Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Skandapurāṇa
Tantrāloka
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 9.2 prativaktā tu dharmasya netare tu sahasraśaḥ //
BaudhDhS, 1, 1, 12.1 bahudvārasya dharmasya sūkṣmā duranugā gatiḥ /
BaudhDhS, 2, 11, 9.1 tasya ha vā etasya dharmasya caturdhā bhedam eka āhuḥ /
BaudhDhS, 4, 1, 25.1 yogenāvāpyate jñānaṃ yogo dharmasya lakṣaṇam /
BaudhDhS, 4, 1, 30.1 etadādyaṃ tapaḥ śreṣṭham etad dharmasya lakṣaṇam /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 11.2 asya dharmasya sarvāṇi bhūtāni madhu /
Gautamadharmasūtra
GautDhS, 1, 6, 22.1 tanmūlatvād dharmasya śruteś ca //
GautDhS, 2, 2, 11.1 dharmasya hyaṃśabhāg bhavatīti //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 6, 22.0 varuṇāya dharmasya pataye yavamayaṃ carum //
Pañcaviṃśabrāhmaṇa
PB, 15, 5, 31.0 vidharma bhavati dharmasya vidhṛtyai //
Vasiṣṭhadharmasūtra
VasDhS, 25, 8.1 yogāt samprāpyate jñānaṃ yogo dharmasya lakṣaṇam /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
Avadānaśataka
AvŚat, 1, 3.2 yadā bhagavatā rājā bimbisāraḥ saparivāro vinītaḥ tasya ca vinayād bahūni prāṇiśatasahasrāṇi vinayam upagatāni tadā rājagṛhāt pūrṇasya jñātayo 'bhyāgatya pūrṇasya purastād buddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṃghasya ca /
Aṣṭasāhasrikā
ASāh, 1, 4.2 bodhisattvo bodhisattva iti yadidaṃ bhagavannucyate katamasyaitadbhagavan dharmasyādhivacanaṃ yaduta bodhisattva iti nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmi yaduta bodhisattva iti /
ASāh, 1, 35.6 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra anutpannasya dharmasya prāptimicchāmi nāpyabhisamayam /
ASāh, 2, 13.26 sa na vijñānasya parigrahāya śikṣate notsargāya nāpi kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 13.27 yo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat ya āyuṣman subhūte bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 15.2 ya āyuṣman śāriputra bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 21.1 atha khalu sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ sarṣinaranārīgaṇās trirudānam udānayanti sma aho dharmaḥ aho dharmaḥ aho dharmasya dharmatā /
ASāh, 8, 18.3 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte /
ASāh, 9, 3.26 sā khalu punariyaṃ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā saṃdarśikā vā nidarśikā vā āvāhikā vā nirvāhikā vā //
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā /
Buddhacarita
BCar, 1, 77.2 dharmasya tasyāśravaṇādahaṃ hi manye vipattiṃ tridive 'pi vāsam //
BCar, 6, 21.2 akālo nāsti dharmasya jīvite cañcale sati //
BCar, 7, 18.2 duḥkhena mārgeṇa sukhaṃ hyupaiti sukhaṃ hi dharmasya vadanti mūlam //
BCar, 7, 33.2 jāpyasvanākūjitadevakoṣṭhaṃ dharmasya karmāntamiva pravṛttam //
BCar, 10, 6.2 dharmasya sākṣādiva saṃnikarṣe na kaścidanyāyamatirbabhūva //
BCar, 10, 19.1 taṃ rūpalakṣmyā ca śamena caiva dharmasya nirmāṇamivopaviṣṭam /
BCar, 10, 35.1 dharmasya cārthasya ca jīvaloke pratyarthibhūtāni hi yauvanāni /
BCar, 12, 44.2 dharmasyāsya ca paryantaṃ bhavānvyākhyātumarhati //
Carakasaṃhitā
Ca, Sū., 1, 130.1 tyaktadharmasya pāpasya mṛtyubhūtasya durmateḥ /
Ca, Sū., 16, 38.1 dharmasyārthasya kāmasya nṛlokasyobhayasya ca /
Lalitavistara
LalVis, 3, 25.3 kiṃ kāraṇam tathā hi pāṇḍavakulaprasūtaiḥ kulavaṃśo 'tivyākulīkṛto yudhiṣṭhiro dharmasya putra iti kathayati bhīmaseno vāyoḥ arjuna indrasya nakulasahadevāvaśvinoriti /
LalVis, 4, 25.2 na ca tatravatiṣṭhethā na tatra dharmasya aparādhaḥ //
Mahābhārata
MBh, 1, 1, 63.22 vividhasya ca dharmasya hyāśramāṇāṃ ca lakṣaṇam /
MBh, 1, 1, 70.2 dharmasya vāyoḥ śakrasya devayośca tathāśvinoḥ /
MBh, 1, 2, 81.2 dharmasya nṛṣu sambhūtir aṇīmāṇḍavyaśāpajā //
MBh, 1, 56, 9.1 kathaṃ dharmabhṛtāṃ śreṣṭhaḥ suto dharmasya dharmavit /
MBh, 1, 60, 14.1 buddhir lajjā matiścaiva patnyo dharmasya tā daśa /
MBh, 1, 60, 14.2 dvārāṇyetāni dharmasya vihitāni svayaṃbhuvā //
MBh, 1, 61, 84.1 dharmasyāṃśaṃ tu rājānaṃ viddhi rājan yudhiṣṭhiram /
MBh, 1, 67, 12.2 anena vidhinā kāryo dharmasyaiṣā gatiḥ smṛtā //
MBh, 1, 72, 15.2 avirodhena dharmasya smartavyo 'smi kathāntare /
MBh, 1, 80, 6.2 avirodhena dharmasya cacāra sukham uttamam //
MBh, 1, 87, 8.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 87, 13.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 88, 1.3 yadyantarikṣe prathito mahātman kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 88, 6.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 99, 46.2 bhīṣmo buddhim adān me 'tra dharmasya ca vivṛddhaye /
MBh, 1, 100, 29.1 sa dharmasyānṛṇo bhūtvā punar mātrā sametya ca /
MBh, 1, 101, 22.1 sa gatvā sadanaṃ vipro dharmasya paramārthavit /
MBh, 1, 113, 38.11 matiṃ cakre mahārāja dharmasyāvāhane tadā //
MBh, 1, 113, 40.13 daśa cāṣṭau ca vikhyātā etā dharmasya saṃhitāḥ /
MBh, 1, 143, 15.2 vyasanaṃ hyeva dharmasya dharmiṇām āpad ucyate //
MBh, 1, 150, 19.2 buddhipūrvaṃ tu dharmasya vyavasāyaḥ kṛto mayā //
MBh, 1, 188, 11.1 na tu dharmasya sūkṣmatvād gatiṃ vidmaḥ kathaṃcana /
MBh, 1, 200, 9.28 dvipadasya ca dharmasya kramadharmasya pāragaḥ /
MBh, 1, 200, 9.28 dvipadasya ca dharmasya kramadharmasya pāragaḥ /
MBh, 1, 206, 28.1 yadi vāpy asya dharmasya sūkṣmo 'pi syād vyatikramaḥ /
MBh, 2, 20, 9.2 vayaṃ hi śaktā dharmasya rakṣaṇe dharmacāriṇaḥ //
MBh, 2, 22, 31.2 bhīmārjunabalopete dharmasya paripālanam //
MBh, 2, 61, 65.2 tvaṃ vai dharmasya vijñātā daivasyehāsurasya ca /
MBh, 2, 62, 14.2 uktavān asmi kalyāṇi dharmasya tu parāṃ gatim /
MBh, 2, 63, 34.2 lobho dharmasya nāśāya bhagavannāham utsahe /
MBh, 3, 1, 23.2 ahany ahani dharmasya yoniḥ sādhusamāgamaḥ //
MBh, 3, 2, 71.2 alobha iti mārgo 'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ //
MBh, 3, 14, 11.2 anāmayaṃ syād dharmasya kurūṇāṃ kurunandana //
MBh, 3, 34, 23.2 na sa dharmasya vedārthaṃ sūryasyāndhaḥ prabhām iva //
MBh, 3, 34, 34.1 kāmāllobhācca dharmasya pravṛttiṃ yo na paśyati /
MBh, 3, 119, 22.1 jite hi dharmasya sute sabhārye sabhrātṛke sānucare niraste /
MBh, 3, 154, 25.1 kṣatradharmasya samprāptaḥ kālaḥ satyaparākrama /
MBh, 3, 159, 15.2 dharmasya tvaṃ yathā tāta yogotpanno nijaḥ sutaḥ //
MBh, 3, 173, 17.1 tatas tad ājñāya mataṃ mahātmā teṣāṃ sa dharmasya suto variṣṭhaḥ /
MBh, 3, 186, 47.2 dharmasya balahāniḥ syād adharmaśca balī tathā //
MBh, 3, 187, 26.1 yadā yadā ca dharmasya glānir bhavati sattama /
MBh, 3, 198, 2.1 cintayānaḥ sa dharmasya sūkṣmāṃ gatim athābravīt /
MBh, 3, 198, 44.3 aśraddadhānā dharmasya te naśyanti na saṃśayaḥ //
MBh, 3, 200, 2.2 sūkṣmā gatir hi dharmasya bahuśākhā hyanantikā //
MBh, 3, 200, 4.2 viparyayakṛto 'dharmaḥ paśya dharmasya sūkṣmatām //
MBh, 3, 200, 46.2 prabhutvaṃ labhate cāpi dharmasyaitat phalaṃ viduḥ //
MBh, 3, 200, 47.1 dharmasya ca phalaṃ labdhvā na tṛpyati mahādvija /
MBh, 4, 1, 8.2 tasyaiva varadānena dharmasya manujādhipa /
MBh, 4, 45, 22.1 ayaṃ te mātulaḥ prājñaḥ kṣatradharmasya kovidaḥ /
MBh, 5, 27, 4.1 kāmā manuṣyaṃ prasajjanta eva dharmasya ye vighnamūlaṃ narendra /
MBh, 5, 27, 6.2 hānena dharmasya mahīm apīmāṃ labdhvā naraḥ sīdati pāpabuddhiḥ //
MBh, 5, 36, 25.2 kulānyakulatāṃ yānti dharmasyātikrameṇa ca //
MBh, 5, 39, 61.1 atikleśena ye 'rthāḥ syur dharmasyātikrameṇa ca /
MBh, 5, 42, 16.2 ubhayam eva tatropabhujyate phalaṃ dharmasyaivetarasya ca /
MBh, 5, 42, 17.2 yān imān āhuḥ svasya dharmasya lokān dvijātīnāṃ puṇyakṛtāṃ sanātanān /
MBh, 5, 72, 12.2 paryāyakāle dharmasya prāpte balir ajāyata //
MBh, 5, 75, 5.1 jijñāsanto hi dharmasya saṃdigdhasya vṛkodara /
MBh, 5, 86, 22.1 pāpasyāsya nṛśaṃsasya tyaktadharmasya durmateḥ /
MBh, 5, 88, 101.1 avilopena dharmasya anikṛtyā paraṃtapa /
MBh, 5, 104, 18.2 dharmasya vacanāt prīto viśvāmitrastadābhavat //
MBh, 5, 106, 4.2 cakṣuṣī yatra dharmasya yatra caiṣa pratiṣṭhitaḥ //
MBh, 5, 107, 4.1 etad dvitīyaṃ dharmasya dvāram ācakṣate dvija /
MBh, 5, 110, 1.3 naya māṃ tārkṣya pūrveṇa yatra dharmasya cakṣuṣī //
MBh, 5, 130, 11.2 caturthaṃ tasya dharmasya rājā bhārata vindati //
MBh, 5, 131, 14.3 dharmasyānṛṇyam āpnoti na cātmānaṃ vigarhate //
MBh, 5, 149, 41.3 dharmasya gatam ānṛṇyaṃ na sma vācyā vivakṣatām //
MBh, 5, 180, 25.1 prahare kṣatradharmasya yaṃ tvaṃ rāma samāsthitaḥ /
MBh, 6, BhaGī 2, 40.2 svalpamapyasya dharmasya trāyate mahato bhayāt //
MBh, 6, BhaGī 4, 7.1 yadā yadā hi dharmasya glānirbhavati bhārata /
MBh, 6, BhaGī 9, 3.1 aśraddadhānāḥ puruṣā dharmasyāsya paraṃtapa /
MBh, 6, BhaGī 14, 27.2 śāśvatasya ca dharmasya sukhasyaikāntikasya ca //
MBh, 6, 115, 40.2 kṣatradharmasya vettā ca buddhisattvaguṇānvitaḥ //
MBh, 7, 156, 27.1 dharmasya loptā pāpātmā tasmād eṣa nipātitaḥ /
MBh, 7, 156, 28.1 ye hi dharmasya loptāro vadhyāste mama pāṇḍava /
MBh, 7, 172, 51.2 ajāyata ca kāryārthaṃ putro dharmasya viśvakṛt //
MBh, 9, 4, 28.2 pitṝṇāṃ gatam ānṛṇyaṃ kṣatradharmasya cobhayoḥ //
MBh, 9, 59, 19.1 tad idaṃ vyākulaṃ sarvaṃ kṛtaṃ dharmasya pīḍanāt /
MBh, 9, 63, 17.1 abhijñau kṣatradharmasya mama mātā pitā ca me /
MBh, 12, 32, 4.2 tasya dharmasya kṛtsnasya kṣatriyaḥ parirakṣitā //
MBh, 12, 33, 10.2 vyaktaṃ saukṣmyācca dharmasya prāpsyāmaḥ strīvadhaṃ vayam //
MBh, 12, 35, 10.1 svadharmasya parityāgaḥ paradharmasya ca kriyā /
MBh, 12, 35, 27.2 bhikṣite pāradāryaṃ ca na tad dharmasya dūṣakam //
MBh, 12, 50, 19.1 saṃsāraścaiva bhūtānāṃ dharmasya ca phalodayaḥ /
MBh, 12, 53, 23.2 kṣetraṃ dharmasya kṛtsnasya kurukṣetram avātaran //
MBh, 12, 56, 13.2 ānṛṇyaṃ yāti dharmasya lokena ca sa mānyate //
MBh, 12, 58, 13.2 rājadharmasya yanmūlaṃ ślokāṃścātra nibodha me //
MBh, 12, 59, 133.2 śrīḥ sambhūtā yato devī patnī dharmasya dhīmataḥ //
MBh, 12, 65, 31.1 pravṛttasya hi dharmasya buddhyā yaḥ smarate gatim /
MBh, 12, 67, 26.2 caturthaṃ tasya dharmasya tvatsaṃsthaṃ no bhaviṣyati //
MBh, 12, 73, 18.2 tasya dharmasya sarvasya bhāgī rājapurohitaḥ //
MBh, 12, 73, 20.2 caturthaṃ tasya dharmasya rājā bhāgaṃ sa vindati //
MBh, 12, 73, 22.2 rājanyevāsya dharmasya yogakṣemaḥ pratiṣṭhitaḥ //
MBh, 12, 76, 6.2 caturthaṃ tasya dharmasya rājā bhārata vindati //
MBh, 12, 89, 17.3 tathā kṛtasya dharmasya caturbhāgam upāśnute //
MBh, 12, 91, 19.1 dharmasya brāhmaṇā yonistasmāt tān pūjayet sadā /
MBh, 12, 101, 37.1 śriyaṃ jānīta dharmasya mūlaṃ sarvasukhasya ca /
MBh, 12, 121, 9.1 dharmasyākhyā mahārāja vyavahāra itīṣyate /
MBh, 12, 122, 14.3 prajāvinayarakṣārthaṃ dharmasyātmā sanātanaḥ //
MBh, 12, 122, 36.2 daṇḍaṃ dharmasya goptāraṃ viṣṇave satkṛtaṃ dadau //
MBh, 12, 124, 1.3 dharmasya śīlam evādau tato me saṃśayo mahān //
MBh, 12, 128, 18.1 sannātmā naiva dharmasya na parasya na cātmanaḥ /
MBh, 12, 130, 19.2 aher iva hi dharmasya padaṃ duḥkhaṃ gaveṣitum //
MBh, 12, 136, 194.1 ityeṣa kṣatradharmasya mayā mārgo 'nudarśitaḥ /
MBh, 12, 136, 209.1 ete dharmasya vettāraḥ kṛtajñāḥ satataṃ prabho /
MBh, 12, 140, 11.1 parimuṣṇanti śāstrāṇi dharmasya paripanthinaḥ /
MBh, 12, 140, 12.2 te sarve narapāpiṣṭhā dharmasya paripanthinaḥ //
MBh, 12, 146, 6.1 tatretihāsaṃ vakṣyāmi dharmasyāsyopabṛṃhaṇam /
MBh, 12, 148, 17.1 yasyaivaṃ balam ojaśca sa dharmasya prabhur naraḥ /
MBh, 12, 152, 18.1 dharmasyāhriyamāṇasya lobhagrastair durātmabhiḥ /
MBh, 12, 154, 4.1 dharmasya mahato rājan bahuśākhasya tattvataḥ /
MBh, 12, 154, 6.1 dharmasya vidhayo naike te te proktā maharṣibhiḥ /
MBh, 12, 156, 24.2 sthitir hi satyaṃ dharmasya tasmāt satyaṃ na lopayet //
MBh, 12, 160, 26.2 dharmasyāpacayaṃ cakruḥ krodhalobhasamanvitāḥ //
MBh, 12, 160, 64.2 asiṃ dharmasya goptāraṃ dadau satkṛtya viṣṇave //
MBh, 12, 168, 2.3 bahudvārasya dharmasya nehāsti viphalā kriyā //
MBh, 12, 173, 40.2 vedoktasya ca dharmasya phalaṃ mukhyam avāpsyasi //
MBh, 12, 184, 1.2 dānasya kiṃ phalaṃ prāhur dharmasya caritasya ca /
MBh, 12, 184, 5.2 kiṃ kasya dharmacaraṇaṃ kiṃ vā dharmasya lakṣaṇam /
MBh, 12, 191, 2.2 dharmasyāṃśaḥ prasūto 'si dharmiṣṭho 'si svabhāvataḥ /
MBh, 12, 192, 52.2 ajñātam asya dharmasya phalaṃ me kiṃ kariṣyati /
MBh, 12, 200, 23.1 dharmasya vasavaḥ putrā rudrāścāmitatejasaḥ /
MBh, 12, 227, 25.2 asaṃrodhena dharmasya vṛttiṃ lipsed agarhitām //
MBh, 12, 251, 4.2 lokayātrārtham eveha dharmasya niyamaḥ kṛtaḥ /
MBh, 12, 251, 6.2 dharmasya niṣṭhā svācārastam evāśritya bhotsyase //
MBh, 12, 252, 11.1 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ /
MBh, 12, 253, 48.2 na ca dharmasya saṃjñāṃ tvaṃ purā vettha kathaṃcana //
MBh, 12, 256, 5.3 vācam uccārayan divyāṃ dharmasya vacanāt kila //
MBh, 12, 258, 47.2 aparādhyati dharmasya pramādastvaparādhyati //
MBh, 12, 259, 33.2 bhavet kālaviśeṣeṇa kalā dharmasya ṣoḍaśī //
MBh, 12, 260, 2.1 gārhasthyasya ca dharmasya tyāgadharmasya cobhayoḥ /
MBh, 12, 260, 2.1 gārhasthyasya ca dharmasya tyāgadharmasya cobhayoḥ /
MBh, 12, 261, 7.2 gārhasthyam asya dharmasya mūlaṃ yat kiṃcid ejate //
MBh, 12, 265, 17.2 prabhutvaṃ labhate jantur dharmasyaitat phalaṃ viduḥ //
MBh, 12, 265, 18.1 sa dharmasya phalaṃ labdhvā na tṛpyati yudhiṣṭhira /
MBh, 12, 283, 1.4 svalpāpyarthāḥ praśasyante dharmasyārthe mahāphalāḥ //
MBh, 12, 287, 17.2 kriyā hi dharmasya sadaiva śobhanā yadā naro mṛtyumukhe 'bhivartate //
MBh, 12, 302, 15.2 sākalyaṃ mokṣadharmasya śrotum icchāmi tattvataḥ //
MBh, 12, 312, 7.2 praṣṭuṃ dharmasya niṣṭhāṃ vai mokṣasya ca parāyaṇam //
MBh, 12, 318, 48.2 parāvarajño dharmasya parāṃ naiḥśreyasīṃ gatim //
MBh, 12, 321, 17.1 dharmasya kulasaṃtāno mahān ebhir vivardhitaḥ /
MBh, 12, 327, 74.3 tatra pādacaturtho vai dharmasya na bhaviṣyati //
MBh, 12, 330, 40.2 dharmasya kuruśārdūla tato 'haṃ dharmajaḥ smṛtaḥ //
MBh, 12, 332, 19.1 āvām api ca dharmasya gṛhe jātau dvijottama /
MBh, 12, 340, 2.3 bahudvārasya dharmasya nehāsti viphalā kriyā //
MBh, 13, 5, 1.2 ānṛśaṃsasya dharmasya guṇān bhaktajanasya ca /
MBh, 13, 10, 2.2 sūkṣmā gatir hi dharmasya yatra muhyanti mānavāḥ //
MBh, 13, 10, 64.2 sūkṣmā gatir hi dharmasya durjñeyā hyakṛtātmabhiḥ //
MBh, 13, 37, 5.2 apīḍayā ca bhṛtyānāṃ dharmasyāhiṃsayā tathā /
MBh, 13, 44, 26.1 devadattāṃ patir bhāryāṃ vetti dharmasya śāsanāt /
MBh, 13, 45, 9.1 asad eva hi dharmasya pramādo dharma āsuraḥ /
MBh, 13, 99, 6.1 dharmasyārthasya kāmasya phalam āhur manīṣiṇaḥ /
MBh, 13, 112, 34.2 svakṛtaṃ karma vai bhuṅkte dharmasya phalam āśritaḥ //
MBh, 13, 112, 36.1 athāntarā tu dharmasya adharmam upasevate /
MBh, 13, 113, 1.3 dharmasya tu gatiṃ śrotum icchāmi vadatāṃ vara /
MBh, 13, 114, 2.2 sarvāṇyetāni dharmasya pṛthag dvārāṇi sarvaśaḥ /
MBh, 13, 116, 24.2 dharmasyāyatanaṃ śreṣṭhaṃ svargasya ca sukhasya ca //
MBh, 13, 129, 10.2 gṛhasthatā viśuddhānāṃ dharmasya nicayo mahān //
MBh, 13, 147, 10.2 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ /
MBh, 13, 147, 18.2 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ /
MBh, 13, 147, 20.2 jijñāsā tu na kartavyā dharmasya paritarkaṇāt //
MBh, 14, 48, 14.3 vyāhatām iva paśyāmo dharmasya vividhāṃ gatim //
MBh, 14, 49, 18.1 evaṃ dharmasya vijñeyaṃ saṃsādhanam upāyataḥ /
MBh, 14, 53, 15.2 dharmasya setuṃ badhnāmi calite calite yuge /
MBh, 14, 94, 31.3 sanātanasya dharmasya mūlam etat sanātanam //
MBh, 15, 35, 11.2 gamanaṃ vidhinā yena dharmasya sumahātmanaḥ //
MBh, 15, 38, 6.1 dharmasya jananī bhadre bhavitrī tvaṃ varānane /
MBh, 15, 39, 9.2 dharmasyāṃśo 'bhavat kṣattā rājā cāyaṃ yudhiṣṭhiraḥ //
Manusmṛti
ManuS, 1, 98.1 utpattir eva viprasya mūrtir dharmasya śāśvatī /
ManuS, 1, 110.1 evam ācārato dṛṣṭvā dharmasya munayo gatim /
ManuS, 2, 12.2 etac caturvidhaṃ prāhuḥ sākṣād dharmasya lakṣaṇam //
ManuS, 2, 25.1 eṣā dharmasya vo yoniḥ samāsena prakīrtitā /
ManuS, 4, 198.1 na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret /
ManuS, 6, 93.1 daśa lakṣaṇāni dharmasya ye viprāḥ samadhīyate /
ManuS, 7, 17.2 caturṇām āśramāṇāṃ ca dharmasya pratibhūḥ smṛtaḥ //
ManuS, 8, 44.2 nayet tathānumānena dharmasya nṛpatiḥ padam //
ManuS, 8, 122.2 dharmasyāvyabhicārārtham adharmaniyamāya ca //
ManuS, 8, 184.2 ubhau nigṛhya dāpyaḥ syād iti dharmasya dhāraṇā //
ManuS, 11, 83.1 dharmasya brāhmaṇo mūlam agraṃ rājanya ucyate /
ManuS, 12, 52.1 indriyāṇāṃ prasaṅgena dharmasyāsevanena ca /
ManuS, 12, 117.2 dharmasya paramaṃ guhyaṃ mamedaṃ sarvam uktavān //
Nyāyasūtra
NyāSū, 5, 1, 36.0 dṛṣṭānte ca sādhyasādhanabhāvena prajñātasya dharmasya tasya cobhayathā bhāvānnāviśeṣaḥ //
Rāmāyaṇa
Rām, Bā, 1, 13.1 rakṣitā jīvalokasya dharmasya parirakṣitā /
Rām, Bā, 43, 13.2 anena ca bhavān prāpto dharmasyāyatanaṃ mahat //
Rām, Ay, 93, 33.1 yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ /
Rām, Ki, 18, 37.1 durlabhasya ca dharmasya jīvitasya śubhasya ca /
Rām, Su, 29, 6.2 rakṣitā jīvalokasya dharmasya ca paraṃtapaḥ //
Rām, Su, 33, 10.2 rakṣitā svasya vṛttasya dharmasya ca paraṃtapaḥ //
Rām, Yu, 21, 22.1 suṣeṇaścāpi dharmātmā putro dharmasya vīryavān /
Rām, Yu, 26, 17.1 tapasā bhāvitātmāno dharmasyānugrahe ratāḥ /
Rām, Yu, 33, 14.1 dharmasya putro balavān suṣeṇa iti viśrutaḥ /
Saundarānanda
SaundĀ, 1, 17.2 taporāgeṇa dharmasya vilopamiva cakrire //
SaundĀ, 2, 37.2 darśanāccaiva dharmasya kāle svargam avīvasat //
SaundĀ, 12, 38.1 rakṣaṇārthena dharmasya tatheṣīketyudāhṛtā /
SaundĀ, 12, 40.1 yasmāddharmasya cotpattau śraddhā kāraṇamuttamam /
SaundĀ, 17, 27.2 viśuddhaśīlavratadṛṣṭadharmā dharmasya pūrvāṃ phalabhūmimāpa //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 26.1 phalaṃ yadi ca dharmasya sukham īdṛśam iṣyate /
BKŚS, 21, 67.2 buddhadharme praśastā hi dharmasya tvaritā gatiḥ //
Daśakumāracarita
DKCar, 2, 2, 39.1 tanmanye nārthakāmau dharmasya śatatamīmapi kalāṃ spṛśataḥ iti //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
Divyāvadāna
Divyāv, 12, 369.1 aho dharmasya svākhyātatā //
Harivaṃśa
HV, 2, 8.1 dharmasya kanyā suśroṇī sūnṛtā nāma viśrutā /
HV, 5, 1.2 āsīd dharmasya saṃgoptā pūrvam atrisamaḥ prabhuḥ /
HV, 5, 12.1 sraṣṭā dharmasya kaścānyaḥ śrotavyaṃ kasya vā mayā /
HV, 16, 2.1 tata eva hi dharmasya buddhir nirvartate śanaiḥ /
HV, 16, 2.2 pīḍayāpy atha dharmasya kṛte śrāddhe purānagha //
Kāmasūtra
KāSū, 1, 2, 16.1 dharmasyālaukikatvāt tadabhidhāyakaṃ śāstraṃ yuktam /
Kātyāyanasmṛti
KātySmṛ, 1, 669.1 avirodhena dharmasya nirgataṃ rājaśāsanam /
Kāvyādarśa
KāvĀ, 1, 53.2 tataḥ prabhṛti dharmasya loke 'sminn utsavo 'bhavat //
Kūrmapurāṇa
KūPur, 1, 8, 24.2 ityeṣa vai sukhodarkaḥ sargo dharmasya kīrtitaḥ //
KūPur, 2, 15, 31.2 dayeti munayaḥ prāhuḥ sākṣād dharmasya sādhanam //
KūPur, 2, 15, 38.1 dharmasyāyatanaṃ yatnāccharīraṃ paripālayet /
KūPur, 2, 16, 11.1 na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret /
KūPur, 2, 44, 76.2 dharmasya ca prajāsargastāmasāt pūrvameva tu //
Laṅkāvatārasūtra
LAS, 1, 44.80 atha dharmasya prahāṇaṃ bhavati /
Liṅgapurāṇa
LiPur, 1, 5, 34.1 dharmasya patnyaḥ śraddhādyāḥ kīrtitā vai trayodaśa /
LiPur, 1, 5, 37.1 dharmasya vai kriyāyāṃ tu daṇḍaḥ samaya eva ca /
LiPur, 1, 5, 37.2 apramādas tathā bodho buddherdharmasya tau sutau //
LiPur, 1, 10, 8.1 śrautasmārtasya dharmasya jñānāddharmajña ucyate /
LiPur, 1, 23, 29.2 dharmasya pādāścatvāraścatvāro mama putrakāḥ //
LiPur, 1, 40, 21.1 prakāśate pratiṣṭhārthaṃ dharmasya vikṛtākṛtiḥ /
LiPur, 1, 70, 299.1 ityeṣa vai sutodarkaḥ sargo dharmasya kīrtitaḥ /
LiPur, 1, 85, 127.2 sadācāraṃ pravakṣyāmi samyagdharmasya sādhanam //
LiPur, 1, 88, 73.2 saṃsāraḥ pūrvadharmasya bhāvanābhiḥ praṇoditaḥ //
LiPur, 1, 89, 6.2 avirodhena dharmasya careta pṛthivīmimām //
LiPur, 1, 92, 49.1 dharmasyopaniṣat satyaṃ mokṣasyopaniṣac chamaḥ /
LiPur, 1, 105, 16.2 tasya dharmasya vighnaṃ ca kuru svargapathe sthitaḥ //
Matsyapurāṇa
MPur, 4, 34.2 dharmasya kanyā caturā sūnṛtā nāma bhāminī //
MPur, 7, 59.1 dharmasya kasya māhātmyātpunaḥ saṃjīvitāstvamī /
MPur, 26, 15.2 avirodhena dharmasya smartavyo'smi kathāntare /
MPur, 34, 7.2 avirodhena dharmasya cacāra sukhamuttamam //
MPur, 42, 1.3 yadyantarikṣe prathito mahātmankṣetrajñaṃ tvāṃ tasya dharmasya manye //
MPur, 42, 6.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MPur, 47, 12.2 kartuṃ dharmasya saṃsthānamasurāṇāṃ praṇāśanam //
MPur, 48, 64.2 pravīṇān ṛṣidharmasya ceśvarān brahmavādinaḥ /
MPur, 69, 12.2 tvayā pṛṣṭasya dharmasya rahasyasyāsya bhedakṛt //
MPur, 69, 13.2 pravartako'sya dharmasya pāṇḍuputro mahābalaḥ //
MPur, 108, 6.2 mahābhāgyaṃ hi dharmasya yattvaṃ vadasi me prabho /
MPur, 122, 42.2 dharmasya cāvyabhīcārād ekāntasukhinaḥ prajāḥ //
MPur, 142, 58.2 yadā dharmasya hrasate śākhādharmasya vardhate //
MPur, 143, 27.2 bahudhārasya dharmasya sūkṣmā duranugā gatiḥ //
MPur, 143, 32.2 sanātanasya dharmasya mūlameva durāsadam //
MPur, 144, 28.1 guṇahīnāstu tiṣṭhanti dharmasya dvāparasya tu /
MPur, 145, 40.3 pratyaṅgāni pravakṣyāmi dharmasyeha tu lakṣaṇam //
MPur, 145, 55.1 pratyaṅgāni tu dharmasya cetyetallakṣaṇaṃ smṛtam /
MPur, 154, 152.1 tatrāpi jātau śreṣṭhāyāṃ dharmasyotkarṣaṇena tu /
MPur, 154, 193.1 jananī lokadharmasya sambhūtā bhūtabhāvanī /
MPur, 171, 48.1 dharmasyāpatyam etadvai sudevyāṃ samajāyata /
Nāradasmṛti
NāSmṛ, 1, 1, 14.1 dharmasyārthasya yaśaso lokapaktes tathaiva ca /
NāSmṛ, 1, 2, 16.2 vyavahārikadharmasya bāhyam etan na sidhyati //
NāSmṛ, 2, 1, 210.2 sūkṣmatvāt sākṣidharmasya sākṣyaṃ vyāvartate punaḥ //
NāSmṛ, 2, 11, 9.2 gurutvād asya dharmasya kriyaiṣā bahuṣu sthitā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 39, 8.0 taducyate adharmavyucchittyarthaṃ dharmasya cābhivṛddhyarthaṃ tasya cākuśalebhyo vyāvartanārthaṃ brahmaṇyanavaratapadapaṅktyām upanibandhanārthaṃ cetyarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 12.0 dharmasyopāyaḥ caryā //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 11.2, 1.17 prasavadharmeti vaktavye matvarthīyaḥ prasavadharmasya nityayogam ākhyātum /
Viṣṇupurāṇa
ViPur, 5, 1, 33.2 svalpāṃśenāvatīryorvyāṃ dharmasya kurute sthitim //
Viṣṇusmṛti
ViSmṛ, 93, 11.1 na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 9.1, 1.12 tathā anutpattidharmā puruṣa iti utpattidharmasyābhāvamātram avagamyate na puruṣānvayī dharmaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 3.2 vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa //
Śatakatraya
ŚTr, 1, 83.2 akrodhas tapasaḥ kṣamā prabhavitur dharmasya nirvājatā sarveṣām api sarvakāraṇam idaṃ śīlaṃ paraṃ bhūṣaṇam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 15.0 siddhānte'pi sarveṣāṃ sarvadharmatvasvīkārānna doṣaghnādivibhāga iti cet na tasya tasya dharmasya tatra tatra prayojakatvāt //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 9.1 dharmasya hy āpavargyasya nārtho 'rthāyopakalpate /
BhāgPur, 1, 2, 13.2 svanuṣṭhitasya dharmasya saṃsiddhirharitoṣaṇam //
BhāgPur, 1, 12, 27.2 nigrahītā kalereṣa bhuvo dharmasya kāraṇāt //
BhāgPur, 2, 6, 11.1 dharmasya mama tubhyaṃ ca kumārāṇāṃ bhavasya ca /
BhāgPur, 2, 7, 6.1 dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ nārāyaṇo nara iti svatapaḥprabhāvaḥ /
BhāgPur, 3, 10, 9.2 dharmasya hy animittasya vipākaḥ parameṣṭhy asau //
BhāgPur, 3, 12, 35.2 dharmasya pādāś catvāras tathaivāśramavṛttayaḥ //
BhāgPur, 3, 12, 41.1 vidyā dānaṃ tapaḥ satyaṃ dharmasyeti padāni ca /
BhāgPur, 3, 16, 18.2 dharmasya paramo guhyo nirvikāro bhavān mataḥ //
BhāgPur, 3, 16, 22.1 dharmasya te bhagavatas triyuga tribhiḥ svaiḥ padbhiś carācaram idaṃ dvijadevatārtham /
BhāgPur, 4, 1, 49.2 buddhir medhā titikṣā hrīr mūrtir dharmasya patnayaḥ //
BhāgPur, 11, 4, 6.1 dharmasya dakṣaduhitary ajaniṣṭa mūrtyāṃ nārāyaṇo nara ṛṣipravaraḥ praśāntaḥ /
BhāgPur, 11, 15, 35.2 ahaṃ yogasya sāṃkhyasya dharmasya brahmavādinām //
BhāgPur, 11, 17, 5.1 vaktā kartāvitā nānyo dharmasyācyuta te bhuvi /
Bhāratamañjarī
BhāMañj, 1, 1114.2 mā viśaṅkasva dharmasya susūkṣmo hi gatikramaḥ //
BhāMañj, 6, 73.1 ahaṃ tu nityadharmasya sthitaye guptaye satām /
BhāMañj, 13, 460.2 kṣupaśca manave prādāddaṇḍaṃ dharmasya guptaye //
BhāMañj, 13, 598.1 āpadi prāṇarakṣā hi dharmasya prathamāṅkuraḥ /
BhāMañj, 13, 604.2 mūlaṃ ca jīvo dharmasya tasminnāpatsu rakṣyate //
BhāMañj, 13, 951.2 śaśaṃsa sāraṃ dharmasya satyaṃ parahitaṃ tathā //
BhāMañj, 13, 952.1 gatirdharmasya vividhā sūkṣmā jñātuṃ na śakyate /
BhāMañj, 13, 958.2 asaktaiḥ karmanipuṇairdharmasyāsādyate gatiḥ //
BhāMañj, 18, 18.1 vibudhānāṃ na jānanti ye dharmasya vyatikramam /
Garuḍapurāṇa
GarPur, 1, 15, 56.1 nṛpāṇāṃ kāraṇaṃ śreṣṭhaṃ dharmasyaiva tu kāraṇam /
GarPur, 1, 93, 4.1 vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa /
GarPur, 1, 109, 28.1 atikleśena ye 'pyarthā dharmasyātikrameṇa ca /
GarPur, 1, 109, 51.2 dharmasya tattvaṃ nihitaṃ guhāyāṃ mahājano yena gataḥ sa panthāḥ //
GarPur, 1, 139, 22.1 dharmasya dharmanetro 'bhūt kuntirvai dharmanetrataḥ /
GarPur, 1, 142, 1.3 daityadharmasya nāśārthaṃ vedadharmādiguptaye //
Hitopadeśa
Hitop, 1, 8.13 alobha iti mārgo 'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ //
Hitop, 2, 10.3 sa hetuḥ sarvavidyānāṃ dharmasya ca dhanasya ca //
Kathāsaritsāgara
KSS, 6, 1, 21.1 tacchrutvā sa vaṇik prāha na dharmasyaikarūpatā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 2.0 ityādinā prāk malena nāntarīyakatayoddiṣṭāṃ parameśvararodhaśaktiṃ vyāpāreṇa lakṣayati tāsāṃ malaśaktīnāṃ citkriyāsaṃnirodhakatvalakṣaṇasya dharmasyānuvartanāddhetoḥ śaivī śaktiḥ pāśatayopacaryate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 6.0 ṣaṭkarmābhirataḥ sandhyāsnānam ityādinā hyāmuṣmikaphale dharme 'bhihite sati aihikaphalasya kṛṣyādidharmasya buddhisthatvāt tadabhidhānasya yadukto 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Rasaratnasamuccaya
RRS, 12, 86.2 uddharettasya dharmasya brahmāpyantaṃ na vindati //
Skandapurāṇa
SkPur, 10, 34.3 dattvā spṛśanti bhūyaśca dharmasyaivābhivṛddhaye //
SkPur, 20, 43.2 svādhyāyaniyataḥ kaccitkacciddharmasya saṃtatiḥ //
Tantrāloka
TĀ, 1, 258.2 dharmasya sṛṣṭiḥ sāmānyasṛṣṭiḥ sā saṃśayātmikā //
Śukasaptati
Śusa, 23, 25.18 atikleśena ye hyarthā dharmasyātikrameṇa ca /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 30.2 dharmasya tanayān hatvā svayaṃ ca balino 'bhavan //
Haribhaktivilāsa
HBhVil, 3, 17.2 ācāra eva dharmasya mūlaṃ rājan kulasya ca /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 19.1 dharmasya nirṇayaṃ prāha sūkṣmaṃ sthūlaṃ ca vistarāt /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 42.1 tatsādhu bhagavānnirdiśatu yatsaṃghāya tathāgato gambhīrasya tathāgatadharmasya punaḥ punaḥ saṃvarṇanāṃ karoti //
SDhPS, 8, 7.1 catasṛṇāṃ parṣadāṃ saṃharṣakaḥ samādāpakaḥ samuttejakaḥ saṃpraharṣako 'klānto dharmadeśanayālamasya dharmasyākhyātālamanugrahītā sabrahmacāriṇām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 97.2 śrutvā dharmasya sarvasvaṃ śrutvā caivāvadhārya tat //
SkPur (Rkh), Revākhaṇḍa, 29, 19.2 yattvayā prārthitaṃ sarvaṃ phalaṃ dharmasya tattathā /
SkPur (Rkh), Revākhaṇḍa, 57, 22.2 adyāpi vartate kālo dharmasyopārjane tava /
SkPur (Rkh), Revākhaṇḍa, 118, 11.1 phalānyetāni dharmasya śobhayanti janeśvaram /
SkPur (Rkh), Revākhaṇḍa, 118, 11.2 phalaṃ dharmasya bhuñjeti suhṛtsvajanabāndhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 4.1 dharmasyārhasya kāmasya mokṣasya ca paraṃ vidhim /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 48.1 praśaṃsā dānadharmasya ṛṣiśṛṅgānubhāvanam /
Sātvatatantra
SātT, 2, 12.1 nārāyaṇo nara ṛṣipravarāvabhūtāṃ dharmasya dakṣaduhitary adhimūrtipatnyām /
SātT, 3, 10.1 ato jñānasya dharmasya vairāgyaiśvaryayoḥ śriyaḥ /