Occurrences

Rāmāyaṇa
Divyāvadāna
Kāvyādarśa
Kāvyālaṃkāra
Tantrāloka
Vātūlanāthasūtravṛtti

Rāmāyaṇa
Rām, Ki, 18, 12.1 tvaṃ tu saṃkliṣṭadharmā ca karmaṇā ca vigarhitaḥ /
Divyāvadāna
Divyāv, 6, 90.1 evaṃ hyacintiyā buddhā buddhadharmāpyacintiyā /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 16.2 iyaṃ pratīyamānaikadharmā vastūpamaiva sā //
Kāvyālaṃkāra
KāvyAl, 5, 13.2 viruddhadharmā pratyakṣabādhinī ceti duṣyati //
KāvyAl, 5, 19.2 prasiddhadharmeti matā śrotragrāhyo dhvaniryathā //
Tantrāloka
TĀ, 1, 56.1 sarvāpahnavahevākadharmāpyevaṃ hi vartate /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 11.1, 3.0 tasmin sati nistaraṅgasamāveśaḥ āṇavaśāktaśāmbhavodayarūpasamastataraṃgaparivarjitasamāveśalakṣaṇaniruttarasamāveśadharmaiva prathata ity arthaḥ //