2 dharmamūlaṃ śrutiskandhaṃ smṛtipuṣpaṃ mahāphalam //
BhāMañj, 1, 221.2 aṇīmāṇḍavyaśāpena dharmo viduratāṃ gataḥ //
BhāMañj, 1, 224.2 aṃśā dharmānilendrāṇāṃ pāṇḍuputrāstathāśvinoḥ //
BhāMañj, 1, 259.1 dharmābhigamatā nityaṃ rājñām askhalitā tathā /
BhāMañj, 1, 297.2 ahaṃ tasyoṣitaḥ kukṣau dharmeṇa tvaṃ svasā mama //
BhāMañj, 1, 300.1 vidyā śiṣyeṣu sāphalyaṃ dharmabhājo mamaiṣyati /
BhāMañj, 1, 328.2 kāvyaḥ praṇetā dharmāṇāṃ pramāṇaṃ tadvaco mama //
BhāMañj, 1, 335.1 sakhyāḥ patiḥ kṣitipate mama tvaṃ dharmataḥ patiḥ /
BhāMañj, 1, 473.2 dharmajña janayāpatyaṃ pratiṣṭhāyai kulasya naḥ //
BhāMañj, 1, 474.2 sīdate dharmamaryādā rāṣṭre hi nṛpavarjite //
BhāMañj, 1, 484.1 dharmo māṇḍavyaśāpena sa bālaḥ śūdratāṃ gataḥ /
BhāMañj, 1, 491.2 sa gatvā kupito dharmaṃ samāsīnamabhāṣata /
BhāMañj, 1, 492.1 iti pṛṣṭo munīndreṇa dhyātvā dharmastamabravīt /
BhāMañj, 1, 494.1 kṛto dharma tvayā tasmācchūdrayonau bhaviṣyati /
BhāMañj, 1, 495.1 evaṃ munīndraśāpena dharmo yātaḥ sa śūdratām /
BhāMañj, 1, 495.2 viduro dīrghadarśī ca dharmajñaścābhavadbudhaḥ //
BhāMañj, 1, 549.2 divaukasā varo dharmastanmayāḥ pravarānanāḥ /
BhāMañj, 1, 549.3 tasmāddharmaṃ samāhūya devi putramavāpnuhi //
BhāMañj, 1, 550.2 dharmeṇa yogavapuṣā saṃgatā garbhamādadhe //
BhāMañj, 1, 552.1 ayaṃ dharmabhṛtāṃ jyeṣṭho dharmasūnuryudhiṣṭhiraḥ /
BhāMañj, 1, 552.1 ayaṃ dharmabhṛtāṃ jyeṣṭho dharmasūnuryudhiṣṭhiraḥ /
BhāMañj, 1, 840.2 kṛtametanmayā putra dharma evādhunā gatiḥ //
BhāMañj, 1, 1114.2 mā viśaṅkasva dharmasya susūkṣmo hi gatikramaḥ //
BhāMañj, 1, 1115.2 aho nindyamasatsevyaṃ dharmajño 'pyabhibhāṣase //
BhāMañj, 1, 1119.2 satyaṃ hi dharmavṛkṣasya mūlaṃ śākhāsahasriṇaḥ //
BhāMañj, 1, 1122.2 saṃśuśrāva pṛthakteṣāṃ vivāhe dharmasaṃśayam //
BhāMañj, 1, 1139.2 ūcurdharmādayo devāḥ santu no janakā iti //
BhāMañj, 1, 1187.1 samānāḥ svasutaireva dharmeṇa tava pāṇḍavāḥ /
BhāMañj, 1, 1228.1 itaḥ samayabhaṅgo me dharmahānirataḥ parā /
BhāMañj, 1, 1228.2 iti dhyātvā vivigno 'bhūtsaṃdehāt satyadharmayoḥ //
BhāMañj, 1, 1235.2 dharmamācarati vyājātkathamasmadvidho janaḥ //
BhāMañj, 5, 110.1 gaccha saṃjaya rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
BhāMañj, 5, 125.1 yadi dharmaḥ pramāṇaṃ te na syātsaralacetasaḥ /
BhāMañj, 5, 155.2 dharmātpriyataraṃ nānyatsatyācca satataṃ satām //
BhāMañj, 5, 161.2 rarakṣa dharmamaryādāṃ prahlādaḥ satyabhūṣaṇaḥ //
BhāMañj, 5, 165.2 dharmaśca satyarahitaḥ satyaṃ ca kalisaṃśrayam //
BhāMañj, 5, 173.2 jayaṃ dharmānujaṃ jāne kiṃtu tyājyo na me sutaḥ //
BhāMañj, 5, 266.1 artho garīyānsatataṃ mūlatvāddharmakāmayoḥ /
BhāMañj, 5, 277.2 kuleṣu na bhaviṣyāmo vācyāḥ saddharmavartinaḥ //
BhāMañj, 5, 318.2 kṣatturmandirametya nirvṛtipadaṃ bhuktvā priyārho 'nayattenaivākhiladharmanītividuṣā kurvankathāḥ śarvarīm //
BhāMañj, 5, 363.1 ataḥ pūjyataraḥ ko 'sau dharmātmā snehayantritaḥ /
BhāMañj, 5, 474.2 gaṇanāpūraṇaṃ loke sa puṃsāṃ dharmaputrakaḥ //
BhāMañj, 5, 620.1 sa tvaṃ dharmādapete 'rthe mā niyoktumihodyataḥ /
BhāMañj, 6, 16.2 lakṣavyaktaṃ jayasyaitaddharmo yatrāsti tatra saḥ //
BhāMañj, 6, 73.1 ahaṃ tu nityadharmasya sthitaye guptaye satām /
BhāMañj, 6, 74.1 akṛtaṃ dharmakartāraṃ karmaitannāvṛṇoti mām /
BhāMañj, 6, 120.1 trayīdharmajuṣaḥ svargabhogalābhakṣayākulāḥ /
BhāMañj, 6, 227.2 nindannijaṃ kṣatradharmam abhyadhāvad dhanaṃjayam //
BhāMañj, 6, 428.2 nindanmuhuḥ kṣattradharmaṃ pitāmahamupādravat //
BhāMañj, 7, 73.1 dharmānilendrāśvināṃ ca pratimā draupadībhuvām /
BhāMañj, 7, 696.2 dharmavīra tyaja krodhaṃ sadā dharmānugo jayaḥ //
BhāMañj, 7, 696.2 dharmavīra tyaja krodhaṃ sadā dharmānugo jayaḥ //
BhāMañj, 8, 147.2 dharmādharmau na jānīṣe satyamātradṛḍhavrataḥ //
BhāMañj, 8, 148.1 asatyaṃ dharmatāṃ yāti satyamāyātyadharmatām /
BhāMañj, 8, 149.1 dharmo 'pi gahanaḥ sūkṣmo jñāyate na yathā tathā /
BhāMañj, 8, 153.2 ityevaṃ gahanā pārtha pravṛttiḥ satyadharmayoḥ //
BhāMañj, 8, 154.1 tasmāttvamagraje rājñi dharmaniṣṭhe yudhiṣṭhire /
BhāMañj, 8, 206.2 diṣṭyādya karṇa jānīṣe dharmaṃ vīravrate sthitaḥ //
BhāMañj, 8, 208.1 viṣavahnipradāneṣu chinnadharmaḥ smṛtastvayā /
BhāMañj, 8, 208.2 nūnaṃ vipadi nīcānāṃ nṛpāṇāṃ dharmavṛttayaḥ //
BhāMañj, 10, 77.2 tasmānna dharmayuddhena bhīmaḥ śakto nipātane //
BhāMañj, 10, 103.2 na ca dharmāccyutāḥ pārthāstena tena padaṃ ruṣaḥ //
BhāMañj, 10, 104.2 yuvābhyāmeva coktaṃ prāgyato dharmastato jayaḥ //
BhāMañj, 11, 20.1 adhunā svasti dharmāya racito 'smai mayāñjaliḥ /
BhāMañj, 12, 12.1 dharmanityāḥ kṛtadhiyaste dharmeṇa kṣatāstava /
BhāMañj, 12, 12.1 dharmanityāḥ kṛtadhiyaste dharmeṇa kṣatāstava /
BhāMañj, 12, 13.2 eṣaivoktavatī pūrvaṃ jaye dharmo nibandhanam //
BhāMañj, 13, 43.2 lobhāddharmaṃ parityajya prajñāhīnair abhikṣavat //
BhāMañj, 13, 78.1 gatijñaḥ sarvadharmāṇāmācāryāṇāṃ ca tattvavit /
BhāMañj, 13, 81.1 draupadī dharmatanayaṃ babhāṣe valguvādinī /
BhāMañj, 13, 86.2 svadharmeṣu pravartante rājadaṇḍabhayātprajāḥ //
BhāMañj, 13, 88.1 tatra vedaiśca yajñaiśca vardhante dharmasaṃpadaḥ /
BhāMañj, 13, 89.1 tadeva daṇḍadhārasya dharmabhrāturmahībhṛtaḥ /
BhāMañj, 13, 90.1 uvāca patnī praṇayānmadhuraṃ dharmavādinī /
BhāMañj, 13, 92.1 dambhadharmadhvajā loke kathyante dharmavādibhiḥ /
BhāMañj, 13, 92.1 dambhadharmadhvajā loke kathyante dharmavādibhiḥ /
BhāMañj, 13, 95.1 muniḥ pravṛttadharmaṃ ca kṛṣṇadvaipāyano 'bravīt /
BhāMañj, 13, 99.2 tamabhyetyābravīcchaṅkho dharmabhraṃśabhayākulaḥ //
BhāMañj, 13, 102.2 yūyaṃ pramāṇaṃ dharmāṇāṃ śucirgaccha varānmama //
BhāMañj, 13, 107.1 tasmātpālaya bhūpāla kṣattradharme sthitaḥ prajāḥ /
BhāMañj, 13, 119.1 mūrkhāḥ sadācāraratāḥ paṇḍitā dharmavarjitāḥ /
BhāMañj, 13, 175.1 saṃgrāmajīvināṃ rājñāṃ dharmaḥ śatruvadhaḥ sadā /
BhāMañj, 13, 177.1 nijadharmaparityāgāttvaṃ tu rājansakalmaṣaḥ /
BhāMañj, 13, 186.2 vihitāvihitodīrṇaḥ sūkṣmo 'yaṃ dharmasaṃkaraḥ //
BhāMañj, 13, 187.2 gaccha śāntanavaṃ bhīṣmaṃ sa te dharmānpravakṣyati //
BhāMañj, 13, 206.2 prapākūpanipānāṅkāṃstebhyo dharmānakalpayat //
BhāMañj, 13, 230.1 satyāya dharmanidhaye kṣetrajñāyāmṛtātmane /
BhāMañj, 13, 248.1 sarvajña dharmānakhilānkathayāsmai girā mama /
BhāMañj, 13, 251.1 śvo vaktāsmyakhilāndharmānityukte 'tha janārdanaḥ /
BhāMañj, 13, 255.2 kiṃ tu pṛcchatu māṃ rājā dharmaniṣṭho yudhiṣṭhiraḥ //
BhāMañj, 13, 258.1 prajānāṃ pālane dharmaṃ pūrvaṃ papraccha dharmajaḥ /
BhāMañj, 13, 278.1 avaśyamekacaraṇo dharmo 'sminkalikardame /
BhāMañj, 13, 279.1 arājake purā loke pravṛtte dharmaviplave /
BhāMañj, 13, 292.1 samyagvyavasite trātuṃ rājñi dharmapare prajāḥ /
BhāMañj, 13, 295.2 uvāca sarvadharmāṇāṃ pratiṣṭhāṃ rājaśāntaye //
BhāMañj, 13, 297.1 trātā dharmagatasyāsya yasmātkila nareśvaraḥ /
BhāMañj, 13, 302.2 na ca dharmāḥ pravartante na ca varṣati vāsavaḥ //
BhāMañj, 13, 306.1 yajvanāṃ dharmaśīlānāṃ vairāgyanyastakarmaṇām /
BhāMañj, 13, 310.1 seveta dharmān adveṣas tyajetprītim adāruṇaḥ /
BhāMañj, 13, 328.1 brāhmaṇānpurataḥ kṛtvā prajā dharmeṇa pālayet /
BhāMañj, 13, 329.2 vadānyasyānṛśaṃsasya kvaciddharmo na lupyate //
BhāMañj, 13, 332.2 vidyate nagare kaścitkṣattradharme sthitasya me //
BhāMañj, 13, 362.2 dharmalopena bhūpānāṃ kṣīyante sahasā śriyaḥ //
BhāMañj, 13, 367.2 na yudhyate kṣatriyo yaḥ sa dharmavijayī nṛpaḥ //
BhāMañj, 13, 401.1 daivataṃ pitaro yasya dharmo yasya prajāhitam /
BhāMañj, 13, 404.2 trātāraḥ sarvadharmāṇāṃ kartāraḥ puṇyakarmaṇām //
BhāMañj, 13, 460.2 kṣupaśca manave prādāddaṇḍaṃ dharmasya guptaye //
BhāMañj, 13, 464.1 trayī trātā tato dharmaṃ bhajate tyaktakilbiṣaḥ /
BhāMañj, 13, 470.2 paraloke dhanaṃ dharmaḥ śīlaṃ tu nikhilaṃ dhanam //
BhāMañj, 13, 480.2 so 'pi pṛṣṭo 'vadaddaityaṃ dharmo 'haṃ śīlamārgagaḥ //
BhāMañj, 13, 484.1 śīlādanugato dharmaḥ satyaṃ tadanuyāyi ca /
BhāMañj, 13, 508.2 adarśayatsvayaṃ cābhūtprakaṭaṃ dharmavigrahaḥ //
BhāMañj, 13, 510.2 abrāhmaṇadhanaiḥ kāryāttadvṛddhirdharmasaṃpade //
BhāMañj, 13, 511.1 vaktāraṃ sarvadharmāṇāṃ siddhasindhusutaṃ nṛpaḥ /
BhāMañj, 13, 591.1 utsanne dharmasaṃtāne śavākīrṇe mahītale /
BhāMañj, 13, 598.1 āpadi prāṇarakṣā hi dharmasya prathamāṅkuraḥ /
BhāMañj, 13, 604.2 mūlaṃ ca jīvo dharmasya tasminnāpatsu rakṣyate //
BhāMañj, 13, 608.1 vaktāsi sarvadharmāṇāṃ mohānmā nirayaṃ gamaḥ /
BhāMañj, 13, 669.2 ānṛśaṃsyaṃ paro dharmaḥ sāro 'yaṃ dharmavādinām //
BhāMañj, 13, 669.2 ānṛśaṃsyaṃ paro dharmaḥ sāro 'yaṃ dharmavādinām //
BhāMañj, 13, 678.2 vidureṇa kathāścakre dharmasarvasvavādinā //
BhāMañj, 13, 679.2 śuddhapravṛttadharmāṇāṃ dharmakāmārthasaṃśrayāḥ //
BhāMañj, 13, 679.2 śuddhapravṛttadharmāṇāṃ dharmakāmārthasaṃśrayāḥ //
BhāMañj, 13, 697.1 atha papraccha dharmajñaṃ dharmarājaḥ pitāmaham /
BhāMañj, 13, 697.2 kathaṃ samāśrayeddharmaṃ vinaṣṭadhanabāndhavaḥ //
BhāMañj, 13, 798.1 atha kālena bhagavāndharmo 'bhyetya tamabravīt /
BhāMañj, 13, 801.2 kālaścābhyetya jagadurvipraṃ dharmo yaduktavān //
BhāMañj, 13, 804.2 pravṛttadharmaniratā viprāḥ pātraṃ pratigrahe //
BhāMañj, 13, 831.2 nivṛttadharmāya guruḥ śiṣyāyeti nyavedayat //
BhāMañj, 13, 951.1 dharmatattvaṃ punaḥ pṛṣṭo dharmajena pitāmahaḥ /
BhāMañj, 13, 951.2 śaśaṃsa sāraṃ dharmasya satyaṃ parahitaṃ tathā //
BhāMañj, 13, 952.1 gatirdharmasya vividhā sūkṣmā jñātuṃ na śakyate /
BhāMañj, 13, 952.2 viparītavicārāṇāmadharmo yāti dharmatām //
BhāMañj, 13, 954.2 babhūva dharmasaṃmattastamūcuratha rākṣasāḥ //
BhāMañj, 13, 957.2 tulādharo 'bravīdbrahmandharmo hi gaganātmakaḥ //
BhāMañj, 13, 958.2 asaktaiḥ karmanipuṇairdharmasyāsādyate gatiḥ //
BhāMañj, 13, 962.1 gītaṃ vicaravnunā pūrvaṃ dharme 'smin eva bhūbhujā /
BhāMañj, 13, 962.2 ahiṃsā paramo dharmaḥ kratuścādravyaḍambaraḥ //
BhāMañj, 13, 965.2 tathā karma pravarteta śarīraṃ dharmasādhanam //
BhāMañj, 13, 969.2 ityabhūdduḥkhakaluṣaḥ patito dharmasaṃśaye //
BhāMañj, 13, 974.1 rājandharmagatiḥ sūkṣmā kimete dasyavastvayā /
BhāMañj, 13, 978.2 nivṛtte ca pravṛtte ca dharme dharmavidāṃ vara //
BhāMañj, 13, 978.2 nivṛtte ca pravṛtte ca dharme dharmavidāṃ vara //
BhāMañj, 13, 979.1 nivṛttaṃ ca pravṛttaṃ ca dharmaṃ pṛṣṭo 'tha bhūbhujā /
BhāMañj, 13, 981.1 aho nu hiṃsā durvṛttairdharmāya parikalpitā /
BhāMañj, 13, 983.2 gārhasthyalakṣaṇo dharmo yajñāṅgo hyakhilāśrayaḥ //
BhāMañj, 13, 986.1 varaṃ dharmārthakāmānāṃ kimiti kṣmābhujā punaḥ /
BhāMañj, 13, 991.1 evaṃ sārastrivargasya dharmaḥ śubhaphalapradaḥ /
BhāMañj, 13, 991.3 niśamya kuryātko nāma na dharmopārjane matim //
BhāMañj, 13, 992.1 ahiṃsā paramo dharmo nirvedo jñānadeśakaḥ /
BhāMañj, 13, 1125.2 mokṣadharmārthanipuṇaṃ draṣṭuṃ padbhyāṃ nabhaścaraḥ //
BhāMañj, 13, 1158.2 ahiṃsā dhāma dharmasya duḥkhasyāyatanaṃ spṛhā //
BhāMañj, 13, 1203.1 nivṛttadharmamākarṇya śāntaye dharmajanmanā /
BhāMañj, 13, 1203.2 punarāśramiṇāṃ dharmaṃ pṛṣṭaḥ prāha suravrataḥ //
BhāMañj, 13, 1204.2 kimagryaṃ sarvadharmāṇāmityapṛcchadudāradhīḥ //
BhāMañj, 13, 1208.2 divi dṛṣṭaṃ kimāścaryaṃ paścāddharmaṃ pravakṣyasi //
BhāMañj, 13, 1243.1 gṛhāśrame kena mṛtyurvartamānena dharmataḥ /
BhāMañj, 13, 1254.1 tayā saha kurukṣetre gṛhī dharmapade sthitaḥ /
BhāMañj, 13, 1255.2 ityūce sa sadā jāyāṃ dharmasabrahmacāriṇīm //
BhāMañj, 13, 1256.1 dharmād acyavatastasya chidraprekṣī sadābhavat /
BhāMañj, 13, 1258.2 yadi dharmaḥ pramāṇaṃ te tanmāṃ bhaja sulocane //
BhāMañj, 13, 1269.1 dharmo 'haṃ dampatī prāpto yuvāṃ jijñāsurāśrame /
BhāMañj, 13, 1271.1 ityuktvāntardadhe dharmo mṛtyuśca vimukho yayau /
BhāMañj, 13, 1447.2 svakarmadharmaniratā hiṃsārāgavivarjitāḥ //
BhāMañj, 13, 1485.1 vivāhadharmaṃ pṛṣṭo 'tha rājñā bhīṣmo 'bravītpunaḥ /
BhāMañj, 13, 1662.2 dharmādharmayuto yāti sāmoda iva mārutaḥ //
BhāMañj, 13, 1683.1 ahiṃsālakṣaṇaṃ dharmaṃ sarvabhūtābhayapradam /
BhāMañj, 13, 1733.2 devyā kathānte bhagavānūce dharmārthanirṇayam //
BhāMañj, 14, 7.2 mā śucaḥ kṣatradharmeṇa labdhāṃ bhuṅkṣva mahīmimām //
BhāMañj, 14, 134.1 satyāddvijebhyo dharmācca yathā nānyatpriyaṃ mama /
BhāMañj, 14, 199.2 dharmastuṣṭo 'smi sattvena mahatī siddhirastu vaḥ //
BhāMañj, 15, 3.1 yaśasā dharmavīrasya tasya vyāpte jagattraye /
BhāMañj, 15, 53.2 yatidharmeṇa tāṃ siddhiṃ ślāghyāṃ kṣatturapūjayat //
BhāMañj, 15, 58.1 atha dharmeṇa vasudhāṃ dharmarājasya śāsataḥ /
BhāMañj, 17, 5.1 prakṛtibhyo vinikṣipya taṃ dvijebhyaśca dharmavit /
BhāMañj, 17, 27.1 ityukte dharmarājena dharmastyaktvā śvavigraham /
BhāMañj, 18, 17.1 yairete dharmaniratāḥ kleśe 'sminsamupekṣitāḥ /
BhāMañj, 18, 18.1 vibudhānāṃ na jānanti ye dharmasya vyatikramam /
BhāMañj, 18, 21.2 prāpte surādhipe tatra saha dharmādibhiḥ suraiḥ //
BhāMañj, 18, 26.1 snātvā dharmagirā svargagaṅgāmbhasi nabhaḥprabhe /
BhāMañj, 19, 305.1 dattātreyāvatāreṇa dharmācārasya majjataḥ /
Devīkālottarāgama
DevīĀgama, 1, 43.1 devā devyastathā cānye dharmādharmau ca tatphalam /
DevīĀgama, 1, 64.1 dharmādharmaphalaṃ nāsti na tithirlaukikakriyā /
Garuḍapurāṇa
GarPur, 1, 1, 7.2 kasmātpravartate dharmo duṣṭahantā ca kaḥ smṛtaḥ //
GarPur, 1, 1, 9.2 varṇāśramādidharmāṇāṃ kaḥ pātā kaḥ pravartakaḥ //
GarPur, 1, 1, 17.2 dharmasaṃrakṣaṇārthāya pūjitaḥ sa surāsuraiḥ //
GarPur, 1, 2, 34.1 kairdharmaiḥ kaiśca niyamaiḥ kayā vā dharmapūjayā /
GarPur, 1, 2, 34.1 kairdharmaiḥ kaiśca niyamaiḥ kayā vā dharmapūjayā /
GarPur, 1, 2, 41.2 duṣṭanigrahakartā hi dharmagoptā tvahaṃ hara //
GarPur, 1, 2, 47.1 ahaṃ sākṣātsadācāro dharmo 'haṃ vaiṣṇavo hyaham /
GarPur, 1, 2, 47.2 varṇāśramāstathā cāhaṃ taddharmo 'haṃ purātanaḥ //
GarPur, 1, 3, 3.1 varṇāśramādidharmāśca dānarājādidharmakāḥ /
GarPur, 1, 3, 4.1 aṅgāni pralayo dharmakāmārthajñānamuttamam /
GarPur, 1, 5, 2.1 dharmaṃ rudraṃ manuṃ caiva sanakaṃ ca sanātanam /
GarPur, 1, 5, 28.1 patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīprabhuḥ /
GarPur, 1, 5, 34.1 sukhamṛddhiryaśaḥ kīrtirityete dharmasūnavaḥ /
GarPur, 1, 6, 5.1 aṅgasya veṇaḥ putrastu nāstiko dharmavarjitaḥ /
GarPur, 1, 6, 21.2 dve prādātsa kṛśāśvāya daśa dharmāya cāpyatha //
GarPur, 1, 7, 2.2 sūryādipūjāṃ vakṣyāmi dharmakāmādikārikām //
GarPur, 1, 9, 3.2 atha dīkṣāṃ pravakṣyāmi dharmādharmakṣayaṅkarīm //
GarPur, 1, 11, 15.1 dharmajñānaṃ ca vairāgyamaiśvaryaṃ ca yathākramam /
GarPur, 1, 12, 3.4 oṃ dharmāya namaḥ /
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 14, 4.1 dehadharmavihīnaśca kṣarākṣaravivarjitaḥ /
GarPur, 1, 14, 5.1 taddharmarahitaḥ sraṣṭā nāmagotravivarjitaḥ /
GarPur, 1, 14, 6.1 manodharmavihīnaśca vijñānaṃ jñānameva ca /
GarPur, 1, 14, 7.1 buddhidharmavihīnaśca sarvaḥ sarvagato manaḥ /
GarPur, 1, 14, 7.2 sarvaprāṇivinirmuktaḥ prāṇadharmavivarjitaḥ //
GarPur, 1, 14, 8.2 ahaṅkārādihīnaśca taddharmaparivarjitaḥ //
GarPur, 1, 15, 19.2 dharmo dharmo ca karmo ca sarvakarmavivarjitaḥ //
GarPur, 1, 15, 56.1 nṛpāṇāṃ kāraṇaṃ śreṣṭhaṃ dharmasyaiva tu kāraṇam /
GarPur, 1, 15, 152.1 paramānandarūpī ca dharmāṇāṃ ca pravartakaḥ /
GarPur, 1, 16, 6.1 vāgindriyavihīnaṃ ca prāṇidharmavivarjitam /
GarPur, 1, 16, 6.2 pādendriyavihīnaṃ ca vāgdharmaparivarjitam /
GarPur, 1, 16, 7.1 manovirahitaṃ tadvanmanodharmavivarjitam /
GarPur, 1, 16, 8.1 ahaṅkāravihīnaṃ vai buddhidharmavivarjitam /
GarPur, 1, 16, 9.1 vyānākhyavāyuhīnaṃ vai prāṇadharmavivarjitam /
GarPur, 1, 16, 14.2 dharmātmane ca pūrvasminyamāyeti ca dakṣiṇe //
GarPur, 1, 17, 4.1 pauraṃdaryāṃ nyased dharmam ekāgrasthitamānasaḥ /
GarPur, 1, 18, 17.1 dharmādayaśca śakrādyāḥ sāyudhāḥ parivārakāḥ /
GarPur, 1, 22, 6.1 dharmaṃ jñānaṃ ca vairāgyamaiśvaryādi hṛdārcayet /
GarPur, 1, 23, 1.2 śivārcanaṃ pravakṣyāmi dharmakāmādisādhanam /
GarPur, 1, 28, 6.1 anantaṃ pṛthivīṃ dharmaṃ jñānaṃ vairāgyamagnitaḥ /
GarPur, 1, 29, 1.3 pūjāmantrāñchrīdharādyān dharmakāmādidāyakān //
GarPur, 1, 30, 6.9 oṃ dharmāya namaḥ /
GarPur, 1, 31, 15.15 oṃ dharmāya namaḥ /
GarPur, 1, 31, 29.2 śaraṇyāya surūpāya dharmakāmārthadāyine //
GarPur, 1, 32, 18.8 oṃ dharmāya namaḥ /
GarPur, 1, 32, 18.9 oṃ dharmāya namaḥ /
GarPur, 1, 32, 23.1 dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ pūrvadeśataḥ /
GarPur, 1, 32, 36.1 mokṣadvārāya dharmāya nirmāṇāya namonamaḥ /
GarPur, 1, 34, 19.2 anantaṃ pṛthivīṃ paścāddharmajñāne tato 'rcayet //
GarPur, 1, 37, 7.1 dharmakāmādisiddhyarthaṃ juhuyātsarvakarmasu /
GarPur, 1, 40, 6.6 oṃ hāṃ dharmāya namaḥ /
GarPur, 1, 43, 35.1 dharmakāmārthasiddhyarthaṃ svakaṇṭhe dhārayāmyaham /
GarPur, 1, 45, 34.2 dharmārthakāmamokṣādyāḥ prāpyante puruṣeṇa ca //
GarPur, 1, 49, 1.4 viprādyaiḥ svena dharmeṇa taddharmaṃ vyāsa vai śṛṇu //
GarPur, 1, 49, 1.4 viprādyaiḥ svena dharmeṇa taddharmaṃ vyāsa vai śṛṇu //
GarPur, 1, 49, 3.1 dānamadhyayanaṃ yajño dharmaḥ kṣattriyavaiśyayoḥ /
GarPur, 1, 49, 4.1 śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam /
GarPur, 1, 49, 4.2 kārukarma tathājīvaḥ pākayajño 'pi dharmataḥ //
GarPur, 1, 49, 5.2 sandhyākarmāgnikāryaṃ ca dharmo 'yaṃ brahmacāriṇaḥ //
GarPur, 1, 49, 8.2 gṛhasthasya samāsena dharmo 'yaṃ dvijasattama //
GarPur, 1, 49, 11.2 saṃvibhāgo yathānyāyaṃ dharmo 'yaṃ vanavāsinaḥ //
GarPur, 1, 49, 16.2 samyak ca jñānavairāgyaṃ dharmo 'yaṃ bhikṣuke mataḥ //
GarPur, 1, 49, 20.1 dharmātsaṃjāyate mokṣo hyarthātkāmo 'bhijāyate /
GarPur, 1, 49, 24.1 ete āśramikā dharmāś caturvarṇyaṃ bravīmyataḥ /
GarPur, 1, 50, 1.3 brāhme muhūrte cotthāya dharmamarthaṃ ca cintayet //
GarPur, 1, 50, 23.2 yo 'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ //
GarPur, 1, 50, 36.1 avekṣeta ca śāstrāṇi dharmādīni dvijottamaḥ /
GarPur, 1, 51, 1.2 athātaḥ sampravakṣyāmi dānadharmamanuttamam /
GarPur, 1, 51, 7.2 dānaṃ tatkāmyamākhyātam ṛṣibhirdharmacintakaiḥ //
GarPur, 1, 51, 32.1 dānadharmātparo dharmo bhūtānāṃ neha vidyate /
GarPur, 1, 51, 32.1 dānadharmātparo dharmo bhūtānāṃ neha vidyate /
GarPur, 1, 60, 5.2 gurordaśā rājyadā syātsukhadharmādidāyinī //
GarPur, 1, 83, 14.1 dharmāraṇyaṃ dharmamīśaṃ dṛṣṭvā syādṛṇanāśanam /
GarPur, 1, 86, 2.1 dharmeṇa dhāritā bhūtyai sarvadevamayī śilā /
GarPur, 1, 86, 10.1 dharmasaṃrakṣaṇārthāya adharmādivinaṣṭaye /
GarPur, 1, 86, 35.2 dharmārthaṃ prāpnuyād dharmamarthārtho cārthamāpnuyāt //
GarPur, 1, 87, 65.1 purāṇaṃ dharmaśāstraṃ ca āyurvedārthaśāstrakam /
GarPur, 1, 89, 20.1 namasye 'haṃ pitṝn viprairnaiṣṭhikairdharmacāribhiḥ /
GarPur, 1, 89, 43.1 viśvo viśvabhugārādhyo dharmo dhanyaḥ śubhānanaḥ /
GarPur, 1, 89, 69.2 kṣīṇādhikāro dharmajñastataḥ siddhimavāpsyasi //
GarPur, 1, 91, 3.1 udakena vihīnaṃ vai taddharmaparivarjitam /
GarPur, 1, 91, 13.2 buddhidharmavihīnaṃ vai nirādhāraṃ śivaṃ harim //
GarPur, 1, 92, 18.1 dharmopadeśakartṛtvaṃ samprāpyāgāt paraṃ padam /
GarPur, 1, 93, 1.2 yājñavalkyena yatpūrvaṃ dharmaṃ proktaṃ kayaṃ hare /
GarPur, 1, 93, 2.3 apṛcchan ṛṣayo gatvā varṇadharmādyaśeṣataḥ /
GarPur, 1, 93, 3.2 yasmindeśe mṛgaḥ kṛṣṇastasmindharmānnibodhata /
GarPur, 1, 93, 3.3 purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ //
GarPur, 1, 93, 4.1 vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa /
GarPur, 1, 93, 4.2 vaktāro dharmaśāstrāṇāṃ manurviṣṇuryamo 'ṅgirāḥ //
GarPur, 1, 93, 6.2 ete viṣṇuṃ samārādhya jātā dharmopadeśakāḥ //
GarPur, 1, 93, 7.2 pātre pradīyate yattatsakalaṃ dharmalakṣaṇam //
GarPur, 1, 93, 8.2 ayaṃ ca paramo dharmo yadyogenātmadarśanam //
GarPur, 1, 93, 9.1 catvāro vedadharmajñāḥ parṣattraividyameva vā /
GarPur, 1, 94, 23.2 ata ūrdhvaṃ patantyete sarvadharmavivarjitāḥ //
GarPur, 1, 95, 1.2 śṛṇvantu munayo dharmān gṛhasthasya yatavratāḥ /
GarPur, 1, 95, 9.1 ityuktvā caratāṃ dharmaṃ saha yā dīyate 'rthine /
GarPur, 1, 95, 24.1 strībhirbharturvacaḥ kāryameṣa dharmaḥ paraḥ striyāḥ /
GarPur, 1, 95, 32.1 jyeṣṭhāṃ dharmavidhau kuryānna kaniṣṭhāṃ kadācana /
GarPur, 1, 96, 29.2 damaḥ kṣamārjavaṃ dānaṃ sarveṣāṃ dharmasādhanam //
GarPur, 1, 96, 58.1 ācaretsarvadā dharmaṃ tadviruddhaṃ tu nācaret /
GarPur, 1, 98, 14.2 vedārthayajñaśāstrāṇi dharmaśāstrāṇi caiva hi //
GarPur, 1, 103, 1.2 bhikṣordharmaṃ pravakṣyāmi taṃ nibodhata sattamāḥ /
GarPur, 1, 105, 72.2 dharmārtho yaścaredetaccandrasyaiti salokatām //
GarPur, 1, 105, 73.1 kṛcchrakṛddharmakāmastu mahatīṃ śriyamaśnute //
GarPur, 1, 106, 25.2 dharmārthaṃ vikrayaṃ neyāstilā dhānyena tatsamāḥ //
GarPur, 1, 107, 1.2 parāśaro 'bravīdvyāsaṃ dharmaṃ varṇāśramādikam /
GarPur, 1, 107, 2.2 vedāḥ smṛtā brāhmaṇādau dharmā manvādibhiḥ sadā //
GarPur, 1, 107, 3.1 dānaṃ kaliyuge dharmaḥ kartāraṃ ca kalau tyajet /
GarPur, 1, 108, 17.1 sa jīvati guṇā yasya dharmo yasya sa jīvati /
GarPur, 1, 108, 17.2 guṇadharmavihīno yo niṣphalaṃ tasya jīvanam //
GarPur, 1, 108, 20.1 satataṃ dharmabahulā satataṃ ca patipriyā /
GarPur, 1, 109, 28.1 atikleśena ye 'pyarthā dharmasyātikrameṇa ca /
GarPur, 1, 109, 43.1 svakarmadharmārjitajīvitānāṃ śāstreṣu dāreṣu sadā ratānām /
GarPur, 1, 109, 46.2 śanaiḥ kāmaṃ ca dharmaṃ ca pañcaitāni śanaiḥ śanaiḥ //
GarPur, 1, 109, 51.2 dharmasya tattvaṃ nihitaṃ guhāyāṃ mahājano yena gataḥ sa panthāḥ //
GarPur, 1, 110, 10.2 vyasane yojayecchatrumiṣṭaṃ dharme niyojayet //
GarPur, 1, 111, 2.1 rājyaṃ pālayate nityaṃ satyadharmaparāyaṇaḥ /
GarPur, 1, 111, 2.2 nirjitya parasainyāni kṣitaṃ dharmeṇa pālayet //
GarPur, 1, 111, 7.1 abhyarcya viṣṇuṃ dharmātmā gobrāhmaṇahite rataḥ /
GarPur, 1, 111, 8.1 aiśvaryamadhruvaṃ prāpya rājā dharme matiṃ caret /
GarPur, 1, 112, 4.1 kulaśīlaguṇopetaḥ satyadharmaparāyaṇaḥ /
GarPur, 1, 112, 9.2 śauryavīryaguṇopeto dharmādhyakṣo vidhīyate //
GarPur, 1, 112, 25.1 tasmādbhūmīśvaraḥ prājñaṃ dharmakāmārthasādhane /
GarPur, 1, 113, 10.1 satyena rakṣyate dharmo vidyā yogena rakṣyate /
GarPur, 1, 113, 35.1 ye 'rthā dharmeṇa te satyā ye 'dharmeṇa gatāḥ śriyaḥ /
GarPur, 1, 113, 35.2 dharmārthaś ca mahāṃlloke tatsmṛtvā hyarthakāraṇāt //
GarPur, 1, 113, 36.2 tānyeva yadi dharmārtho na bhūyaḥ kleśabhājanam //
GarPur, 1, 114, 19.1 chalena mitraṃ kaluṣeṇa dharmaṃ paropatāpena samṛddhibhāvanam /
GarPur, 1, 115, 2.1 dharmaḥ pravrajitastapaḥ pracalitaṃ satyaṃ ca dūraṃ gataṃ pṛthvī vandhyaphalā janāḥ kapaṭino laulye sthitā brāhmaṇāḥ /
GarPur, 1, 115, 26.2 asthiraṃ puttradārādyaṃ dharmaḥ kīrtiryaśaḥ sthiram //
GarPur, 1, 115, 51.2 tatsauhṛdaṃ yat kriyate parokṣe dambhairvinā yaḥ kriyate sa dharmaḥ //
GarPur, 1, 115, 52.1 na sā sabhā yatra na santi vṛddhāḥ vṛddhā na te ye na vadanti dharmam /
GarPur, 1, 115, 52.2 dharmaḥ sa no yatra na satyamasti naitatsatyaṃ yacchalenānuviddham //
GarPur, 1, 127, 4.2 adharmaṃ ca yathā dharmaḥ kumantrī ca yathā nṛpam //
GarPur, 1, 128, 9.2 sarvavrateṣvayaṃ dharmaḥ sāmānyo daśadhāsmṛtaḥ //
GarPur, 1, 139, 21.2 anaraṇyo hayātputro dharmo haihayato 'bhavat //
GarPur, 1, 139, 22.1 dharmasya dharmanetro 'bhūt kuntirvai dharmanetrataḥ /
GarPur, 1, 139, 54.2 sā dattā kuntinā pāṇḍostasyāṃ dharmānilendrakaiḥ //
GarPur, 1, 141, 10.2 kṣemyaśca suvrato dharmaḥ śmaśrulo dṛḍhasenakaḥ //
GarPur, 1, 141, 16.2 dharmaṃ kuryātsthiraṃ yena pāpaṃ hitvā hariṃ vrajet //
GarPur, 1, 142, 1.3 daityadharmasya nāśārthaṃ vedadharmādiguptaye //
GarPur, 1, 142, 1.3 daityadharmasya nāśārthaṃ vedadharmādiguptaye //
GarPur, 1, 142, 7.2 daityānnihatavānvedadharmādīnabhyapālayat //
GarPur, 1, 142, 16.1 dharmasaṃrakṣaṇaṃ cakre hyaśvamedhādikānkratūn /
GarPur, 1, 144, 2.1 dharmādirakṣaṇārthāya hyadharmādivinaṣṭaye /
GarPur, 1, 145, 19.1 yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ parivāritaḥ /
GarPur, 1, 145, 27.1 uktvā dharmānbahuvidhāṃstarpayitvā pitṝnbahūn /
GarPur, 1, 155, 8.2 dharmādharmaṃ sukhaṃ duḥkhaṃ mānānarthaṃ hitāhitam //
GarPur, 1, 155, 28.2 gurubhistimitairaṅge rājadharmāvabandhān //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 10.0 dārakarmmaṇi dāratvajanake vivāhe maithune mithunasādhyadharmmaputrotpattyādau //
GṛRĀ, Vivāhabhedāḥ, 6.1 sādhāraṇo na dharmo nādharma ityarthaḥ //
GṛRĀ, Vivāhabhedāḥ, 16.1 yo yasya dharmo varṇasya guṇadoṣau tu yasya yau /
GṛRĀ, Vivāhabhedāḥ, 17.2 viṭśūdrayośca tāneva vidyāddharmmānna rākṣasān //
GṛRĀ, Vivāhabhedāḥ, 20.2 gāndharvvo rākṣasaścaiva dharmmau kṣatrasya tau smṛtau //
GṛRĀ, Brāhmalakṣaṇa, 1.3 āhūya dānaṃ kanyāyā brāhmo dharmmaḥ prakīrtitaḥ //
GṛRĀ, Brāhmalakṣaṇa, 10.2 anindannanyair avitarkayan vidhivadvastrayugaṃ dattvā saha dharmmaṃ caryatām iti brāhmaḥ //
GṛRĀ, Brāhmalakṣaṇa, 12.0 vidhivat madhuparkādipuraḥsaraṃ saha dharmmaṃ caryatām ityuktvā yatra vivāhe kanyāṃ dadyāt sa brāhma ityarthaḥ //
GṛRĀ, Āsuralakṣaṇa, 1.3 kanyāpradānaṃ svācchandyādāsuro dharmma ucyate //
GṛRĀ, Āsuralakṣaṇa, 17.2 dānavikrayadharmmaśca apatyasya na vidyate //
GṛRĀ, Āsuralakṣaṇa, 32.0 ānṛśaṃsyamanukanyādānaṃ vikrayadharmmaścāpatyasya na vidyate ityabhihitaṃ tat kathamārṣe vivāhe kanyāpitre gomithunadānādikam āśaṅkyāha //
GṛRĀ, Āsuralakṣaṇa, 33.2 vivāhe duhitṛmate dānaṃ kāmyaṃ dharmmārthaṃ śrūyate tasmādduhitṛmate adhirathaṃ śataṃ deyaṃ tasmin mithunāyā kuryād iti //
GṛRĀ, Āsuralakṣaṇa, 34.0 tasyāṃ krayaśabdaḥ saṃstutimātraṃ dharmmāddhi sambandhaḥ //
GṛRĀ, Āsuralakṣaṇa, 37.0 yastvṛṣivivāhoḍhānāṃ smṛtyantare krayaśabdaḥ sa na mukhyārthaḥ atra heturdharmmāddhi sambandhaḥ dharmmārtho'yaṃ vivāho na śulkapradāne iti //
GṛRĀ, Āsuralakṣaṇa, 37.0 yastvṛṣivivāhoḍhānāṃ smṛtyantare krayaśabdaḥ sa na mukhyārthaḥ atra heturdharmmāddhi sambandhaḥ dharmmārtho'yaṃ vivāho na śulkapradāne iti //
Hitopadeśa
Hitop, 0, 3.2 gṛhīta iva keśeṣu mṛtyunā dharmamācaret //
Hitop, 0, 6.2 pātratvāt dhanam āpnoti dhanād dharmaṃ tataḥ sukham //
Hitop, 0, 26.2 dharmārthakāmamokṣāṇāṃ yasyaiko 'pi na vidyate /
Hitop, 1, 8.9 dānadharmādikaṃ caratu bhavān iti /
Hitop, 1, 8.13 alobha iti mārgo 'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ //
Hitop, 1, 10.5 pramāṇayati no dharme yathā goghnam api dvijam //
Hitop, 1, 11.1 mayā ca dharmaśāstrāṇi adhītāni /
Hitop, 1, 17.6 na dharmaśāstraṃ paṭhatīti kāraṇam /
Hitop, 1, 43.2 dharmārthakāmamokṣāṇāṃ prāṇāḥ saṃsthitahetavaḥ /
Hitop, 1, 59.3 yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ /
Hitop, 1, 59.3 yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ /
Hitop, 1, 59.4 bhavantaś caitādṛśā dharmajñā yan mām atithiṃ hantum udyatāḥ gṛhasthadharmaś ca eṣaḥ /
Hitop, 1, 59.4 bhavantaś caitādṛśā dharmajñā yan mām atithiṃ hantum udyatāḥ gṛhasthadharmaś ca eṣaḥ /
Hitop, 1, 65.5 brūte ca mayā dharmaśāstraṃ śrutvā vītarāgenedaṃ duṣkaraṃ vrataṃ cāndrāyaṇam adhyavasitam /
Hitop, 1, 65.6 yataḥ parasparaṃ vivadamānānām api dharmaśāstrāṇām ahiṃsā paramo dharmaḥ ity atraikamatyam /
Hitop, 1, 65.6 yataḥ parasparaṃ vivadamānānām api dharmaśāstrāṇām ahiṃsā paramo dharmaḥ ity atraikamatyam /
Hitop, 1, 66.2 eka eva suhṛd dharmo nidhane'py anuyāti yaḥ /
Hitop, 1, 107.7 dharme svīyam anuṣṭhānaṃ kasyacit tu mahātmanaḥ //
Hitop, 1, 141.2 ko dharmo bhūtadayā kiṃ saukhyaṃ nityam aroginā jagati /
Hitop, 1, 148.3 dharmaṃ yo na karoti niścalamatiḥ svargārgalodghāṭanaṃ paścāttāpahato jarāpariṇataḥ śokāgninā dahyate //
Hitop, 1, 153.3 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 1, 174.2 dharmārdhaṃ yasya vittehā varaṃ tasya nirīhatā /
Hitop, 2, 9.8 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 2, 10.3 sa hetuḥ sarvavidyānāṃ dharmasya ca dhanasya ca //
Hitop, 2, 26.3 dhṛṣṭaḥ pārśve vasati niyataṃ dūrataś cāpragalbhaḥ sevādharmaḥ paramagahano yoginām apy agamyaḥ //
Hitop, 2, 33.2 āśritānāṃ bhṛtau svāmisevāyāṃ dharmasevane /
Hitop, 2, 108.1 stabdhasya naśyati yaśo viṣam asya maitrī naṣṭendriyasya kulam arthaparasya dharmaḥ /
Hitop, 2, 111.4 tasya dharmādhikāriṇā kaścin nāpito vadhyabhūmiṃ nīyamānaḥ kandarpaketunāmnā parivrājakena sādhudvitīyakena nāyaṃ hantavyaḥ ity uktvā vastrāñcalena dhṛtaḥ /
Hitop, 2, 112.14 atha kṛtārtarāyeyaṃ me nāsikānena chinnety uktvā dharmādhikārisamīpam etam ānītavatī /
Hitop, 2, 112.19 ahaś ca rātriś ca ubhe ca sandhye dharmaś ca jānāti narasya vṛttam //
Hitop, 2, 140.3 eṣa eva satāṃ dharmo viparīto 'satāṃ mataḥ //
Hitop, 2, 160.6 citraṃ citraṃ kim atha caritaṃ naikabhāvāśrayāṇāṃ sevādharmaḥ paramagahano yoginām apy agamyaḥ //
Hitop, 2, 170.2 dharmārthakāmatattvajño naikāntakaruṇo bhavet /
Hitop, 3, 26.18 suprasannamukhī bhartuḥ sā nārī dharmabhājanam //
Hitop, 3, 63.7 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
Hitop, 3, 63.8 dharmaḥ sa no yatra na satyam asti satyaṃ na tad yac chalam abhyupaiti //
Hitop, 3, 64.1 yato rājadharmaś caiṣaḥ /
Hitop, 3, 106.2 śarīradharmakośebhyaḥ kṣipraṃ sa parihīyate //
Hitop, 3, 115.3 udyukto viyāntaṃ dharmārthayaśāṃsi ca vinītaḥ //
Hitop, 4, 23.9 yo hi dharmaṃ puraskṛtya hitvā bhartuḥ priyāpriye /
Hitop, 4, 28.1 tad yuvāṃ kṣātradharmānugau /
Hitop, 4, 30.2 prajānurāgād dharmāc ca duḥkhocchedyo hi dhārmikaḥ //
Hitop, 4, 39.2 satyadharmavyapetaś ca viṃśatiḥ puruṣā amī //
Hitop, 4, 54.1 satyadharmavyapetena saṃdadhyān na kadācana /
Hitop, 4, 62.3 lubdho bhīrus tvarāyuktaḥ kāmukaś ca na dharmavit //
Hitop, 4, 92.2 duḥkhito 'pi cared dharmaṃ yatra kutrāśrame rataḥ /
Hitop, 4, 92.3 samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam //
Hitop, 4, 138.2 prāṇās tṛṇāgrajalabindusamānalolā dharmaḥ sakhā param aho paralokayāne //
Hitop, 4, 139.2 sajjanaiḥ saṃgataṃ kuryād dharmāya ca sukhāya ca //
Kathāsaritsāgara
KSS, 1, 1, 35.1 sa mahyaṃ bhavatīṃ prādāddharmādibhyo 'parāśca tāḥ /
KSS, 1, 5, 76.2 śuddhiścāsyānyato jātā nahi dharmo 'nyathā bhavet //
KSS, 1, 7, 89.2 māyākapotavapuṣaṃ dharmam anvapatad drutam //
KSS, 1, 7, 91.2 anyathā māṃ mṛtaṃ viddhi kas te dharmas tato bhavet //
KSS, 1, 7, 96.1 indradharmau tatastyaktvā rūpaṃ śyenakapotayoḥ /
KSS, 2, 5, 134.1 bhūtendriyānabhidroho dharmo hi paramo mataḥ /
KSS, 2, 5, 136.1 ko 'yaṃ dharmo dhruvaṃ dhūrtaracaneyaṃ kṛtānayā /
KSS, 2, 5, 137.1 iyacciraṃ mayā dharmo na jñāto bhagavatyayam /
KSS, 3, 1, 78.2 tato naṅkṣyati te dharmo daṇḍyo me ca bhaviṣyasi //
KSS, 3, 4, 88.1 āruroha varāśvaṃ ca darpodyaddharmanirjharam /
KSS, 3, 5, 14.2 nijadharmārjitānāṃ hi vināśo nāsti saṃpadām //
KSS, 3, 5, 50.1 itthaṃ dharmārjitā lakṣmīr āsaṃtatyanapāyinī /
KSS, 3, 5, 51.1 ato yateta dharmeṇa dhanam arjayituṃ pumān /
KSS, 3, 5, 52.2 kuru digvijayaṃ deva labdhuṃ dharmottarāṃ śriyam //
KSS, 3, 6, 152.2 maivaṃ vadīr na dharmo 'yaṃ mātā me gurupatny asi //
KSS, 3, 6, 153.1 tato 'bravīt kālarātrir dharmaṃ ced vetsi dehi tat /
KSS, 3, 6, 153.2 prāṇān me prāṇadānāddhi dharmaḥ ko 'bhyadhiko bhavet //
KSS, 3, 6, 154.2 gurutalpābhigamanaṃ kutra dharmo bhaviṣyati //
KSS, 5, 1, 26.2 yaśase na na dharmāya jāyetānuśayāya tu //
KSS, 5, 1, 169.1 tvayā dharmasahāyena samuttīrṇo 'ham āpadaḥ /
KSS, 6, 1, 18.1 tāta tyaktatrayīdharmastvam adharmaṃ niṣevase /
KSS, 6, 1, 21.1 tacchrutvā sa vaṇik prāha na dharmasyaikarūpatā /
KSS, 6, 1, 21.2 anyo lokottaraḥ putra dharmo 'nyaḥ sārvalaukikaḥ //
KSS, 6, 1, 24.1 upakārasya dharmatve vivādo nāsti kasyacit /
KSS, 6, 1, 27.1 tataḥ sa tatpitā khedād gatvā dharmānuśāsituḥ /
KSS, 6, 1, 30.2 nṛpatir dharmacaryārthaṃ dvau māsau vadhanigraham //
KSS, 6, 1, 39.2 tadrakṣaṇopakārācca dharmaḥ ko 'bhyadhiko vada //
KSS, 6, 1, 40.1 tad etat tava dharmāya mumukṣāyai ca darśitam /
KSS, 6, 1, 42.1 dharmopadeśād devena kṛtī tāvad ahaṃ kṛtaḥ /
KSS, 6, 1, 106.1 evaṃ bhavanti bhadrāṇi dharmād eva yadādarāt /
KSS, 6, 1, 107.2 kaliṅgadatto dharmaikasādaro nijagāda tām //
KSS, 6, 1, 108.1 satyaṃ samyakkṛto 'lpo 'pi dharmo bhūriphalo bhavet /
KSS, 6, 1, 132.1 iti dharmataror mūlam aśuddhaṃ yasya mānasam /
KSS, 6, 2, 8.1 tatraikadeśe śuśrāva dharmapāṭhakabhikṣuṇā /
KSS, 6, 2, 35.2 sa hi dharmasahāyo me na vipriyakaraḥ punaḥ //
KSS, 6, 2, 36.1 tatprasādāt kṣamādharmaṃ bhagavatyāptavāhanam /
KSS, 6, 2, 45.1 ityādi sa nṛpaḥ śrutvā vihāre dharmapāṭhakāt /
Kālikāpurāṇa
KālPur, 54, 5.1 daśadikpālasahitān dharmādharmādikāṃstathā /
KālPur, 56, 65.2 dharmārthakāmamokṣāśca tasya nityaṃ kare sthitāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 19.1 dharmasthitirmanaḥsthairyaṃ vṛṣṭikāraṇamuttamam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 17.1 dharmaḥ /
KAM, 1, 21.1 dharmārthakāmamokṣāṇāṃ nānyopāyas tu vidyate /
KAM, 1, 37.1 prāpte kaliyuge ghore dharmajñānavivarjite /
KAM, 1, 61.1 kṣīyate tu yadā dharmaḥ prāpte ghore kalau yuge /
KAM, 1, 74.3 yan māṃ pṛcchasi dharmajña keśavārādhanaṃ prati //
KAM, 1, 81.2 ṛṣitvam api dharmajña vijñeyaṃ tatprasādajam //
KAM, 1, 110.1 svadharmaṃ tu parityajya paradharmaṃ yathā caret /
KAM, 1, 122.1 pūrvaviddhāṃ prakurvāṇo naro dharmān nikṛntati /
KAM, 1, 130.2 na tatraikādaśī kāryā dharmakāmārthanāśinī //
KAM, 1, 133.2 saṃdigdhaikādaśī nāma varjyā dharmārthanāśinī //
KAM, 1, 135.2 saṃkīrṇaikādaśī nāma varjyā dharmārthakāṅkṣibhiḥ //
KAM, 1, 193.1 śrutvā dharmaṃ vijānāti śrutvā tyajati durmatim /
KAM, 1, 228.2 vedapraṇihito dharmo hy adharmas tadviparyayaḥ //
Mukundamālā
MukMā, 1, 6.1 nāsthā dharme na vasunicaye naiva kāmopabhoge yadbhāvyaṃ tadbhavatu bhagavanpūrvakarmānurūpam /
Mātṛkābhedatantra
MBhT, 11, 11.1 tithigotraṃ cāmuko 'haṃ dharmārthakāmam eva vā /
MBhT, 12, 19.2 sarvaliṅgasya māhātmyaṃ dharmārthakāmamokṣadam //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 4.2 provāca codanādharmaḥ kim arthaṃ nānuvartyate //
MṛgT, Vidyāpāda, 1, 5.1 ta ūcur nanv ayaṃ dharmaś codanāvihito mune /
MṛgT, Vidyāpāda, 2, 7.2 pāśajālaṃ samāsena dharmā nāmnaiva kīrtitāḥ //
MṛgT, Vidyāpāda, 5, 12.2 dharmasāmānya evāyaṃ sarvasya pariṇāminaḥ //
MṛgT, Vidyāpāda, 7, 11.2 dharmānuvartanādeva pāśa ityupacaryate //
MṛgT, Vidyāpāda, 7, 20.1 dharmiṇo 'nugraho nāma yattad dharmānuvartanam /
MṛgT, Vidyāpāda, 7, 22.1 boddhṛtvapariṇāmitvadharmayor anuvartanam /
MṛgT, Vidyāpāda, 8, 4.2 tat satyānṛtayonitvād dharmādharmasvarūpakam //
MṛgT, Vidyāpāda, 9, 3.1 kartānumīyate yena jagaddharmeṇa hetunā /
MṛgT, Vidyāpāda, 9, 11.1 ekadeśe'pi yo dharmaḥ pratīto yasya dharmiṇaḥ /
MṛgT, Vidyāpāda, 10, 24.1 bhāvā buddhiguṇā dharmajñānavairāgyabhūtayaḥ /
MṛgT, Vidyāpāda, 10, 27.1 viśiṣṭadharmasaṃskārasamuddīpitacetasām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 2.0 kiṃ tad ity ata āha codanādharmaḥ kim arthaṃ nānuvartyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 3.0 codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 3.0 codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 4.2 śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 2.0 yo 'yam asmābhir abhihito rudrākhyadevatāprasādanopāyalakṣaṇo dharmaḥ tapasā samīhitasiddhyartham āsevyate sa codanayaivābhihito vyavasthāpitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 5.0 tac ca mukhyatayā śrautaṃ dharmarūpaṃ tanmūlatvāc ca smārtam api //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 6.0 tathā coktaṃ tasmāc chrutismṛtī eva pramāṇaṃ dharmagocare //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 8.1 vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 2.1 anubhayarūpatve viruddhadharmādhyāsaḥ svasiddhāntaviruddhānekāntavādābhyupagamaḥ vyastapakṣadvayodbhāvitadoṣaprasaṅgaś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 6.0 nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 11.0 evaṃ bhāratādāv upākhyānadvāreṇa sodyogasya vijigīṣor dviṣadupaśamo nirvighnaḥ kṣatriyāṇāṃ ca svadharmānuṣṭhānam abhyudayāyety evam arthaḥ stutivādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 5.0 dṛṣṭāntaś cānupapannaḥ sādhyadharmāsiddhatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 6.0 sādhyo hi dharmas tulyakālam anekadeśāsaṃnidhilakṣaṇo 'tra sarvātmanā nāsti yasmād asmadādimadhyavartināṃ mūrtimatāṃ satām apy aṇimādisiddhiprakarṣayogināṃ yogināṃ yugapad anekadeśasaṃnidhir adyatve 'pi nāsaṃbhāvyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 11.0 na caitad evaṃ yato bhavadbhir api śrutirūpād āgamād anya eva sajjanasevito vyavahāraḥ śiṣṭācārākhyo dharmamūlatvenābhyupagata ity alaṃ pradveṣeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 3.1 tathā hy agre vakṣyati tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā dharmānuvartanād eva pāśa ity upacaryate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 10.0 yeṣāṃ ca ye dharmā vyāpārās te nāmnaiva pradarśitāḥ anvarthena svābhidhānena sūcitās tathāpi yathāvasaraṃ vakṣyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 19.2 anyatantreṣu ye muktā dharmādharmakṣayān narāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 9.0 manasāṃ hi saṃsāradharmaiḥ sukhaduḥkhādibhir yogaḥ paramātmā tu sūrya ivāmbhaḥpratibimbabhedair upādhibhir abhinno 'pi bhinna iva pratibhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 14.2 viruddhāv ekakālasthau dharmāv ekāśrayaṃ gatau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 4.0 ajīvapadārtho 'pi pudgalākāśadharmādharmāstikāyaiś caturbhedair bhinnaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 9.0 dharmāstikāyaḥ pudgalāstikāyād anyo 'bhyudayahetuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 23.0 nityabodhasukhādyaiś ca dharmair yuktaḥ sa tiṣṭhati iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 3.0 ayam eva hi bhāvānāṃ bhedaḥ yad viruddhadharmādhyāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 11.0 evaṃ ca sati dehādi vastujātaṃ dharmi buddhimatkartṛpūrvakam iti sādhyo dharmaḥ kāryatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 44.0 na ca sarva eva dṛṣṭāntadharmāḥ sādhyadharmiṇi kvāpyanumāne bhavanti yenānīśvaravināśyādikartṛkatvaprasaṅgaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 45.0 tathā hi nityaḥ śabdaḥ kṛtakatvāt ghaṭādivad ityatrāpi śabdasya kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na bhavantīti bhavadbhirvaktavyamiti na kiṃcidetat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 11.0 prakṛterapyautsukyanivṛttyarthaṃ kāryeṣu pravṛttir nitarāmayuktā tasyā ācaitanyād autsukyasya ca cetanadharmatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 1.0 dharmārthakāmalakṣaṇena trivargeṇa pralobhya vamati adho nikṣipatīti vāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 3.0 lokadharmamayī dīkṣā śivadharmamayī tathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 3.0 lokadharmamayī dīkṣā śivadharmamayī tathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 2.0 sarvasyaiva hi pariṇāmino vastunaḥ kṣīrāderivāyaṃ sādhāraṇo dharmaḥ yatkimapyapekṣya pariṇāmitvaṃ nānyathā pariṇāmitvāc ca karmaṇo'pyanyāpekṣo vipākaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 6.0 cetanasya hi dharmādicaturvargaprepsoḥ karaṇīyaṃ sambhavati na paṭādeḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 6.0 dharmiṇi ca dehe pakṣīkṛte tadgatasya kāṭhinyādeḥ pṛthivyādidharmatvaniścayāt pṛthivyādibhūtacatuṣṭayārabdhatvamapi nānumānaṃ vināvagantuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 11.0 na ca tacchivatvam avyāpakatvādidharmayuktaṃ jñatvakartṛtvarahitaṃ vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 2.0 ityādinā prāk malena nāntarīyakatayoddiṣṭāṃ parameśvararodhaśaktiṃ vyāpāreṇa lakṣayati tāsāṃ malaśaktīnāṃ citkriyāsaṃnirodhakatvalakṣaṇasya dharmasyānuvartanāddhetoḥ śaivī śaktiḥ pāśatayopacaryate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 2.0 nanv atyantaśuddhasvarūpasya bhagavataḥ kiṃ pāśadharmānuvartanenety āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 1.0 dharmiṇo 'nugrāhyasya dharmāṇāṃ yad anuvartanaṃ so 'nugrāhakasyānugrahaḥ kramavikasvarasvarūpāṇāṃ padmānāmiva vivasvataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 2.0 sa iti tathāvidho dharmaḥ kasyacidapi dharmiṇo nāsti yaḥ parameśvareṇa nānuvartyate nādhiṣṭhīyate tasya sarvavyāpakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 22.2, 1.0 malasya sādhikārasyety āṇavasyāñjanasyādhikāranivṛttes tadbhāvabhāvinyā anādikālīnāyāḥ parameśvararodhaśakter apagamonmukhyāḥ paricyutau kiṃcic chithilībhāve sati boddhṛtvadharmānuvartanam ātmano'nugrahaḥ pariṇāmitvadharmānuvartanaṃ pāśānāmiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 22.2, 1.0 malasya sādhikārasyety āṇavasyāñjanasyādhikāranivṛttes tadbhāvabhāvinyā anādikālīnāyāḥ parameśvararodhaśakter apagamonmukhyāḥ paricyutau kiṃcic chithilībhāve sati boddhṛtvadharmānuvartanam ātmano'nugrahaḥ pariṇāmitvadharmānuvartanaṃ pāśānāmiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 1.1 dharmajñānavairāgyaiśvaryākhyā buddhiguṇā bhāvasaṃjñayā vijñeyāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 1.0 te dharmādaya upādānam utpattihetur yeṣāṃ te saṃsāryaṇoḥ pratyāyanātpratyayā iṣṭāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 27.2, 1.0 viśiṣṭeneṣṭāpūrtādidharmasaṃskāreṇa samyag uddīpitaṃ ceto yeṣāṃ teṣāṃ na paraṃ dehasaṃyoge yāvad dehābhāve 'pi prāgvadyo guṇaḥ prakāśate sa sāṃsiddhiko nāma boddhavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.1, 2.0 athaitebhyaḥ sāṃsiddhikādibhyo dharmebhyaḥ phalaviśeṣān vaktumāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 2.0 ke ta ityāha svarga ityādi dharmātsvargaḥ jñānānmuktiḥ vairāgyāt prakṛtilayaḥ aiśvaryādavighātaḥ yatheṣṭasiddhir ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 1.0 dharmādiṣu sāṃsiddhikeṣu satsvidam idaṃ sampadyata iti pūrveṇa sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 2.0 kiṃ kimityatrāha vaśyākrāntirityādi vaśyākrāntiḥ sāṃsiddhikād dharmāt tatparijñānayogas tādṛgvidhājjñānāt bhogeṣvanabhilāṣo vairāgyāt vighnasamūhāpagama aiśvaryāt bhogeṣvāsaktiḥ sāṃsiddhikād adharmāt nyakkṛtir nyakkāras tathāvidhād ajñānāt dehalabdhir avairāgyāt kāryeṣu vighno'naiśvaryāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 3.0 kiṃca avairāgyalakṣaṇe buddhidharme rāgarūpe satyapi kalājanmā rāgaḥ kiṃ karoti na kiṃcidapyasya kāryam avairāgyeṇaivātiśayavatā tatprayojanasya sampatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 11.0 tasmādbhoktṛgata eva rāgopagamo na bhogyaviśeṣarūpaḥ sragādiḥ avairāgyalakṣaṇabuddhidharmātmako vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
Narmamālā
KṣNarm, 1, 27.2 dharmaḥ prayāto dravatāṃ maṣīrūpeṇa tiṣṭhati //
KṣNarm, 2, 117.2 pāpī dharmādhikaraṇadiviro 'tha samāyayau //
KṣNarm, 3, 29.1 kiṃ dharmo yatra no raṇḍā dhiksukhaṃ raṇḍayā vinā /
KṣNarm, 3, 53.1 sarvasvaharaṇaṃ dharmasatkāryaṃ brāhmaṇakṣayaḥ /
KṣNarm, 3, 93.2 sādhavaḥ sarvathā naṣṭāḥ kaṣṭaṃ dharmo 'stamāgataḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 12.3, 1.0 dharmādharmahetutayā kāle cetyādi //
NiSaṃ zu Su, Sū., 1, 24.1, 3.0 sravati ca nirdiśannāha puruṣalakṣaṇaṃ aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena dhātuvāhīni yogavāhitvaṃ tatrāpi natu rajaḥsaṃjñaṃ vraṇaśothā nirdiśannāha madhurādirasabhedena aṅgapratyaṅgapravyaktībhāvāttu puruṣalakṣaṇaṃ aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena dharmaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 33.0 svarūpopetaḥ paramarṣibhirabhidhīyate tat kathaṃ kleśakāriṇi garbhāśaye tiṣṭhatītyāśaṅkyāha daivasaṃyogād iti daivasya prāktanajanmakarmaṇo dharmādharmābhidhānasya sambandhāt //
Padārthacandrikā
PadCandr zu AHS, Utt., 39, 7.2, 2.0 dharmye dharmādanapete //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 1.0 ataḥ paraṃ cāturvarṇyasādhāraṇadharmasaṅkṣepakathanād uttarasmin kāle sa eva vistarakathanasyocito 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 5.0 yadvā ataḥ paraṃ āmuṣmikapradhānadharmakathanād anantaram //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 6.0 ṣaṭkarmābhirataḥ sandhyāsnānam ityādinā hyāmuṣmikaphale dharme 'bhihite sati aihikaphalasya kṛṣyādidharmasya buddhisthatvāt tadabhidhānasya yadukto 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 6.0 ṣaṭkarmābhirataḥ sandhyāsnānam ityādinā hyāmuṣmikaphale dharme 'bhihite sati aihikaphalasya kṛṣyādidharmasya buddhisthatvāt tadabhidhānasya yadukto 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 9.0 ācāraśabdaśca dharmarūpe śāstrīye vyāpāre kṛṣyādestu yugāntareṣu karmatvam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 14.0 kṛṣyādeḥ sādhāraṇadharmatvam upapādayati cāturvarṇyāśramāgatam iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 18.0 santi hi śūdrasyāpi vivāhapañcamahāyajñādayo gṛhasthadharmāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 23.0 pūrvakalpasiddhaṃ parāśaravākyaṃ kalidharme kṛṣyādau yathāvṛttaṃ tathaivāhaṃ sampravakṣyāmi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 26.0 na tu kasmiṃścid dharme svasya aśaktiṃ dyotayitum //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 27.0 kalidharmapravīṇasya parāśarasya tatrāśaktyasambhavāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 28.1 pratijñātaṃ dharmaṃ darśayati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 24.0 kṛṣervaiśyadharmatvāt viprasya yājanādīnāmeva mukhyajīvanahetutvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 28.0 yugāntareṣu kārayitṛtvamāpaddharmaḥ kalau mukhyadharmaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 28.0 yugāntareṣu kārayitṛtvamāpaddharmaḥ kalau mukhyadharmaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 3.0 yadi dhānyāntararahitasya tilavikrayamantareṇa jīvanaṃ vā dharmo vā na sidhyet tadā tilā dhānyāntarair vinimātavyāḥ ityabhipretya vikreyā dhānyatatsamāḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 7.2 dharmārthaṃ vikrayaṃ neyāstilā dhānyena tatsamāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 18.3 vikrīṇīta tilān śuddhān dharmārthamacirasthitān //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 21.0 apare tu manyante ṛṇāpākaraṇādyāvaśyakadharmārthe tilavikrayo na viruddhaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 31.0 āvaśyakadharmavyatiriktaviṣayatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 5.1 itthaṃ varṇacatuṣṭayasādhāraṇaṃ jīvanahetuṃ dharmaṃ pratipādya nigamayati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 2.0 yadyapi smṛtyantareṣvivātrāpi varṇadharmānantaram āśramadharmā vaktumucitāḥ tathāpi vyāsenāpṛṣṭatvād ācāryeṇopekṣitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 2.0 yadyapi smṛtyantareṣvivātrāpi varṇadharmānantaram āśramadharmā vaktumucitāḥ tathāpi vyāsenāpṛṣṭatvād ācāryeṇopekṣitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 171.2 tṛtīye varṣe caulaṃ yathākuladharmaṃ vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 177.0 atra yathoktāḥ cūḍākaraṇāntā anupanītaviṣayāḥ atastatprasaṅgād anye 'pi kecanānupanītadharmāḥ kathyante //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 231.3 śāṇasūtrī tu vaiśyasya mekhalā dharmataḥ smṛtāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 236.3 pailavodumbarau vaiśyo daṇḍānarhanti dharmataḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 369.2 tadbhāryāputrayoścaiva vṛddhānāṃ dharmaśālinām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 401.0 upakurvāṇakasyoktā dharmāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 440.2 na pūrvaṃ gurave kiṃcid upakurvīta dharmavit /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 462.1 snātakadharmāḥ kūrmapurāṇe darśitāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 493.2 vāgdattā manodattāgniṃ parigatā saptamaṃ padaṃ nītā bhuktā gṛhītagarbhā prasūtā ceti saptavidhā punarbhūḥ tāṃ gṛhītvā na prajāṃ na dharmaṃ vindet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 591.0 gāndharvādivivāheṣu pitṛgotreṇa dharmavat //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 601.1 pitṛmātṛṣvasṛduhitaro mātulasutāśca dharmatastā bhaginyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 622.2 asvargyaṃ lokavidviṣṭaṃ dharmam apyācarenna tu //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 666.3 yo yatra vihito dharmastaṃ dharmaṃ na vicālayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 666.3 yo yatra vihito dharmastaṃ dharmaṃ na vicālayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 678.3 tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 687.3 nopayaccheta tāṃ prājñaḥ putrikādharmaśaṅkayā //
Rasahṛdayatantra
RHT, 1, 27.1 āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām /
Rasamañjarī
RMañj, 6, 125.2 kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati /
RMañj, 10, 28.2 dhīro dhīratayārthadharmanipuṇaḥ śāntopakārī pumān ityevaṃ prakṛte tu śāntacalanaṃ māsyaṣṭame mṛtyudam //
RMañj, 10, 57.1 rakṣaṇīyamato dehaṃ yato dharmādisādhanam /
Rasaprakāśasudhākara
RPSudh, 3, 65.1 yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /
RPSudh, 3, 65.2 loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam //
Rasaratnasamuccaya
RRS, 1, 54.1 āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām /
RRS, 6, 11.1 ātaṅkarahite deśe dharmarājye manorame /
RRS, 6, 61.1 rasaśāstraṃ pradātavyaṃ viprāṇāṃ dharmahetave /
RRS, 12, 86.2 uddharettasya dharmasya brahmāpyantaṃ na vindati //
Rasaratnākara
RRĀ, Ras.kh., 2, 1.1 dharmajñaiḥ śivavatsalair nirjarair bhūpair mahāsādhakaiḥ samyagdivyarasāyanena satataṃ kalpāntasīmāvadhi /
RRĀ, V.kh., 1, 22.2 ātaṅkarahite deśe dharmarājye manorame //
RRĀ, V.kh., 6, 125.4 dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe //
RRĀ, V.kh., 8, 29.1 tattāraṃ jāyate divyaṃ dharmakāmaphalapradam /
Rasendracintāmaṇi
RCint, 8, 122.1 dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi /
RCint, 8, 122.1 dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 10.2 gayāvimokṣāsthitadharmarakṣaḥ svakṣaḥ kṛtatryakṣasamastalakṣyaḥ //
Rasārṇava
RArṇ, 1, 15.2 dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā //
RArṇ, 1, 15.2 dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā //
RArṇ, 1, 15.2 dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā //
RArṇ, 2, 3.2 dharmajñaḥ satyavāk dakṣaḥ śīlavān guṇavān śuciḥ //
RArṇ, 2, 38.1 yatra rājā nayaparo balavān dharmatatparaḥ /
RArṇ, 2, 38.2 mantrī ca dharmatattvajño bhaktiśraddhāsamanvitaḥ //
RArṇ, 12, 15.3 tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //
RArṇ, 12, 78.2 dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye //
RArṇ, 12, 368.2 sujanasamayapātā dharmadīkṣānumātā hariharamagabhīraḥ sūryasomābdhidhīraḥ //
RArṇ, 16, 82.1 tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam /
RArṇ, 16, 103.1 lepayeddeśadharmācca mardayed guḍakāñjikaiḥ /
RArṇ, 16, 106.1 ahorātraṃ trirātraṃ vā citradharmā bhavanti te /
RArṇ, 16, 107.0 antarbahiśca baddhāste dharmaśuddhā bhavanti te //
RArṇ, 16, 108.3 purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ //
RArṇ, 16, 109.2 kārayeddaladharmāṃśca lepayet pūrvayogataḥ //
RArṇ, 18, 146.3 atimārgasya dharmaiśca divasaistu caturguṇaiḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 1.0 pañcānāṃ pṛthivyādīnāṃ bhūtānāṃ ye pañcāvasthāviśeṣarūpā dharmāḥ sthūlatvādayaḥ tatra kṛtasaṃyamasya bhūtajayaḥ bhavati bhūtāni vaśyānyasya bhavantītyarthaḥ //
RājMār zu YS, 3, 45.1, 14.0 taddharmānabhighātaś ca tasya kāyasya ye dharmā rūpādayasteṣāmabhighāto nāśo nāsya kutaścid api bhavati //
RājMār zu YS, 3, 45.1, 14.0 taddharmānabhighātaś ca tasya kāyasya ye dharmā rūpādayasteṣāmabhighāto nāśo nāsya kutaścid api bhavati //
RājMār zu YS, 3, 49.1, 4.0 teṣāmeva śāntoditāvyapadeśyadharmatvena sthitānāṃ yathāvad vivekajñānaṃ sarvajñātṛtvam //
Rājanighaṇṭu
RājNigh, Rogādivarga, 34.1 utsāhī dvijadevabheṣajabhiṣagbhakto'pi pathye rato dhīro dharmaparāyaṇaḥ priyavacā mānī mṛdurmānadaḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 38.2 āyatanaṃ vidyānāṃ mūlaṃ dharmārthakāmamokṣāṇām /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 27.1, 4.0 anye prabhāvalakṣaṇam anyathāha prativastu svasaṃjñāpravṛttinimittalakṣaṇo yo dharmas tv atalādipratyayapratītisamadhigamyaḥ sa prabhāvaḥ //
Skandapurāṇa
SkPur, 1, 7.2 pradattamāsanaṃ bheje sarvadharmasamanvitaḥ //
SkPur, 1, 10.1 sarvāgamaparārthajñaḥ satyadharmaparāyaṇaḥ /
SkPur, 1, 19.1 vedavedāṅgatattvajñaiḥ sarvadharmāgamānvitaiḥ /
SkPur, 1, 22.1 diṣṭyā tvamasi dharmajña prasādātpārameśvarāt /
SkPur, 4, 21.1 brahmaṇo 'pi tataḥ putrā dakṣadharmādayaḥ śubhāḥ /
SkPur, 5, 8.2 sthitiṃ sarveśvarāṇāṃ ca dvīpadharmamaśeṣataḥ /
SkPur, 5, 15.1 śraddhāśubhācāravastrā yogadharmābhibhāṣiṇī /
SkPur, 5, 17.1 uvāca sa mahātejā ṛṣīndharmānubhāvitān /
SkPur, 5, 17.2 śuddhāḥ stha tapasā sarve mahāndharmaśca vaḥ kṛtaḥ //
SkPur, 5, 44.2 papāta mūḍhacetā vai yogadharmavivarjitaḥ //
SkPur, 8, 1.3 yuṣmākaṃ dharmasiddhyarthaṃ vedīmadhyādvyavartata //
SkPur, 10, 28.3 dharmavighnaṃ ca te tatra kariṣye krūrakarmaṇaḥ //
SkPur, 10, 34.3 dattvā spṛśanti bhūyaśca dharmasyaivābhivṛddhaye //
SkPur, 15, 29.3 akṣayatvaṃ ca vaṃśasya dharme ca matimakṣayām //
SkPur, 15, 34.2 vaṃśasya cākṣatirvipra dharme ca ratiravyayā /
SkPur, 20, 5.2 abhūdṛṣiḥ sa dharmātmā śilādo nāma vīryavān /
SkPur, 20, 43.2 svādhyāyaniyataḥ kaccitkacciddharmasya saṃtatiḥ //
SkPur, 20, 47.1 tau tu tasyāśiṣaṃ devau prayuṅkto dharmanityatām /
SkPur, 21, 30.2 savitre sarvadevānāṃ dharmāyānekarūpiṇe //
SkPur, 21, 46.1 dharmāya rucaye caiva vasiṣṭhāya namo 'stu te /
SkPur, 25, 25.2 nityaṃ cānapagā syānme dharme ca matiruttamā /
SkPur, 25, 37.2 asmābhiścābhiṣiktastvaṃ nāyako dharmadāyakaḥ //
SkPur, 25, 53.1 tapo 'kṣayaṃ sthānamathātulāṃ gatiṃ yaśastathāgryaṃ bahu dharmanityatām /
Spandakārikā
SpandaKār, 1, 10.1 tadāsyākṛtrimo dharmo jñatvakartṛtvalakṣaṇaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 3.0 cakārāv atra yaugapadyam āhatuḥ na tu yathaike cakārābhyāṃ jñānakriyayor aikātmyaṃ sūcayatīti taddhi jñatvakartṛtvalakṣaṇa ity anenaivaikadharmaviśeṣaṇena sambandhinirdeśena vāstavasvarūpābhidhāyinoktam //
SpandaKārNir zu SpandaKār, 1, 13.2, 6.2 sarvālambanadharmaiś ca sarvatattvair aśeṣataḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 7.0 yataśca tata evoditāstadbalena visṛṣṭās tatraiva līyante tenaite mantramantreśvarādayaḥ śivasya parameśvarasya sambandhī dharmaḥ svabhāvo vidyate yeṣāṃ te tathā sāmānyaspandasārā ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 26.0 atha ca kalayā kiṃcitkartṛtvopodbalanātmanā śaktyā tadupalakṣitena kalāvidyākālaniyatirāgātmanā kañcukena viluptavibhavaḥ sthagitapūrṇatvakartṛtvādidharmaḥ //
Tantrasāra
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 6, 82.0 ata eva ekāśītipadasmaraṇasamaye vividhadharmānupraveśamukhena eka eva asau parameśvaraviṣayo vikalpaḥ kālagrāse na avikalpātmā eva sampadyate iti //
TantraS, 8, 21.0 karma tu tatra karmamātraṃ buddhidharmas tu rāgaḥ karmabhedacitra iti vibhāgo vakṣyate //
TantraS, 8, 50.0 vairāgye dharmādāv api raktir dṛśyate //
TantraS, 9, 14.0 nanu bhāvasya cet vedyatā svaṃ vapuḥ tat sarvān prati vedyatvaṃ vedyatvam api vedyam ity anavasthā tayā ca jagato 'ndhasuptatvaṃ suprakāśam eva tayā ca vedyatvāvedyatve viruddhadharmayoga iti doṣaḥ atra ucyate //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
TantraS, 11, 4.0 atha malaparipāke śaktipātaḥ so 'pi kiṃsvarūpaḥ kiṃ ca tasya nimittam iti etena vairāgyaṃ dharmaviśeṣo vivekaḥ satsevā satprāptiḥ devapūjā ityādihetuḥ pratyukta iti bhedavādināṃ sarvam asamañjasam //
TantraS, Dvāviṃśam āhnikam, 10.0 tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ //
Tantrāloka
TĀ, 1, 56.1 sarvāpahnavahevākadharmāpyevaṃ hi vartate /
TĀ, 1, 67.1 na cāsya vibhutādyo 'yaṃ dharmo 'nyonyaṃ vibhidyate /
TĀ, 1, 67.2 eka evāsya dharmo 'sau sarvākṣepeṇa vartate //
TĀ, 1, 82.1 tattvagrāmasya sarvasya dharmaḥ syād anapāyavān /
TĀ, 1, 84.1 ātmaiva dharma ityuktaḥ śivāmṛtapariplutaḥ /
TĀ, 1, 86.1 grāmadharmavṛttiruktastasya sarvaṃ prasidhyati /
TĀ, 1, 136.3 jñeyabhāvo hi ciddharmastacchāyācchādayenna tām //
TĀ, 1, 158.2 śaktīnāṃ dharmarūpāṇāmāśrayaḥ ko 'pi kathyate //
TĀ, 1, 198.2 anyairvā śaktirūpatvāddharmaiḥ svasamavāyibhiḥ //
TĀ, 1, 200.1 te tattatsvavikalpāntaḥsphurattaddharmapāṭavāt /
TĀ, 1, 200.2 dharmiṇaṃ pūrṇadharmaughamabhedenādhiśerate //
TĀ, 1, 206.1 ta eva dharmāḥ śaktyākhyāstaistairucitarūpakaiḥ /
TĀ, 1, 248.2 saṃśayo 'stitvanāstyādidharmānudghāṭitātmakaḥ //
TĀ, 1, 250.2 bhūyaḥsthadharmajāteṣu niścayotpāda eva hi //
TĀ, 1, 258.2 dharmasya sṛṣṭiḥ sāmānyasṛṣṭiḥ sā saṃśayātmikā //
TĀ, 1, 261.1 nirṇītatāvaddharmāṃśapṛṣṭhapātitayā punaḥ /
TĀ, 1, 269.2 anūdyamāne dharme sā saṃvillakṣaṇamucyate //
TĀ, 1, 295.2 vastudharmastattvavidhirjāgradādinirūpaṇam //
TĀ, 3, 18.1 ata eva gurutvādirdharmo naitasya lakṣyate /
TĀ, 3, 46.2 prakāśatvasvatantratvaprabhṛtiṃ dharmavistaram //
TĀ, 3, 83.1 kṣobhaḥ syājjñeyadharmatvaṃ kṣobhaṇā tadbahiṣkṛtiḥ /
TĀ, 4, 56.1 jñānadharmopadeśena mantrairvā dīkṣayāpi vā /
TĀ, 4, 99.1 deha utplutisaṃpātadharmojjigamiṣārasāt /
TĀ, 4, 245.1 pramātṛdharma evāyaṃ cidaikyānaikyavedanāt /
TĀ, 4, 245.2 yadi vā vastudharmo 'pi mātrapekṣānibandhanaḥ //
TĀ, 4, 251.1 tasmānmukhyatayā skanda lokadharmānna cācaret /
TĀ, 5, 87.1 madhyanāḍyordhvagamanaṃ taddharmaprāptilakṣaṇam /
TĀ, 6, 74.2 sitāsitau dīrghahrasvau dharmādharmau dinakṣape //
TĀ, 6, 228.1 śrīmātaṅge tathā dharmasaṃghātātmā śivo yataḥ /
TĀ, 7, 37.1 vijñānaṃ tadvikalpātmadharmakoṭīrapi spṛśet /
TĀ, 8, 266.1 dharmajñānavirāgānaiśvaryaṃ tatphalāni vividhāni /
TĀ, 8, 288.1 bhuvanaṃ dehadharmāṇāṃ daśānāṃ vigrahāṣṭakāt /
TĀ, 8, 304.1 dharmānaṇimādiguṇāñjñānāni tapaḥsukhāni yogāṃśca /
TĀ, 8, 355.2 dharmajñānavirāgaiśyacatuṣṭayapuraṃ tu yat //
TĀ, 9, 4.2 svasminkārye 'tha dharmaughe yadvāpi svasadṛgguṇe //
TĀ, 11, 10.2 svātantryāttu nijaṃ rūpaṃ boddhṛdharmādavicyutam //
TĀ, 11, 28.1 avibhāgasvatantratvacinmayatvādidharmatā /
TĀ, 16, 60.2 dharmādharmaughavicchedāccharīraṃ cyavate kila //
TĀ, 21, 50.1 śrīmān dharmaśivo 'pyāha pārokṣyāṃ karmapaddhatau /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 15.1 kakāraṃ dharmadaṃ devi īkāraścārthadāyakam /
ToḍalT, Navamaḥ paṭalaḥ, 38.1 bhūtakātyāyanī devī dharmārthakāmadā sadā /
Vetālapañcaviṃśatikā
VetPV, Intro, 9.1 nānādānaparo nityaṃ nānādharmaparāyaṇaḥ /
VetPV, Intro, 11.2 eṣa rājñāṃ paro dharmaḥ paratreha ca śarmaṇe //
VetPV, Intro, 26.1 siddhamantrauṣadhaṃ dharmaṃ gṛhachidraṃ ca maithunam /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 2.0 saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ sa evordhvapaṭṭakaḥ pūrṇavṛttyudayaḥ randhradvayasuṣiranālikāpravāhaprasṛto 'pānarūpo 'dhaḥpaṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako 'dhaḥsthitaḥ //
VNSūtraV zu VNSūtra, 11.1, 3.0 tasmin sati nistaraṅgasamāveśaḥ āṇavaśāktaśāmbhavodayarūpasamastataraṃgaparivarjitasamāveśalakṣaṇaniruttarasamāveśadharmaiva prathata ity arthaḥ //
VNSūtraV zu VNSūtra, 13.1, 6.0 anāhatahatottīrṇaś ca mahānirāvaraṇadhāmasamullasito 'vikalpa īṣac calattātmakamahāspandaprathamakoṭirūpaḥ svaraḥ saṃkocavikāsavirahāt paramavikāsarūpaḥ asparśadharmānuccāryamahāmantraprathātmakaḥ //
Ānandakanda
ĀK, 1, 2, 3.1 dharmajñaḥ satyasaṃdhaśca rasaśāstraviśāradaḥ /
ĀK, 1, 2, 21.2 sarvadharmarataḥ śreṣṭho nyāyamārgapravartakaḥ //
ĀK, 1, 2, 153.6 aṅkurāya nālāya karṇikebhyaḥ dalebhyaḥ kesarebhyaḥ karṇikāyai tanmadhye dharmāya jñānāya vairāgyāya aiśvaryāya adharmāya ajñānāya avairāgyāya anaiśvaryāya namaḥ /
ĀK, 1, 2, 252.1 sa pāpiṣṭho bhavettyājyaḥ sarvadharmabahiṣkṛtaḥ /
ĀK, 1, 15, 332.3 atha tasyāścaturvarṇā yugadharmāśritāḥ priye //
ĀK, 1, 20, 31.2 dehapāte dharmanāśo dharmanāśe kriyācyutiḥ //
ĀK, 1, 20, 31.2 dehapāte dharmanāśo dharmanāśe kriyācyutiḥ //
ĀK, 1, 20, 126.2 prathameyaṃ na dharmaḥ syāddvitīye kampate vapuḥ //
ĀK, 1, 23, 253.2 tadaṃśaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //
ĀK, 1, 23, 309.1 dharmārthakāmamokṣeṣu naiva dadyāttataḥ priye /
ĀK, 2, 9, 13.1 dharmārthakāmamokṣeṣu naiva dadyāttu tatpriye /
Āryāsaptaśatī
Āsapt, 1, 38.1 yaṃ gaṇayati guror anu yasyās te dharmakarma saṃkucitam /
Āsapt, 2, 87.2 strīṇāṃ patir api gurur iti dharmaṃ na śrāvitā sutanuḥ //
Āsapt, 2, 284.1 dayitasparśonmīlitadharmajalaskhalitacaraṇakhalākṣe /
Āsapt, 2, 299.1 dharmārambhe'py asatāṃ parahiṃsaiva prayojikā bhavati /
Āsapt, 2, 618.2 dharmārthināṃ tathāpi sa mṛgyaḥ pūjārtham aśvatthaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 1, 20.0 yathā atha śabdānuśāsanam athāto dharmaṃ vyākhyāsyāmaḥ vai ityādau //
ĀVDīp zu Ca, Sū., 1, 18.1, 1.0 dhāraṇāddharmaḥ sa cātmasamavetaḥ kāryadarśanānumeyaḥ arthaḥ suvarṇādiḥ kāmyata ita kāmo vanitāpariṣvaṅgādiḥ mokṣaḥ saṃsāravimokṣaḥ //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 18.1, 9.0 antarāya iti dharmādisādhane boddhavyaḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 11.0 etacca vṛddhikāraṇatvaṃ sāmānyasya na lakṣaṇaṃ kiṃ tarhyāyurvedopayoginā dharmeṇa nirdeśaḥ lakṣaṇaṃ tu sāmānyamekatvakaram iti kariṣyati //
ĀVDīp zu Ca, Sū., 6, 5.2, 1.0 visargadharmaṃ nirdiśati visarge punarityādi //
ĀVDīp zu Ca, Sū., 12, 3, 1.1 atrānekarṣivacanarūpatayā vātādiguṇavacanaṃ bahvṛṣisammatidarśanārthaṃ tantradharmaitihyayuktatvakaraṇārthaṃ ca /
ĀVDīp zu Ca, Sū., 26, 9.3, 8.0 tena yo yamicchati sa tasya svādurasvāduritara iti puruṣāpekṣau dharmau na rasabhedakāryāv ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 13, 9.0 karma kāryaṃ sādhanam uddeśyaṃ phalaṃ sādhyaṃ yathā yāganiṣpādyo dharmaḥ kāryatayā karma tajjanyastu svargādir uddeśyaḥ phalam evaṃ vamanādiṣvapi karmādhikaraṇādyunneyam //
ĀVDīp zu Ca, Sū., 26, 35.2, 1.0 samprati pūrvoktagurvādiguṇātiriktān paratvāparatvādīn daśa guṇān rasadharmatvenopadeṣṭavyān āha paretyādi //
ĀVDīp zu Ca, Sū., 26, 41, 1.0 bhūtaviśeṣakṛtaṃ rasānāṃ dharmāntaram āha tatretyādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Vim., 1, 16, 9.0 pippalīdharmakathanaprastāvād guṇāntaram āha yogavāhinyas tv ityādi //
ĀVDīp zu Ca, Śār., 1, 30.2, 8.0 dravatvaṃ calatvaṃ ca sāṃkhyamate sparśanagrāhyatvāt sthūlabhūtavātadharmaḥ sparśa eva yaddhi sparśanena gṛhyate tat sarvaṃ mahābhūtavātapariṇāma eva //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 52.2, 2.0 ete'haṅkārādayaḥ sthira eva paramātmani bhavanti pūrvāparakālāvasthāyivastudharmatvād iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 53.2, 5.0 mohāddhi bhāveṣu icchā dveṣaśca bhavati tataḥ pravṛttiḥ pravṛtterdharmādharmau tau ca śarīraṃ janayato bhogārtham //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 62.2, 9.0 avyaktadharmāntaravyāpakān paryāyānāha avyaktam ityādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 83.2, 5.0 sarve bhāvā iti sarve bhūtadharmā darśanayogyāḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 8.0 asaṃyogāditi ārambhaśūnyatvena dharmādharmocchedakṛtāccharīrāsaṃyogāt śarīrābhāve ca nirāśrayam akāraṇakaṃ duḥkhaṃ na bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 101.2, 3.0 smartavyaṃ hi smṛtau sthitam iti smartavyatvena saṃmatasyārthasya smaraṇaṃ praśastasmṛtidharmaḥ //
ĀVDīp zu Ca, Śār., 1, 139.2, 6.0 yoge yogadharmāntaraprāptim āha vaśitvamityādi //
ĀVDīp zu Ca, Indr., 1, 7.6, 18.0 evaṃ bhūyaśca ityādinā dhīrāḥ ityantena nimittānurūpavikṛtiviśeṣasya kāryaviśeṣaṃ maraṇalakṣaṇam abhidhāya punaḥ sāmānyenānimittāyā dharmāntaramāha yām adhikṛtyetyādi //
ĀVDīp zu Ca, Cik., 1, 2, 1.0 pūrvasthānoktalakṣaṇābhāvenāvadhāritāyuṣmadbhāvena cikitsā dharmārthayaśaskarī kartavyetyanantaraṃ cikitsābhidhāyakaṃ sthānam ucyate //
ĀVDīp zu Ca, Cik., 1, 6.2, 5.0 anye tu bruvate yad vyādhimātraharaṃ na tad rasāyanaṃ kiṃtu śarīrasaṃyogadārḍhyād dīrghāyuḥkartṛtvasādhāraṇadharmayogād upacaritavyādhiharaṃ rasāyanam ihocyata iti //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 1, 4, 5, 3.0 kṛtaḥ prajānāmanugraha iti grāme sthitvā āyurvedoktārogyasādhanadharmādiprakāśanena prajānugrahaḥ kṛta evetyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 2.0 kṣetraguṇair iti himālayādipraśastadeśavyatiriktakṣetradharmaiḥ //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 3.0 te hitvetyādau dharmārthaṃ kriyamāṇacikitsā mahāphalatvena kāñcanarāśitulyā itarā tv asārakalpā pāṃśurāśitulyā //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 9.0 dharmādayo vṛṣyāyattā eva yathā bhavanti tadāha putrasyetyādi //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 11.0 ete guṇā iti dharmādayaḥ vṛṣyaprayogajanitaḥ putro dharmādīn pituḥ sampādayatītyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 11.0 ete guṇā iti dharmādayaḥ vṛṣyaprayogajanitaḥ putro dharmādīn pituḥ sampādayatītyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 4.0 dharmārthau strīṣviti sahaiva patnyā dharmaścarya ityādyupadeśād dharmaḥ tathānuraktā gṛhiṇī artharakṣaṇādi karotītyartha ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 4.0 dharmārthau strīṣviti sahaiva patnyā dharmaścarya ityādyupadeśād dharmaḥ tathānuraktā gṛhiṇī artharakṣaṇādi karotītyartha ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 4.0 dharmārthau strīṣviti sahaiva patnyā dharmaścarya ityādyupadeśād dharmaḥ tathānuraktā gṛhiṇī artharakṣaṇādi karotītyartha ityarthaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 38.1 utsādya dharmmān sakalān pramatto jitvāhave so'pi surān samastān /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 20.1, 5.0 pravartakatvāt svacchatvagambhīratvādidharmataḥ //
ŚSūtraV zu ŚSūtra, 2, 1.1, 5.0 pūrṇāhaṃtānusaṃdhyātmasphūrjanmananadharmatā //
ŚSūtraV zu ŚSūtra, 2, 1.1, 6.0 saṃsārakṣayakṛttrāṇadharmatā ca nirucyate //
ŚSūtraV zu ŚSūtra, 2, 1.1, 8.0 ārādhakasya cittaṃ ca mantras taddharmayogataḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 11.0 janipālanadharmatvāj japa ity abhidhīyate //
Śukasaptati
Śusa, 1, 3.9 sa ca pracchannapātakajñānādbhīto vismitaśca preṣitaśca tayā dharmavyādhapārśva vārāṇasīṃ nagarīṃ yayau /
Śusa, 1, 3.14 nijānvayapraṇītaṃ yaḥ samyagdharmaṃ niṣevate /
Śusa, 1, 7.1 tasmādvaṇigdharmaṃ svakulodbhavaṃ smara pitrośca vinayaparo bhava /
Śusa, 9, 1.16 dharmeṇa rāṣṭraṃ vindena dharmeṇaivānupālayet /
Śusa, 9, 1.16 dharmeṇa rāṣṭraṃ vindena dharmeṇaivānupālayet /
Śusa, 9, 1.17 dharmāccharaṇyatāṃ yāti rājā sarvabhayāpahaḥ //
Śusa, 9, 3.4 atītyādityāgniprabhṛti bhuvi dharmendriyamayaṃ nṛpākhyaṃ hi jyotiḥ prasabhamidamaindraṃ vijayate //
Śusa, 23, 23.1 samatvaṃ sukhaduḥkheṣu dharmādharmasamakriyā /
Śusa, 23, 25.18 atikleśena ye hyarthā dharmasyātikrameṇa ca /
Śyainikaśāstra
Śyainikaśāstra, 1, 19.1 kṣīṇādhikāro dharmajñastataḥ śamamavāpsyasi /
Śyainikaśāstra, 1, 30.1 dharmadrumasya phalamarthamudīrayanti śāstreṣu niścitadhiyo hi yathāgamena /
Śyainikaśāstra, 2, 16.1 dharmmādartho'rthataḥ kāmaḥ kāmaḥ strībhyo na cānyataḥ /
Śyainikaśāstra, 2, 16.2 tena dharmmadrumasyāho phalaṃ raktā nitambinī //
Śyainikaśāstra, 2, 24.1 dharmmāpavargayoḥ siddhirbharatena yathoditā /
Śyainikaśāstra, 3, 22.1 tathā dharmmārjanamapi vṛkavyāghrādihiṃsanāt /
Śyainikaśāstra, 3, 46.3 vidhyanty abhimukhāścāpi mṛgayādharmmakovidāḥ //
Śyainikaśāstra, 4, 60.2 ityādyūhyā guṇā ye ca rājadharmme pradarśitāḥ //
Śyainikaśāstra, 7, 21.1 varjayet sarvamāṃsāni dharmo hyatra vidhīyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 6.0 tacceṣṭayā duḥkhamiti doṣādivaiṣamyadharmaḥ //
Abhinavacintāmaṇi
ACint, 1, 2.1 dharmārthakāmamokṣāṇām ārogyaṃ mūlam ucyate /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 3.1 athājagāma dharmātmā vyāsaśiṣyo mahāmatiḥ /
GokPurS, 1, 5.2 tataḥ sa rājā dharmātmā yudhiṣṭhirakulodbhavaḥ //
GokPurS, 3, 45.1 svācārasya parityāgaḥ paradharmaparigrahaḥ /
GokPurS, 4, 58.1 camaso nāma tatputro dharmātmā śaṃsitavrataḥ /
GokPurS, 5, 52.1 dharmagupta iti khyāto dhanāḍhyaḥ kṛpaṇaś ca saḥ /
GokPurS, 5, 52.2 putradārasamāyukto na dharmaṃ kṛtavān asau //
GokPurS, 5, 61.1 dharmaguptas tu taṃ dṛṣṭvā jighāṃsur bhakṣaṇecchayā /
GokPurS, 6, 20.2 tatrāśramapadaṃ kṛtvā dharmāśramasamīpataḥ //
GokPurS, 6, 31.2 prajāḥ sisṛkṣan brahmā tu sṛṣṭavān dharmam uttamam /
GokPurS, 6, 32.1 sa cāha dharmaṃ rakṣa tvaṃ sarvā vai māmakāḥ prajāḥ /
GokPurS, 6, 33.1 dadhāra dharmo bhagavān prajāḥ sarvās tadā nṛpa /
GokPurS, 6, 33.2 dharmo 'pi bhagavān devaḥ svāṃ yoniṃ samacintayat //
GokPurS, 6, 38.1 saṃjñayā saha saṃgamya tasyāṃ dharmam ajījanat /
GokPurS, 6, 38.2 utpādya dharmaṃ sūryaś ca yathāsthānam agāt prabhuḥ //
GokPurS, 6, 39.1 dharmo 'pi tatra bhagavān sūryāśramasamīpataḥ /
GokPurS, 6, 41.1 ity uktaḥ prāha dharmo 'pi brahmaviṣṇumaheśvarān /
GokPurS, 6, 41.2 dharma uvāca /
GokPurS, 6, 55.2 yogin praśāsataḥ pṛthvīṃ dharmeṇa sakalāḥ prajāḥ //
GokPurS, 7, 52.2 dharmeṇa pālayāmāsa medinīṃ sa nṛpottamaḥ //
GokPurS, 9, 77.2 dharme ratiṃ viṣṇubhaktim amaratvaṃ ca labdhavān //
GokPurS, 11, 25.2 dharmeṇa nirjito 'dharmo dharmaṃ jeṣya iti dhruvaṃ /
GokPurS, 11, 25.2 dharmeṇa nirjito 'dharmo dharmaṃ jeṣya iti dhruvaṃ /
GokPurS, 11, 26.2 kalau yuge hy adharmas tu dharmaṃ jigye nṛpottama //
GokPurS, 11, 29.1 nirjitā dharmaputrais tu satyādyair duḥkhitā bhṛśam /
GokPurS, 11, 30.2 dharmasya tanayān hatvā svayaṃ ca balino 'bhavan //
GokPurS, 12, 87.1 rājyaṃ cakāra suciraṃ prajā dharmeṇa pālayan /
Haribhaktivilāsa
HBhVil, 1, 22.2 līlākathā ca bhagavaddharmāḥ sāyaṃ nijakriyāḥ //
HBhVil, 1, 110.2 arir mitraṃ viṣṃ pathyam adharmo dharmatāṃ vrajet /
HBhVil, 1, 111.2 mannimittaṃ kṛtaṃ pāpam api dharmāya kalpate /
HBhVil, 1, 111.3 mām anādṛtya dharmo 'pi pāpaṃ syān matprabhāvataḥ //
HBhVil, 1, 182.3 dharmārthakāmamokṣāṇām īśvaro jagadīśvaraḥ /
HBhVil, 1, 185.2 putrārthī putram āpnoti dharmārthī labhate dhanam //
HBhVil, 2, 129.2 ete tvām abhiṣiñcantu dharmakāmārthasiddhaye //
HBhVil, 2, 164.1 viśiṣṭadharmajijñāsā daśamyādidinatraye /
HBhVil, 3, 11.1 viṣṇupurāṇe tatraiva gṛhidharmaprasaṅge /
HBhVil, 3, 15.2 ācāraprabhavo dharmaḥ santaś cācāralakṣaṇāḥ /
HBhVil, 3, 17.2 ācāra eva dharmasya mūlaṃ rājan kulasya ca /
HBhVil, 3, 19.1 ācāra eva nṛpapuṅgava sevyamāno dharmārthakāmaphalado bhaviteha puṃsām /
HBhVil, 3, 93.1 jānāmi dharmaṃ na ca me pravṛttir jānāmy adharmaṃ na ca me nivṛttiḥ /
HBhVil, 3, 127.2 ye tyaktalokadharmārthā viṣṇubhaktivaśaṃ gatāḥ /
HBhVil, 3, 156.1 śrīviṣṇupurāṇe aurvasagarasaṃvāde gṛhidharmakathane /
HBhVil, 3, 301.3 nityaṃ trisandhyaṃ plavate na gātraṃ khagendra te dharmabahiṣkṛtā narāḥ //
HBhVil, 3, 312.1 yo 'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ /
HBhVil, 3, 337.1 nirādhārāś ca ye jīvāḥ pāpadharmaratāś ca ye /
HBhVil, 4, 7.1 ekādaśaskandhe śrībhagavaduddhavasaṃvāde bhagavaddharmakathane /
HBhVil, 4, 12.1 jāyate mama bhaktaś ca sarvadharmasamanvitaḥ /
HBhVil, 4, 23.1 krauñcadvīpāt paribhraṣṭaḥ sarvadharmaparāyaṇaḥ /
HBhVil, 4, 250.3 rahitaḥ sarvadharmebhyaḥ pracyuto narakaṃ vrajet //
HBhVil, 4, 318.3 mahāpātakasaṃhantrīṃ dharmakāmārthadāyinīm //
HBhVil, 4, 355.2 guruśuśrūṣaṇaṃ nāma sarvadharmottamottamam /
HBhVil, 4, 355.3 tasmād dharmāt paro dharmaḥ pavitraṃ naiva vidyate //
HBhVil, 4, 355.3 tasmād dharmāt paro dharmaḥ pavitraṃ naiva vidyate //
HBhVil, 5, 33.4 tāmrapātreṇa saubhāgyaṃ dharmaṃ mṛṇmayasambhavam //
HBhVil, 5, 134.2 nyaset pradakṣiṇatvena dharmajñāne tato 'ṃsayoḥ //
HBhVil, 5, 201.1 idānīṃ krameṇa vittadharmamokṣakāmākhyapuruṣārthacatuṣṭayasya tathā sarvataḥ śreṣṭhasya pañcamapuruṣārtharūpāyā bhakteś ca vāñchāyāḥ pradānāṃ devādīnāṃ dhyānam āha gopeti pañcabhiḥ /
HBhVil, 5, 201.3 taddakṣiṇato muninikaraṃ dṛḍhadharmavāñcham ānāyaparam /
HBhVil, 5, 202.2 dṛḍhā dharme vāñchā yasya tam /
HBhVil, 5, 361.3 tasmāt tāṃ pūjayen nityaṃ dharmakāmārthasiddhaye //
Janmamaraṇavicāra
JanMVic, 1, 189.1 tattatsaddharmoddidhīrṣaikatānasatprekṣaujaḥśālinā karmavṛttyai /
JanMVic, 1, 189.2 śrīmatkaśmīrādhirājena mukhyair dharmodyuktair mantribhiḥ svair vivecya //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 4.2 tatputreṇa ca sāvareṇa patinā bandhasya dharmārthinā gīrvāṇāśu rugoñcajena satataṃ tenātra yatnaḥ kṛtaḥ //
MuA zu RHT, 1, 5.2, 8.3 suvarṇabhūdānasamānadharme naro labhet sūtakadarśanena iti //
MuA zu RHT, 1, 10.2, 5.0 manaso dharmaiḥ śarīrāśritaiḥ ṣaṅkikāraś ca dehāsthiratvam etanniṣedhatvaṃ dehasthiratvaṃ mokṣaḥ //
MuA zu RHT, 1, 25.2, 2.1 punaḥ satyaḥ ācāraḥ pravṛttidharmo yeṣāṃ te punarmṛṣārahitāḥ atyācārādyasatyavarjitā ityarthaḥ punaḥ sarvatra nirviśeṣāḥ sarvasmin mānāpamānayoḥ samāḥ tathā ca bhagavadvacanam /
MuA zu RHT, 1, 27.2, 3.0 kiṃviśiṣṭaṃ śarīram āyatanaṃ vidyānāṃ vyākaraṇādicaturdaśasaṃkhyākāṅgānāṃ nivāsasthānaṃ punaḥ kiṃviśiṣṭaṃ mūlaṃ dharmārthakāmamokṣāṇāṃ caturṇāṃ padārthānāṃ mūlaṃ hetuḥ dharmādayaś catvāraḥ pratītā eva //
MuA zu RHT, 1, 27.2, 3.0 kiṃviśiṣṭaṃ śarīram āyatanaṃ vidyānāṃ vyākaraṇādicaturdaśasaṃkhyākāṅgānāṃ nivāsasthānaṃ punaḥ kiṃviśiṣṭaṃ mūlaṃ dharmārthakāmamokṣāṇāṃ caturṇāṃ padārthānāṃ mūlaṃ hetuḥ dharmādayaś catvāraḥ pratītā eva //
MuA zu RHT, 11, 2.1, 1.2 abhūcca dhanadharmajño hārī kuñjanasaṃpadām //
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //
MuA zu RHT, 19, 79.2, 9.0 eṣā rasavidyā śarīraṃ ajarāmaraṇaṃ ajarāmaraṃ kurute śarīraṃ ca dharmārthakāmamokṣāṇāṃ mūlaṃ ataḥ sakalamaṅgalādhāreti yuktam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 2.1 mānuṣāṇāṃ hitaṃ dharmaṃ vartamāne kalau yuge /
ParDhSmṛti, 1, 4.1 na cāhaṃ sarvatattvajñaḥ kathaṃ dharmaṃ vadāmy ahaṃ /
ParDhSmṛti, 1, 5.1 tatas ta ṛṣayaḥ sarve dharmatattvārthakāṅkṣiṇaḥ /
ParDhSmṛti, 1, 12.1 dharmaṃ kathaya me tāta anugrāhyo hy ahaṃ tava /
ParDhSmṛti, 1, 12.2 śrutā me mānavā dharmā vāsiṣṭhāḥ kāśyapās tathā //
ParDhSmṛti, 1, 14.2 āpastambakṛtā dharmāḥ śaṅkhasya likhitasya ca //
ParDhSmṛti, 1, 16.1 asmin manvantare dharmāḥ kṛtatretādike yuge /
ParDhSmṛti, 1, 16.2 sarve dharmāḥ kṛte jātāḥ sarve naṣṭāḥ kalau yuge //
ParDhSmṛti, 1, 17.2 caturṇām api varṇānāṃ kartavyaṃ dharmakovidaiḥ //
ParDhSmṛti, 1, 18.1 brūhi dharmasvarūpajña sūkṣmaṃ sthūlaṃ ca vistarāt /
ParDhSmṛti, 1, 19.1 dharmasya nirṇayaṃ prāha sūkṣmaṃ sthūlaṃ ca vistarāt /
ParDhSmṛti, 1, 21.2 tathaiva dharmān smarati manuḥ kalpāntare 'ntare //
ParDhSmṛti, 1, 22.1 anye kṛtayuge dharmās tretāyāṃ dvāpare yuge /
ParDhSmṛti, 1, 24.1 kṛte tu mānavā dharmās tretāyāṃ gautamāḥ smṛtāḥ /
ParDhSmṛti, 1, 30.1 jito dharmo hy adharmeṇa satyaṃ caivānṛtena ca /
ParDhSmṛti, 1, 33.1 yuge yuge ca ye dharmās tatra tatra ca ye dvijāḥ /
ParDhSmṛti, 1, 36.2 cintitaṃ brāhmaṇārthāya dharmasaṃsthāpanāya ca //
ParDhSmṛti, 1, 37.1 caturṇām api varṇānām ācāro dharmapālakaḥ /
ParDhSmṛti, 1, 37.2 ācārabhraṣṭadehānāṃ bhaved dharmaḥ parāṅmukhaḥ //
ParDhSmṛti, 1, 61.2 nirjitya parasainyāni kṣitiṃ dharmeṇa pālayet //
ParDhSmṛti, 1, 64.1 śūdrasya dvijaśuśrūṣā paramo dharma ucyate /
ParDhSmṛti, 2, 1.2 dharmaṃ sādhāraṇaṃ śaktyā cāturvarṇyāśramāgatam //
ParDhSmṛti, 2, 15.2 caturṇām api varṇānām eṣa dharmaḥ sanātanaḥ //
ParDhSmṛti, 3, 48.2 dvijais tadānugantavyā eṣa dharmaḥ sanātanaḥ //
ParDhSmṛti, 4, 21.2 sa bhavet karmacāṇḍālo yas tu dharmaparāṅmukhaḥ //
ParDhSmṛti, 6, 35.1 munivaktrodgatān dharmān gāyanto vedapāragāḥ /
ParDhSmṛti, 6, 35.2 patantam uddhareyus taṃ dharmajñāḥ pāpasaṃkarāt //
ParDhSmṛti, 7, 33.2 madhuparke ca some ca nocchiṣṭaṃ dharmato viduḥ //
ParDhSmṛti, 7, 36.2 rakṣed eva svadehādi paścād dharmaṃ samācaret //
ParDhSmṛti, 7, 37.1 yena kena ca dharmeṇa mṛdunā dāruṇena vā /
ParDhSmṛti, 7, 37.2 uddhared dīnam ātmānaṃ samartho dharmam ācaret //
ParDhSmṛti, 7, 38.2 śuddhiṃ samuddharet paścāt svastho dharmaṃ samācaret //
ParDhSmṛti, 8, 5.1 yad vadanti tamomūḍhā mūrkhā dharmam atadvidaḥ /
ParDhSmṛti, 8, 7.2 sa dharmeti vijñeyo netarais tu sahasraśaḥ //
ParDhSmṛti, 8, 8.1 pramāṇamārgaṃ mārganto ye dharmaṃ pravadanti vai /
ParDhSmṛti, 8, 12.2 pañca trayo vā dharmajñāḥ pariṣat sā prakīrtitā //
ParDhSmṛti, 8, 26.2 krīḍārtham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ //
ParDhSmṛti, 8, 27.1 cāturvedyo vikalpī ca aṅgavid dharmapāṭhakaḥ /
ParDhSmṛti, 9, 40.2 anyeṣu dharmakhāteṣu prāyaścittaṃ na vidyate //
ParDhSmṛti, 10, 3.2 anyathā bhāvadoṣeṇa na dharmo na ca śudhyati //
ParDhSmṛti, 11, 50.1 ṛṣibhir dharmatattvajñair apacaḥ parikīrtitaḥ /
ParDhSmṛti, 11, 50.2 yuge yuge tu ye dharmās teṣu teṣu ca ye dvijāḥ //
Rasārṇavakalpa
RAK, 1, 84.1 tattāre jāyate śreṣṭhaṃ dharmakāmārthasiddhidam /
RAK, 1, 138.3 dharmārthakāmamokṣārthe naiva dadyāttu tatpriye //
RAK, 1, 151.2 svāṅgaśītaṃ ca saṃgrāhyaṃ dharmakāmārthasiddhidam //
RAK, 1, 177.2 sparśavedhe tu sā jñeyā dharmakāmārthasādhinī //
RAK, 1, 260.2 tacchulvaṃ jāyate tāraṃ dharmakāmārthasādhanam //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 10.1 tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthito 'niñjaprāptena ca cittena //
SDhPS, 1, 20.1 yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti sa ca sarvo nikhilena śrūyate sma //
SDhPS, 1, 29.1 dṛṣṭapūrvāṇi ca anena mañjuśriyā kumārabhūtena pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃrūpāṇi nimittāni bhaviṣyanty anubhūtapūrvāṇi ca mahādharmasāṃkathyāni //
SDhPS, 1, 32.1 atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 1, 40.1 buddhāṃśca paśyāmi narendrasiṃhān prakāśayanto vivaranti dharmam /
SDhPS, 1, 90.1 atha khalu mañjuśrīḥ kumārabhūto maitreyaṃ bodhisattvaṃ mahāsattvaṃ taṃ ca sarvāvantaṃ bodhisattvagaṇamāmantrayate sma mahādharmaśravaṇasāṃkathyamidaṃ kulaputrāstathāgatasya kartumabhiprāyaḥ /
SDhPS, 1, 90.2 mahādharmavṛṣṭyabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ //
SDhPS, 1, 90.2 mahādharmavṛṣṭyabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ //
SDhPS, 1, 90.2 mahādharmavṛṣṭyabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ //
SDhPS, 1, 90.2 mahādharmavṛṣṭyabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ //
SDhPS, 1, 90.2 mahādharmavṛṣṭyabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ //
SDhPS, 1, 90.2 mahādharmavṛṣṭyabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ //
SDhPS, 1, 90.2 mahādharmavṛṣṭyabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ //
SDhPS, 1, 92.1 tenaivaṃ prajānāmi mahādharmaśravaṇasāṃkathyaṃ tathāgataḥ kartukāmo mahādharmaśravaṇaṃ śrāvayitukāmaḥ yathedamevaṃrūpaṃ pūrvanimittaṃ prāduṣkṛtavān //
SDhPS, 1, 92.1 tenaivaṃ prajānāmi mahādharmaśravaṇasāṃkathyaṃ tathāgataḥ kartukāmo mahādharmaśravaṇaṃ śrāvayitukāmaḥ yathedamevaṃrūpaṃ pūrvanimittaṃ prāduṣkṛtavān //
SDhPS, 1, 93.2 sarvalokavipratyanīyakadharmaparyāyaṃ śrāvayitukāmastathāgato 'rhan samyaksaṃbuddhaḥ yathedamevaṃrūpaṃ mahāprātihāryaṃ raśmipramocanāvabhāsaṃ ca pūrvanimittamupadarśayati //
SDhPS, 1, 95.1 sa dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam //
SDhPS, 1, 97.1 yaduta śrāvakāṇāṃ caturāryasatyasamprayuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam //
SDhPS, 1, 98.1 bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭpāramitāpratisaṃyuktamanuttarāṃ samyaksaṃbodhimārabhya sarvajñajñānaparyavasānaṃ dharmaṃ deśayati sma //
SDhPS, 1, 102.1 so 'pi dharmaṃ deśitavān ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam //
SDhPS, 1, 104.1 yaduta śrāvakāṇāṃ caturāryasatyasaṃyuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśitavān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam //
SDhPS, 1, 105.1 bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭpāramitāpratisaṃyuktamanuttarāṃ samyaksaṃbodhimārabhya sarvajñajñānaparyavasānaṃ dharmaṃ deśitavān //
SDhPS, 1, 114.1 sarve ca anuttarāṃ samyaksaṃbodhimabhisaṃprasthitā dharmabhāṇakāścābhuvan //
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
SDhPS, 1, 124.1 ye tasyāṃ parṣadi dharmaśravaṇikāḥ te āścaryaprāptā abhūvan adbhutaprāptā audbilyaprāptāḥ kautūhalasamutpannā etena mahāraśmyavabhāsenāvabhāsitaṃ lokaṃ dṛṣṭvā //
SDhPS, 1, 129.1 sā ca sarvāvatī parṣadekāsane niṣaṇṇā tān ṣaṣṭyantarakalpāṃstasya bhagavato 'ntikāddharmaṃ śṛṇoti sma //
SDhPS, 1, 147.2 anyaḥ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo 'bhūddharmabhāṇakaḥ //
SDhPS, 1, 149.2 ahaṃ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo 'bhūddharmabhāṇakaḥ //
SDhPS, 2, 3.2 bahubuddhakoṭīnayutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā bahubuddhakoṭīnayutaśatasahasracīrṇacaritāvino 'nuttarāyāṃ samyaksaṃbodhau dūrānugatāḥ kṛtavīryā āścaryādbhutadharmasamanvāgatā durvijñeyadharmasamanvāgatā durvijñeyadharmānujñātāvinaḥ //
SDhPS, 2, 3.2 bahubuddhakoṭīnayutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā bahubuddhakoṭīnayutaśatasahasracīrṇacaritāvino 'nuttarāyāṃ samyaksaṃbodhau dūrānugatāḥ kṛtavīryā āścaryādbhutadharmasamanvāgatā durvijñeyadharmasamanvāgatā durvijñeyadharmānujñātāvinaḥ //
SDhPS, 2, 3.2 bahubuddhakoṭīnayutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā bahubuddhakoṭīnayutaśatasahasracīrṇacaritāvino 'nuttarāyāṃ samyaksaṃbodhau dūrānugatāḥ kṛtavīryā āścaryādbhutadharmasamanvāgatā durvijñeyadharmasamanvāgatā durvijñeyadharmānujñātāvinaḥ //
SDhPS, 2, 5.2 svapratyayān dharmān prakāśayanti vividhopāyakauśalyajñānadarśanahetukāraṇanirdeśanārambaṇaniruktiprajñaptibhis tairupāyakauśalyaistasmiṃstasmiṃllagnān sattvān pramocayitum //
SDhPS, 2, 7.1 asaṅgāpratihatajñānadarśanabalavaiśāradyāveṇikendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattyadbhutadharmasamanvāgatā vividhadharmasaṃprakāśakāḥ //
SDhPS, 2, 7.1 asaṅgāpratihatajñānadarśanabalavaiśāradyāveṇikendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattyadbhutadharmasamanvāgatā vividhadharmasaṃprakāśakāḥ //
SDhPS, 2, 10.1 tathāgata eva śāriputra tathāgatasya dharmān deśayed yān dharmāṃstathāgato jānāti //
SDhPS, 2, 10.1 tathāgata eva śāriputra tathāgatasya dharmān deśayed yān dharmāṃstathāgato jānāti //
SDhPS, 2, 11.1 sarvadharmānapi śāriputra tathāgata eva deśayati //
SDhPS, 2, 12.1 sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti //
SDhPS, 2, 12.1 sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti //
SDhPS, 2, 12.1 sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti //
SDhPS, 2, 12.1 sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti //
SDhPS, 2, 12.1 sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti //
SDhPS, 2, 12.1 sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti //
SDhPS, 2, 12.1 sarvadharmānapi tathāgata eva jānāti ye ca te dharmāḥ yathā ca te dharmāḥ yādṛśāśca te dharmāḥ yallakṣaṇāśca te dharmāḥ yatsvabhāvāśca te dharmāḥ ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti //
SDhPS, 2, 13.1 teṣu dharmeṣu tathāgata eva pratyakṣo 'parokṣaḥ //
SDhPS, 2, 36.3 gambhīraścāyaṃ mayā dharmo 'bhisaṃbuddha iti saṃvarṇayati /
SDhPS, 2, 36.5 yathā tāvad bhagavatā ekaiva vimuktirākhyātā vayamapi buddhadharmāṇāṃ lābhino nirvāṇaprāptāḥ //
SDhPS, 2, 38.1 atha khalvāyuṣmān śāriputrastāsāṃ catasṛṇāṃ parṣadāṃ vicikitsākathaṃkathāṃ viditvā cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ bhagavantametadavocat /
SDhPS, 2, 38.2 ko bhagavan hetuḥ kaḥ pratyayo yad bhagavānadhimātraṃ punaḥ punastathāgatānām upāyakauśalyajñānadarśanadharmadeśanāṃ saṃvarṇayati gambhīraśca me dharmo 'bhisaṃbuddha iti //
SDhPS, 2, 38.2 ko bhagavan hetuḥ kaḥ pratyayo yad bhagavānadhimātraṃ punaḥ punastathāgatānām upāyakauśalyajñānadarśanadharmadeśanāṃ saṃvarṇayati gambhīraśca me dharmo 'bhisaṃbuddha iti //
SDhPS, 2, 42.1 tatsādhu bhagavānnirdiśatu yatsaṃghāya tathāgato gambhīrasya tathāgatadharmasya punaḥ punaḥ saṃvarṇanāṃ karoti //
SDhPS, 2, 83.2 kadācit karhicicchāriputra tathāgata evaṃrūpāṃ dharmadeśanāṃ kathayati //
SDhPS, 2, 84.1 tadyathāpi nāma śāriputra udumbarapuṣpaṃ kadācit karhicit saṃdṛśyate evameva śāriputra tathāgato 'pi kadācit karhicit evaṃrūpāṃ dharmadeśanāṃ kathayati //
SDhPS, 2, 87.2 nānāniruktinirdeśābhilāpanirdeśanairmayā śāriputra vividhairupāyakauśalyaśatasahasrairdharmaḥ saṃprakāśitaḥ //
SDhPS, 2, 98.1 ekamevāhaṃ śāriputra yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānam //
SDhPS, 2, 100.1 sarvatraiṣā śāriputra dharmatā daśadigloke //
SDhPS, 2, 102.1 ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśitavantaḥ //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 103.1 te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 106.1 ye 'pi te śāriputra sattvās teṣām anāgatānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt taṃ dharmaṃ śroṣyanti te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 108.1 ye 'pi te śāriputra sattvāsteṣāṃ pratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt taṃ dharmaṃ śṛṇvanti te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 110.1 ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇam eva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇam eva sattvānāṃ dharmaṃ deśayāmi //
SDhPS, 2, 111.1 ye 'pi te śāriputra sattvā etarhi mamemaṃ dharmaṃ śṛṇvanti te 'pi sarve 'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti //
SDhPS, 2, 117.2 asthānametacchāriputra anavakāśo yadbhikṣurarhan kṣīṇāsravaḥ saṃmukhībhūte tathāgate imaṃ dharmaṃ śrutvā na śraddadhyāt sthāpayitvā parinirvṛtasya tathāgatasya //
SDhPS, 2, 120.1 imeṣu buddhadharmeṣu śraddadhādhvaṃ me śāriputra pattīyata avakalpayata //
SDhPS, 3, 2.2 aśrutvaiva tāvadahaṃ bhagavan idamevaṃrūpaṃ bhagavato 'ntikād dharmaṃ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṃ ca anāgate 'dhvani buddhanāma śrutvā atīva śocāmi atīva saṃtapye bhraṣṭo 'smyevaṃrūpāt tathāgatajñānagocarājjñānadarśanāt //
SDhPS, 3, 6.2 sacedbhagavānasmābhiḥ pratīkṣitaḥ syāt sāmutkarṣikīṃ dharmadeśanāṃ kathayamāno yadidamanuttarāṃ samyaksaṃbodhimārabhya teṣveva vayaṃ bhagavan dharmeṣu niryātāḥ syāma //
SDhPS, 3, 6.2 sacedbhagavānasmābhiḥ pratīkṣitaḥ syāt sāmutkarṣikīṃ dharmadeśanāṃ kathayamāno yadidamanuttarāṃ samyaksaṃbodhimārabhya teṣveva vayaṃ bhagavan dharmeṣu niryātāḥ syāma //
SDhPS, 3, 7.1 yatpunarbhagavan asmābhir anupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānais tvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā //
SDhPS, 3, 12.1 adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ //
SDhPS, 3, 12.1 adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ //
SDhPS, 3, 12.1 adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ //
SDhPS, 3, 12.1 adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ //
SDhPS, 3, 13.1 apagataparidāho 'smyadya bhagavan imamevaṃrūpamadbhutadharmam aśrutapūrvaṃ bhagavato 'ntikād ghoṣaṃ śrutvā //
SDhPS, 3, 47.1 so 'pi śāriputra padmaprabhastathāgato 'rhan samyaksaṃbuddhastrīṇyeva yānānyārabhya dharmaṃ deśayiṣyati //
SDhPS, 3, 48.2 api tu praṇidhānavaśena dharmaṃ deśayiṣyati //
SDhPS, 3, 55.0 ciracaritakuśalamūlā bahubuddhaśatasahasracīrṇabrahmacaryās tathāgataparisaṃstutā buddhajñānābhiyuktā mahābhijñāparikarmanirjātāḥ sarvadharmanayakuśalā mārdavāḥ smṛtimantaḥ //
SDhPS, 3, 91.1 yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṃ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṃ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ //
SDhPS, 3, 92.2 te bhagavato 'ntikādimamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā kathaṃkathāmāpannāḥ //
SDhPS, 3, 94.2 nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā tathāgato 'rhan samyaksaṃbuddho dharmaṃ deśayati //
SDhPS, 3, 95.1 imāmevānuttarāṃ samyaksaṃbodhimārabhya sarvadharmadeśanābhir bodhisattvayānam eva samādāpayati //
SDhPS, 3, 162.1 tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgataḥ ṛddhibalenātibalavāṃllokapitā mahopāyakauśalyajñānaparamapāramitāprāpto mahākāruṇiko 'parikhinnamānaso hitaiṣī anukampakaḥ //
SDhPS, 3, 172.3 naite sattvā ebhirdharmair niryāyeyuḥ //
SDhPS, 3, 207.2 tathāgato hi śāriputra prabhūtajñānabalavaiśāradyakośakoṣṭhāgārasamanvāgataḥ pratibalaḥ sarvasattvānāṃ sarvajñajñānasahagataṃ dharmamupadarśayitum //
SDhPS, 4, 1.1 atha khalvāyuṣmān subhūtirāyuṣmāṃśca mahākātyāyanaḥ āyuṣmāṃśca mahākāśyapaḥ āyuṣmāṃśca mahāmaudgalyāyanaḥ imamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā bhagavato 'ntikāt saṃmukhamāyuṣmataśca śāriputrasya vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptāstasyāṃ velāyāmutthāyāsanebhyo yena bhagavāṃstenopasaṃkrāman //
SDhPS, 4, 3.1 yadāpi bhagavān dharmaṃ deśayati ciraṃ niṣaṇṇaśca bhagavān bhavati vayaṃ ca tasyāṃ dharmadeśanāyāṃ pratyupasthitā bhavāmas tadāpyasmākaṃ bhagavan ciraṃ niṣaṇṇānāṃ bhagavantaṃ ciraṃ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti saṃdhivisaṃdhayaśca duḥkhanti /
SDhPS, 4, 3.1 yadāpi bhagavān dharmaṃ deśayati ciraṃ niṣaṇṇaśca bhagavān bhavati vayaṃ ca tasyāṃ dharmadeśanāyāṃ pratyupasthitā bhavāmas tadāpyasmākaṃ bhagavan ciraṃ niṣaṇṇānāṃ bhagavantaṃ ciraṃ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti saṃdhivisaṃdhayaśca duḥkhanti /
SDhPS, 4, 3.2 tato vayaṃ bhagavan bhagavato dharmaṃ deśayamānasya śūnyatānimittāpraṇihitaṃ sarvamāviṣkurmaḥ //
SDhPS, 4, 4.1 nāsmābhireṣu buddhadharmeṣu buddhakṣetravyūheṣu vā bodhisattvavikrīḍiteṣu vā tathāgatavikrīḍiteṣu vā spṛhotpāditā //
SDhPS, 4, 128.1 tato vayaṃ bhagavatā bahūn dharmān pratyavarān saṃkāradhānasadṛśān anuvicintayitāḥ //
SDhPS, 4, 132.1 bahu ca labdham iti manyāmahe tathāgatasyāntikāt eṣu dharmeṣvabhiyuktā ghaṭitvā vyāyamitvā //
SDhPS, 4, 137.1 te vayaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ tathāgatajñānadarśanamārabhya udārāṃ dharmadeśanāṃ kurmaḥ //
SDhPS, 5, 5.1 dharmasvāmī kāśyapa tathāgataḥ sarvadharmāṇāṃ rājā prabhurvaśī //
SDhPS, 5, 5.1 dharmasvāmī kāśyapa tathāgataḥ sarvadharmāṇāṃ rājā prabhurvaśī //
SDhPS, 5, 6.1 yaṃ ca kāśyapa tathāgato dharmaṃ yatropanikṣipati sa tathaiva bhavati //
SDhPS, 5, 7.1 sarvadharmāṃśca kāśyapa tathāgato yuktyopanikṣipati //
SDhPS, 5, 9.1 yathā te dharmāḥ sarvajñabhūmimeva gacchanti //
SDhPS, 5, 10.1 sarvadharmārthagatiṃ ca tathāgato vyavalokayati //
SDhPS, 5, 11.1 sarvadharmārthavaśitāprāptaḥ sarvadharmādhyāśayaprāptaḥ sarvadharmaviniścayakauśalyajñānaparamapāramitāprāptaḥ sarvajñajñānasaṃdarśakaḥ sarvajñajñānāvatārakaḥ sarvajñajñānopanikṣepakaḥ kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 5, 11.1 sarvadharmārthavaśitāprāptaḥ sarvadharmādhyāśayaprāptaḥ sarvadharmaviniścayakauśalyajñānaparamapāramitāprāptaḥ sarvajñajñānasaṃdarśakaḥ sarvajñajñānāvatārakaḥ sarvajñajñānopanikṣepakaḥ kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 5, 11.1 sarvadharmārthavaśitāprāptaḥ sarvadharmādhyāśayaprāptaḥ sarvadharmaviniścayakauśalyajñānaparamapāramitāprāptaḥ sarvajñajñānasaṃdarśakaḥ sarvajñajñānāvatārakaḥ sarvajñajñānopanikṣepakaḥ kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 5, 23.1 upasaṃkrāmantu māṃ bhavanto devamanuṣyā dharmaśravaṇāya //
SDhPS, 5, 25.1 tatra kāśyapa bahūni prāṇikoṭīnayutaśatasahasrāṇi tathāgatasya dharmaśravaṇāyopasaṃkrāmanti //
SDhPS, 5, 26.1 atha tathāgato 'pi teṣāṃ sattvānām indriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati tāṃ tāṃ dharmakathāṃ kathayati bahvīṃ vicitrāṃ harṣaṇīyāṃ paritoṣaṇīyāṃ prāmodyakaraṇīyāṃ hitasukhasaṃvartanakaraṇīyām //
SDhPS, 5, 26.1 atha tathāgato 'pi teṣāṃ sattvānām indriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati tāṃ tāṃ dharmakathāṃ kathayati bahvīṃ vicitrāṃ harṣaṇīyāṃ paritoṣaṇīyāṃ prāmodyakaraṇīyāṃ hitasukhasaṃvartanakaraṇīyām //
SDhPS, 5, 27.1 yayā kathayā te sattvāḥ dṛṣṭa eva dharme sukhitā bhavanti kālaṃ ca kṛtvā sugatīṣūpapadyante yatra prabhūtāṃśca kāmān paribhuñjante dharmaṃ ca śṛṇvanti //
SDhPS, 5, 27.1 yayā kathayā te sattvāḥ dṛṣṭa eva dharme sukhitā bhavanti kālaṃ ca kṛtvā sugatīṣūpapadyante yatra prabhūtāṃśca kāmān paribhuñjante dharmaṃ ca śṛṇvanti //
SDhPS, 5, 28.1 śrutvā ca taṃ dharmaṃ vigatanīvaraṇā bhavanti //
SDhPS, 5, 29.1 anupūrveṇa ca sarvajñadharmeṣvabhiyujyante yathābalaṃ yathāviṣayaṃ yathāsthānam //
SDhPS, 5, 32.1 evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho yaṃ dharmaṃ bhāṣate sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ //
SDhPS, 5, 32.1 evameva kāśyapa tathāgato 'rhan samyaksaṃbuddho yaṃ dharmaṃ bhāṣate sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ //
SDhPS, 5, 33.1 tatra kāśyapa ye te sattvāstathāgatasya dharmaṃ bhāṣamāṇasya śṛṇvanti dhārayanti abhisaṃyujyante na te ātmanātmānaṃ jānanti vā vedayanti vā budhyanti vā //
SDhPS, 5, 39.1 so 'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ nirvṛtirasaṃ nirvāṇaparyavasānaṃ nityaparinirvṛtamekabhūmikamākāśagatikamadhimuktiṃ sattvānām anurakṣamāṇo na sahasaiva sarvajñajñānaṃ saṃprakāśayāmi //
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 5, 96.4 sarvadharmasamatāvabodhāddhi kāśyapa nirvāṇam //
SDhPS, 5, 135.1 parvataguhāsu vā niṣaṇṇo dharmaṃ cintaya //
SDhPS, 5, 154.1 tatra yathā te ṛṣayaḥ pañcābhijñā viśuddhacakṣuṣa evaṃ bodhisattvā bodhicittānyutpādya anutpattikīṃ dharmakṣāntiṃ pratilabhya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante //
SDhPS, 5, 166.2 na santyapare dharmā abhisaṃboddhavyāḥ //
SDhPS, 5, 168.1 atha khalu tathāgatastasmai dharmaṃ deśayati //
SDhPS, 5, 169.1 yena sarvadharmā na prāptāḥ kutastasya nirvāṇamiti /
SDhPS, 5, 172.1 sa sarvadharmān anutpannān aniruddhān abaddhānamuktān atamo'ndhakārān na prakāśān paśyati //
SDhPS, 5, 173.1 ya evaṃ gambhīrān dharmān paśyati sa paśyati apaśyanayā sarvatraidhātukaṃ paripūrṇamanyonyasattvāśayādhimuktam //
SDhPS, 5, 181.1 yastu śūnyān vijānāti dharmānātmavivarjitān /
SDhPS, 5, 183.1 sarvadharmāvabodhāttu samyaksaṃbuddha ucyate /
SDhPS, 5, 183.2 tenopāyaśatairnityaṃ dharmaṃ deśeti prāṇinām //
SDhPS, 5, 194.2 sarvadharmāvabodhāttu nirvāṇaṃ prāpyate 'mṛtam //
SDhPS, 5, 202.3 dharmaṃ viśuddhaṃ tena tvamabhijñāḥ pratilapsyase //
SDhPS, 5, 207.1 bodhicittaṃ ca ye cānye dharmā nirvāṇagāminaḥ /
SDhPS, 5, 209.1 yaśca dharmān vijānāti māyāsvapnasvabhāvakān /
SDhPS, 5, 211.1 sarvadharmān samān śūnyānnirnānākaraṇātmakān /
SDhPS, 5, 211.2 na caitān prekṣate nāpi kiṃciddharmaṃ vipaśyati //
SDhPS, 5, 213.1 sarvadharmāḥ samāḥ sarve samāḥ samasamāḥ sadā /
SDhPS, 6, 44.1 sa ca bhagavān vaihāyasamantarīkṣe sthitvā abhīkṣṇaṃ dharmaṃ deśayiṣyati bahūni ca bodhisattvaśatasahasrāṇi bahūni ca śrāvakaśatasahasrāṇi vineṣyati //
SDhPS, 7, 25.2 na ca tāvattasya te dharmā āmukhībhavanti sma //
SDhPS, 7, 31.1 na ca tāvadasya te dharmā āmukhībhavanti sma //
SDhPS, 7, 54.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakās taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyābhir gāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai /
SDhPS, 7, 54.2 deśayatu bhagavān dharmaṃ deśayatu sugato dharmaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 54.2 deśayatu bhagavān dharmaṃ deśayatu sugato dharmaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 73.1 adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 86.1 deśayatu bhagavān dharmasvāmī dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 117.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 143.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 181.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 7, 194.1 punaranupūrveṇa bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho dvitīyāṃ dharmadeśanāmakārṣīt tṛtīyāmapi dharmadeśanāmakārṣīc caturthīmapi dharmadeśanāmakārṣīt //
SDhPS, 7, 194.1 punaranupūrveṇa bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho dvitīyāṃ dharmadeśanāmakārṣīt tṛtīyāmapi dharmadeśanāmakārṣīc caturthīmapi dharmadeśanāmakārṣīt //
SDhPS, 7, 194.1 punaranupūrveṇa bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho dvitīyāṃ dharmadeśanāmakārṣīt tṛtīyāmapi dharmadeśanāmakārṣīc caturthīmapi dharmadeśanāmakārṣīt //
SDhPS, 7, 195.1 atha khalu bhikṣavastasya bhagavato mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasyaikaikasyāṃ dharmadeśanāyāṃ gaṅgānadīvālukāsamānāṃ prāṇikoṭīnayutaśatasahasrāṇām anupādāya āsravebhyaścittāni vimuktāni //
SDhPS, 7, 199.2 imāni khalu punarbhagavaṃstathāgatasya bahūni śrāvakakoṭīnayutaśatasahasrāṇi maharddhikāni mahānubhāvāni maheśākhyāni bhagavato dharmadeśanayā pariniṣpannāni //
SDhPS, 7, 200.1 tat sādhu bhagavāṃstathāgato 'rhan samyaksaṃbuddho 'smākamanukampāmupādāya anuttarāṃ samyaksaṃbodhimārabhya dharmaṃ deśayatu yadvayamapi tathāgatasyānuśikṣemahi //
SDhPS, 7, 212.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ pratisaṃlīnaṃ viditvā pṛthak pṛthag dharmāsanāni siṃhāsanāni prajñāpya teṣu niṣaṇṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskṛtya taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasṛṇāṃ parṣadāṃ caturaśītikalpasahasrāṇi saṃprakāśitavantaḥ //
SDhPS, 7, 215.1 vyutthāya ca sa bhagavān mahābhijñājñānābhibhūstathāgato yena taddharmāsanaṃ tenopasaṃkrāmat //
SDhPS, 7, 217.1 samanantaraniṣaṇṇaśca khalu punarbhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgatastasmin dharmāsane 'tha tāvadeva sarvāvantaṃ parṣanmaṇḍalamavalokya bhikṣusaṃgham āmantrayāmāsa /
SDhPS, 7, 219.1 ye kecid bhikṣavaḥ śrāvakayānikā vā pratyekabuddhayānikā vā bodhisattvayānikā vā eṣāṃ kulaputrāṇāṃ dharmadeśanāṃ na pratikṣepsyanti //
SDhPS, 7, 223.1 tānyeva samanupaśyantasteṣāmevāntikāddharmamaśrauṣuḥ //
SDhPS, 7, 227.1 ye te ṣoḍaśa rājakumārāḥ kumārabhūtā ye tasya bhagavataḥ śāsane śrāmaṇerā dharmabhāṇakā abhūvan sarve te 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ //
SDhPS, 7, 229.1 daśasu dikṣu nānābuddhakṣetreṣu bahūnāṃ śrāvakabodhisattvakoṭīnayutaśatasahasrāṇāṃ dharmaṃ deśayanti //
SDhPS, 7, 239.1 ye punaste bhikṣavastadā asmākaṃ śrāmaṇerabhūtānāṃ sattvā dharmaṃ śrutavantaḥ tasya bhagavataḥ śāsana ekaikasya bodhisattvasya mahāsattvasya bahūni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi yānyasmābhiḥ samādāpitānyanuttarāyāṃ samyaksaṃbodhau tānyetāni bhikṣavo 'dyāpi śrāvakabhūmāvevāvasthitāni //
SDhPS, 7, 243.1 katame ca te bhikṣavaḥ sattvā ye mayā bodhisattvena tasya bhagavataḥ śāsane aprameyāṇyasaṃkhyeyāni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi sarvajñatādharmamanuśrāvitāni /
SDhPS, 7, 248.1 tathāgatānāmetadbhikṣava upāyakauśalyaṃ veditavyaṃ dharmadeśanābhinirhāraśca //
SDhPS, 7, 249.1 yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati pariśuddhaṃ ca parṣadaṃ paśyaty adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati //
SDhPS, 8, 2.1 mahatā ca prītiprāmodyena mahatā ca dharmagauraveṇa utthāyāsanād bhagavataścaraṇayoḥ praṇipatya evaṃ cittamutpāditavān /
SDhPS, 8, 3.1 paramaduṣkaraṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ kurvanti ya imaṃ nānādhātukaṃ lokamanuvartayante bahubhiścopāyakauśalyajñānanidarśanaiḥ sattvānāṃ dharmaṃ deśayanti tasmiṃstasmiṃśca sattvān vilagnānupāyakauśalyena pramocayanti //
SDhPS, 8, 6.2 paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānāmagryo nirdiṣṭo bahubhiśca bhūtairguṇairabhiṣṭuto bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ //
SDhPS, 8, 7.1 catasṛṇāṃ parṣadāṃ saṃharṣakaḥ samādāpakaḥ samuttejakaḥ saṃpraharṣako 'klānto dharmadeśanayālamasya dharmasyākhyātālamanugrahītā sabrahmacāriṇām //
SDhPS, 8, 7.1 catasṛṇāṃ parṣadāṃ saṃharṣakaḥ samādāpakaḥ samuttejakaḥ saṃpraharṣako 'klānto dharmadeśanayālamasya dharmasyākhyātālamanugrahītā sabrahmacāriṇām //
SDhPS, 8, 11.1 tadyathāpi nāma mama etarhi sarvatra cāgryo dharmakathikānāmabhūt sarvatra ca śūnyatāgatiṃ gato 'bhūt //
SDhPS, 8, 13.1 suviniścitadharmadeśako nirvicikitsadharmadeśakaḥ pariśuddhadharmadeśakaścābhūt //
SDhPS, 8, 13.1 suviniścitadharmadeśako nirvicikitsadharmadeśakaḥ pariśuddhadharmadeśakaścābhūt //
SDhPS, 8, 13.1 suviniścitadharmadeśako nirvicikitsadharmadeśakaḥ pariśuddhadharmadeśakaścābhūt //
SDhPS, 8, 20.1 eṣāmapi bhikṣavo vipaśyipramukhānāṃ saptānāṃ tathāgatānāṃ yeṣāmahaṃ saptama eṣa evāgryo dharmakathikānāmabhūt //
SDhPS, 8, 21.1 yadapi tadbhikṣavo bhaviṣyatyanāgate 'dhvani asmin bhadrakalpe caturbhirbuddhairūnaṃ buddhasahasraṃ teṣāmapi śāsane eṣa eva pūrṇo maitrāyaṇīputro 'gryo dharmakathikānāṃ bhaviṣyati saddharmaparigrāhakaśca bhaviṣyati //
SDhPS, 8, 34.2 yaduta dharmaprītyāhāro dhyānaprītyāhāraśca //
SDhPS, 8, 115.1 etarhi ca mamaivedamupāyakauśalyaṃ dharmadeśanābhilāpena yad yūyametarhi nirvāṇamiti manyadhve //
SDhPS, 9, 5.2 bhagavataścaite putrā bhagavataścopasthāyakāḥ bhagavataśca dharmakośaṃ dhārayantīti //
SDhPS, 10, 48.1 tathāgatasyāpyetad bhaiṣajyarāja ādhyātmikadharmarahasyaṃ tathāgatabalasaṃrakṣitam apratibhinnapūrvam anācakṣitapūrvam anākhyātam idaṃ sthānam //
SDhPS, 10, 71.1 dharmanigūḍhasthānam ākhyātaṃ bodhisattvānāṃ mahāsattvānāṃ pariniṣpattihetoḥ //
SDhPS, 10, 79.1 katamacca bhaiṣajyarāja tathāgatasya dharmāsanam /
SDhPS, 10, 79.2 sarvadharmaśūnyatāpraveśaḥ khalu punarbhaiṣajyarāja tathāgatasya dharmāsanam //
SDhPS, 10, 79.2 sarvadharmaśūnyatāpraveśaḥ khalu punarbhaiṣajyarāja tathāgatasya dharmāsanam //
SDhPS, 10, 83.1 nirmitāṃśca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃpreṣayiṣyāmi dharmaśravaṇāya //
SDhPS, 10, 85.1 sacetkhalu punararaṇyagato bhaviṣyati tatrāpyahamasya bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragān saṃpreṣayiṣyāmi dharmaśravaṇāya //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 28.1 tanmayāpi mahāpratibhāna bahavastathāgatavigrahā nirmitā ye daśasu dikṣvanyonyeṣu buddhakṣetreṣu lokadhātusahasreṣu sattvānāṃ dharmaṃ deśayanti //
SDhPS, 11, 33.1 teṣu teṣu buddhā bhagavanto madhureṇa valgunā svareṇa sattvānāṃ dharmaṃ deśayamānāḥ saṃdṛśyante sma //
SDhPS, 11, 71.1 tena khalu punaḥ samayena bhagavatā śākyamuninā ye nirmitāstathāgatāḥ pūrvasyāṃ diśi sattvānāṃ dharmaṃ deśayanti sma gaṅgānadīvālukopameṣu buddhakṣetrakoṭīnayutaśatasahasreṣu te sarve samāgatā daśabhyo digbhyaḥ //
SDhPS, 11, 79.1 atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ svānnirmitānaśeṣataḥ samāgatān viditvā pṛthakpṛthak siṃhāsaneṣu niṣaṇṇāṃśca viditvā tāṃścopasthāyakāṃsteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmāgatān viditvā chandaṃ ca taistathāgatairarhadbhiḥ samyaksaṃbuddhairārocitaṃ viditvā tasyāṃ velāyāṃ svakāddharmāsanādutthāya vaihāyasamantarīkṣe 'tiṣṭhat //
SDhPS, 11, 148.1 anekavarṣaśatasahasrajīvitena ca ahaṃ kālena dharmārthaṃ rājyaṃ kāritavān na viṣayārtham //
SDhPS, 11, 149.1 so 'haṃ jyeṣṭhaṃ kumāraṃ rājye 'bhiṣicya caturdiśaṃ jyeṣṭhadharmagaveṣaṇāya udyukto 'bhūvam //
SDhPS, 11, 150.2 yo me jyeṣṭhaṃ dharmamanupradāsyaty arthaṃ cākhyāsyati tasyāhaṃ dāso bhūyāsam //
SDhPS, 11, 152.2 asti mahārāja saddharmapuṇḍarīkaṃ nāma sūtraṃ jyeṣṭhadharmanirdeśakam //
SDhPS, 11, 153.1 tadyadi dāsyamabhyupagacchasi tataste 'haṃ taṃ dharmaṃ śrāvayiṣyāmi //
SDhPS, 11, 172.1 dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni suvarṇavarṇacchavitā daśa balāni catvāri vaiśāradyāni catvāri saṃgrahavastūni aṣṭādaśāveṇikabuddhadharmā maharddhibalatā daśadiksattvanistāraṇatā sarvam etad devadattam āgamya //
SDhPS, 11, 175.1 vistareṇa ca dharmaṃ deśayiṣyati //
SDhPS, 11, 192.2 muhūrtaṃ tāvat kulaputra āgamayasva yāvanmadīyena bodhisattvena mañjuśriyā kumārabhūtena sārdhaṃ kaṃcideva dharmaviniścayaṃ kṛtvā paścāt svakaṃ buddhakṣetraṃ gamiṣyasi //
SDhPS, 11, 206.1 sarve ca te sarvadharmān śūnyāniti saṃjānanti sma mahāyānaguṇāṃśca //
SDhPS, 11, 211.1 kaṃ vā dharmaṃ deśitavānasi tvaṃ kiṃ vā sūtraṃ bodhimārgopadeśam /
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
SDhPS, 11, 227.2 vistīrṇaṃ deśayiṣyāmi dharmaṃ duḥkhapramocanam //
SDhPS, 11, 243.1 tatra saptaratnamaye bodhivṛkṣamūle niṣaṇṇamabhisaṃbuddhamātmānaṃ saṃdarśayati sma dvātriṃśallakṣaṇadharaṃ sarvānuvyañjanarūpaṃ prabhayā ca daśadiśaṃ sphuritvā dharmadeśanāṃ kurvāṇam //
SDhPS, 11, 244.1 ye ca sahāyāṃ lokadhātau sattvās te sarve taṃ tathāgataṃ paśyanti sma sarvaiśca devanāgayakṣagandharvāsuragaruḍakinnaramanuṣyāmanuṣyair namasyamānaṃ dharmadeśanāṃ ca kurvantam //
SDhPS, 11, 245.1 ye ca sattvāstasya tathāgatasya dharmadeśanāṃ śṛṇvanti sarve te 'vinivartanīyā bhavantyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 12, 25.1 atha khalu bhagavān yena tāny aśītibodhisattvakoṭīnayutaśatasahasrāṇi dhāraṇīpratilabdhānāṃ bodhisattvānām avaivartikadharmacakrapravartakānāṃ tenāvalokayāmāsa //
SDhPS, 13, 2.3 caturṣu mañjuśrīrdharmeṣu pratiṣṭhitena bodhisattvena mahāsattvena ayaṃ dharmaparyāyaḥ paścime kāle paścime samaye saṃprakāśayitavyaḥ //
SDhPS, 13, 4.2 yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati dānto dāntabhūmimanuprāpto 'nutrastāsaṃtrastamanā anabhyasūyako yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṃściddharme carati yathābhūtaṃ ca dharmāṇāṃ svalakṣaṇaṃ vyavalokayati //
SDhPS, 13, 4.2 yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati dānto dāntabhūmimanuprāpto 'nutrastāsaṃtrastamanā anabhyasūyako yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṃściddharme carati yathābhūtaṃ ca dharmāṇāṃ svalakṣaṇaṃ vyavalokayati //
SDhPS, 13, 5.1 yā khalveṣu dharmeṣv avicāraṇā avikalpanāyam ucyate mañjuśrīrbodhisattvasya mahāsattvasyācāraḥ //
SDhPS, 13, 10.1 anyatropasaṃkrāntānāṃ kālena kālaṃ dharmaṃ bhāṣate taṃ cāniśrito bhāṣate //
SDhPS, 13, 13.1 anyatropasaṃkrāntānāṃ caiṣāṃ kālena kālaṃ dharmaṃ bhāṣate taṃ cāniśrito bhāṣate //
SDhPS, 13, 15.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvo na mātṛgrāmasya anyatarānyataramanunayanimittamudgṛhya abhīkṣṇaṃ dharmaṃ deśayati na ca mātṛgrāmasya abhīkṣṇaṃ darśanakāmo bhavati //
SDhPS, 13, 17.1 na ca paṇḍakasya dharmaṃ deśayati na ca tena sārdhaṃ saṃstavaṃ karoti na ca pratisaṃmodayati //
SDhPS, 13, 19.1 sacetpunarmātṛgrāmasya dharmaṃ deśayati sa nāntaśo dharmasaṃrāgeṇāpi dharmaṃ deśayati kaḥ punar vādaḥ strīsaṃrāgeṇa //
SDhPS, 13, 19.1 sacetpunarmātṛgrāmasya dharmaṃ deśayati sa nāntaśo dharmasaṃrāgeṇāpi dharmaṃ deśayati kaḥ punar vādaḥ strīsaṃrāgeṇa //
SDhPS, 13, 19.1 sacetpunarmātṛgrāmasya dharmaṃ deśayati sa nāntaśo dharmasaṃrāgeṇāpi dharmaṃ deśayati kaḥ punar vādaḥ strīsaṃrāgeṇa //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
SDhPS, 13, 25.1 evaṃ hi mañjuśrīrbodhisattvo mahāsattvo 'bhīkṣṇaṃ sarvadharmān vyavalokayan viharaty anena vihāreṇa viharan bodhisattvo mahāsattvo gocare sthito bhavati //
SDhPS, 13, 54.1 sa sukhasthitaśca dharmaṃ bhāṣate kāyagataṃ vā pustakagataṃ vā //
SDhPS, 13, 57.1 sa āgatāgatānāṃ dhārmaśrāvaṇikānām anuparigrāhikayā anabhyasūyayā dharmaṃ deśayati //
SDhPS, 13, 79.1 na ca dharmavivādābhirato bhavati na ca dharmavivādaṃ karoti sarvasattvānāṃ cāntike maitrībalaṃ na vijahāti //
SDhPS, 13, 79.1 na ca dharmavivādābhirato bhavati na ca dharmavivādaṃ karoti sarvasattvānāṃ cāntike maitrībalaṃ na vijahāti //
SDhPS, 13, 82.1 dharmaṃ ca deśayamāno 'nūnamanadhikaṃ dharmaṃ deśayati samena dharmapremṇā na ca kasyacidantaśo dharmapremṇāpyadhikataramanugrahaṃ karotīmaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ //
SDhPS, 13, 82.1 dharmaṃ ca deśayamāno 'nūnamanadhikaṃ dharmaṃ deśayati samena dharmapremṇā na ca kasyacidantaśo dharmapremṇāpyadhikataramanugrahaṃ karotīmaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ //
SDhPS, 13, 82.1 dharmaṃ ca deśayamāno 'nūnamanadhikaṃ dharmaṃ deśayati samena dharmapremṇā na ca kasyacidantaśo dharmapremṇāpyadhikataramanugrahaṃ karotīmaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ //
SDhPS, 13, 82.1 dharmaṃ ca deśayamāno 'nūnamanadhikaṃ dharmaṃ deśayati samena dharmapremṇā na ca kasyacidantaśo dharmapremṇāpyadhikataramanugrahaṃ karotīmaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ //
SDhPS, 13, 83.1 anena mañjuśrīstṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmaparikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ sukhasparśaṃ viharaty aviheṭhitaś cemaṃ dharmaparyāyaṃ saṃprakāśayati //
SDhPS, 13, 99.1 anenāpi mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ saṃprakāśayamāno 'vyābādho bhavati satkṛto gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rājaputrāṇāṃ rājāmātyānāṃ rājamahāmātrāṇāṃ naigamajānapadānāṃ brāhmaṇagṛhapatīnām //
SDhPS, 13, 100.1 antarīkṣāvacarāścāsya devatāḥ śrāddhāḥ pṛṣṭhato 'nubaddhā bhaviṣyanti dharmaśravaṇāya //
SDhPS, 13, 102.1 upasaṃkramiṣyanti rātriṃdivaṃ dharmaṃ paripṛcchakāḥ //
SDhPS, 13, 117.1 evameva mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati //
SDhPS, 13, 117.1 evameva mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati //
SDhPS, 13, 117.1 evameva mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati //
SDhPS, 13, 117.1 evameva mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati //
SDhPS, 13, 120.1 atha khalu mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā teṣāmāryāṇāṃ yodhānāṃ yudhyatāṃ dṛṣṭvā vividhāni sūtraśatasahasrāṇi bhāṣate sma catasṛṇāṃ parṣadāṃ saṃharṣaṇārtham //
SDhPS, 13, 120.1 atha khalu mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā teṣāmāryāṇāṃ yodhānāṃ yudhyatāṃ dṛṣṭvā vividhāni sūtraśatasahasrāṇi bhāṣate sma catasṛṇāṃ parṣadāṃ saṃharṣaṇārtham //
SDhPS, 13, 121.1 nirvāṇanagaraṃ caiṣāṃ mahādharmanagaraṃ dadāti //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 127.1 eṣā hi mañjuśrīstathāgatānāṃ paramā dharmadeśanāyaṃ paścimas tathāgatānāṃ dharmaparyāyaḥ //
SDhPS, 13, 129.1 evameva mañjuśrīs tathāgato 'pīmaṃ dharmaguhyaṃ cirānurakṣitaṃ sarvadharmaparyāyāṇāṃ mūrdhasthāyi tathāgatavijñeyam //
SDhPS, 14, 32.1 yatra ye 'pi śrāvakabhūmau vā pratyekabuddhabhūmau vā kṛtaparicaryā abhuvaṃs te 'pi mayaiva etarhi buddhadharmajñānamavatāritāḥ saṃśrāvitāśca paramārtham //
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 85.1 mayā caite kulaputrā asmin bodhisattvadharme paripācitāḥ pratiṣṭhāpitā niveśitāḥ parisaṃsthāpitā avatāritāḥ paribodhitāḥ pariśodhitāḥ //
SDhPS, 14, 90.1 ete kulaputrā dharmārāmābhiratā buddhajñāne 'bhiyuktāḥ //
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
SDhPS, 14, 113.1 tataste bhagavan dharmavyasanasaṃvartanīyena karmābhisaṃskāreṇa samanvāgatā bhaviṣyanti //
SDhPS, 14, 114.1 tatsādhu bhagavan etamevārthaṃ deśaya yadvayaṃ niḥsaṃśayā asmin dharme bhavemānāgate 'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsām āpadyeranniti //
SDhPS, 15, 22.1 yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmy anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayas teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni //
SDhPS, 15, 22.1 yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmy anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayas teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni //
SDhPS, 16, 14.1 atha samanantaranirdiṣṭe bhagavataiṣāṃ bodhisattvānāṃ mahāsattvānāṃ dharmābhisamaye pratiṣṭhāne 'tha tāvad evoparivaihāyasād antarīkṣān māndāravamahāmāndāravāṇāṃ puṣpāṇāṃ puṣpavarṣamabhipravṛṣṭam //
SDhPS, 16, 71.2 yaduta gṛdhrakūṭaparvatagataṃ māṃ dharmaṃ nirdeśayantaṃ drakṣyati bodhisattvagaṇaparivṛtaṃ bodhisattvagaṇapuraskṛtaṃ śrāvakasaṃghamadhyagatam //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 17.1 yannvahametāṃstathāgatapravedite dharmavinaye 'vatārayeyam anuśāsayeyam //
SDhPS, 17, 19.1 samādāpayitvā ca tathāgatapravedite dharmavinaye 'vatārayed grāhayet //
SDhPS, 17, 20.1 tasya te sattvāstaṃ ca dharmaṃ śṛṇuyuḥ //
SDhPS, 17, 36.1 sacet punastatra dharmaśravaṇe muhūrtamātramapi niṣadya idaṃ dharmaparyāyaṃ śṛṇuyāt paraṃ vā niṣādayed āsanasaṃvibhāgaṃ vā kuryādaparasya sattvasya tena sa puṇyābhisaṃskāreṇa lābhī bhaviṣyati śakrāsanānāṃ brahmāsanānāṃ cakravartisiṃhāsanānām //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 49.1 taṃ ca jānīte yadi vā vaijayante prāsāde krīḍantaṃ ramantaṃ paricārayantaṃ yadi vā sudharmāyāṃ devasabhāyāṃ devānāṃ trāyastriṃśānāṃ dharmaṃ deśayantaṃ yadi vā udyānabhūmau niryāntaṃ krīḍanāya //
SDhPS, 18, 99.1 yaṃ ca dharmaṃ vyāhariṣyati parṣanmadhyagatas tena tasya te sattvāḥ prīṇitendriyā bhaviṣyanti tuṣṭāḥ paramatuṣṭāḥ prāmodyajātāḥ //
SDhPS, 18, 102.1 yeṣāṃ ca dharmaṃ deśayiṣyati te cāsya madhuranirghoṣaṃ śrutvā valgumanojñaṃ devā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 102.1 yeṣāṃ ca dharmaṃ deśayiṣyati te cāsya madhuranirghoṣaṃ śrutvā valgumanojñaṃ devā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 103.1 devaputrā api devakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 104.1 śakrā api brahmāṇo 'pi brahmakāyikā api devaputrā upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 105.1 nāgā nāgakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 106.1 asurā asurakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 107.1 garuḍā garuḍakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 108.1 kinnarāḥ kinnarakanyā api mahoragā mahoragakanyā api yakṣā yakṣakanyā api piśācāḥ piśācakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 113.1 tāvanmadhuraṃ sa dharmabhāṇako dharmaṃ bhāṣiṣyate yathābhūtaṃ yathoktaṃ tathāgatena //
SDhPS, 18, 118.1 yasyāṃ ca diśi sa kulaputro vā kuladuhitā vā vihariṣyati tasyāṃ diśi tathāgatābhimukhaṃ dharmaṃ deśayiṣyati buddhadharmāṇāṃ ca bhājanabhūto bhaviṣyati //
SDhPS, 18, 118.1 yasyāṃ ca diśi sa kulaputro vā kuladuhitā vā vihariṣyati tasyāṃ diśi tathāgatābhimukhaṃ dharmaṃ deśayiṣyati buddhadharmāṇāṃ ca bhājanabhūto bhaviṣyati //
SDhPS, 18, 119.1 evaṃ manojñastasya gambhīro dharmaśabdo niścariṣyati //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //
SDhPS, 18, 145.1 sa tām avabudhya tannidānaṃ māsamapi dharmaṃ deśayiṣyati caturmāsamapi saṃvatsaramapi dharmaṃ deśayiṣyati //
SDhPS, 18, 145.1 sa tām avabudhya tannidānaṃ māsamapi dharmaṃ deśayiṣyati caturmāsamapi saṃvatsaramapi dharmaṃ deśayiṣyati //
SDhPS, 18, 146.1 yaṃ ca dharmaṃ bhāṣiṣyati so 'sya smṛto na sa saṃpramoṣaṃ yāsyati //
SDhPS, 18, 147.1 ye kecillaukikā lokavyavahārā bhāṣyāṇi vā mantrā vā sarvāṃstān dharmanayena saṃsyandayiṣyati //
SDhPS, 18, 151.1 yāṃ yāṃ ca dharmaniruktimanuvicintya dharmaṃ deśayiṣyati sarvaṃ tad bhūtaṃ deśayiṣyati //
SDhPS, 18, 151.1 yāṃ yāṃ ca dharmaniruktimanuvicintya dharmaṃ deśayiṣyati sarvaṃ tad bhūtaṃ deśayiṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 8.1 manye 'haṃ dharmanaipuṇyaṃ tvayi sūta sadārcitam /
SkPur (Rkh), Revākhaṇḍa, 1, 9.1 atastvāṃ paripṛcchāmi dharmatīrthāśrayaṃ kave /
SkPur (Rkh), Revākhaṇḍa, 1, 20.2 katamaḥ sa hi dharmo 'sti kiṃ vā jñānaṃ tathāvidham //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 7.1 vartamānāsu sarvatra tathā dharmakathāsu ca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 39.2 ko bhavānityuvācedaṃ dharmaṃ dhīmānapṛcchata //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 38.1 dakṣiṇaṃ kūlamāśritya ye dvijā dharmavatsalāḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 54.1 tasmāddharmaparair vipraiḥ kṣatraśūdraviśādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 54.2 sadā sevyā mahābhāgā dharmavṛddhyarthakāribhiḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 43.2 teṣāṃ dharmaḥ kutaḥ siddhirjāyate pāpakarmiṇām //
SkPur (Rkh), Revākhaṇḍa, 10, 62.2 te divyarūpāstu kulaprasūtāḥ śataṃ samā dharmaparā bhavanti //
SkPur (Rkh), Revākhaṇḍa, 11, 2.1 yāmāśritya gatā mokṣamṛṣayo dharmavatsalāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 9.1 tasmācchraddhā prakartavyā mānavairdharmavatsalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 32.1 viśeṣādyatidharmeṇa tapolaulyaṃ samāśritāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 36.1 śāṅkare prasthitā dharme ye smṛtyarthabahiṣkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 64.2 snānadānaparo yastu nityaṃ dharmamanuvrataḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 17.2 narmadā dharmadā pūrvaṃ saṃvibhaktā yathākramam //
SkPur (Rkh), Revākhaṇḍa, 19, 15.3 narmadā dharmadā nṝṇāṃ svargaśarmabalapradā //
SkPur (Rkh), Revākhaṇḍa, 20, 1.2 śrutā me vividhā dharmāḥ saṃhārāstvatprasādataḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 19.2 paśyanti mānavāḥ sarve satataṃ dharmabuddhayaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 38.2 evaṃ dharmasamācāro yastu prāṇānparityajet //
SkPur (Rkh), Revākhaṇḍa, 21, 42.1 hastyaśvarathayānaiśca dharmajñaḥ śāstratatparaḥ /
SkPur (Rkh), Revākhaṇḍa, 23, 5.1 samaṃ jalaṃ dharmavido vadanti sārasvataṃ gāṅgamiti prabuddhāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 55.2 gatvā tvaṃ mohaya kṣipraṃ pṛthagdharmairanekadhā //
SkPur (Rkh), Revākhaṇḍa, 26, 89.2 paryapṛcchadṛṣiṃ bhaktyā dharmaṃ dharmabhṛtāṃvarā //
SkPur (Rkh), Revākhaṇḍa, 26, 89.2 paryapṛcchadṛṣiṃ bhaktyā dharmaṃ dharmabhṛtāṃvarā //
SkPur (Rkh), Revākhaṇḍa, 26, 91.1 upavāsāśca ye kecitstrīdharme kathitā budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 93.3 yaṃ śrutvā sarvanārīṇāṃ dharmavṛddhistu jāyate //
SkPur (Rkh), Revākhaṇḍa, 26, 126.1 brahmaṇe dharmamuddiśya tasyā lokā hyanāmayāḥ /
SkPur (Rkh), Revākhaṇḍa, 27, 9.1 nānyo dharmo bhavet strīṇāṃ daivataṃ hi patiryathā /
SkPur (Rkh), Revākhaṇḍa, 28, 97.2 śrutvā dharmasya sarvasvaṃ śrutvā caivāvadhārya tat //
SkPur (Rkh), Revākhaṇḍa, 29, 3.2 dharmaḥ śruto 'tha dṛṣṭo vā kathito vā kṛto 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 29, 4.2 yathā dharmaprasaṅge tu mune dharmo 'pi jāyate //
SkPur (Rkh), Revākhaṇḍa, 29, 4.2 yathā dharmaprasaṅge tu mune dharmo 'pi jāyate //
SkPur (Rkh), Revākhaṇḍa, 29, 18.2 dharme matiṃ ca me nityaṃ dadasva parameśvara //
SkPur (Rkh), Revākhaṇḍa, 29, 19.2 yattvayā prārthitaṃ sarvaṃ phalaṃ dharmasya tattathā /
SkPur (Rkh), Revākhaṇḍa, 30, 4.2 yatidharmavidhānena cacāra vipulatapaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 7.1 yasmāt tvaṃ svargasaṃstho 'pi martyadharmam upeyivān /
SkPur (Rkh), Revākhaṇḍa, 38, 14.3 bahuviprajano yatra gṛhadharmeṇa vartate //
SkPur (Rkh), Revākhaṇḍa, 38, 15.2 nānyo devo na vai dharmo jñāyate śailanandini //
SkPur (Rkh), Revākhaṇḍa, 38, 17.1 yattvayoktaṃ mahādeva patidharmaratāḥ striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 15.3 tarhi putrāśca pautrāśca santu me dharmavatsalāḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 22.1 śrutismṛtyuditaṃ dharmaṃ tyaktvā yathecchācārasevinaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 23.2 durlabhaṃ mānuṣaṃ janma bahudharmārjitaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 44, 2.3 śrutā me vividhā dharmāstīrthāni vividhāni ca /
SkPur (Rkh), Revākhaṇḍa, 44, 2.4 dānadharmāḥ samastāśca tvatprasādāddvijottama //
SkPur (Rkh), Revākhaṇḍa, 45, 37.1 sarvaṃ ca saphalaṃ tubhyaṃ mā dharmaste 'nyathā bhavet /
SkPur (Rkh), Revākhaṇḍa, 52, 3.3 śūro dātā sudharmātmā sarvakāmasamṛddhimān //
SkPur (Rkh), Revākhaṇḍa, 53, 4.1 tasya rājye sadā dharmo nādharmo vidyate kvacit /
SkPur (Rkh), Revākhaṇḍa, 53, 4.2 vedadharmarato nityaṃ prajā dharmeṇa pālayan //
SkPur (Rkh), Revākhaṇḍa, 53, 4.2 vedadharmarato nityaṃ prajā dharmeṇa pālayan //
SkPur (Rkh), Revākhaṇḍa, 53, 5.2 kṣatradharmaṃ samāśritya bhogānbhuṅkte sa kāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 42.1 dharmajñaśca kṛtajñaśca sarvasattvahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 16.2 na cādharmo 'bhavat tatra dharma eva hi sarvadā //
SkPur (Rkh), Revākhaṇḍa, 56, 62.2 vikrayo bhavitā tatra dharmaśīlo jano yataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 125.1 śrutaṃ ca tanmayā sarvaṃ dānadharmaphalaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 56, 131.1 na strīṇāmīdṛśo dharmo vinā bhartrā svajīvitam /
SkPur (Rkh), Revākhaṇḍa, 56, 131.2 śrūyante bahavo doṣā dharmaśāstreṣvanekadhā //
SkPur (Rkh), Revākhaṇḍa, 57, 20.2 mānuṣyaṃ janma cāsādya yā na dharmaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 57, 22.2 adyāpi vartate kālo dharmasyopārjane tava /
SkPur (Rkh), Revākhaṇḍa, 57, 23.2 nityamācara dharmaṃ tvaṃ dhyāyannityaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 58, 19.2 abhigāmī paradveṣī tathā dharmapradūṣakaḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 15.2 tāvadvasati dharmātmā śivaloke sudurlabhe //
SkPur (Rkh), Revākhaṇḍa, 62, 17.1 sarvadharmasamāyukto medhāvī bījaputrakaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 60.1 lalāṭe ca kṛto dharmo yuṣmākaṃ ca maheśvara /
SkPur (Rkh), Revākhaṇḍa, 72, 60.2 tyāgino bhogasaṃyuktā dharmākhyānaratāḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 83, 28.2 narmadātīrthamāhātmyāddharmayogaprabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 37.1 āsakto 'sau sadā kālaṃ pāpadharmair nareśvara /
SkPur (Rkh), Revākhaṇḍa, 85, 8.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
SkPur (Rkh), Revākhaṇḍa, 95, 16.2 āścaryaṃ jñātivargāṇāṃ dharmāṇāṃ nilayāstu te //
SkPur (Rkh), Revākhaṇḍa, 97, 22.1 dharmeṇa pālayellokānīśavatpūjyate sadā /
SkPur (Rkh), Revākhaṇḍa, 97, 66.2 nāsti satyaparo dharmo nānṛtātpātakaṃ param //
SkPur (Rkh), Revākhaṇḍa, 103, 161.1 kīrtanān naśyate dharmo vardhate 'sau nigūhanāt /
SkPur (Rkh), Revākhaṇḍa, 108, 11.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
SkPur (Rkh), Revākhaṇḍa, 118, 4.2 viśvāsayitvā suciraṃ dharmaśatruṃ mahābalam /
SkPur (Rkh), Revākhaṇḍa, 118, 11.1 phalānyetāni dharmasya śobhayanti janeśvaram /
SkPur (Rkh), Revākhaṇḍa, 118, 11.2 phalaṃ dharmasya bhuñjeti suhṛtsvajanabāndhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 6.1 tatkālocitadharmeṇa veṣṭito raurave patet /
SkPur (Rkh), Revākhaṇḍa, 122, 4.1 dharmasyārhasya kāmasya mokṣasya ca paraṃ vidhim /
SkPur (Rkh), Revākhaṇḍa, 122, 7.1 tatastvanye pṛthagvarṇāḥ pṛthagdharmān samācaran /
SkPur (Rkh), Revākhaṇḍa, 122, 8.1 teṣāṃ dharmaṃ pravakṣyāmi śrutismṛtyarthacoditam /
SkPur (Rkh), Revākhaṇḍa, 122, 14.2 śaśvaddharmamanāścaiva prāpnoti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 122, 15.1 vaiśyadharmo na sandehaḥ kṛṣigorakṣaṇe rataḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 16.1 na śūdrasya pṛthagdharmo vihitaḥ parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 122, 18.1 sa dharmaḥ sarvavarṇānāṃ purā sṛṣṭaḥ svayambhuvā /
SkPur (Rkh), Revākhaṇḍa, 125, 17.2 lokānāṃ tu hitārthāya sthāpayed dharmapaddhatim //
SkPur (Rkh), Revākhaṇḍa, 133, 6.1 dharmo mātā pitā dharmo dharmo bandhuḥ suhṛt tathā /
SkPur (Rkh), Revākhaṇḍa, 133, 6.1 dharmo mātā pitā dharmo dharmo bandhuḥ suhṛt tathā /
SkPur (Rkh), Revākhaṇḍa, 133, 6.1 dharmo mātā pitā dharmo dharmo bandhuḥ suhṛt tathā /
SkPur (Rkh), Revākhaṇḍa, 136, 2.2 satyadharmasamāyukto vānaprasthāśrame rataḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 67.1 yānīha dattāni purā narendrair dānāni dharmārthayaśaskarāṇi /
SkPur (Rkh), Revākhaṇḍa, 146, 39.2 maryādā sthāpitā loke yathā dharmo na naśyati //
SkPur (Rkh), Revākhaṇḍa, 146, 40.1 dharme naṣṭe manuṣyāṇām adharmo 'bhibhavet punaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 45.1 dharmaṃ samācarannityaṃ pāpāṃśena na lipyate /
SkPur (Rkh), Revākhaṇḍa, 146, 45.2 śrutismṛtyuditaṃ dharmaṃ manasāpi na laṅghayet //
SkPur (Rkh), Revākhaṇḍa, 146, 49.1 āyurdharmo yaśastejaḥ santatiścaiva vardhate /
SkPur (Rkh), Revākhaṇḍa, 146, 89.2 garjannṛṣimanuṣyāṃśca dharmarūpo hi dharmaja //
SkPur (Rkh), Revākhaṇḍa, 151, 24.1 jito dharmo hyadharmeṇa cāsatyena ṛtaṃ jitam /
SkPur (Rkh), Revākhaṇḍa, 151, 25.2 sīdanti mānavā dharmāḥ kalau prāpte yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 155, 16.2 śiro vā sarvagātrāṇāṃ dharmāṇāṃ satyamiṣyate //
SkPur (Rkh), Revākhaṇḍa, 155, 36.3 yadi pṛcchati dharmātmā yamaḥ saṃyamano mahān //
SkPur (Rkh), Revākhaṇḍa, 155, 46.1 tataḥ provāca vacanaṃ dharmo dharmabhṛtāṃ varaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 46.1 tataḥ provāca vacanaṃ dharmo dharmabhṛtāṃ varaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 68.2 taddharmavacanaṃ śrutvā nirgatya nagarādbahiḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 47.1 gatirūrdhvā ca dharmeṇa hyadharmeṇa tvadhogatiḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 64.2 pativratāṃ sādhuśīlāmūḍhāṃ dharmeṣu niścalām //
SkPur (Rkh), Revākhaṇḍa, 167, 11.1 dharmasthitiṃ mahābhāgau bhaktiṃ vānuttamāṃ yuvām /
SkPur (Rkh), Revākhaṇḍa, 168, 7.2 tasya dharmaprasaṅgena putro jāto mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 16.2 kumbhakarṇo mahārakṣo dharmātmā ca vibhīṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 26.2 yāvad vibhīṣaṇamataṃ yāvad dharmaniṣevaṇam /
SkPur (Rkh), Revākhaṇḍa, 169, 6.1 dharmajñaśca kṛtajñaśca yajvā dānarataḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 171, 17.3 dānadharmaphalenaiva kena svargaṃ ca gacchati //
SkPur (Rkh), Revākhaṇḍa, 171, 21.2 te devalokeṣu vasanti hṛṣṭā ye dharmaśīlā jitamānaroṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 56.2 svargāpavargadharmaśca bhavadbhir na nirīkṣitam //
SkPur (Rkh), Revākhaṇḍa, 172, 10.2 naṣṭadharmaṃ vijānīhi prakṛtisthaṃ kuruṣva ca /
SkPur (Rkh), Revākhaṇḍa, 172, 46.1 svarge vasati dharmātmā yāvadābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 180, 27.2 japaṃ śrāddhaṃ tathā dānaṃ kṛtvā dharmānusārataḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 25.2 pakṣapātena vo dharmo na ca niḥśreyabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 10.2 dhunitaṃ tu yato rājanvṛṣeṇa dharmamūrtinā //
SkPur (Rkh), Revākhaṇḍa, 184, 14.1 vidhautapāpaṃ mahitaṃ dharmaśaktyā viśenna hatyā devībhayāt prabhītā /
SkPur (Rkh), Revākhaṇḍa, 187, 3.2 vedoktakarmanāśe ca dharme ca vilayaṃ gate //
SkPur (Rkh), Revākhaṇḍa, 190, 7.1 tatkālocitadharmeṇa ye na sevanti tāṃ narāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 7.1 dharmaḥ stanāntātsaṃjātas tasya putro 'bhavatkila /
SkPur (Rkh), Revākhaṇḍa, 192, 10.2 viṣṇoraṃśāṃśakā hyete catvāro dharmasūnavaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 21.1 tepāte dharmatanayau tapaḥ paramaduścaram /
SkPur (Rkh), Revākhaṇḍa, 194, 24.1 mūlaṃ hi sarvadharmāṇāṃ brahmacaryaṃ paraṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 32.1 gṛhaṃ dharmārthakāmānāṃ kāraṇaṃ deva saṃmatam /
SkPur (Rkh), Revākhaṇḍa, 194, 39.2 vavre jñātvā tu tatkanyāṃ dharmātmā sa dadau ca tām //
SkPur (Rkh), Revākhaṇḍa, 194, 40.1 dharmo 'pi vidhivadvatsa vivāhaṃ samakārayat /
SkPur (Rkh), Revākhaṇḍa, 194, 41.2 dharmo vivāhamakarodvidhivadyattvayoditam /
SkPur (Rkh), Revākhaṇḍa, 194, 52.3 satyadharmaratā yūyaṃ yāvatkālaṃ bhaviṣyatha //
SkPur (Rkh), Revākhaṇḍa, 194, 55.1 hautraṃ dharmavasiṣṭhau ca brahmatvaṃ sanako muniḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 6.3 vṛttimānsarvadharmajñaḥ satye tapasi ca sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 17.1 śūlasthaḥ sa tu dharmātmā kālena mahatā tadā /
SkPur (Rkh), Revākhaṇḍa, 198, 37.1 pūrvakarmavipākena dharmeṇa tapasi sthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 39.1 na saṃjvaranti ye martyā dharmanindāṃ na kurvate /
SkPur (Rkh), Revākhaṇḍa, 198, 61.1 prasādaṃ kuru dharmajñe mama tvājñaptum arhasi /
SkPur (Rkh), Revākhaṇḍa, 200, 6.1 vedoccāraṇamātreṇa kṣatriyair dharmapālakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 143.1 śṛṇvatāṃ dharmamākhyānaṃ dhyāyatāṃ harakeśavau /
SkPur (Rkh), Revākhaṇḍa, 218, 42.2 rāmaḥ paramadharmātmā yadidaṃ rudhiraṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 220, 9.1 dharmamarthaṃ ca kāmaṃ ca mokṣaṃ ca bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 220, 39.2 pāpakarmānyato yāti dharmakarmā vrajen nadīm //
SkPur (Rkh), Revākhaṇḍa, 221, 12.2 sevādharmādvicyutaṃ dāsabhūtaṃ capeṭairhantavyaṃ vai tāta māṃ trāhi bhaktam //
SkPur (Rkh), Revākhaṇḍa, 221, 13.1 vidyāvidye tvatta evāvirāstāṃ dharmādharmau sadasad dyurniśe ca /
SkPur (Rkh), Revākhaṇḍa, 227, 17.1 dānaṃ vittādṛtaṃ vācaḥ kīrtidharmau tathā khyuṣaḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 4.1 dharmakarma mahārāja svayaṃ vidvānsamācaret /
SkPur (Rkh), Revākhaṇḍa, 228, 5.1 dharmakarma sadā prāyaḥ savarṇenaiva kārayet /
SkPur (Rkh), Revākhaṇḍa, 228, 6.1 śreṣṭhaṃ hi vihitaṃ prāhurdharmakarma yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 228, 8.2 na cāsyopadiśeddharmaṃ na cāsya vratamādiśet //
SkPur (Rkh), Revākhaṇḍa, 228, 17.2 kartavyaṃ jñātivargasya parārthe dharmasādhanam //
SkPur (Rkh), Revākhaṇḍa, 229, 1.2 evaṃ te kathitaṃ rājanpurāṇaṃ dharmasaṃhitam /
SkPur (Rkh), Revākhaṇḍa, 229, 10.2 etad dharmamupākhyānaṃ sarvaśāstreṣu sattamam //
SkPur (Rkh), Revākhaṇḍa, 229, 12.2 trividhaṃ kāraṇaṃ loke dharmapanthānamuttamam //
SkPur (Rkh), Revākhaṇḍa, 229, 17.1 dhanabhāgī bhaved vaiśyaḥ śūdro vai dharmabhāgbhavet /
SkPur (Rkh), Revākhaṇḍa, 229, 27.2 gobrāhmaṇebhyaḥ svastyastu dharmaṃ dharmātmajāśrayaḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 28.2 narmadā dharmadā cāstu śarmadā pārtha te sadā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 48.1 praśaṃsā dānadharmasya ṛṣiśṛṅgānubhāvanam /
SkPur (Rkh), Revākhaṇḍa, 232, 30.1 dharmārthakāmamokṣāṇāṃ mārge 'yaṃ devasevitaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 32.1 dhanāḍhyo jāyate vaiśyaḥ śūdro vai dharmabhāg bhavet //
SkPur (Rkh), Revākhaṇḍa, 232, 47.1 dharmākhyānamidaṃ puṇyaṃ sarvākhyāneṣvanuttamam /
Sātvatatantra
SātT, 1, 46.1 viṣṇor aṃśena samabhūd dharmo yajño bṛhattrivṛt /
SātT, 2, 3.2 dharmaṃ tathā bhagavatā kathitaṃ viśeṣaśiṣyeṣv asau paramanirvṛtim ādadhānam //
SātT, 2, 12.1 nārāyaṇo nara ṛṣipravarāvabhūtāṃ dharmasya dakṣaduhitary adhimūrtipatnyām /
SātT, 2, 13.2 dharmaṃ tataḥ paramayogijanāvacaryāṃ naiṣkarmyalakṣaṇaparāṃ svayam ācacāra //
SātT, 2, 20.1 svārociṣe tuṣitayā dvijavedaśīrṣāj jāto vibhuḥ sakaladharmabhṛtāṃ variṣṭhaḥ /
SātT, 2, 21.1 dharmād abhūt sutatayā bhagavāṃs tṛtīye manvantare trijagataḥ sthitaye kṛpāluḥ /
SātT, 2, 38.1 sūryādiśaktim avihṛtya śaśāsa bhūmiṃ govipraprājñaparisevanasarvadharmaḥ /
SātT, 2, 66.1 kalkyāvatārataraṇis taruṇāndhakāratulyaṃ tudan nṛpagaṇaṃ kṛtadharmagoptā /
SātT, 3, 7.1 aiśvaryajñānadharmāś ca vairāgyaṃ śrīr yaśas tathā /
SātT, 3, 10.1 ato jñānasya dharmasya vairāgyaiśvaryayoḥ śriyaḥ /
SātT, 3, 12.1 satyaṃ śaucaṃ dayā maunaṃ dharmaś cāturvidhaḥ smṛtaḥ /
SātT, 4, 59.1 dharme tīrthe ca devādau rakṣakatvamaghāditaḥ /
SātT, 4, 62.1 īśvaraṃ tadadhīnaṃ ca taddharmaṃ ca sanātanam /
SātT, 4, 85.1 yaddharmaniṣṭhā ye bhaktā bhavanti dvijasattama /
SātT, 5, 3.2 dharmaṃ ca nāmasaṃkhyā ca samāsena sureśvara //
SātT, 5, 5.2 tad eva paramo dharmas tadyugasya mahāmate //
SātT, 5, 9.1 dharme sthairyaṃ ca viśvāso yamā dvādaśa sattama /
SātT, 5, 31.1 sa eva paramo dharmas tretāyāṃ dvijasattama /
SātT, 5, 35.1 tad eva paramo dharmo dvāparasya yugasya vai /
SātT, 5, 43.1 vāñchanti dharmaparamā bhagavadbhaktikāraṇam /
SātT, 5, 45.1 tasmāt kalau paro dharmo harikīrteḥ sukīrtanam /
SātT, 5, 46.2 kṛtādāv api ye jīvā na muktā nijadharmataḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 31.2 dhīmān dharmaparo bhogī bhagavān bhayanāśanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 167.1 adbhutaiśvaryamahimā sarvadharmapravartakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 199.2 śukaḥ sakaladharmajñaḥ parīkṣinnṛpasatkṛtaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 201.2 vipraviṣṇuyaśo'patyo naṣṭadharmapravartakaḥ //
SātT, 7, 5.2 nāmaiva paramo dharmo nāmaivārthaḥ prakīrtitaḥ //
SātT, 7, 39.2 nāmno dharmaiḥ sāmyabuddhir dānaṃ śraddhāvivarjitaiḥ //
SātT, 7, 55.2 jñānāt tu dviguṇaṃ kuryād eṣa dharmaḥ sanātanaḥ //
SātT, 8, 2.1 deve tīrthe ca dharme ca viśvāsaṃ tāpatāraṇāt /
SātT, 8, 19.1 dharmārthakāmamokṣāṇāṃ mūlaṃ yac caraṇārcanam /
SātT, 8, 35.1 tatas taddharmanirato bhagavaty amalātmani /
SātT, 9, 40.1 ahiṃsā paramo dharmaḥ sarvavarṇāśramāditaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 4.1 rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśatiguṇāḥ //
Tarkasaṃgraha, 1, 39.3 vyāptiviśiṣṭapakṣadharmatājñānaṃ parāmarśaḥ /
Tarkasaṃgraha, 1, 39.7 vyāpyasya parvatādivṛttitvaṃ pakṣadharmatā //
Tarkasaṃgraha, 1, 59.2 ekasmin dharmini viruddhanānādharmavaiśiṣṭyāvagāhi jñānaṃ saṃśayaḥ /
Tarkasaṃgraha, 1, 66.1 vihitakarmajanyo dharmaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 2.2 prasādaṃ kuru deveśa brūhi dharmārthasādhakam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 24.0 sa sarveṣām ṛggaṇānāṃ dharmo ye karmasaṃyogena codyante //
ŚāṅkhŚS, 4, 5, 13.0 etenaiva dharmeṇānāhitāgneḥ piṇḍapitṛyajñaḥ kriyeta //
ŚāṅkhŚS, 4, 10, 1.4 agne pṛthivyā adhipate vāyo 'ntarikṣasya adhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipate indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam //
ŚāṅkhŚS, 16, 2, 28.0 dharma indra iti daśame //
ŚāṅkhŚS, 16, 18, 5.0 varuṇo 'si dharmapatir iti tṛtīye //